SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ A B1E श्रो कल्पमुक्तावल्यां // 338 // श्री जिता न्तराणि व्याख्या--अनन्तनाथस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य सप्तसागरोपमाणि व्यतिक्रान्तानि- पञ्चपष्टिलक्षाः शेषं मल्लिवद ज्ञेयम् श्रीअनन्तनिर्वाणात चतुर्भिः सागरैः श्रीधर्मनिर्वाण ततश्च सागरत्रयपश्चपष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि-उभयमिलनात् सूत्रोक्तं मानं स्यात् // 191 // 14 // मू-पा-विमलस्स णं अरहओ जाव सबदक्खप्पहीणस्स सोलस सागरोवमाई बिइक्कंताई। पण्णहिं च सेसं जहा मल्लिस्स (13) // 192 // व्याख्या-विमलनाथस्य अर्हतो यावत सर्वदःखप्रक्षीणस्य पोडश सागरोपमाणि व्यतिक्रान्तानि पञ्चषष्टिलक्षाः शेषं मल्लिबद बोध्यम् // श्रीविमलनिर्वाणानबभिः सागरैः श्रीअनन्तनाथनिर्वाणं ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि-उभयमिलनेन सूत्रोक्तं मानं स्यात् // 192 // 13 // . मू-पा-वासुपुज्जस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाई विदकताई पणहिं च सेसं जहा मल्लिस्स (12) // 193 // व्याख्या-वासुपूज्यस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य षट्चत्वारिंशत्सागरोपमाणि व्यतिक्रान्तानिपञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयम् श्रीवासुपूज्यनिर्वागात् त्रिंशता सागरैः श्रीविमलनिर्वाणं ततश्च षोडशसागरपञ्चपष्टिलक्षादिना पुस्तकवाचनादि (193 ) // 12 // मू-पा-सिजंसस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोबमसए विइकते पण्णटिं च सेसं जहा PresNRAPARELA RDASRAaor.ueue // 338 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy