SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु. कावल्यां स्वप्नदर्शन फल पृच्छादि // 109 // पडिमुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिखमन्ति / पडि निक्खमित्ता कुंडग्गामं नयरं मज्झं मझेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छन्ति / उवागच्छित्ता सुविणलक्षण पाढए सदाविन्ति // 66 // // व्याख्या // प्रतिश्रुत्य-सिद्धार्थस्य क्षत्रियस्य पाश्र्थात्-बहिनिस्सरन्ति-प्रति निष्क्रम्य क्षत्रियकुण्डग्रामस्य नगरस्य मध्य मध्यभागेन-यत्रैव स्वप्नलक्षणपाठकानां गृहाणि सन्ति तत्रैवोपागन्ति -उपागत्य च स्वप्नलक्षणपाठकान् शब्दयन्ति // 66 // मूलपाठः-त एण ते सुविणलक्खणपाढगाः सिध्धत्थस्स खत्तियस्त कोडुंबिय पुरिसेहिं सदाविया समाणा हतजाव हियया, पहाया कयवलिकम्मा कयकोउय-मंगलपायच्छित्ता सुध्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहियाअप्पमहग्याभरणालंकियसरीरा सिध्धत्थय हरियालियाकयमंगलमुध्धाणा सरहिं सएहिं गेहेहितो निग्गच्छन्ति / निग्गच्छित्ता खत्तियकुण्डग्गामं नयरं मझं मज्ण जेणेव सिध्धत्थस्स रणो भवणबरवडिंसगपडिद्वारे तेणेव उवागच्छन्ति / उवागच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ मिलन्ति मिलित्ता जेणेव बाहिरिया उवठाणसाला जेणेव सिध्धत्थे खत्तिए तेणेव उवागच्छन्ति-उवागच्छिता करयलपरिग्गहियं जाव कटु सिध्धत्यं खत्तिय जएणं विजएणं वधावेन्ति // 67 // // व्याख्या // ततः-अनन्तरं ते स्वप्नलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य कौटुम्बिकपुरुषैः-आकारिताः सन्त:हृष्टाःतुष्टाः-यावत्-हृदया:-तथा स्नाताः पुनः कृतबलिकर्माणः-कृतपूजा इति तथा कृतकौतुकमङ्गलप्रायश्चित्ताः-अर्थात्दुःखादिनाशाय-कृततिलकदधिदूर्वाक्षतादिमङ्गला इति-पुन:-शुद्धप्रवेशयोग्यमंगलप्रवरवस्त्रधारकाः-अर्थातू-राजसभाप्रवेशयोग्यवस्त्रोपेताः॥ पुनः-अल्पमर्धाभरणालंकृतशरीरा:-पुनः-सिद्धार्थहरितालिकाकृतमङ्गलमूर्धान:-अर्थातू-मङ्गलनि // 109 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy