SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या श्री ऋषम चरित्रम् // 38 // पञ्च श्रमणशतानि (500) वाचयति स्थविर:-मण्डितपुत्रः वासिष्टगोत्रः सार्दानि त्रीणि श्रमणशतानि (350) वाचयति-स्थविरः अकम्पितः-गौतमगोत्रः स्थविर:-अचलभ्राता च हरितायनगोत्र तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (300) वाचयतः-तत् तेन कारणेन हे आर्य / एवं उच्यते / श्रमणस्य भगवतो महावीरस्य नव गणाः एकादश गणधराश्च अभूवन्तथाहि-अकम्पिताचलभ्रात्रो, रेकैव वाचना स्मृता / मेतार्यस्य प्रभासस्य, ज्ञेयैका वाचना तथा // 2 // नव गणा गणाधीशा, स्तथैकादश सङ्ख्यकाः / एकवाचनिको बोध्या, गणो यतिसमूहकः॥२॥ एकमातृमुतौ ज्ञेयौ, मण्डितमौर्यपुत्रकौ / जनकापेक्षया किश्च, गोत्रं भिन्नमुदाहृतम् // 3 // मण्डितपण्डितस्यासीत् , धनदेवः पिता तथा / मौर्यपुत्रस्य मौर्यश्च, भेदोऽयमिति हेतुतः // 4 // मृते भर्तरि चैकस्मिन् , क्रियते चापरः पतिः / तस्मिन्देशे च प्रयैषा, वृद्धानामियमुक्तिका // 5 // मू-पा-सव्वे ए य समणस्स भगवओ महावीरस्स इक्कारसगणहरा दुवालसंगिणो चउद्दश पुग्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया, जाव सव्वदुक्खप्पहीणा / / थेरे इंदभूई थेरे अज्जमुहम्मे य सिद्धिं गए महावीरे पच्छा दुण्णि वि थेरा परिणिब्बुया-जे इमे अज्जत्ताए समणा निग्गंथा विहरन्ति // एए ण सव्वे अज्जमुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा बुच्छिन्ना // 4 // 11380 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy