SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्या [442 // चतुर्मासकं स्थितस्य नित्य पष्ठकारिणः भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुम् तद्यथा-तिलोदकं वित्व- Wश्री समा HAI चारि क्तिलधावनजलं तथा तुषोदकं ब्रीद्यादितुषप्रक्षालनजलम्-तथा यवोदकं यवधावनजलम् // चतुर्मासकं स्थितस्य नित्यमष्टमकारिणः भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुम्-तद्यथा आयामकःअवश्रावणं सौवीरे-काञ्जिकर शुद्धविकटं उष्णोदकं // चतुर्मासकं स्थितस्य अष्टमादुपरि तपःकारिणः भिक्षोः कल्पते एकं-उष्णोदकं प्रतिग्रहीतुम् तदपि सिक्थरहितं नैव सिंक्थसहितम् // यतः प्रायेण अष्टमार्ध्व तपस्विनः शरीरं देवोऽधितिष्टति // चतुर्मासकं स्थितस्य भक्तप्रत्याख्यानकरस्य अनशनकारिणः भिक्षोः कल्पते एकं-उष्णोदकं प्रतिग्रहीतुम् तदपि सिक्थरहितं नैव सिक्थसहितं तदपि परिपृतं बखगलितम् नैव अगलितं कुतः तृणादे गले लगनात् तदपि मानोपेतं नैव-अपरिमित-अन्यथाऽजीर्ण स्यात् तदपि बहुसम्पूर्ण किश्चिदुनं नैव बहुन्यूनं तृष्णानुपशमात् // 25 // म-पा-वासावास पज्जोसवियस्स संखादत्तियस्स भिक्खुस्स कप्पन्ति पंचदत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स / अहवा चत्तारि भोयणस्स पंच पाणगस्स / अथवा पंच भोयणस्स चत्तारि पाणगस्स / नत्य एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया, कप्पइ से तद्दिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए. नो से कप्पइ दुच्चं पि गाहावइकुलं भत्तए वा पाणाएवा निक्खमित्तए वा पविसित्तए वा (10) // 26 // व्याख्या-चतुर्मासकं स्थितस्य दत्तिसङ्ख्याकारिगो भिक्षोः-कल्पन्ते पञ्चदत्तयः भोजनस्य प्रतिग्रहीतुं / / // 442 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy