SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्री कल्प श्री ऋषभ चरित्रम् मुक्तावल्यां // 424aa म-पा-जहाणं गणहरसीसा वासाणं जाव पज्जोसविन्ति तहा णं थेरा बि वासाण जाव पज्जोसविन्ति // 5 // व्याख्या-यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणाचक्रुः-तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः // 5 // मू-पा-जहा णं थेरा वासाणं जाव पज्जोसविन्ति तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरन्ति ते वि यणं वासाणं जाव पज्जोसविन्ति // 6 // व्याख्या-यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः तथा ये इमे अद्यकालीना:-आर्यतया वा व्रतस्थविरत्वेन वर्तमानाः श्रमणाः-निर्ग्रन्था विहरन्ति ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति // 6 // मृ-पा-जहा गं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विइक्कते वासावासं पज्जो सविन्ति, तहाणं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविन्ति // 7 // . व्याख्या-यथा ये इमे अद्यतनकाले श्रमणा निग्रन्थाः वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणां कुर्वन्ति-तथा अस्माकमपि- आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति-॥७॥ मू-पा-जहा णं अम्हं आयरिया उवज्झाया वासाणं जाव पज्जोसबिन्ति, तहा णं अम्हे वि वासाणं सवीसइराए मासे वइक्कंते वासावासं पज्जोसवेमो / अन्तरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए // 8 // 1424 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy