________________ श्री कल्पमुक्कावल्या श्री ऋषभ | चरित्रम् // 395 // साधुसञ्चारसंयोग्या, विषयास्ते ततः कृताः / निजाधीनाश्च ये भूपास्तेपि जैनरताः कृताः // 11 // वखपात्राबदध्यादि, विक्रेतारश्च ये जनाः / तानाह सम्प्रति भूपो, जैनधर्मोदय स्पृहः // 12 // प्रत्यागच्छन्ति गच्छन्ति, साधवो ये महाव्रताः / पुरस्तेषां स्ववस्तूनि, स्थापयन्तु विवेकतः // 13 // पूज्यैस्ते मृह्यते यद्धि, देयं तच्च सुभावतः / समस्तवस्तु मूल्यं नः, कोशाध्यक्षो हि दास्यति // 14 // एवम्भूपाज्ञया चक्रु, स्तथा ते व्यवहारिणः / अशुद्धमपि तद्वस्तु, शुदबुध्या हि साधवः // 15 // जगृहु निसम्पन्ना, धर्मत्राणपरायणाः / धर्मरक्षा हि कर्तव्या, चोपावैर्षहुभिर्बुधैः // 16 // . // इति सम्प्रति भूपसम्बन्धः // मू-पा- थेरस्स णं अज्जमुहत्यिस्स वासिट्ठसगुत्तस्स अंतेवासी दुवे थेरा, सुहिय-सुप्पडिबुद्धा कोडिय- 1 काकंदगा वग्धाऽवच्च सगुत्ता / थेराणं मुट्ठिय-सुप्पडिबुद्धाणं कोडिय-काकंदगाणं वग्धाऽवच्च सगुत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसिअगुत्ते-रस्स अज्जइददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिने गोयमसगुत्ते / थेरस्स णं अज्जदिनस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते / थेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जवइरे गोयमसगुत्ते / थेरस्स णं अज्जवइरस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगुत्ते / थेरस्स गं अज्जवइरसेणस्स उक्कोसिर गुत्तस्स अंतेवासी च-तारि थेरा-थेरे अज्जनाइले थेरे अज्जपोमिले थेरे अज्जजयंते थेरे अज्जतावसे / थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिला 395 //