________________ श्री कल्पमुक्तावल्यां स्वप्नदर्शन फल पृच्छादि वणे आविद्रमणिसुवन्ने कप्पियहारहारतिसरयपालवपलबमाणकडिसुत्तसुकयसोहे णिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे करकडगतुडियर्थभियभूए अहियख्वसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुत्थय सुकयरइयवच्छे मुदियापिंगलंगुलिए पालंब पलंवमाणसुकयपडउत्तरिज्जे नानामणिरयणकणगविमलमहरिहनिउणोवचियमिसिमिसि तवरइयसुसिलिट्ठ विसिठ्ठलठ्ठ आविद्धवीरवलए कि बहुणा-कप्परुक्खएविव अलंकिय विभूसिए नरिंदे, सकोरिंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचामराहिं उध्धुवमाणीहिं मंगलजयजयसद्दकयालोए अणेगगणनायगदंडनायग राईसर तलवर मांडविय कोडुंबिय मंति महामति गणग दोवारिय अमच्चचेडपीढमदनगरनिगमसेडिसेणावइसत्थवाह दूय संधिवालसद्धि संपरिवुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिब्ब पिय दंसणे नरवई नरिंदे नरवसहे नरसीहे अब्भ हियराय तेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिकखमइ पडिनिकखमित्ता // 62 // // व्याख्या // ततो राजाऽट्टनशालायाः प्रतिनिष्क्रम्य यत्रैव मज्जनगृहमासीत्तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुविशति-अनुप्रविश्य समुक्ताजालाकुलाभिरामे मुक्ताजालमण्डितगवाक्षसुन्दरे पुनर्विचित्रमणिरत्नकुट्टिमतले-अतएव रमणीये-एवम्विधे स्नानमण्डपे तथा नानामणिरत्नभक्तिचित्रिते स्नानपीठे सुखनिषण्णः सन्नुपविष्टः सन् विविध जलैः पूर्वक्तिलक्षणैः पुरुषै 'ज्जितः कथम्भूतै लैः पुष्पोदकैः पुनर्गन्धोदकै पुनरुष्णोदकैः पुनः शुभोदकैः तीर्थजलैरिति पुनः शुद्धोदकैर्मज्जितः केन कल्याणकरणप्रवरमज्जनविधिना (शास्रोक्त स्नान विधिना ) तथा तदा तत्र स्नानकाले बहुविधैः कौतुकशतैः संयुक्ते राजा मज्जनगृहान्निष्कामति-इति दूरेणान्वयः कीदृशो राजेत्याह-पक्ष्मलसुकुमालगन्धकाषायिकालूक्षितांगः (अर्थादतिकोमलवस्त्रनिर्जलीकृतशरीरः) व सति-कल्याणकारिप्रवरमज्जनावसाने स्नानान्ते पुनरहत सुमहर्धदूष्यरत्नसंवृतः-नूतनबहुमूल्यवस्त्रमेवरत्नं तेन मण्डित:-पुनः सरससुरभिगोशीर्षचन्दनानुलिप्तगात्रः पुनः शुचि // 104 //