SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः // 2 // स्वज्ञानदीत्याऽखिललोकराज्या-जाड्यान्धकारम्परितो हरन्ती / हंसस्थिता' साऽमलभूषणाढ्या, गी में विभाताद्रसनाग्रभागे // 3 // सिद्धाश्च ते सिद्धिपदाः शिवस्थाः, श्रीशासनोद्धारकसूरिवर्याः। ते वाचका आगमबोधदक्षा-भद्राय मेऽलं मुनयो भवन्तु // 4 // कल्याण मार्गाश्रयिणो जिताक्षाः, प्रौढव्रता विश्वजनोपकाराः। विज्ञानभाचारुतमाङ्गशोभाः, स्युः श्रेयसे मे गुरवो जयन्तु // 5 // // अथकल्पद्रुणा सह कल्पमुक्तावल्युपमानं दर्शयति // कल्पवल्ली निभाषा, कल्पमुक्तावलिः सितौ। भूयाद्भद्राय भव्यानां, तदर्थश्च प्रकाश्यते // 6 // सर्ववस्तुप्रदानाय, सुरद्रश्च यथा विभुः / अपि चैषा तथा बोध्या, धार्या हृदि मनाषिभिः॥७॥ // अथ व्याख्योपक्रमः // भो भोः श्रीवीतरागप्रभुकमनीयकजक्रमकृतमतिविलासाः-जितभवविलासाः? सदागमपाथोधितरणकृतोल्लासाः? महा संयम भारवोढारः? श्रीसूरिप्रभृतिमुनिमार्तण्डाः? परेच विज्ञश्रद्धेयश्राद्धमहानुभावाः? इतरेच सज्ज्ञानपिपासवः? मनीषिणः? अनादिकालस्थितिमतिविचित्रघटनाघटितमहाश्चर्यकारिणि, स्वकृत कर्मविपाकोदयनिगोदावधिविविधयोनिलब्धजन्मजन्तु-सहस्रविलसिते-विदितचरमेवेह जगति, निखिलवाङ्मय, रहस्यपारदृश्वनांसूरिप्रभृति महामुनीनामपरविदुषाश्च-तदेव हि वस्तु-नितान्तनिर्मलहृदयानां स्वापरदर्शनज्ञातसाराण विद्वत्प्रकाण्डानां मनस्सु मुनीनाञ्जन // 2 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy