SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभ श्रीकल्पमुक्तावल्यां चरित्रम् // 35 // कुञ्जरस्कन्धमारूढं, भगवन्तञ्जिनेश्वरं / वर्त्मन्यायान्तमालोक्य, सर्व तश्च न्यवेदयन् // 41 // पीठरव्यवधानेन, भवद्भिर्बुद्धिपूर्वकम् / धान्यादीनाञ्च प्रक्षेपः, कर्तव्यः प्रभुराह तान् // 42 // इत्युक्ते सति तैरेव, चानाय्य मृत्पिण्डकम् / दन्तिकुम्भेऽनुसन्ध्याय, विशाले निझरन्मदे // 43 // प्रथमञ्च ततः शिल्पं, कुम्भकाराभिधं प्रभुः / निषादिना हि लोकार्थ, दर्शयामास धीनिधिः // 44 // प्रोचिवांस्तांश्च भो भद्रा, ! भाण्डान्येवं विधाय च / कुरुध्वं तेषु पाकञ्च, यतोऽजीर्णक्षयो भवेत् // 45 // ऋषभोक्तमथोपाय, सम्यग लब्ध्वा च ते तथा / कृत्वा च चारुभाण्डानि, व्यधुः पाकं यथासुखम् // 46 // कुम्भकारस्त्वयस्कार, चित्रकारतन्तुवायकौ / नापितश्चेति सजज्ञे, क्रमशः पञ्च शिल्पकम् // 47 // येषाञ्च मूलशिल्पानां, प्रत्येकं विंशभेदकैः / शिल्पशतं प्रजायेत, ज्ञेयमाचार्यवाक्यतः // 48 // (210) मू-पा-उसभे ण अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे, अल्लीणे, भद्दए विणीए, वीसं पुन्वसयसहस्साई कुमारवासमज्ज्ञे वसइ / वसित्ता तेवहिं पुव्वसयसहस्साई रज्जवासमज्ज्ञे वसइ / तेवहिं च पुन्चसयसहस्साई रज्जवासमझे वसमाणे लोहाइयाओ गणियप्पहाणाओ सउणरुअपज्जवसाणाओ बावत्तरि कलाओ चउसटिं महिलागुणे सिप्पसयं च कम्माणं तिण्णि वि पयाहियाए उवदिसइ / व्याख्या-ऋषभः-अर्हन् कौशलिकः दक्षः-तथा दक्षप्रतिज्ञः-तथा अतिकमनीयरूपवान् तथा सर्बशुभगुणावल्यालिङ्गिन्तः-अतः सरलपरिणामत्वात् अतिविनयवांश्च–विंशतिलक्षपूर्वाणि यावत्-कुमारावस्थायाम्
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy