SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुक्तावल्या श्री समानारि // 443 // पञ्चपानकस्य-अथवा चतस्रः भोजनस्य पश्चपानकस्य-अथवा पञ्च भोजनस्य चतस्रः पानकस्य तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदच्यते इत्याह-तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात् यतो लवणं किल स्तोकं दीयते // ॥तद्यथा।। भक्तपानस्य गृह्णाति, तावन्मानं मुनि यदि, साऽपि दत्तिश्च विज्ञेया, कर्मनिर्जरकारिणी // 1 // उपलक्षणकं पञ्च, तेन ग्राहयाः क्रमादमः, तुर्यास्तिखश्च द्वे एका, षट् सप्ताऽभिग्रहं यथा // 2 // यावत्योऽनस्य पानस्य, दत्तयो ननु रक्षिताः, भवन्ति तस्य तावत्यः, कल्पन्ते सूत्रनिर्णयः // 3 // समावेशं परं कर्तु, कल्पते न च वा मिथः, दत्तिभ्योऽप्यतिरिक्तश्च, ग्रहीतुं नैव कल्पते // 4 // कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन-अवस्थातुं न तस्य कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा // 26 // म-पा-वासावासं पज्जोसवियाणं नो कप्पइ निमगंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरं तरं संखडिं समियदृचारिस्स इत्तए / एगे पुण एवमाइंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्नियट्टचारिस्स इत्तए व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाश्च यावद- उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः ओदनपाकः तां गन्तुं साधो ने कल्पते भिक्षार्थ तत्र नोपगच्छेदित्यर्थः शय्यातरगृहञ्चैव, मन्यानि पगृहाणि च, वर्जयेदतिसामिप्या-त्कदा स्याद्रागदोषता // 5 // // 44 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy