SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमा कावल्या जम्मामिवे. काधिकार // 157 // वैतादयवक्षस्करवैजयेभ्य, धैवगिरिभ्यो विविधप्रकारान् // सिद्धार्थपुष्पोत्तमगन्धकांश्च, सर्वोषधीश्चापि विचित्ररूपाः // 53 // युग्मम् // दिव्याभियोग्युत्तमदेववारैः, स्नानाय लोकत्रयनाथकस्य // क्षीरोदधेः स्वच्छजलेन पूर्णाः, संस्थापितास्तत्र पुरैव कुम्भाः // 54 // नानेडयतीर्थोत्तमनीरपूर्णान् , वक्षस्थले साधु निधाय कुम्भान् / संरेजिरेऽपारभवाब्धिमेते, मन्ये तरीतुश्च सुराः सकुम्भाः // 55 // सिञ्चन्त एते वरभाववृक्ष, पापं क्षिपन्तोऽथ निजं हि मूलात् // कुम्भान्दधानाः सुतराम्विरेजु, र्धमालये ते च तदा सुरौधाः // 56 // काले तदा भक्तिललामचेता, इन्द्रः शशके च मृदुस्वभावः // कथम्प्रभुः सूक्ष्मशरीरधारी, सोढा जलस्यास्य प्रभूतभारम् // 57 / / ज्ञानी प्रभुः संशयमस्य हर्तु, म्वामांघ्रिकांगुष्ठमुखेन सद्यः // प्राचीचलद्देवगिरि समन्ताद, बालो यथा शाखिनमल्पशाखम् // 58 // प्राकम्पमाने च गिरौ सुमेरौ, क्षोणी च कम्पेऽथ निपेतुरस्य // कूटानि दिव्यानि तथा समुद्रा, मुक्तस्वभावाः क्षुभिता बभूवुः // 59 / /
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy