SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु कावल्यां // 168 // मूलपाठः- तए णं से सिद्धत्थे राया दसाहियाए ठिइवडिवाए वट्टमाणिए सइए अ साहस्सिए अ सयसाहस्सिए अ जाए दाए अभाए अ दलमाणे अ दवावेमाणे अ सइए अ साहस्सिए अ सयसाहस्सिए अलंभे पडिच्छमाणे अपडिच्छवेमाणे अ एवं वा विहरइ // 103 // सिद्धार्थकृत जन्माभिषेकाधिकार व्याख्या-ततः स सिद्धार्थों राजा दशाहिकायाम् दशवासरप्रमाणायां स्थितिपतितायां कुलमर्यादायां वर्तमानायां- शतपरिमाणान् तथा सहस्रपरिमाणान् तथा लक्षपरिमाणान् यागान् अर्हत्प्रतिमापूजाः कुर्वन कारयंञ्च अत्र यागशब्देन जिनप्रतिमापूजा एव ग्राह्या कुतः महावीर स्वामिमातापितरौ पार्श्वनाथप्रभो सन्तानीय श्रावको-आस्ताम् इति आचाराङ्गसूत्रे प्रतिपादितत्वात् अत - तयोः श्रावकत्वनिश्चयात्-श्रावकस्यान्ययोगस्यासम्भवात् यागशब्दस्य जिन प्रतिमापूजारूपोऽर्थों ग्राह्यः–तथा यजधातोः पूजार्थकत्वात् / पूजार्थएवश्रेयानिति-दायान् पर्वादिवासरेषु दानार्थगृहीतद्रव्यस्य दानानि तथा लब्धद्रव्यविभागांश्च स्वयं ददत-उथा दापयंच सेवकैःशतप्रमाणान् तथा सहस्रप्रमाणान लक्षप्रमाणान् एवम्विधान् लाभान् वर्धापना इति लोके पतीच्छन् स्वयं गृहन् सेवकादिद्वारा प्रतिग्राहयंश्च- राजा-अनेन-प्रकारेण विहरति- आस्ते // 1.3 // मूलपाठ:-तए णं समणस्स भगवओ महावीरस्य अम्मा पियरो पढमे दिवसे ठिश्वडियं करेन्ति
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy