________________ श्री कल्पमुकावल्या श्री ऋषम चरित्रम् // 409 // अन्यदा हन्तुमारेभे, यागे छागो हि वाडवैः / वासक्षेपे च निक्षिप्त, श्राद्धहस्तेन सरिभिः // 6 // अम्बिकाऽधिष्ठितश्छागो, भूत्वा प्रोवाच चाम्बरे / यूयं निहन्तुकामा मां, बध्नीतायत मा हत // 7 // ॥सामर्थ्य यदि वश्वास्ति साम्प्रतं हन्त निष्ठुरा // निर्दयी यदि भो विप्रा, 1 भवद्वच्च भवेदयम् / हन्यात्सर्वाश्च किश्चात्र, दया धर्मस्य लक्षणम् // 8 // रामरावणयो युद्धं, कृतं यच हनूमता / करिष्यामि तथैवाह-मन्तरा यदि नो दया // 9 // उक्तश्च- यावन्ति रोमकूपानि, पशुगात्रेषु भारत 1 / तावद्वर्षसहखाणि, पच्यन्ते पशुघातकाः॥१०॥ यो दद्यात्काञ्चनं मेरुं, कृत्स्नाश्चैव वसुन्धराम् / एकस्य जीवितं दद्यात्-न च तुल्यं युधिष्ठिर // 11 // सर्वेषामेवदानानां, दानमभयमुत्तमम् / क्षीयते फलमन्येषा-मभयस्य कदा नहि // 12 // विप्रैः पृष्टश्च कस्त्वम्भो, भूयतां नयनान्तरे, पावकोऽहं ममैषोऽस्ति, वाहनो मा जिघांसथ // 13 // श्रीप्रियग्रन्थसूरीन्द्रो, राजतीहाधुना सुधीः, शुद्धधर्म ततः पृष्टवा, यतः शुद्धि भविष्यति // 14 // यथा चक्रीनरेन्द्राणां, घानुष्काणां धनञ्जयः / तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् // 15 // // ततस्ते तथा चक्रुः॥ मू-पा-थेरे विज्जाहरगोवाले कासवगुत्तण थेरे इसिदत्ते थेरे अरिहदत्ते थेरेहिंतो णं पियगंथेहिंतो इत्थ ण मज्झिमा साहा निग्गया थेरेहितो णं विज्जाहर गोवाले हितो कासवगुत्तेहितो इत्थ णं विज्जाहरीसाहा निग्गया थेरस्सणं अज्जइंददिन्नस्स कासवगुत्तस्स अज्झदिने थेरे अंतेवासी गोयमसगुत्ते थेरस्स णं अज्जदिनस्स // 409 / /