________________ श्री कल्प मुक्कावल्या प्रभुउपसगाधिकारः // 221 // मासक्षपणके तुर्ये, सितोपूर्णिमादिने, विहृत्य भगवान् प्राप, कोलाकसन्निवेशके // 241 // बहुलाहो द्विजः कश्चि-तत्र चातुर्थपारणे, प्रतिलम्भितवान् वीरं, पायसेन शुभाशयः // 242 / / पश्चदिव्यानि जातानि, मोदहेतूनि तदगृहे, तन्तुवायस्य शालायां, गोशालोऽपि ततो विभुम् // 243 // अनिरीक्ष्य महाचिन्तः, कगतोऽजनि तत्क्षणम् , स्वामिनं मार्गयामास, समस्ते नगरान्तरे // 244 // अप्राप्य द्विज मुख्येभ्यो, दत्वोपकरणं दिकम् , मुण्डयित्वा मुखं शीर्ष, कोल्लाकाभिमुखं ययौ // 245 // तत्र दृष्ट्वा महावीरं, गोशाल उक्तवानिति, त्वत्प्रव्रज्या ममाप्यस्तु, पापसन्दोहनाशिनी // 246 // ततस्तेन च शिष्येण, गोशालेन जिनेश्वरः, सुवर्णादिखलग्नामं, प्रस्थित स्त्यागमूर्तिमान् // 247 // पथि गोपै महास्थाल्यां, पच्यमानश्च पायसम् , निरीक्ष्य स्वामिनं प्राह, गोशालो विनयेन च // 248 // बुभुक्षा बाधते स्वामिन् , भुक्त्वा चेद् गम्यते वरम् , सिद्धार्थों व्यन्टरः प्राह, हण्डिकेयं स्फुटिष्यति // 249 // गोशालोऽपि चलङ्गत्वा गोपेभ्यः प्रोचिवांस्तथा, यत्नेन रक्षिता तैश्च, भग्ना किश्च तथापि सा // 250 // यद्भाव्यं तद भवत्येव, चान्यथा न च जायते, स्वीकृता नियति स्तेन, नियतिवाद भाजिना // 251 / / ततः स्वामी निजानन्दो, ययौ ब्राह्मण ग्रामकम् , नन्दोपनन्दयो धोत्रो विद्यते द्वयपाटकौ // 252 // नन्दपाटे गतः स्वामी, भक्त्या तेन च लम्भितः, उपनन्दगृहे यातो, गोशालो नियतिस्थितिः // 253 // पर्युषिताभदानेन, तेनासौ प्रतिलम्भितः, रुष्टः शापं ददावित्थ, मुपनन्दाय दुर्मनाः॥२५४|| // 221 //