SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुक्तावल्या (222 'धर्माचार्यस्य चेदस्ति, तपस्तेजो हि मे तदा, समूलं दखतामस्य, गृहमद्य समन्ततः // 255 // प्रभुनाम्ना च शापोऽयं, माभून्मिध्येति बुद्धितः, आसत्रदेवता सद्यो, ददाह तस्य सदगृहम् // 256 // विहरंश्च ततः स्वामी, चम्पानगरमागतः, द्विमासक्षपणेनात्र, चातुर्मासीं व्यधात्प्रभुः // 257 // चातुर्मास स्तृतीयोऽयं, स्वामि नो विद्यतेऽमलः, चरमद्वयमासीय-पारणाञ्च प्रभु स्ततः // 258 // कृत्वा बहिश्च चम्पाया, ययौ कोल्लकसन्मुखम् , शून्यगेहे स्थितः स्वामी, कायोत्सर्गेग निर्भयः // 259 // तद्ग्रामाधीशपुत्रोऽपि, सिंह स्तत्र युवा तदा, विद्युन्मत्या कया दास्या, सह क्रीडार्थमागतः // 26 // गाढध्वान्तसमाच्छन्ने, तच्छून्यगृहभागके, चिक्रीड तयका साकं, हसितोऽनेन कुट्टितः // 261 // गोशालः स्वामिनम्बाह, कुट्टितोऽनेन निर्दयम् , निवारितः कथं नैष, युष्माभिः शक्तिशालिभिः // 26 // प्रभदेहस्थसिद्धार्थः, प्राह तम्प्रति बोधयन् , मा मैवं हीलनङ्कस्य, त्वया कार्य मतः परम् // 26 // ततः पात्रालकं ग्राम, विहृत्य जग्मिवान्प्रभुः, शून्यागारे च संतस्थौ, कायोत्सर्गेण संयमी // 26 // यामिन्याङ्किल तत्रापि, स्कन्धनामा महायुवा, रममाणश्च संदृष्टो, दास्या स्कन्दिलया सह // 265 // नर्मप्रगल्भ गोशालो, हासयामास तं तथा, गोशालः पूर्ववत् तेन, कुट्टितो मरगावधि // 266 // गुर्वाज्ञाभङ्ग हेतुत्वा, दृशेयजायते नृणाम् , ततः स्वामी कुमाराकं, सन्निवेशम्प्रचेलिवान् // 267 / / कायोत्सर्गेण सन्तस्था-वुद्याने चम्पकाभिधे, भजयन् कर्मबीजानि, दर्शयन्मोक्षपद्धतिम् // 268 // - liરરરા
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy