SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रभू कल्पमुकावल्या अभिग्रहः // 138 // MORANSWAMANISHMEDNAGAPAN उदितबहुपताका सत्पुरी सा बभूवा, शिवप्रशमहेतोः स्वस्तिका मौक्तिकानाम् // 6 // नृपतिकुलमलीकक्लेशभावम्विहाय, कजवनमिव कल्ये हर्षमाभिश्चकाशे // श्रुतिसुखपदनादै स्तूर्यवृन्दै स्तदानीम्, सुरपुरमिव भातं' नृत्यनाटयादिभिश्व // 7 // तनयकुशलहेतोभूरि वर्धापना हि, नगरवरजनेभ्य वागताः कोटिशो वै // तकपरमितवित्तं यच्छताऽनेन राज्ञा, सुरतरुरपि जिग्ये मोदमानो बभूव / / 8 // मूलपाठः-तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्डइ-नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता-अगाराओ अणगारियं पव्वइत्तए // 94 // // व्याख्या // ततः श्रमणो भगवान महावीरः-गर्भस्थ एव सार्द्धषण्मासके व्यतिक्रान्ते सति-इमं एतद्रूपम् अभिग्रहं गृह्णाति कं-इत्याह-खलु निश्चयेन मे (मम) न कल्पते ततः-मातापितृषु जीवत्सु मुण्डो भूत्वा अगारात्-स्वगृहात् निष्क्रम्य-अनागारितां- साधुतामिति) प्रवजितुं दीक्षामादातु-न कल्पते इति योजना // गर्भस्थ एव प्रभु विचारयति गर्भस्थे सत्यपि मयि मातुरहो पतादृशः स्नेह सम्बन्धो विद्यते जाते तु मयि कीदृशो भविष्यति सर्वथा मनोऽतीत एव-इति हेतोरभिग्रहं करोति अथवा अन्येषामपि मातृषु पूज्यबुद्धि भवतु-इति बुध्या वा-॥ उक्तञ्च // आस्तन्यपानाज्जननी पशूनाम्-आदारलाभाच्च नराधमानाम् // आगेहकृत्याच्च विमध्यमाना, माजीवितात्तीर्थमिवोत्तमानाम् // 1 // 1 अशिव इति च्छेदः 2 न्यस्ताः-इति क्रियाऽध्याहारः 3 तद्राजकुलमिति. // 138 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy