________________ भोकल्पमुक्तावल्या थीं पाचनाथ चरित्रम् // 306 / / - व्याख्या पार्श्वस्य-अर्हतः पुरुषादानीयस्य मुव्रतप्रमुखाणां श्रमणोपासकानां श्रावकाणां–एको लक्ष / चतुःषष्ठिश्च सहस्राः (164000) उत्कृष्टा एतावती श्रावकाणां सम्पदा-अभवत् // 163 // मू-पा-पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदापामोक्खाणं समणोवासियाणं तिम्निसयसाहस्सीओ सत्तावीसं च सहस्सा, उक्कोसिया समणोवासियाणं संपया हुत्था // 16 // व्याख्या पार्श्वस्य-अर्हतः पुरुषादानीयस्य सुनन्दाप्रमुखाणां श्रमणोपासिकानां-श्राविकाणां त्रयः लक्षाः सप्तविंशतिश्व सहखाः ( 327000 ) उत्कृष्टा एतावती श्रमगोपासिकानां सम्पदा-अभवत् // 164 // मू-पा-पासस्स णं अरहओ पुरिसादाणीयस्स अद्धसया चउदृसपुचीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जाव चउद्दशपुन्बीणं संपया हुत्था // 165 // - व्याख्या पार्श्वस्य अर्हतः पुरुषादानीयस्य अध्युष्टशतानि (350) चतुर्दशपूविणां-अकेवलिनामपि केवलिसदृशानां यावत्-चतुर्दशपूर्विणां सम्पदा-अभवत्--॥१६५॥ मू-पा-पासस्स णं अरहो पुरिषादाणीयस्स चउद्दश सया ओहिनाणीणं, दससया केवलनाणीणं एकारससया वेउवीणं, छस्सया रिउमईण, दशसमणसया सिद्धा, वीसं अज्जियासया सिद्धा अद्धहमसया विउलमईणं, छस्सया वाईणं, बारस सया अणुत्तरोववाइयाणं // 166 // व्याख्या-पार्श्वस्य अर्हतः पुरुषादानीयस्स चतुर्दश शतानि (1400) अवधिज्ञानिनां दश शतानि // 306 //