________________ श्रीकल्पमुक्तावल्यां // 31 // श्री नेमिनाथ चरित्रम् अपाणिपीडनं माता, यौवनाभिमख कदा. कुमारं वीक्ष्य नेमि तं, प्रोवाच पुत्रवत्सला // 6 // अनुमन्यस्व भो वत्स ? पाणिग्रहणमुत्तमम् , चिरजातांश्च नः पुत्र ? पूरयाशु मनोरथान् // 7 // श्रुत्वा मातृगवीं नेमिः, प्रत्युत्तरमदो ददौ, परिणेष्यामि भो मातः, कन्यां योग्यां सुवंशजाम् // 8 // एकदा भगवान् नेमिः, क्रीडन् निष्कौतुकोऽपि च, गोविन्दायुधशालायामगम-न्मित्रप्रेरितः // 9 // कौतुकोत्सुकसन्मित्र, विज्ञप्तो भगवान् बली, कुलालचक्रवच्चक्रं, भ्रामयामास सर्वतः // 10 // अल्यग्रे तथा शार्क, धनुमणालवन्महत् , नमयामास तेजस्वी, रामवज्जनकालये // 11 // कौमोदकी गदाञ्चैवं, यष्टिवदुत्पपाट च / पाश्चजन्यं तथा शङ्ख, घृत्वा च मुखवारिजे // 12 // पूरयामास येनाभूत् , सम्भ्रान्तं सकलम्पुरम् / कुतोऽकाण्डे च शब्दोऽयं, बभूवुश्चकिता जनाः // 13 // ॥तथाहि।। निर्मूल्यालानमूलं ब्रजति गजगणः खण्डयन् वेश्ममालाम् , धावन्त्युत्रोटय बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः, शब्दाद्वैतेन सर्व वधिरितमभवत् तत्पुरं व्यग्रमुग्रम् , श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः पूरिते पाश्चजन्ये // 14 // नाके सा नाकिमाला झटिति च चकिता यानगाऽभूत्सकान्ता / पाताले नागराजिः प्रहतविषमदा व्याकुलाऽभूदयेन // मत्यैते मर्त्यवर्गाः किमिति किमिति च भ्रान्तिभाजो बभूव / श्रीमन्नेम्यास्यपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये // 15 // 121 //