SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्या श्री समा चारि // 444 // तथा-कीदशानां साधनां निषिद्धगृहेभ्यः सनिवृत्ताः सन्तोऽन्यत्र गच्छतां भ्रमतामिति-अत्र बहुत्वे-एकत्वम्-बहवो व्याहरन्त्येवं भिक्षार्थ प्रयातुम्-सप्तगृहान्तरे (सङ्कडिं) जनसङ्खलजेमनवारलक्षणां गन्तुं न कल्पते // अत्रार्थे सूत्रकृत मतान्तराण्याह // एके पुनः एवं कथयन्ति नो कल्पते-उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुम् एके पुनः एवं कथयन्ति नो कल्पते-उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सभिवृत्तचारिणां भिक्षार्थ गन्तुं-द्वितीयमते-परेणं, ति शय्यातरगृहं-अन्यानि च सप्तगृहाणि वर्जयेत्-तृतीयमते परम्परेणेति शय्यातरगृहं तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः // 27 // मू-पा-वासावासं पज्जोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि बुद्विकार्यसि निवयमाणंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा // 28 // व्याख्या-चतुर्मासकं स्थितस्य नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेमिक्षोः (कणगफुसिआफुसारमात्रं एतावत्यपि वृष्टिकाये निपतति सति-गृहस्थगृहे भक्तार्थ वा पानर्थ वा निष्क्रमितं वा प्रवेष्टुं वा // 28 // मू-पा-वासावास पज्जोसवियस्स पाणिपडिग्गहियस्स भिवखुस्स न कप्पइ अगिहंसि पिंडवायं पिंडिगाहित्ता पज्जोसवित्तए / पज्जोसवेमाणस्स सहसा बुटिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहित्ता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा गं समाहडिज्जा, अहाछनाणि वा लेणाणि वा उवागच्छिज्जा, रूक्खमूलाणि वा उवागच्छिज्जा, जहा से तत्थ पाणिसि दगे वा दगरए वा दगफुसिया वा नो परियावज्जइ // 29 // 444 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy