SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्ता वल्यां द्वितीय व्याख्याने सौधर्मेन्द्रस्तवनः // 47 // अथ कल्पमुक्तावलि व्याख्यायाम् // द्वितीय व्याख्यानम् // __ मूलपाठः-धम्मवरचातुरंतचकवट्टोणं दीवो ताणं सरणं गई पइदा अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिनाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वद रिसीणं सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं नमुत्थुणं समणस्स भगवओ महावीरस्स आदिगरस्स चरमतित्थयरस्स पुन्वतित्थयरनिद्दिद्वस्स जाव संपाविउकामस्स बंदामिणं भगवंतं तत्थ गयं इह गए पासउ मे भगवं तत्थ गए इह गयंति कटु समणं भगवं महावीरं वंदइ नमसइ / वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्यामिमुहे सन्निसण्णे, तएणं तस्स सकस्स देविंदस्स देवरन्नो अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था // 16 // व्याख्या-धर्मवराः श्रेष्ठा , श्चातुरन्तस्वामिनः-एवम्विधा ये चक्रवर्तिन स्तत्तुल्येभ्यः सम्यग्धर्मनायकेभ्यःचतुरन्तशब्दस्यायं स्फुटार्थः-त्रयः समुद्राश्चतुर्थों हिमवान् इति चत्वारोऽन्तास्तेषु स्वामित्वेन भवा इति चातुरन्ताःपुनर्भवसागरे मज्जतां देहिनां द्वीप तुल्येभ्यः पुनः-अनर्थप्रतिघातहेतुत्वात्राणेभ्यः पुनः क्रमोपद्रवभीतानां शरणेभ्यः पुनर्दुःखाक्रान्तप्राणिनामाश्रयभूतेभ्यः-पुनर्भवकूपपतत्प्राणिनामवलम्बनभूतेभ्यः-पुनः-अप्रतिहतं मित्यादिमिरस्खलितं वरं श्रेष्ठं यशानं दर्शनञ्च तद्वयधारकेभ्यः केवलज्ञान दर्शनधरेभ्य इत्यर्थः-पुनावृत्तं दूरीभूतं घातिकर्म-येभ्य स्तथा // 47 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy