________________ श्री ऋषम चरित्रम् श्री कल्प साहा निग्गया थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया थेराओ अज्जतावसाओ अज्जतावसी मुक्तावल्या साहा निग्गया // 6 // // 396 // व्याख्या-स्थविरस्य आर्यसुहस्तिनः वाशिष्टगोत्रस्य शिष्यों द्वौ स्थविरौ अभूताम् . सुस्थितः सुप्रतिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्रौ सुस्थितौ सुविहितक्रियानिष्ठौ सुप्रतिबुद्वौ सुज्ञाततत्वौ-इदं विशेषणं कौटिककाकान्दिकाविति तु नामनी परे सुस्थित सुप्रतिबुद्धौ इति नामनी कोटिशः मूरिमन्त्रजापात्. काकन्यां नगर्यो जातत्वाच्च कोटिकाकन्दाविति विशेषणम् स्थविरयोः सुस्थितमुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः शिष्यः स्थविरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः स्थविरस्थ आर्यइन्द्रदिन्नस्य कौशिकगोत्रस्य शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः स्थविरस्य आर्यदिनस्य गौतमगोत्रस्य शिष्यः NRI स्थविरः आर्यसिंहगिरिरभूत जातिस्मरणवान् कौशिकगोत्रः स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिक गौत्रस्य शिष्यः स्थविरः आर्यवत्रोऽभवत् गौतमगोत्रः स्थविरस्थ आर्यवत्रस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यवज्रसेनोऽभूत-उत्कौशिकगोत्र: स्थविरस्य आर्यवज्रसेनस्स उत्कौशिकगोत्रस्य शिष्याः चत्वारः स्थविरा अभवन्-तेच-इमे स्थविर आर्यनागिलः स्थविरः आर्यपौमिल:स्थविर आर्यजयन्तः स्थविरः आर्यतापसः इति चत्वारःस्थविरात्-आर्यनागिलात्-आर्यनागिलाः शाखा निर्गताः 1 स्थविरात-आर्यपोमिलात आर्यपोमिला शाखा निर्गता 2 स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता ॥इति॥६॥ // 326 //