SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्या प्रथम व्याख्याने दशकल्प अधिकारः // 28 // पासित्तागं पडिबुद्धा समाणी हट्ट तुद् चित्तमाणंदिया पीइमणापरम सोमणसिआ हरिसवस विसप्पमाणहियया धाराहयकयंबपुप्फगं पिव समुस्स सिअरोमकूवा सुमिणुग्गह करेइ // सुमिणु ग्गाहं करित्ता सयणिज्जाओ अब्भुटूठेइ-अभुद्वित्ता अतुरिअमचवलमसंभंताए अविलंधियाए रायहंससरिसीए गईए, जेणेव उसमदत्ते माहणे तेणेव उवागच्छद् / उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ / बद्धावित्ता भद्दासणवर गया आसत्था वीसत्था सुहासणवर गया करयल परिग्गहियं दसनहं सिरसावत्तं मत्थएअंजलि कट्टु एवं वयासी // 5 // ___अथ व्याख्या-तदनन्तरं देवानन्दा ब्राह्मणी पूर्वोक्तप्रशस्तकल्याणकारकान् चतुर्दशमहास्वप्नान् दृष्टवा प्रतिबुद्धा सती हृष्टा सन्तुष्टा आनन्दिता प्रीतियुक्तमनाः-अत्यन्तप्रसन्नमनाः-हर्षवशेनविकशित हृदया मेघधारासिक्तप्रफुल्लितकदम्ब पुष्पवउल्लसितरोमराजिः स्वप्नानां स्मरणं चकार तथा तान् महास्वप्नान् स्मृत्वा च शय्यातः-उत्तिष्ठतिउत्थाय च अत्वरितया-अचपलया विलम्बरहितया-असम्भ्रान्तया अस्खलन्त्या राजहंससमानगत्या-यत्र-ऋषभ ब्राह्मणःआसीत् तत्रोपगच्छति-उपागत्य ऋषभदृत्तं ब्राह्मणं जयेन विजयेन वर्द्धयति आशिर्ष ददातीत्यर्थः-तत्र जयस्वदेशे-विजयः परदेशे. वर्द्धयित्वा च भद्रासनवरगता आश्वस्ता विश्वस्ता ततः सुखाशनगता सती करतलाभ्यां दशनखं शिरसि आवर्त मस्तके अञ्जलिं कृत्वा चैवम् अवादीत्-कथितवतीत्यर्थः // 5 // मूलपाठः-एवं खलु अहं देवाणुप्पिा ? अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी इमे एयारूवे उराले जावसस्सिरोए चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा // 6 // ___ अथ व्याख्या किमाह-इत्यत आह-एवं खलु अहं देवानाप्रय ! हे स्वामिन् अद्य शय्यायां सुप्तजागरा अल्पनिन्द्रां कुर्वतो इमान् एतद्रूपान्-उदारान्-यावत्-सश्रीकान्-चतुर्दशमहा-स्वप्नान् दृष्टवा जागरिता // 6 // // 28 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy