________________ श्रीकल्पमुक्तावल्या प्रभुविहारः // 234 / CCC सूचिवद्वस्त्रमध्येन, शरीरे च जिनेशितुः, प्रविशन्ति च निर्यान्तिर, निर्भयास्ताः पिपीलिकाः // 425 // तथापि निश्चलं दृष्टवा, मेरुकैलासवद्विभुम् , उपसर्गाश्व ततश्चक्रे, घोरान् धैर्यपरीक्षकः // 426 / / दंशकान्३ वचतुण्डाभान्-तीक्ष्ण तुण्डा घृतेलिकाः, वृश्चिकान्५ नकुलान्६ सर्पान्छ, मूषकांश्च८ तथाऽमर // 427 // उत्पाद्य भक्षयामास, तैः शरीरं प्रभोः खलः, तथापि भगवान् वीरो, न चचाल मनागहो // 428 // हस्तिनां२ हस्तिपत्नीनार, शुण्डाघातैश्च निष्ठुरैः, पादमर्दनकैश्चैव-मुपसर्गमकारयत // 429 / / अट्टहासं करासिञ्च. पिशाचं 11 व्यात्तवक्त्रकं, विकुळ भीषयामास, प्रभुं भूयोऽमराधमः // 430 // ततो व्याघ्रं महाघोरं, विकुळ संयमोऽमरः, अति तीक्ष्णनखै श्चैवं, दंष्ट्रया वज्रकल्पया // 431 // विददार१२ प्रभोदेहं निर्दयमतिकोमलम् , ईषदपि प्रभु नैव, चचाल विस्मितः सुरः // 432 // सिद्धार्थत्रिशले भूयो, विकुर्व्य मायिकः मुरः, हे पुत्र ? तात ? इत्यादि-करुणालापवर्मना२३ // 433 // उपसर्गति हि स्वामी, नच क्षुब्धः कथञ्चनः, निर्मिता च ततः सेना, महती भयदायिनी // 434 // सेनाजनास्ततो वह्नि, प्रज्वाल्य प्रभुपादयोः, मध्ये स्थाली मुपस्थाप्य, पचन्त्योदन 4 मुद्धताः // 435 // ततो विकुळ चाण्डालान , यमराजसहोदरान् , प्रत्यङ्गेषु प्रभोस्ते च, तीक्ष्णतुण्डकपक्षिणाम् // 436 // पञ्जराणि सगन्धीनि, लम्बयित्वा दुराशयाः, भक्षयन्ति१५ मुखै स्तानि, क्रब्यादा इव निर्दयम् // 437 // तदवस्थं प्रभुं वीक्ष्य, विकुळ खरमारूतम् , उत्क्षिप्य कम्पयञ् शैलान् , पातयति१६ प्रभु ततः // 438 // कलिका वायुना भूयः, कुलालघटपिण्डवत , भ्रमयति७ च वेगेन, ध्यानस्थ प्रभु मेपकः // 439 / / A 234 //