________________ नि BLA मी नेमिनाथ चरित्रम् श्रीकल्प // सत्यभामा-उवाच॥ मुक्तावल्यास आदीश्वराधा जिनपुङ्गवास्ते, कान्ताऽभिरामाः क्षितिपत्वमापुः। भुक्त्वा च भोगांस्तनयाञ्जनित्वा, संलेभिरे मोक्षमुखं महीयः // 31 // मन्ये नव स्त्वं शिवधामयायी, भार्यानिषेधश्च यतः करोषि / त्यक्त्वाऽऽहं स्वं गृहिणीगृहाण, चेतांसि नः प्रीणय देवराशु // 36 // ॥जाम्बुवती जगाद / तीर्थकरोऽसौ मुनिसुव्रतेन, सद्भषण यो हरिवंशराज्याः। भूत्वा गृही सोऽपि प्रजाततातः, प्राजीगमन्मोक्षपदं पदेऽव्यम् // पद्मावती समुवाच // कौमार! नेमे ! रमणीं विनाऽत्र, नो सैषभानुः शशिन निशायाः / लब्धप्रतिष्ठोऽपि जनो जनान्त, विश्रम्भहेतुनच तद्विहीनः // 38|| // अथ गान्धारी जगौ // उद्यानकेलिः किल तीर्थयात्रा, पर्वोत्सवाः स्वैरविहार लीलाः / पाण्युत्सवादिः शुभसङ्घसार्थः, शोभन्त एतानि विनाङ्गना नो / _ अथ गौरी-उवाचअज्ञानवन्तः प्रतिदिग्विहारा, स्ते पक्षिणोऽपि स्वककामिनीभिः। सायं स्वनीडे कलयन्ति केलिं, तेभ्योऽपि किं मढतमोऽसि नेमे ! // 40 // 1 स्वामी 2 शोभा // 314 //