SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ a श्रीकल्प मुक्तावल्या श्री समाचारि . // 438 // निश्चितमत्र लपस्येऽहमितिविश्वासो येषु तानि वैश्वासिकानि-तथा सम्मतानि (यतिप्रवेशयोग्यानि / तथा बहुमतानि-(बहुमुनिप्रवेशमतानि) तथा-अनुमतानि-दानं दातुं अनुमतवन्ति-अर्थात् सर्वसाधुभ्यो वा तुल्यसन्मानवन्ति. अणुरपि-क्षुल्लकोऽपि यदि स्यात् तस्मै अपि श्रद्धया दानं अनुज्ञातानि, नतु मुख दृष्टवा तिलकमाचरन्ति-किन्तु अनुमतानि-अणुमतानि वा भवन्ति-तथा तत्र तेषु गृहेषु तस्य साधोः वाच्यं वस्तु अदृष्टवा इति वक्तुं न कल्पते-यथा हे-आयुष्मन् ? इदं-इदं वा वस्तु-अस्ति-इति-अदृष्टं वस्तु प्रष्टुं न कल्पते -इत्यर्थः तत् कुतो भगवन् ? इति शिष्यप्रश्ने गुरूराह / यतस्तथाविधः श्रद्धावान् गृही मूल्येन गृहीत यदि च मूल्येनापि न प्रामोति तदा स गृही श्रद्धाऽतिशयेन चौर्यमपि कुर्यात्-कृपणगेहे तु-अदृष्टवाऽपि योचने नदोषः॥१९॥ मृ-पा-वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एग गोयरकालं गाहावइ कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा / णऽन्नत्थ आयरियवेयावच्चेण वा एवं उवज्झायवेयावच्चेण वा तवस्सि वेयावच्चेण वा गिलाणवेयावच्चेण वा खुड्डएण वा खुड्डियाए वा अव्वंजणजायएण वा // 20 // व्याख्या-चतुर्मासकं स्थितस्य नित्यमेकासनकारिणः भिक्षोः कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलं गृहम्-भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टं वा कल्पते न तु द्वितीयवारं परं णकारो वाक्यादौ अलङ्कारार्थःअन्यत्राचार्यकादीनां, वैयावृत्यकराश्च ये, वर्जयित्वा च तान् नान्ये, भोक्तुमर्हन्ति बुध्यताम् // 1 // 1 द्विवारमिति // 438 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy