________________ श्री कल्पमुक्तावल्या श्री ऋषम चरित्रम // 393 // गतास्ताः स्थूलभद्रश्च, दृष्टस्ताभि यथास्थितः, वन्दित्वा तं ययुः साध्व्यः, स्वकस्थानं शिवाशयाः॥६१।। वाचनार्यन्ततो भद्रो, गुरुपार्श्वमुपागमत् , वाचनाया अयोग्यस्त्वं, कृतापराधहेतुतः // 12 // इत्युक्ते गुरूभिः खिनः, स्थूलभद्रो जगावनु, क्षम्यतां मेऽपराधो हि, न करिष्ये पुन स्तथा // 63 / / दयालवः पुनस्तस्य, सूत्रतो वाचनां ददः, सङ्कावरोधतः किच, देया नान्यस्य वाचना // 4 // // तथा चाहुः॥ केवली चरमो जम्बूस्वाम्यप्यप्रभवप्रभुः, शय्यंभवो यशोभद्रः, सम्भूतिविजयस्तथा // 65 // भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षटू, चिरमेते महाभागा, जयन्तु ज्ञानसिन्धवः॥६६॥ मू-पा-धेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी वे थेरा. थेरे अज्जमहागिरी एलावच्चसगुत्ते थेरे अजसुहत्थी वासिहसगुत्ते // व्याख्या-स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य शिष्यौ द्वौ स्थविरौ. अभूताम् स्थविरः आर्यमहागिरिः एलापत्यगोत्रः स्थविर: आर्यसुहस्तिश्च वासिष्ठगोत्रः तयोः सम्बन्धश्व चैवम् / जिनकल्पस्य विच्छेदे, श्रीमदार्यमहागिरिः, तुलनाजिनकल्पस्य, व्यकरोदबुद्धिवारिधिः // 1 // उक्तश्च-बुच्छिन्ने जिणकल्पे, काही जिणकप्पतुलणमिह धीरो, ते वंदे मुणिवसई, महागिरि परमचरणधरं // 1 // // भावस्तु पूर्वश्लोकेन ज्ञेयः॥ जिणकप्प परीकम्मं, जो कासी जस्स संथवमकासी, सिद्विधरंमि मुहत्थी, तं अजमहागिरिं वंदे // 2 // // 393 //