________________ श्रीकल्प मुक्तावल्या श्री ऋषम चरित्रम् // 428 भावार्थ:-अन्यदा त्वागते पूते, श्रीपयुषणपर्वणि / शालिवाहनभूपालं, प्राह कालिकसरिराट् // 24 // भाद्रधवलपञ्चम्या, पर्युषणा विधानकम् / पर्युषणाशास्त्रचूर्णे, वाक्यमेतनिरूपितम् // 25 // तथा-शालिवाहनभूपालः, श्रावकः परमार्हतः / कालकाचार्यमायान्तं, श्रुत्वाऽसौ तत्क्रमानुगः // 26 // सह श्रमणसङ्घन, स्वागतार्थ विनिर्गतः / महेन महता पुयां, कालकार्यः प्रवेशितः // 27 // भणितं कालकाचार्यै भांद्रस्य पश्चमी दिने / पर्युषणा च कर्तव्या, स्वीकृतं श्रमणैस्ततः // 28 // तदा च भणितं राज्ञा, भाद्रस्य पञ्चमीदिने, उपास्यो निर्जराधीशो, लोकवृत्त्या मम प्रभो 1 // 29 // ततो न पर्युपासिष्ये, साधुचैत्यानि भक्तितः, पर्युषणा ततः षष्टयां, कर्तव्या च यथासुखम् // 30 // आचार्यै भणितं राजन् , नातिक्राम्या कथश्चन, अनागतचतुर्थ्याश्च, कर्तव्येति नृपो जगौ // 31 // प्रोक्तश्च भवतादेव-माचार्यः पटुबुद्धिभिः, युगप्रधानधौरेयै, श्चतुर्थी च प्रवर्तिता // 32 // सर्वेषामेव साधनां, ततः साऽनुमताऽभवत् , यद यदाचरति श्रेष्टस्तथैव क्रियते परैः // 33 // निशीथचूर्णिकायाश्च, दशमोद्देशके तथा, अन्यत्र मासि भाद्रे च, पर्युषणानिरूपणम् // 34 // न तु काप्यागमे भदवयसुद्धपंचमीए पज्जोसविज्जइत्ति पाठवत्-अभिवढिअवरिसे सावणशुद्धपंचमीए पज्जोसविज्जइ, त्ति पाठ उपलभ्यते ततःकार्तिकमासनिर्णीत,चतुर्मासककृत्यके, कारणे नाधिको मासः, प्रमाणं न यथेक्ष्यते // 35 / / // 428 //