________________ श्रीकल्प गधारवाद मुक्तावल्या // 286 // मू.पा.-यं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुःखप्यहीणे तं रयणिं च णं कुंशू अणुद्धरी नाम समुत्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्रगंथीण य नो चक्खुप्फासं हव्वमागच्छइ जा अठिया चलमाणा छउमत्थाण निग्गंथाणं निग्गंथीण य चक्खुप्फासं हव्वमागच्छइ // 132 // ___व्याख्या -यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यां रात्रौ कुन्थुः प्राणिजातिः या उद्धत्तुं न शक्यते एवम्विधा समुत्पन्ना या स्थिता अतएव अचलंती सती छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनाश्च नैव चक्षुःस्पर्श दृष्टिपथ शीघ्रं आगच्छति या च स्थिता अतएव चलन्ती छद्मस्थानां निर्ग्रन्थानां निग्रन्थीनां च चक्षुविषयं शीघ्रं आगच्छति // 132 // म.पा.-जं पासित्ता हहिं निमांथेहि निम्गंथीहि य भत्ताई पश्चकखायाई / से किमाह ! भंते ! अजप्पभिई संजमे दुराराहए भनिस्सइ // 132 // व्याख्या-यां कुन्थु अणुदरीं दृष्टवा बहुभि-निग्रन्थैः साधुभिः बहीभिः निर्गन्थीभिः साध्वीभिः भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः / शिष्यः पृच्छति किमाहुः-भदन्ताः तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि // गुरुराह अधप्रति संयमो दुराराध्यो भविष्यति पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात् तथा पाखण्डिसंकराच्च // 133 // मू-पा-तेणं कालेणं तेणं सम.एणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चउद्दश समणसाहस्सीओउक्कोसिया समणसंप्रया हुत्था // 134 // - - // 286 //