SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ मो कपमुक्तावल्या // 302 // श्री पाव नाथ चरित्रम् उवागच्छइ / उवागच्छित्ता-अशोगवरपायवस्स अहे सीयं ठावेइ / / ठावित्ता सीयाओ पच्चोरुहइ / पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ / ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ / करित्ता अट्ठमेणं भत्तेण अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागरणं, एगं देवदूसमादाय, तिहिं पुरिससएहि सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए // 157 // ___व्याख्या--पूर्व अपि पार्श्वस्य-अर्हतः पुरुषादानीयस्य मनुष्ययोग्यात्-गृहस्थधर्मात्-अनुपमं उपयोगात्मके अवधिज्ञानमभूत-तदेव सर्व पूर्वोक्तं वाच्यं यावत-धनं गोत्रिणो विभज्य-'दत्वा' योऽसौ शीतकालस्य द्वितीयो मासः-तृतीतः पक्षः पौषस्य कृष्णपक्षः तस्य पोषबहुलस्य एकादशी दिवसे पूर्वाह्नकालसमये प्रथम प्रहरे विशालया नाम शिबिकया-देवमनुष्यासुरसहितया पर्षदा समनुगम्यमानमार्गः सर्व तदेव पूर्वोक्तं वाच्यंअयम्विशेषः॥ वाणारस्या नगर्या मध्यभागेन निर्गच्छति // निर्गत्य-यत्रैव आश्रमपदनामकं उद्यानं यत्रैव अशोकनामा वृक्षः तत्रैव उपागच्छति उपागत्य अशोकवृक्षस्य अवस्तात् शिविकां स्थापयति संस्थाप्य शिबिकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति अवमुच्य स्वयमेव पञ्चमौष्टिकं लोचं करोति लोचं कृत्वा-अष्टमेन भक्तेन अपानकेन-जलरहितेन-विशाखायां नक्षत्रे चन्द्रयोगे-उपागते सति एक देवदुष्यं गृहीत्वा त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा गृहानिष्क्रम्य साधुतां प्रतिपन्नः // 57 // मू-पा-पासे णं अरहा पुरिसादाणीए तेसीई राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा // 302 / /
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy