________________ श्री कल्पमु स्वप्नदर्शन पर क्तावल्यां पृच्छादि // 106 // धराभारधारणसमर्थतया नरेषु वृषभ इव पुननरसिंहो नरेषु सिंह इव कस्मात्-दुःसह पराक्रमत्वात् पुन र्दीप्यमानो नृपोऽस्ति कयाऽभ्यधिकराजतेजोलक्ष्म्या-पवाम्बिधो नृपतिर्मज्जनगृहात् स्नानमन्दिरात् निष्कामति // 2 // मूलपाठः-मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवठाणसाला तेणेव उवागच्छइ / उवागच्छित्ता सीहासणंति पुरत्याभिमुहे निसीयइ // 63 // // व्याख्या // ततो नृपति मज्जनगृहात्-प्रतिनिष्क्रम्य यत्रैव-बाह्या उपस्थानशाला-तत्रैव उपागच्छति-उपागत्य सिंहासने पूर्वाभिमुखः सन् निषीदति-उपविशति // 63 // सीहासणंसि पुरत्थाभिमुहे निसीइत्ता अप्पणो उत्तर पुरत्थिमे दिसीभाए अझ भद्दासणाई सेयवत्थपच्चुत्थयाई सिध्धत्ययकयमंगलोवयाराई रयावेइ / रयावित्ता अप्पणो अदूरसामन्ते नानामणिरयणमंडियं अहियपिच्छणिज्ज महग्ध वरपट्टणुग्गयं सह पट्ट भत्तिसयचित्ताणं ईहामिय-उसम-तुरग-नर-मगर विहग-वालग-किन्नर-रुरु-कुंजर वणलयपउमलयभत्तिचित्तं अभितरियं जवणियं अंछावेइ / अछावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेयवत्थपच्चुत्थयं सुमउयं अंगसुहफरिसगं विसिह तिसलाए खत्तियाणीए भद्दासणं रयावेइ / रयावित्ता कोडुबियपुरिसे सद्दावेइ / सद्दावित्ता एवं वयासी // 64 // // व्याख्या // ततो नृपः सिंहासने पूर्वाभिमुखः-निषद्य-उपविश्य-आत्मनः सकाशात्-ईशानकोणे दिग्भागे-अष्ट भद्रासनानि सन्ति कीदृशानि श्वेतवस्त्रेण आच्छादितानि पुनः सिद्धार्थकृत' मङ्गलोपचाराणि-रचयति रचयित्वा च 1 श्वेतसर्षपैः // 106 //