SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्यां श्री ऋषभ चरित्रम् // 348 // व्याख्या-ऋषभः-अर्हन् कौशलिकः, काश्यपगोत्रीयः तस्य प्रभोः पश्चनामधेयानि एवम् आख्यायन्ते तद्यथा-ऋषभ इति वा 1 प्रथमराजा वा 2 प्रथमभिक्षाचर इति वा 3 प्रथमजिन इति वा 4 प्रथमतीर्थङ्कर इति वा 5 युगलिकाः पुरा चासन्, सरला शान्तचेतसः, विवादस्य च लेशोऽपि, न तेषु पदमादधे // 1 // किन्तु कालप्रभावेण, कषायो ववृधे शनैः, सति तस्मिश्च सञ्चक्रु, विवादं प्रीतिनाशकम् // 2 // १विमलवाहने त्वाद्ये, २चक्षुष्मति द्वितीयके, कुलकरे तदा चासीन , हक्कारदण्डनीतिका // 3 // ३यशस्विनोऽभिचन्द्रस्य, ४काले स्वल्पापराधके, हक्काररूपा मकाराख्या, तथा महापराधके // 4 // ६षष्टमे मरुदेवे च, प्रसेनजिति ५पञ्चमे, नाभौ च सप्तमे चैवं, कुलकरे क्रमादिमाः // 5 // जघन्यमध्यमोत्कृष्टेष्वपराधेपु वा तदा, हकार मकार धिक्कारा, स्त्वासंश्च दण्डनीतयः // 6 // तासामपि समुक्रामे, सर्वे युगलिका नराः, ज्ञानादिगुणसम्पन्नं, भगवन्तं न्यवेदयन् // 7 // ततः स्वामी च तानप्राह, नीतिवर्त्म समुज्झताम् , करोति निखिलं दण्डं, नृपतिर्धर्मतत्परः // 8 // विधिना योऽभिषिक्तश्च, तीथनीरभरै घंटैः, ज्ञायतामेष भूपालः, सचिवादिसमन्वितः // 9 // एवमुक्तं प्रभौ तेऽपि, प्राहुः स्वामिनमादरात् , भवत्वस्माकमीक्षो, राजा नीतिपरायणः // 10 // प्राह प्रभुश्च याचध्वं, गत्वा नाभिमहीभुजम् , तैरपि याचितो नाभिः, कुलकरशिरोमणिः // 11 // निशम्य भारती तेषां, विनयगर्भसौष्टवीम् ऋषभो भवताद्राजा, भवताचारुदर्शनः // 12 // // 348 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy