SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या प्रभुचरित्रबंण नम् // 292 // मू-पा-ते; कालेषां वे समएवं समणे भगवं महावीरे दीसं वासाई अगावासमज्झे वसित्ता साइरेगाई दुवालसवासाई छउमत्थपरियागं पाउणिचा, देसूणाई तीसं वासाई केवलपरियागं पाउणित्ता बायालीसं वासाई सामण्णपरियागं पाइणित्ता, बावत्तरिं वासाई सव्वाउयं पालइत्ता खीणे वेयणिज्जाऽऽउयनाम-गुत्ते इमीसे ओसप्पिषीए, दुसमसुसमाए समाए बहुवइक्कंताप, तिहिं वासेहिं अद्धनवमेहि य मासेहिं पाबाए मज्झिमाए, हत्थिवालस्स रण्णो रज्जुगसमाए,एगे अबोए, छट्टणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलियंकनिसपणे पणानं अज्झयणाई कल्लापाफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई छत्तीसं च अपुद्ववागरणाई वागरित्ता पहाणं नाम अज्झयणं विभावेमाणे विभावमाणे कालगए, विइक्कते समुज्जाए छिनजाइ जरामरणचंधणे सिद्धे बुद्ध मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे // 147 // ___व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिंशद्वर्षाणि-गृहस्थावस्थामध्ये उषित्वा समधिकानि द्वादशवर्षाणि छद्मस्थपर्याय पालयित्वा किश्चिदूनानि त्रिंशद्वर्षाणि केवलिपर्यायं पालयित्वा -द्विचत्वारिंशद्वर्षाणि चारित्रपर्यायं पालयित्वा-द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीय 1 आयु 2 नाम 3 गोत्रेषु 4 चतुषु भवोपग्राहिकर्मसु अस्यां अवसर्पिण्यां दुष्षमसुषमा इति नामके चतुर्थे आरके बहुव्यतिक्रान्ते सति त्रिषु वर्षेषु साष्टिसु च मासेषु शेषेषु सत्सु पापायां मध्यमायां हस्तिपालस्य राज्ञः लेखकसभायांएकः-सहायविरहात् अद्वितीयः एकाकी एव नतु ऋषभादिवद्दशसहसपरिवार इति / 15
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy