SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुक्कावल्या // 465 / / पडिलेहित्तए / न तहा हेमंत-गिम्हामु जहा णं वासासु / से किमाइ भंते? वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य हरिवाणि य भवन्ति // 55 // __ व्याख्या-चतुर्मासकं स्थितानां कल्पते साधूनां साध्वीनां तिस्रः-उच्चारप्रश्रवणभूम्यः अनधिसहिष्णोस्तिनोऽन्तः-अधिसहिष्णोश्च बहिस्तिस्रो दरव्याघातेन मध्या भूमिस्तद्वयाघाते चासन्नेति असन्नमदरभेदात्रिधा भूमिः प्रतिलेखितव्या न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु-तत् कुतो हेतोः हे पूज्य ? इति पृष्टे गुरुराह वर्षासुओसन्नं ति. प्रायेण प्राणाः शङ्कनकेन्द्रगोपकृम्यादयस्तृणानि–प्रतीतानि बीजानि-तत्तद्वनस्पतीनां नवोद्भिन्नानि किसलयानि पनका उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति // 55 // मू-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ भत्तगाइं गिण्दित्तए / तं जहा उच्चारमत्तए, पासवणमत्तए खेलमत्तए // 21 // 56 // व्याख्या-चतुर्मासकं स्थितानां कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं तद्यथा-उच्चारमात्रकं 1 प्रश्रवणमात्रकं 2 खेलमात्रकं 3 मात्रकाभावे वेलाऽतिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधनेति // 56 // मृ-पा-वासावासं पज्जोसवियाणं नो कप्पइ निम्गंथाण वा निग्गथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि के से तं रयणि उवायणावित्तए / अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयव्वं सिया खेलमत्तए // 21 // 11 // त्रीणि मात्रकाणि प्र ति च बहिगमन
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy