SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ दीक्षा महोत्सव श्रीकल्प तद्विधिश्वायम् इत्थं पुर्वोक्तरीत्या पश्चमौष्टिकं लोचं विधाय भगवान् श्री महावीरः यदा सामायिकम्मुकावल्यास उच्चरितुं. वाञ्छति तदा शक्रः सकलमपि वाद्यघोषादिकोलाहलं निवारयति ततः 'प्रभुः णमो सिद्धाणं' इति // 201 // कथनपूर्वकं करेमि सामाइअं सव्वं सावज जोगं पच्चखामीत्यादि उच्चरति नतु भंते ति भणति तीर्थङ्कराणान्तथाकल्पत्वात् एवश्च चारित्रग्रहणानन्तरमेव भगवतः चतुर्थ ज्ञानम् उत्पद्यते / ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः इति / इति श्री तपागच्छनभोनभोमणिशासनसम्राट्जङ्गमयुगप्रधान कनकाचलतीर्थ पोडशीयोद्धारक क्रियोद्धारक सकलभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ट सकलसम्वेगिशिरोमणि पंन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पंन्याससौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाण विनेय सकलसिद्धांतवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्याख्यायां / पञ्चमं व्याख्यानम् समाप्तम् //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy