Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600436/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // aham // zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 ||shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-40-grnthaangkH-29/1|| // 1 // zrImadgaNadharavarasudharmasvAmiviracitaM zrImadbhadrabAhuzrutakevalitataniyuktiyutaM pUrvadharAcAryavihitabhASyabhUSitaM zrImadbhavavirahaharibhadrasUrisUtritavRttyalaGkataM shriiaavshyksuutrm| | prathamo vibhAgaH prakAzaka: zrI zrIpAlanagara jaina zvetAmbara mUrtipUjaka derAsara TrasTa 12, je. mehatA mArga, muMbaI-400006. vIra saMvat 2538 prathama saMskaraNa vikrama saMvat 2068 i.sa. 2012 pratayaH 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ 2888888 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 2 // // shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-40-grnthaangkH-29/1|| ||prthmtiirthpti-shriiaadinaathsvaamine namaH ||aiN nmH|| caramatIrthapati-zrImahAvIrasvAmine namaH / / ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| / tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo namaH / / zrImadgaNadharavarasudharmasvAmiviracitaM zrImadbhadrabAhuzrutakevalitataniyuktiyutaM pUrvadharAcAryavihitabhASyabhUSitaM zrImadbhavavirahaharibhadrasUrisUtritavRttyalataM shriiaavshyksuutrm| | prathamo vibhAga: dharmaprabhAvakasAmrAjyam tapAgacchAdhirAja-jainazAsanaziromaNi-pUjyAcAryadeva-zrImadvijayarAmacandrasUrIzvarAH AjJA''zIrvAdadAtAra: jyotimUrti-sUrirAmacandraparamakRpApAtra-suvizAlagacchAdhipatayaH pUjyAcAryadeva-zrImadvijayamahodayasUrIzvarAH prerakAH zAsanaprabhAvaka-pUjyAcAryadeva-zrImadvivijayamukticandrasUrIzvaravineyaratna-prajJAmUrti-pUjyAcAryadeva-zrImadvijayavicakSaNasUrIzvarAH mArgadarzakAH * pU.A.bha.zrImadvijayarAmacandrasUri-paTTAlaGkAra-pU.A.bha.zrImadvijayajitamRgAGkasUrIzvaravineyaratna-suvizAlagacchAdhipataya: pU.A.bha.zrImadvijayahemabhUSaNasUrIzvarAH sampAdakAH pUjyamunivaryazrIdivyakIrtivijayagaNivineyaratna-pUjyamunipravarazrIpuNyakIrtivijayagaNivaryAH // 2 // Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ AzIrvAdaH zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 3 // // gacchAdhipatInAM aashiirvaadH|| anantajJAnavatAmanupamabodhavatAmaparimitaprabhAvazAlinAmarhatAmidaM zAsanaM zAstravacanAnubaddhatayaivAdya yAvajIvitamastyapratihataprabhAvam / yatra zAstrAjJA pravartate tatra zAsanaM vilstytitmaam| bhagavatAM jinezvarANAM virahakAle teSAMvacAMsyupajIvyaivArAdhanA saadhyaa| yadyapi zAstrANi sarvopakArakAraNAni, atastadadhyayanaM sarvaireva kartavyam, tathApi paramotkRSTapAvitryavatAM zAstrANAmadhyayanArtha pAtratA-8 nivAryA / dvividhA kila shaastrshrenniH| mUlAgamarUpA, taditararUpA ca / tatra mUlAgamazAstrANi tadvRttayazca kevalaM gurUdattAdhikArANAM yogakriyAvAhinAmeva zramaNAnAmadhyayanagocarI bhavanti / taditararUpANi zAstrANi mUlAgamAnusAraM viracitAnyapi yathAsvaM zramaNazramaNInAM zrAvakazrAvikANAMcAdhyayanabhAjanAni bhavanti / iha tu, AgamazAstraprastAva iti yathA'haM yogavAhinAM zramaNa-zramaNInAmeva pravRttirasmin / / yadyapi nAgamazAstrANi mudraNArhANi, teSAmupalabdhisaukhyAdanadhikAriNAmapi tat paThanAdisaMbhavAd / tathApi bahusaMkhyaka-zramaNazramaNIgaNa-svAdhyAya-sahAyakatayA mudraNavyavasthA'dyatanakAlInagItArtha: svIkRtA, kevalaM nigUDharahasyAnAM chedasUtrANAM mudraNaM nAdRtamityayaM vivekaH suspaSTaH / iha savRttikAnAmAgamazAstrANAM sampuTa: sampAdita: munivaraiH zrIdivyakIrtivijayagaNivaraiH, munivaraiH zrIpuNyakIrtivijayagaNivaraizcasAyujyena / itaH pUrvamanekavAramanekasthAnakaizcAgamazAstrANi smpaaditaani| tatparamparAyAmidaMsampAdanaMsvayaMsiddhAM viziSTiM / dhArayatItyetat prtykssmsti| atra divyakRpAvataraNaM tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAm, suvizAlagacchAdhipati pUjyapAdAcArya shriimdvijymhodysuuriishvraannaanyc| prerakatvazcAtra prmgiitaarthpuujypaadaacaaryvryshriimdvijyvickssnnsuuriishvraannaam| zrIzrIpAlanagarajainazvetAmbaramUrtipUjakasaGghana granthaprakAzane'smin jJAnadravyavyaya AdRta ityetadanumodanIyamasti / agre'pi saGgho // 3 // Page #6 -------------------------------------------------------------------------- ________________ AzIrvAdaH zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 4 // yamevameva lAbhAnvito bhavatviti bhRzamAzAsyate / amISAmAgamagranthAnAmadhyayanaM prasaratu shrmnnsNdhe| zramaNaizcAgamAnAmamISAmupaniSadbhUta upadezaH prasaratu sakalazrIsaMghe- ityaashiirvaadH| tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAM paTTAlaGkAkArANAM prazAntamUrtipUjyapAdAcAryavaryazrImadvijayajitamRgAGkasUrIzvarANAMcaraNakiGkaro vijyhembhuussnnsuuriH| kAndIvalI, muMbaI. vikrama saM0 2064 vIra saM0 2534 poSa suda 13 Page #7 -------------------------------------------------------------------------- ________________ prakAzakIyam zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 5 // ||prkaashkiiym // ||shriipaalngrmnnddn zrIAdinAthasvAmine nmH||||shriipaalngrmnnddn zrImunisuvratasvAmine nmH| ||nmaami nityaM gururaamcndrm|| prathamarAjA, prathamamuni, ane prathamatIrthAdhipati, jagaduddhAraka, jagadvatsala, zrIdelavADA (mevADa) tIrthathI prAptathayela vizAlakAya adbhUta zrIAdinAthabhagavAna ane zrI munisuvratabhagavAnanI amIdRSTithI temaja zrIsaMghasanmArgadarzaka puNyanAmadheya paramArAdhyapAda suvizAlagacchAdhipati pUjyapAda AcAryadeva zrImadvijayarAmacandrasUrIzvarajI mahArAjAnI kRpAdRSTithI amArA zrITrasTanI sthApanA vi.saM. 2024 mAM thaI ane Aja sudhI uttarottara dharmanI Rddhi ane vRddhi thatI rahI che / zrIpAlanagara nAmane sArthaka karatuM amAuMTrasTa navA navA sImAMkanone aMkita karatuMraguMcha / vi.saM. 2056 nIsAlamAMTrasTanA jJAnadravyanA sadvyaya mATe vinaMti karatAMsuvizuddhasaMyamI pUjyapAda AcAryadeva zrImadvijayavicakSaNasUrIzvarajI mahArAjAoAgamagraMthonA suMdararIte saMpAdana mATe upadeza kryo| jJAnakhAtAnA dravyanosavyaya ane sAdhusAdhvIvargane saralatAthI adhyayana e amano hetu hto|rtlaam cAturmAsa birAjamAna suvizAla gacchAdhipati pUjyapAda AcAryadeva zrImadvijayamahodayasUrIzvarajImahArAjA pAse jaI AjJA meLavI, saMpAdanakArya mATe mukhyapaNe pUjya munirAja zrIdivyakIrtivijayajI tathA pUjya munirAja zrIpuNyakIrtivijayajI ma.sA., Arthika sahayoga mATe amArA TrasTamaNDaLe ane TrasTanI vinaMtithI mudraNa sudhInA Ayojana mATe zrIyuta ramaNalAla lAlacaMdajIojavAbadArI svIkArI jJAnabhaktino suMdaralAbha maLyAno AnaMda vyakta kryo| suMdara aneTakAu kAgaLa temaja suvAcya TAipa akSaro ane suzobhita chApakArya mATe pU. guruvaryonuM satata mArgadarzana ane zrIyuta ramaNabhAInI jahamata atyaMta stutya ch| zrIpAlanagara upAzrayamAMja alaga rIte eka suMdara AgamakakSa nuM nirmANa saMpanna thayuM, kompyuTara-prIMTara-sophTavera, ityAdi sAmagrI vasAvI, AgamagraMtho upara AgamapraNetAnI dRSTi, siMcana thAya te mATe zrIgautamasvAmInI gurumUrti prasthApita karI / pavitratAnA hetuthI baheno // 5 // Page #8 -------------------------------------------------------------------------- ________________ prakAzakIyam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 pAse A kAryano pratiSedha nirNIta ko ane AgamakakSamAM paNa praveza niSedha karyo ane kampyuTaromAM kampojIMga-prUpharIDIMga kArya mAtra puruSavarganAM ApareTaro- eDITaro dvArA karAvavAno amala karyo / dararoja A kArya nA prAraMbhathI aMta sudhI dhUpa-dIpanA prajvalanapUrvaka apavitratAno nAza ane arcanIyatAnuMsthApana karavApUrvaka paramamaMgalakArI ane paramapavitra AgamagraMthonI garimA jALavavAno yathAzakya prayAsa kryo| jo ke AkArya to mAtra punaHsampAdananu cha / prAcInahastapratomAMthI saMzodhanakAryano athAga prayatna to AgamoddhAraka pUjya sAgarajI mahArAja (pUjya AnaMdasAgarasUrIzvarajI mahArAja) Adioko cha jeno zreya to teonA phALeja jAya cha / anya saMzodhako ane saMpAdanono A saMpAdanamAM upayoga karyo che teno ullekha te te sthaLojeko ch| gaNipiTaka aTale AcAryabhagavaMtonI atyaMta kiMmatI ane gupta saMpatti / teno durupayoga na thAya mATe sAdhu-sAdhvIbhagavaMtone upayogamA AvatAM jJAnabhaMDAro tathA pU. AcAryAdi gurubhagavaMto jemane jarUra haze temane vitaraNa karavAnunakkI karyu ch| TrasTIgaNa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. vikrama saM02063 vIra saM02533 Page #9 -------------------------------------------------------------------------- ________________ sampAdakIyam prathamo vibhAgaH zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 7 // // smpaadkiiym|| A-samantAt gamyate mokSaM prati yena sa AgamaH / devagurudharmavinayena sa AgamaH phalati, vidyA vinayena zobhate ityuktyanusAreNa saMsmaraNamAtreNa samAdhidAyakaM TINToimaNDanazrImuharIpArzvanAthaM natvA vyAkhyAnavAcaspatisanmArgadarzakadIkSAyugapravarttakapUjyapAdAcAryadevezazrImadvijayarAmacandrasUrIzvaraM saMyamamArgaprApakasamatAnidhiparamagurudevapUjyadarzanabhUSaNavijayaguruvaraMca praNamyAyaM jJAnadharmarUpo granthaH prstuuyte| caramatIrthapatizrImahAvIrasvAminA kevalajJAnotpatyanantaraM zrItIrthasya sthApanA kRtaa| bIjabuddhinidhAnAH zrIgaNadharajIvA api tIrthaprabhAveNa zrIvIrasanmukhamAgatya svazaGkA nirAkRtya pravajitavantastripadIMca zrutvA dvAdazAGgaracitavantaH / pravajyAdinAdeva AvazyakakriyAM kRtavantastasmAdAvazyakasUtramapi taddine eva zrIgaNadharaiH racitam / gaNadharakRcchrIAvazyakasUtreNa gaNadharairapi aavshykmaacritmsti| idaM mUlasUtraM gaNadharakRdasti, tasyopari caturdazapUrvavicchrIbhadrabAhusvAminA niyuktiH kRtA tasyopari bhagavacchrIharibhadrasUriNA vRttiH rcitaa| AvazyakaniryukteH prathame vibhAge jJAnapaJcakarUpA nandI AkhyAtA, tasyAM matyAdipaJcajJAnasya svarUpaM prarUpitam / avazya 8 karttavyamAvazyakamathavA guNAnAmAvazyamAtmAnaM karotItyAvazyakam / guNazUnyamAtmAnamAvAsayati gunnairityaavaaskm| samaNeNa sAvaeNa ya avassakAyavvaM havai jmhaa| ahoNisassa ya tamhA AvassayaM nAma / zramaNeNa zrAvakeNa ca yasmAt divasasya rAtrezcAticArasya pratikramaNamavazyaM kartavyaM tasmAdAvazyakamiti naam| yathA nagarasya praveze dvArANi santi tathA mantragarbhitagaNadharakRcchrIAvazyakasUtrasya praveze catvAri anuyogadvArANi santi / tadyathA - // 7 // Page #10 -------------------------------------------------------------------------- ________________ sampAdakIyam prathamo vibhAga: zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 8 // naigama anuyogadvArANi upakrama nikSepa anugama naya 1.AnupUrvI 2.nAma 3.pramANa 4.vaktavyatA 5.arthAdhikAra 6.samavatAra 1.oghaniSpanna niyuktyanugama sUtrAnugama 1.dravyArthikanaya 1.nAma dravyapramANa svasamayavaktavyatA 2.nAmaniSpanna 2.paryAyArthikanaya 2.sthApanA kSetrapramANa parasamayavaktavyatA 3.sUtrAlApakaniSpanna 3.dravya kAlapramANa ubhayasamayavaktavyatA 1.nikSepaniyuktyanugama saMgraha &4.kSetra bhAvapramANa 2.upodghAtaniryuktyanugama vyavahAra 85.kAla 3.sUtrasparzikaniryuktyanugama RjusUtra 6.gaNanA zabda 7.utkIrtana / 8. saMsthAna samabhirUr3ha 9. sAmAcArI evaMbhUta 10.bhAva evaM catvAri anuyogadvArANi sbhedNprruupitm| tasmina prathame vibhAge upodghAtaniryuktau zrIvIrajinAdivaktavyatA samavasaraNavaktavyatA zrIgaNadharavaktavyatA sAmAcArIvaktavyatAca prruupitaa| ___evaM zrIAvazyakaniryukteradhyayanAt AvazyakakriyA bhAvayuktaM syuriti praarthnaa| munipuNyakIrtivijayo gnniH| zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. vikramasaM02063 vIra saM02533 // 8 // Page #11 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyukti bhASyazrIhAri0 AvazyakaniryukterviSayAnukramaH vRttiyutam kramaH bhAga-1 // 1 // // zrIAvazyakaniryukterviSayAnukramaH // ||prthmo vibhaagH|| sUtrANi-0, bhASyaH-123, niyuktigAthA:-723 viSayaH bhASya: niyukti: pRSThaH / kramaH viSayaH bhASya: niyuktiH pRSThaH natavIrazrutadevatAgurusAdhurvivRtiM kevlmishrvaasitprtijaaniite| (1) saMkSepa zabdazravaNam / rucyanugrahAya kRtiH (2) - | 0.1.7 bhaassaadrvygrhnnnisrgii| - // jJAnapaJcakarUpA nandI / / - 1-79 13-90 | 0.1.8 trividhazarIre bhASA, (prayojanAdicarcA, caturvidhA saa| __ . 8-9 28-29 maGgalatvasiddhiH, nAmAdi 0.1.9 bhASAyAH lakSaNAni, jJAnajJeyayoraikyaM) lokpuurtismyaaH| - 10-11 30 jJAnapaJcakoddeza: 0.1.10 matyekArthikAni (9) / - 123 (mtishrutyorvishessH)| - 0.1.11 satpadaprarUpaNAdIni (9) avgrhhaapaaydhaarnnaaH| - gatyAdISu (20)(jJAnevyavahAranizcayo) avagrahAdeH svruupm| - matijJAnasyopasaMhAraH, avagrahAdeH kAlamAnam / - zrutasya prtijnyaa| " - 13-16 33-41 indriyANAM prAptAprAptaviSayatA (nayana 0.1.12 yAvadakSarasaMyogaM mnsorpraapykaaritaa)| - 5 shrutprkRtiriti| 0.1.1 0.1.2 0.1.3 0.1.4 0000 5 Page #12 -------------------------------------------------------------------------- ________________ Avazyaka zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 2 // niryukterviSayAnukramaH - 21-22 kramaH viSayaH bhASyaH niyuktiH pRSThaH 0.1.13 zrutacaturdazabheda kthnprtijnyaa| - 18 zrutabhedakathanaM uchrsitaadynkssrbhuutm| AgamakAraNazuzrUSAdibuddhi guNASTakam / 0.1.16 zravaNavidhiH muukaadikH(7)| - 23 0.1.17 vyAkhyAnavidhiH suutraarthaadik:(3)| 0.1.18 avadhirasaMkhyabhedo bhavaguNapratyayau tatazcaturdaza bhedAH Rddhipraaptaashc| - 25-26 48-49 avadhau kSetrAdi (14) prtipttyH| - 27-28 0.1.20 avadhinikSepAH (7) / 51 0.1.21 jaghanyAvadhikSetram / 30 0.1.22 utkRSTAvadhikSetram / 54 kramaH viSayaH bhASyaH niyuktiH pRSThaH 0.1.23 avadheH kSetrakAlapratibandhaH / (mdhymH)| - 32-35 0.1.24 dravyAdivRddhiprati bandhAstatsUkSmatA ca / - 0.1.25 avadheH praarmbhsmaaptidrvym| 38 0.1.26 audaarikaadivrgnnaaH(19)|- 39-40 0.1.27 gurulaghvagurulaghudravyANi / - 0.1.28 drvykssetrkaalprtibndho'vdheH| 42-43 0.1.29 prmaavdherdrvykssetrkaalbhaavaaH| 44-45 0.1.30 naarktirshcorvdhiH| 46-47 0.1.31 devaanaamvdhiH| 48-52 0.1.32 jaghanyotkRSTau / pratipAtyapAtinau ca / - 0.1.33 stibukAdyA avdheraakaaraaH|- 54-55 0.1.34 devanArakayoranugAmI, 24 NO 20 Page #13 -------------------------------------------------------------------------- ________________ Avazyaka niyatati zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 SayAnukramaH // 3 // 59 0.1.37 krama: viSayaH bhASyaH niyuktiH pRSThaH | kramaH viSayaH bhASya: niyuktiH pRSTha: shessyostridhaa| 0.1.45 vAsudevacakritIrtha0.1.35 kSetradravyaparyAyakAle trayastriM karabalAni / 71-75 zatsAgarAntarmuhUrta saptASTasamaya cAritravatAM narakSetraviSayaM SaTSaSTisAgarANi / - 57-58 mana:paryAyam / dravyAdiSu vRddhihaanii| - 0.1.47 kevljnyaansvruupm| - spardhakAH, anugAmi (3) 0.1.48 prajJApanIyadezanA, pratipAtyAdayaH (3) / - 60-61 vAgyogazca saa| 0.1.38 bAhye utpAdapratipAtau nAntare 0.1.49 svaanyaanuyogitvaacchrutenaasmyen| 62-63 dhikaarH| asaGgaceyAzcatvArazca paryAyAH // upakramAdiH // - 80-139 91-183 parAparAvadhyoH / AvazyakanikSepAH agItAsaMvigna0.1.40 nAnuttare vibhnggH| - dRSTAntaH, AvazyakaikArthikAni 10, baahyaabhyntraavdhimntH| - arthAdhikAraH, sabhedA upakrama (braahmnnyaadismbddhaa'sNbddhaavvdhii| - dRSTAntAH) nikSepAnugamAH, upodghAtaniryuktI maGgalaM 0.1.43 gatyAdyatideza: pratijJA ca (tiirthsvruupm)|- 80-83 91-108 RddhikathanapratijJA ca / - 0.2.2 AvazyakAdi (10) AmarSAdhyAdyAH (16) shaastrniyuktiprtijnyaa| - 84-86 109 labdhayaH / - 69-70 84 0.2.3 sAmAyikaniyuktipratijJA 79 0.2 0.2.1 Page #14 -------------------------------------------------------------------------- ________________ kramaH viSayaH bhASyaH niyuktiH pRSThaH / kramaH viSayaH bhASyaH niyuktiH zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 4 // AvazyakaniryukterviSayAnukramaH (drvyprmprdRssttaantH)| - 110 / | 0.2.14 kottaakottyntraaniyuktisvruupm| 119 'nytrlaabhH| - 105-106 130 0.2.5 gaNadharakRtA sUtraracanA sAmAyikalAbhe tatprayojanaM c| 89-92 119-122 palyAdidRSTAntAH (1) / - 107 133 zrutajJAnaM tatsAraca, tatsAro prthmaadikssaayaannaamudye| nirvaannm| smyktvaaderlaabhlaabhau| - 108-111137-139 nAsaMyaminaH zrutAnmokSaH, 0.2.17 saMjvalanodaye'ticArAH, vAyuhInapotavat / - 94-96 123-124 | zeSeSu chedaH, dvAdazakSayAdiacaraNo bruddti| - 97 tazcAritram / - 112-113 140 andhasya dIpakoTivadacaraNasya mudhA 0.2.18 cAritrabhedAH (5)(kalpAH 10, zrutaM- cakSuSmato dIpavatsacaraNasya prihaarvishuddhitpH)| - 114-115140-141 sphlm| - 98-99 125 / 0.2.19 upazamazreNiH / 2.10 candanagardabhavadacaraNo jJAnI / - 100 125 / 0.2.20 sUkSmasaMparAyasvarUpaM kaSAyamahimA, 0.2.11 ekaikena vinA hate te pavandhavat, RNAdidRSTAntAH, saMyogena phlm| - 101-102126-127 tessvvishvaasitaa| - 117-120147-148 mokSe jnyaantp:sNymvyaapaaraaH|- 103 128 0.2.21 kSapakakSeNiH, madhyakSeyAH dvicarame 2.13 zrutaM kSayopazame, nidrAdyAH (27), carame / kSaye kaivlyjnyaanm| - 104 129 jnyaanaavrnnaadyaaH| - 121-126148-151 88888888888888888888888888888 // 4 // Page #15 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 5 // AvazyakaniryukterviSayAnukramaH kramaH viSayaH bhASya: niyuktiH pRSThaH krama: viSayaH bhASya: niyuktiH pRSThaH 0.2.22 kevalinaH srvdrshitaa| - 127 152 (26 upodghaatniyuktidvaaraanni)|-140-141 184 0.2.23 pravacanotpattiH, tadekArthikata | 0.3.1.2 uddezanirdezanikSepAH (8) dvibhAgau, dvAranayavyAkhyAnavidhyanu tadvizeSazca / - 142-143187-188 yogA dvArANi (7) / 128153 0.3.1.3 nirdezyanirdezakAbhyAM nirdeze 0.2.24 pravacana (5) sUtrA(5)nuyogai nyvicaarH| - 144 188 (5) kArthikAni / - 129-131 153 nirgamanikSepAH (6) - 145 190 0.2.25 anuyoganikSepAH / - 132 155 | 0.3.2 // vIrajinAdivaktavyatA / / - 146-538191-398 vatsakagavAdyA dRSTAntA (5) bhAve aTavIbhraSTasAdhumArgadarzane zrAvakabhAryAdyAH (7) / - 133-134157-162 smyktvm| - 146 191 bhASakavibhASakavyaktikareSu 0.3.2.2 sAdhvanukampayA samyaktvaM-, kASThAdhupamAH (6) / - 135 170 devatvaM-, bharate marIciH / 1-2 147-148 193 vyAkhyAnavidhau gocandanakanthAdyAH 0.3.2.3 kulakaravaMzekSvAkukulAsapratipakSA:(7)dRSTAntAH / - 136 171 dhikaaraaH| __-. 149 193 shissydossgunnaaH| - 137 177 palyopamASTabhAge dakSiNamadhyabharate ziSyaparIkSAyAM kulakarA: (7) / - 150-151 zailaghanakuTAdayaH (14) / - 138-139 177 pUrvabhavajanmanAmapramANAdIni (12) // upoddhAtaniyuktiH // - 140-723184-657 dvaaraanni| - 152 194 // uddezyanirdezAdIni / / - 140-145184-190 0.3.2.6 aparavideheSu vayasyau, bharate hastI .0 Wa 0 Page #16 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika AvazyakaniryukterviSayAnukramaH vRttiyutam bhAga-1 // 6 // 213 kramaH viSaya: bhASya: niyuktiH pRSThaH | kramaH viSayaH bhASyaH niyuktiH pRSThaH manuSyazca, nAma nItiz / - 153-154 194 0.3.2.13 arhdaadisthaankaani(20)|- 179-181 / .3.2.7 kulakarANAM nAmapramANasaMhanana 0.3.2.14 AdyAntayoH sarvANi, madhyamAnAmaniyatAni varNastrIsaMsthAnoccatvavarNAyu: aglAnyA vedanam, arvAk tRtIye styAyuHkulakarakAladevatvatatstrI naratvAdI bndhH| 182-184211-21 hstyuppaatniityH| - 155-168197-201/ 0.3.2.15 sarvArthe, ASADhabahulacaturthyAM 0.3.2 mAnavakAddaNDanItiH, AhAra cyvnm| ____- 185 RSabhasya, bharatasya paribhASaNAdyA 0.3.2.16 janmanAmavRddhyAdIni (8) (4) nItiH / - 201 dvArANi / Rssbhvktvytaasuucaa| 3 170 0.3.2.17 caitrakRSNASTamyAM janma, 0.3.2.10 dhanasArthavAhaH, aTavIvAsaH, ghRtadAnaM ca tanmahazca / RSabhapUrvabhavAH (pra.) uttarakuruSu, 0.3.2.18 dikkumaariikRtym| - saudharme, videheSu vaidyaputrau / 0.3.2.19 vaMzasthApanA, rAjaputrAdivayasyaH / - 171-172 203 aGkalyAmAhArakrAntiH / - 0.3.2.11 kusstthisaadhucikitsaa| - 173-174 206 0.3.2.20 ikSubhakSakatvAdikSvAkavaH / - 190 80.3.2.12 devalokaH, puNDarIkiNyAMvajrasenaputro 0.3.2.21 nandAsumaGgalAyutasya vajranAbho bAhusubAhupIThamahApIThAzca, vRddhiH / - 191-192222-223 caturdazapUrvitA, tIrthakaratvaM,dvayoH 0.3.2.22 jAtismarastrijJAno'vaiyAvRttyAdi, aprItizca / - 175-178 209 dhikkaantibuddhiH| - 193 223 0.. 189 3 3 khu // 6 // Page #17 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 7 // SayAnukrama krama: viSayaH bhASyaH niyuktiH pRSThaH krama viSayaH bhASya: niyuktiH pRSThaH 0.3.2.23 akAlamRtyuH 0.3.2.34 arvAk saMvatsarAtkoTyadhika kanyAgrahaNaM c| - 194 223 varavarikApUrvaM dAnaM saMvatsaradAna80.3.2.24 vivAhaH / 224 dravyasaGkhyA / - 216-220237-238 0.3.2.25 SaTpUrvalakSeSu bharatAdijanma / - 196 224 | 0.3.2.35 jinAnAmabhiSeka0.3.2.26 ekonapaJcAzadyugalajanma, nItyatikramaH, striiraajyvicaarH| - 221-223 239 nRpayAJcA, nAbheranujJA / 4 197-198224-225/0.3.2.36 dIkSAparivAro vaya upadhitapaH0.3.2.27 rAjyAbhiSekaH, sthAnakAlAH / - 224-232239-241 vinItAnivezazca / - 199-200225-226 0.3.2.37 viSayasevA-vihAra-parISaha0.3.2.28 azvAdi (3) ugrAdi (4) jiivaadyuplmbhshrutoplmbhsngghH| - 201-202 226 vrt-sNymaaH| - 233-237241-242 0.3.2.29 AhArAdIni (40)dvArANi / - 203-206 227 0.3.2.38 chadmasthakAla-tapojJAnotpAdatatkSetratapa:0.3.2.30 zilpazatam / 5-11 207 230-233 parivAratIrtha-gaNagaNadharadezanA0.3.2.31 jinasaMbodhanAdi paryAyakumAratvAdi (21 dvaaraanni)| 12-30208-211233-235 zrAmaNyadvArANi / - 238-305242-248 0.3.2.32 jItena bodhitAH, sAMvatsarikaM 0.3.2.39 nirvANatapa:-sthAnatyAgaH, parivAraH, upadhiH / - 212-213 236 privaaraaH| - 306-313 248 0.3.2.33 lokAntikanAmAni / 0.3.2.40 caitrakRSNASTamyAM sudarzanayA catu:tairbodhanaM c| - 214-215 236-237 sahasrIyutasya pravrajyA vihArazca / -314-316248-249 // 7 // Page #18 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 8 // AvazyakaniryukterviSayAnukramaH | kramaH viSayaH bhASyaH niyuktiH pRSThaH / kramaH viSayaH bhASyaH niyuktiH pRSThaH 0.3.2.41 AhArA'lAbhAttApasAH, namivinamyo ca daNDavIryaM yAvat, kAlena mithyAtvaMvidyAdharatvaM-kanyAdibhirnimantraNaM SaSThe maasynuyogH| - 362-365274-275 saMvatsareNekSu-rasabhikSA paJca divyAni 0.3.2.48 brAhmaNadAnaM vedakRti (9) zreyAMsAtpAraNa dvArANi / - 366 275 tkssshilaagmnm| 31 317-322250-253 | 0.3.2.49 cakripRcchA, cakrayAdInAM (10), 0.3.2.42 jinapAraNasthAnadAtR jinpRcchaa| - 367-368 276 vRssttidaatRgtyH| - 323-334 256 | 0.3.2.50 tIrthaGkarAH (23) cakriNAM prazno dharmacakramanAryavihAraH purimatAle nAmAni c| 38 369-375276-277 kevalaM paJca mahAvratAni, 0.3.2.51 tIrthakarANAM varNapramANa gotrapurajJAnamahimA ca / - 335-341257-258 jnniijnkgtyH| 39-43376-390278-281 jJAnacakrotpAtau, tAtapUjA, | 0.3.2.52 cakravartInAM varNapramANAyu:marudevI nirgamaH, purmaataapitRgtyH| - 391-401281-282 patrAdemarIcezca diikssaa| - 342-347259-261 / 0.3.2.53 vAsubaladevAnAM varNapramANagotrAyuH - SaTkhaNDavijayaH, sundarIpravrajyA, puramAtApitRparyAyagati bhrAtRdIkSA ca / 32-37348-349265-268 nidAnAni / - 402-415282-284 udvegaH, pArivrAjya-upadezaH 0.3.2.54 jinAntare cakravarttivAsudevAH / - 416-420286-288 ziSyArpaNaM c| - 350-361269-272 0.3.2.55 cakrivAsudevAntarANi / 44 421 .2.47 samavasaraNaM-brAhmaNAnuvRttirarddhabharatAdhipatA 0.3.2.56 marIcenirdeza: padavItrayaM-vandanaM 289 Page #19 -------------------------------------------------------------------------- ________________ kama zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 9 // AvazyakaniryakterviSayAnukramaH viSayaH bhASya: niyuktiH pRSThaH / kramaH viSayaH bhASyaH niyukti: pRSThaH prazaMsA, madazca / - 422-432290-292 dvArANi / - 458 309 aSTApade gamana-dazasAhasyA 0.3.2.65 sAMvatsarikadAnAdi, lokAntikabodhAdi, mokssH| - 433-434 292 dIkSApariNAme nirantara devasaMcAraH,candraprabhAzibikA 0.3.2.58 nirvANaM-citA, sakthIni, stUpAH, tatpramANavarNana- alaGkAraH, SaSThabhaktaMyAcakAH, AhitAgnayaH / - 435 lezyAzuddhiH, indracAmaravIjana-zibikotpATanaM3.2.59 AdarzagRha-mudrikApAtaH, jJAnaM puSpavRSTiH, gaganatalazobhAH, vAjitrANi dIkSA ca bharatasya / 45 436 294 jJAtakhaNDavanAgamaH locaH, kezAnAM kSIrodadhinayanaM3.2.60 marIcedurvacanaM-tatphalaM-brahmadevalokaH tUSNI-katA, vrata,mana:paryAyaH, muhUrtAzeSe kapilaH, SaSTitantram / - 437-439296-297 kuurmaargraamgmnm| 46-80459-460309-318 3.2.61 kauzikaH, puSpamitraH, saudharme, 0.3.2.66 indrAgamaH, pAraNaM-abhigrahAH (5) agnidyotaH, IzAne, agnibhUtiH, sanatkumAre, zUlapANiH, vedanA:,svapnAH, acchandakazva, bhAradvAjaH, mAhendra, sthAvaraH, brahmaloke, shuulpaannyupsrgaaH| 81-111461-464318-336 vizvabhUtiH, nidAnaM-mahAzukre, tripRSThaH saptamyAM- 0.3.2.67 aGgulIcchedazcauryAdi, priyamitraH, mahAzukre, nandanaH, pusspottre| kaNTake vastraM c| 112-114 465-4663 (antarA'ntarA sNsaarshc)| - 440-450297-308/0.3.2.68 caNDakauzikaH, uttaravAcAlAyAM 0.3.2.62 viMzatisthAnakAdIni / - 451-456 308 pAraNaM naiyakarAjavandanaM-kambalazambala0.3.2.63 devaanndaakukssaavvtaarH| - 309 bhktirgnggaayaam| - 467-471342-345 0.3.2.64 svapnApahArAbhigrahAdIni | 0.3.2.69 sAmudrikaH puSyo, gozAlaH, vijayAnandasunandaiH Page #20 -------------------------------------------------------------------------- ________________ kramaH zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 10 // AvazyakaniryuktarviSayAnukramaH viSayaH bhASyaH niyuktiH pRSThaH / kramaH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigrahaH, nandopanandI, dAhaH, campAyAM caturmAsaH, kAlAke siMhaH, patrAlake skandhaH, kumArAyAM municandraH, somAjayantIbhyAM mocanaM-pRSThacampA, kRtaGgale daridrasthavirAH, gozAlapAtre mAMsaMakSavikriyA mukhatrAsaH, maNDapajvAlanaMkAlahastyupasargaH, pUrNakalaze zakrAgamaH, bhadrikAyaryA cAturmAsI, acchAryAbhaktam nandiSeNAcAryaH, vijayApragalbhe, gozAlavAhanaMvaizAlyAM zakrAgamaH, bibhelakamahimA, tApasyupasargaH, zAlizIrSe lokAvadhiH, bhadrikAcaturmAsI, gozAlAgamaH, AlabhikAcaturmAsaH, kuNDAke mardane ca gozAlaceSTA, kaTapUtanA, utpala: vaggurapUjA, danturahasanaM-vajalADhe gozAlabandhaH, rAjagRhe caturmAsI, lADhAvajrazuddhabhUmyorvihAraH, 0.3.3 varSArAtrazca, tilastambaH, gobbare vaizyAyana:, viSayaH bhASya: niyuktiH pRSThaH zItalezyAmocanaM-vaizAlyAM zaGkhapUjA, citrapUjA, vANijye AnandakathitA jJAnotpattiH, zrAvastyAM caturmAsI bhadrAdyAH pratimAH bahulikAgRhe divyAni, peDhAle ekarAtrikI, zakraprazaMsA, saMgamakAmaH, viMzatirupasargAH, caurakANAkSyaJjaliviTapizAconmattarUpANi, zakrakRtA yAtrAdipRcchA, vadhyAdezaH, saptakRtvo rakhumokSaH, kozikakRto mokSaH, vrajagrAmepAraNaMmandare nirvAsanaM hariharisahaskandapratimAmahimA, candrasUryAvatAraH, zakrezAnajanakadharaNabhUtAnandAH, vaizAlyAM caturmAsI, camarotpAtaH, sanatkumArAgamaH, nandImahimA gopazikSA, mASAbhigrahaH, sanatkumAramAhendrAgama: vAdizirazchedaH, campAcaturmAsI, yakSasevA svAtidattapraznAH, nATyajJAnotpattikathane, camarAgamaH, kaivalyaM tpHsNkhyaa| - 472-538347-398 / smvsrnnvktvytaa|| 115-119539-590398-418 // 10 Page #21 -------------------------------------------------------------------------- ________________ zrI zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 11 // AvazyakaniryukterviSayAnukramaH 400 viSayaH bhASya: niyuktiH pRSThaH / kramaH viSayaH bhASya: niyuktiH pRSThaH 3.1 mahasene dvitIyaM samavasaraNaM tajjJAnaM c| 116-119544-590401-418 somilayajJaH, devmhimaa| - 539-542398-399 0.3.4 ||gnndhrvktvytaa / / - 591-659418-448 .2 jJAnotpAdamahimA samavasaraNe 0.3.4.1 devaghoSaH, gaNadharA (11) ''gamaH, vidhiH, sAmAyikavidhAnarUpa jIva-karmatajIva-bhUta-tAzapraznottarazrotRpariNAmavRttidAnadeva bandha-deva-nAraka-puNya-paralokamAlyAnayAni / 115 543 nirvANasaMzayAH, parivAraH, amarSaH, avRttapUrve maharddhikAgame vA samava vedapadArthaH, diikssaa| - 591-641418-444 saraNaracanA, prAkArAdividhiH, 0.3.4.2 gaNInAM grAmanakSatramAtApitRgotrAAdyAntapauruSyordezanA, kamalanavakaM gAracchadmasthakevaliparyAyAyurAgapratimAH, AgneyyAM gaNiH,rUpAtizayaH mmokssnirvaanntpaaNsi| - 642-659445-448 parSadAM nivezaH, dvitIye tiryaJcaH tRtIye 0.3.5 // dazadhAyAnAni, sAmAyikakathA,tadvidhizva, saamaacaarii|| 120-123 660-723449-476 dvAdazayojanyA AgamaH,gaNadharAdiko 0.3.5.1 kAlanikSepAH (11) dravye sthitiH rUpakramaH, prazastasaMhananAdiH,anumodanA, (4) addhAyAM samayAdyAH, yathAyuSke yugapaduttarANi,svasvagI:pariNAmaH,kIDhIdAsI, nirvatitAnubhava:, upakrame trividhaa| cakrayAdeH prItidAnaM bhaktyAdi phalaM samAcArI oghAdyA (3) / - 660-665449-451 balitandulacchaTana-vAsapravezabhAgavidhiH, 0.3.5.2 icchaamithyaadhudeshH| - 666-667 452 gaNidezanAyAM guNA vidhiH, 0.3.5.3 abhyarthanAyAM kAraNajAte // 11 // Page #22 -------------------------------------------------------------------------- ________________ Avazyaka niyuktarvi zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 12 // 0.3.5. ghayAnakramaH kramaH viSayaH bhASya: niyuktiH pRSThaH / kramaH viSayaH bhASyaH niyuktiH pRSThaH cecchaakaarH| 668 453 aavshyikii| - 691-694464-465 anigUhitabalavIrye'jJe 0.3.5.11 zayyAdau naiSedhikI niSiddhAtmatvAt vyApRte, vinAze tatkurvati, ApRcchAdyAH (4) / 120-122695-697465-467 jJAnavaiyAvRttyAdikAraNAntare 0.3.5.12 jJAnadarzanacAritropasampadaH icchAkAraH / - 668-676 453-455 tritridvibhedAH, saMdiSTAdicaturbhaGgI, azvavadavinIte AjJAbalA vartanAsandhanAgrahaNasvarUpaMbhiyogI - 677-679 456 pramArjananiSadyAdividhiH, zravaNaprArthanAyAM brAhmaNavAnarau, vidhistatphalaM-cintakasya laghorapi svayaMkaraNe vnnijau| - 680 vandanasiddhiH, itvarikAdi vaiyAvRttye asaMpAdane'pIcchAkAre vikRSTAvikRSTatapasyupasaMpat, gaNalAbhaH / ___- 681 460 pRcchayA, samAptau smAraNA visargoM vitathe mithyA, akaraNaM-bhUyo'kAraH, vA, avagrahayAcA, upasaMhAraH karaNe mAyA, mithyA phalaM c| 123 698-723468-476 dusskRtaakssraarthH| - 682-687460-462 tathAkArasya yogyo viSayaH, icchAdeH phalaM c| - 688-690 463 // iti zrIAvazyakaniryukteprathamavibhAgasya vissyaanukrmH|| .5.10 AvazyikInaiSidhikyorbhede praznaH, athaikyaM-guptasyeryAdimata: gamane 8 // 12 // Page #23 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 1 // | / / aham / / // shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-40-grnthaangkH-29/1|| ||prthmtiirthpti-shriiaadinaathsvaamine namaH / / aiM namaH / caramatIrthapati-zrImahAvIrasvAmine nmH|| ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| / tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo nmH|| zrImadgaNadharavarasudharmasvAmiviracitaM zrImadbhadrabAhuzrutakevalitataniyuktiyutaM pUrvadharAcAryavihitabhASyabhUSitaM zrImadbhavavirahaharibhadrasUrisUtritavRttyalaGkataM shriiaavshyksuutrm| prathamo vibhAgaH praNipatya jinavarendra, vIraM zrutadevatAM gurUna sAdhUn / Avazyakasya vivRtiM, gurUpadezAdahaM vakSye // 1 // anenAbhISTadevatAstavaH (abhiyuktairijyate ityabhISTaH) jinAH avadhijinAdayasteSu varAH kevlinstessaamindrH| anenAbhimatadevatAstavaH (abhimanyate vighnavighAtakatvenetyabhimatA shaasndevtaadiH)| 0 zrutAdhiSThAtrI devatA zrutadevatA, zrutarUpA devatA zrutadevatetivigrahe tu nAbhimatadevatAtvaM kintu adhikRtadevatAtvaM syAt, asyA jJAnAvaraNIyakSayopazamasAdhakatvena praNipAto nAnucitaH, suyadevaye tyAdivacanAt / anenAviratatve'pi zrutadevatAyAH stavanIyatA jJApitA, mithyAtvApAdanaM tu siddhAntAcaraNobhayottIrNameva / anenAdhikRtadevatAstavaH (zAstrapraNetRtvenAdhikriyate itydhikRtaa)| saadhutvaavybhicaaraadupaadhyaayvaacnaacaarygnnaavcchedkaadyH| // 1 // Page #24 -------------------------------------------------------------------------- ________________ pIThikA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 2 // yadyapi mayA tathA'nyaiH, kRtA'sya vivRtistathApi saMkSepAtU / tadrucisattvAnugrahahetoH kriyate pryaaso'ym||2|| ihAvazyaka prArambhaprayAso'yuktaH, prayojanAdirahitatvAt, kaNTakazAkhAmardanavat ityevamAdyAzaGkApanodAya prayojanAdi / ma pUrva pradarzyata iti, uktaM ca- prekSAvatAM pravRttyarthaM, phalAditritayaM sphuTam / maGgalaM caiva zAstrAdau, vAcyamiSTArthasiddhaye // 1 // ityaadi| ataH prayojanamabhidheyaM sambandho maGgalaM ca yathAvasaraM pradaryata iti / tatra prayojanaM tAvat parAparabhedabhinnaM dvidhA, punarekaikaM kartRzrotrapekSayA dvidhaiva , tatra dravyAstikanayAlocanAyAmAgamasya nityatvAt karturabhAva eva, ityeSA dvAdazAGgI na / kadAcinnAsIt, na kadAcinna bhaviSyati, na kadAcinna bhavati itivacanAt / paryAyAstikanayAlocanAyAM cAnityatvAttatsadbhAva iti / tattvAlocanAyAM tu sUtrArthobhayarUpatvAdAgamasya arthApekSayA nityatvAt sUtraracanApekSayA cAnityatvAt kathaJcit / kartRsiddhiriti / tatra sUtrakartuH paramapavargaprAptiH aparaM sattvAnugrahaH, tadarthapratipAdayituH kiM prayojanamiti cet, na kiJcit, / (r) vivRtaM vistarato'bhiyuktairebhiriti dhvanitam, caturazItisahasrapramitaM ca taditi prghossH| OM anenAsyAH smuultaamaah| 0 saMkSeparucijIvopakArAya tannimitta mAzrityeti vaa| OcikiirssitaayaamaavshykvivRtau| 9 sUtrArthobhayarUpasyAvazyakasya / abhidheyasambandhau maGgalaM c| 0 kAkadantaparIkSASaDapUpAdivAkyadRSTAnta8 yoruplksskmidm| (c) pUrvAcAryaiHprarUpitam, mayeti zeSaH / 7 carcitaviSayasAmmatyAya 10 avighnena paargmnaadiruupessttaarthsiddhiH|(r) siddhArthaM siddhasambandha zrotuM zrotA pravarttate ityaadivaakygrhH|(r) uktniymaat| (r) paraM prakRSTaM aparaM tatsAdhanabhUtaM phlm| 0 updeshsyobhyaashrittvaat| 9 iSTAvadhAraNArthaH, ubhayorubhayaphalAspadatA tena / (r) kartRprayojanavicAre natthi naehi vihUrNa suttaM attho va jiNamae kiMcI ti vacanAnnayavicAraNAmAha- ttretyaadinaa| (c) artharUpasya (jiivaadervaacysy)|(r)srvkssetraapekssyaa (videheSu tu sarvadAbhAvaH sUtrasya) zrutavatAmavinAzAtparyAyANAM drvyaabhedaat|(r) ityabhiprAyavannandyAdizAstravAkyAta, tAtparya tu trikAlAvasthAyitve / 0 utpttibhaavvttvaat|(r) krtRsdbhaavH|(r)nyyorekdeshgraahitvaatsyaadvaadshrutruupprmaannvicaarnnaadrshnaay |(r)gnnbhRdvihitaaN sUtraracanAmapekSya / (r) vayaHzaktizIle iti tRn, yAjakAdibhirityasyAkRtigaNatvAdvA tRjpi| Page #25 -------------------------------------------------------------------------- ________________ pIThika mallama zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 3 // kRtakRtyatvAt, prayojanamantareNArthapratipAdUnaprayAso'yuktaHiti cet, na, tasya tIrthakaranAmagotravipAkitvAt, vakSyati ca - taM ca kahaM veijjai?, agilAe dhammadesaNAdIhI tyAdinA / zrotRRNAM tvaparaM tadarthAdhigamaH, paraM muktireveti / kathaM? jJAnakriyAbhyAM mokSastanmayaM cAvazyakamitikRtvA, nAvazyakazravaNamantareNa viziSTajJAnakriyAvAptirupajAyate, kutaH?, tatkAraNatvAttadavApte:, tadavAptau ca pAramparyeNa muktisiddheH, ityataH prayojanavAnAvazyakaprArambhaprayAsa iti / tadabhidheyaM tu saamaayikaadi| sambandhazca upAyopeyabhAvalakSaNaH tarkAnusAriNaH prati, kathaM?, upeyaM sAmAyikAdiparijJAnam, muktipadaM vA, upAyastu Avazyakameva vacanarUpApannamiti, yasmAttataH sAmAyikAdyarthanizcayo bhavati, sati ca tasmin samyagdarzanAdivaimalyaM kriyAprayatnazca, tasmAcca muktipadaprAptiriti / athavA upodghAtaniryuktau uddese niddese ya ityAdinA granthena saprapaJcena svayameva vakSyati / kazcidAha-adhigatazAstrArthAnAM svayameva prayojanAdiparijJAnAt zAstrAdau prayojanADupanyAsavaiyarthyamiti, tanna, anadhigatazAstrArthAnAM pravRttihetutvAt tadupanyAsopapatteH / prekSAvatAM hi pravRttirnizcayapUrvikA, prayojanAdau ukte'pi ca anadhigatazAstrArthasya tannizcayAnupapatteH, saMzayataHpravRttyabhAvAttadupanyAso'narthakaH iti cet, na, saMzayavizeSasya pravRtti& 0 prayojanaM paraM muktiH, sA prAptakevalatvAt 'mokSe bhave ce' ti vacanAnnoddezyA, avazyambhAvinI ca seti kRtakRtvaH / OM prayAsasya tIrthakRto vaa| 0 (gAthA | 185) / 0 grnthen| 7 alpavaktavyatvAt suuciikttaahnyaayenaadaavprm| 0 suutraarthobhyaagmvaacyaavbodhH| OM prmpdaanukuulaa| (c)aavshykshrvnnm| 0-00 vishissttjnyaankriyaavaaptiH|(r)aavshyksy / (r) jnyaanaadyaapaadkkriyaadi| (r) aprpryojnm|(r)prpryojnm| 9 evakArasyeSTAvadhAraNArthatvAt apara-3 prayojanasya nAnyacchAstramuttarAdhyayanAdi parasyApyasAmAyikAdimato'bhAvAt mukternAnyaH ko'pi upaayH| (r)rcitm|(r)aavshykaat|(r)cturviNshtistvaadiinaa| (r)zraddhAnusAriNaH pratidharmottarAnusArI vyapohavAdI bauddhH|(r) shaastraarmbhe| (r) prayojanAderupanyAsasya yuktiyuktatvAt / (r) kevalazAstrasya mUkatvAt , zAstrArthasyeti / (r) pryojnaadeH| 9 anissttaannubndhiissttsiddhisNshysy| Page #26 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 4 // hetutvadarzanAt, kRSIvalAdivat, ityalaM prsnggen| sAmprataM maGgalamucyate- yasmAtU zreyAMsi bahuvighnAni bhavanti iti, ukta ca- zreyAMsi bahuvighnAni, bhavanti mhtaampi| azreyasi pravRttAnAM, kvApi yAnti vinaaykaaH|| 1 // iti| AvazyakAnuyogazca / / apavargaprAptibIjabhUtatvAt zreyobhUta eva, tasmAttadArambhe vighnavinAyakAdyupazAntaye tat pradarzyata iti| tacca maGgalaM zAstrAdau / madhye avasAne ceSyata iti / sarvamevedaM zAstraM maGgalamityetAvadevAstu, maGgalatrayAbhyupagamastvayuktaH, prayojanAbhAvAt iti cet, na, prayojanAbhAvasyAsiddhRtvAt / tathAca kathaM nu nAma vineyA vivakSitazAstrArthasyAvighnena pAraM gaccheyuH? ato'rthamAdimaGgalopanyAsaH, tathA sa eva kathaM nu nAma teSAM sthiraHsyAd? ityato'rthaM madhyamaGgalasya, sa eva ca kathaM nu nAma ziSyapraziSyAdivaMzasya avicchittyA upakArakaHsyAd? ityato'rthaM caramamaGgalasya ityato hetorasiddhatA iti / tatra AbhiNibohiyaNANaM, suyaNANaM caive tyAdinA''dimaGgalamAha tathA vaMdaNa citi kitikammaityAdinA madhyamaGgalam, vandanasya / vinayarUpatvAt, tasya cAbhyantaratapobhedatvAt, tapobhedasya ca maGgalatvAt / tathA "paccakkhANaM" ityAdinA cAvasAnamaGgalam, pratyAkhyAnasyAdyatapobhedatvAdeva maGgalatvamiti // tatraitatsyAt, idaM maGgalatrayaM zAstrAdbhinnamabhinnaM vA?, yadi bhinnamataH OniyuktikRtA saakssaadukttvaat| pRthgvtaarnnaa|mhaanto vighnAH(pUrvapadalopA vighnnaaykaaH)10niyuktiruupH|7klptvaat / aavshykaanuyogaarmbhe| OvighnezAnAmAdinA mdhyaanaam|shaastraarthHsyaadau 1-400zAstrasyetyadhyAhAryam |(r)tpovnnirjraarthtvaat| (r)nirvighnsmaaptisthairyaavyvcchittinimittketi|(r) maGgalaprayojanasya zAstreNa saadhnaatpryojnaantraabhaavaadityrthH| 9 vibhaktithamantatasAdyAbhAH iti tasantamavyayam, tathA caitdrthmiti| 9 shaastraarthH| (r)vineyAnAm / (r) ityataH8- 4(r) upanyAsa iti / (r) prayojanAbhAvarUpasyagAthA 1 AdizabdenAdyabhAgAvasAnaparyantasya grhH|(r) neraioTha ityAdinA jJAnasya spaSTaM nirjraarthtvaanmnggltaa|(r)gaathaa vandanakani0(r)dvitIyabhedaH / dhammo maMgalamukkiTTha ahiMsA saMjamo tavo iti vacanAt / 7 baahyeti| // 4 // Page #27 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 zAstramamaGgalam, tadbhedAnyathAnupapatteH, amaGgalasya ca sato'nyamaGgalazatenApi maGgalIkartumazakyatvAt tanmaGgalopanyAsavaiyarthyam, tadupAdAne'niSThAvA, yathA prAgamaGgalasya sataHzAstrasya maGgalamuktam, evaM maGgalAntaramapyabhidhAtavyam, AdyamaGgalAbhidhAne'pi tadamaGgalatvAt, itthaM punarapyabhidhAtavyamityato'niSTheti / athAbhinnam, evaM sati zAstrasyaiva maGgalatvAt anyamaGgalopAdAnAnarthakyameva, atha maGgalabhUtasyApyanyanmaGgalamupAdIyata iti, evaM sati tasyApyanyadupAdeyamityanavasthAnuSaGga eva, athAnavasthA neSyata iti maGgalAbhAvaprasaGgaH kathaM? yathA maGgalAtmakasyApi sataH zAstrasya anyamaGgalanirapekSasyAmaGga yApyanyamaGgalazUnyasya, ityato maGgalAbhAva iti / atrocyate- AdyapakSoktadoSAbhAvastAvadanabhyupagamAdeva, tadabhyupagame'pi ca maGgalasya lavaNapradIpAdivat svaparAnugrahakAritvAduktadoSAbhAva iti| caramapakSe'pina maGgalopAdAnAnarthakyam, ziSyamatimaGgalaparigrahAya zAstrasyaiva maGgalatvAnuvAdAt, etaduktaM bhavati-kathaM nu nAma vineyo maGgalamidaM zAstramityevaM gRhNIyAt?, ato maGgalamidaM zAstramiti kthyte| Aha-yadyapi maGgalamidaMzAstramityevaM na gRhNAti vineyastathApi tat svato ma~galarUpatvAt svakAryaprasAdhanAyAlameveti kathaM nAnarthakyaM?, na, abhiprAyAparijJAnAt, iha maGgalamapimaGgalabuddhyA parigRhyamANaM maGgalaM bhavati, sAdhuvat, tathAhi 0 mngglbhedvttvsy| OM na pryvsaanm| OM zAstrasya / 7 mngglruupsyaapynynmngglkrnne| 9 mUlakSayakarIti (anydvitiiymngglkrnnaabhaavaat)| OR maGgalabhUtasyApi 1-4 / tvaM 1-4-5 10 kRtasya / 7 dvitiiyeti| dvitiiykrnnaabhaavaat|(r)shaastre sNpnnH|(r)bhedeti(r) anisstthaalkssnneti| DS abhedapakSe / 7 siddhasya kathanam / (r) issttnmskaaraadimngglvidhaandvaaraa'nuudyte| shaastrm|(r) anyanamaskArAdimaGgalanirapekSatvena / (r) nirvighnapAragama8 nAdi 10 maGgalarUpasyApi mngglkrnne|(r) maGgalakAryakRt / Page #28 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 6 // sAdhurmaGgalabhUto'pi sanmaGgalabuddhyaiva gRhyamANaH prazastacetovRtterbhavyasya tatkAryaprasAdhako bhavati, yadA tu na tathA gRhyate tadA kAluSyopahatacetasaHsattvasya na bhavatIti, evaM zAstramapItibhAvArthaH / Aha- yadyevamamaGgalamapi maGgalabuddheH prANino maGgalakAryakRtprApnotIti, aniSTaM caitaditi, na, tasya svarUpeNaivAmaGgalatvAt, maGgalasya ca svabuddhisApekSasya svakAryAbhinivarttakatvAditi, tathAhi- yadi kazcitkAJcanameva kAJcanatayA'bhigRhya pravarttate tatastatphalamAsAdayati, na punarakAJcanaM satkAJcanabuddhyA, naapytdbuddhyeti| maGgalatrayApAntarAladvayamitthamamaGgalamApadyata iti cet, na, azeSazAstrasyaiva tattvato maGgalatvAt, tasyaiva ca saMpUrNasyaiva tridhA vibhaktatvAt modakavadapAntarAladvayAbhAva iti, yathA hi modakasya tridhAvibhaktasya apAntarAladvayaM nAsti, evaM prakRtazAstrasyApIti bhAvArthaH / maGgalatvaM cAzeSazAstrasya nirjarArthatvAt, prayogazca-vivakSitaM zAstraM maGgalam, nirjarArthatvAt, tapovat / kathaM punarasya nirjarArthateti cet, jJAnarUpatvAt, jJAnasya ca karmanirjaraNahetutvAt, uktaM ca-jaM neraio kammaM, khavei bahuyAhi vaaskoddiihiN| taM nANI tihi gutto, khavei uusaasmittennN||1|| syAdetat, evamapi maGgalatrayaparikalpanAvaiyarthyamiti, na, vihitottaratvAt, tasmAtsthitametat-zAstrasya Adau madhye'vasAne ca maGgalamupAdeya 0'noAgamao bhAvo suvisuddho khAiyAio' tti (vi0 49 gAthA) vacanAtkSAyikAdibhAvavato ytermnggltaa| lokottaratattvaprAptimattAjJApanAya / AsanasiddhitAjJApanAya / 0 pradhAnamaGgalatAsaMpAdaneti / maGgalabuddhyA / 0 maGgalakAryakRt / 0 maGgalabuddhyA gRhyamANaM maGgalabhUtamapi mngglkaarykRt| maGgala-8 buddhermngglkaarykRttve| amaGgalasya 10 svarUpeNa maGgalasyApi tathAtvApattarAha mnggleti|(r)co vishessaarthH|(r)mnggltveti 10 vighnvidhvNsaadi| 8 (r) suvarNakArya daaridmnaashaadi| 9 kAJcanakAryakRdbhavatIti shessH|(r) kAJcanamapi kAJcanakAryakRt bhvtiitishessH| 0 maGgalaM maGgalabuddhyA gRhyamANaM ttkaarykRditiniyme|(r) tasya ca 1-3-4 / (r) anumAnasya / 0 maGgalatrayasya avighnasamAptyAdikAryatrayasya pRthakpRthaktayA sAdhakatvAt / (r) siddham / // 6 // Page #29 -------------------------------------------------------------------------- ________________ maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 , agiragilagivagimagi itidaNDakadhIta 18) iti numi vihite auNAdikAla mama kaH (pA0 3-2-2 // 7 // maikavacanAntasyava ca nAmAdi caturvi miti| __ Aha- maGgalamiti kaH zabdArtha:?, ucyate, agiragilagivagimagi itidaNDakadhAtuH, asya idito numdhAtoH (pA.7-158) iti numi vihite auNAdikAlacpratyayAntasyAnubandhalope kRte prathamaikavacanAntasya maGgalamitirUpaM bhavati, maGgayate hitamaneneti maGgalam,maGgayate adhigamyate sAdhyata itiyAvat, athavA maGgetidharmAbhidhAnam, 'lA AdAne' asya dhAtormaGga upapade Ato'nupasarge kaH (pA0 3-2-3) iti kapratyayAntasya anubandhalope kRte Ato lopa iTi ca ddhiti (pA0 6-4-64 Ato lopa iTica) ityanena sUtreNAkAralopeca prathamaikavacanAntasyaiva maGgalamiti bhavati, maGgalAtIti maGgalaMdharmopAdAnaheturityarthaH, athavA mAM gAlayati bhavAditi maGgalaM sNsaaraadpnytiityrthH| tacca nAmAdi caturvidham, tadyathA- nAmamaGgalaM1 sthApanAmaGgalaM 2 dravyamaGgalaM 3 bhAvamaGgalaM 4 ceti / tatra yadvastuno'bhidhAnaM sthitamanyArthe tadarthanirapekSam / paryAyAnabhidheyaM (ca) nAma yAdRcchikaMca tthaa||1|| asyAyamarthaH-'yad"vastuno' jIvAjIvAdeH 'nAma' yathA gopAladArakasyendra iti, sthitamanyArthe' iti paramArthataH tridazAdhipe'vasthAnAt, 'tadarthanirapekSa' iti indrArthanirapekSam, kathaM? tatra guNato varttata iti, indanAdindraH 'idiparamaizvarye' iti tasya paramaizvaryayuktatvAt, gopAladAraketu tadarthazUnyamiti, tathA paryAyaiH- zakrapurandarAdibhiH nAbhidhIyata iti, iha nAmanAmavatorabhedopacArAdgopAlavastveva gRhyate, evaMbhUtaM nAmeti, tathA'nyatrAvarttamAnamapi kiJcid yAdRcchikaM 0 sadRzadhAtUnAmekArthe pAThAt / 0 prAptyarthatvAt gatyarthAnAm / nidrshnmaatrtvaaddhaatuunaam| 0 paryAyasya paryAyakathane prayoga etsy| OM tattvabhedaparyAyairvyAkhyetiniyamAt prAktattvaM maGgalasya hitaprAptyAdyabhidhAya bhedadarzanAya / caturvidhe maGgale / 0 AryAvRttasya nAmalakSaNapratipAdakagranthasyeti vaa| AdinA tadubhayasya / 0 guNataH / OM tridshaadhipe| (r) indrsy| (r) indrArtheti / Page #30 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 8 // DitthAdivat, cazabdAtyAvadvyabhAvica prAyasa iti / yattu sUtropadiSTaM NAmaM AvakahiyaMtat pratiniyata-janapadasaMjJAmAzrityeti, nAma ca tanmaGgalaM ceti samAsaH, tatra yat jIvasyAjIvasyobhayasya vA maGgalamiti nAma kriyate tannAmamaGgalam, jIvasya yathA-sindhuviSaye'gnirmaGgalamabhidhIyate, ajIvasya yathA-zrImallATadeze davarakavalanakaM maGgalamabhidhIyate, ubhayasya yathAvandanamAleti / yattu tadarthaviyuktaM tadabhiprAyeNa yacca tatkaraNi / lepyAdikarma tat sthApaneti kriyate'lpakAlaM ca // 2 // asyAyamarthaH'yad' vastu tadarthaviyuktaM'bhAvendrAdyartharahitam, tasminnabhiprAyastadabhiprAyaH, abhiprAyobuddhiH,tadvaddhyetyarthaH,karaNirAkRtiH, yaccendrAdyAkRti lepyAdikarma kriyate'cazabdAttadAkRtizUnyaMcAkSanikSepAditatsthApaneti' taccatvaramalpakAlamiti paryAyau, cazabdAdyAvavyabhAvi ca,sthApyata iti sthApanA,sthApanA cAsau maGgalaMceti samAsaH, tatra svastikAdi sthApanAmaGgalamiti / bhUtasya bhAvino vA bhAvasya hi kAraNaM tu yalloke / taddavyaM tattvajJaiH sacetanAcetanaM kathitam // 3 // asyAyaM bhAvArtha:'bhUtasya' atItasya bhAvino vA' eSyato bhAvasya' paryAyasya 'kAraNaM' nimittaM yad evaM loke' 'tad dravyaM' iti dravati gacchati tA~stAnparyAyAn kSarati ceti dravyaM tattvajJaiH sarva stIrthakRdbhiritiyAvat sacetanaM anupayuktapuruSAkhyam, acetanaM (r)abhidhAnAntare'pi prAgabhidhAnavAcyatvAt / OM parAvRttibhAvAt / 0 AkRtyantare puurvaakaarocchedaat| nndiishvrdviipaadisthprtimaadi|sthaapymaanaapekssyaa, anyatra tu tiSThatIti sthApanA / OAdinA nandAvartAdi / 0 AgamanoAgamAbhyAM vicArayiSyamANatvAdbhAvArtha iti / (c) vAzabdasya nipAtAnAmanekArthatvena 8 samuccayArthatvAdbhUtabhaviSyatozceti jJeyaM (cakArAdbhUtabhaviSyatparyAyamiti vizeSAvazyake)10 vivakSitasya bhaavtyaa| (r)AgamakAraNamAyA deho saddo ya to davvaM ti 30 vizeSAvazyakavacanAdupAdAnAdIni vividhAni kaarnnaani| (r) iSTAvadhAraNArthatvAdyogyatvasadbhAva iti jnyaapyti| (r) paryAyasya kramabhAvitvAtpUrvaparyAyAn kSarati, bhUtApekSayA kSarati, bhaviSyadapekSayA gcchtiitypi| (r) dvAdazAGgArthaprarUpaNAkAritvAtteSAm / (r) upalakSaNAdanupayuktAnuSThAnAdi vytiriktmnggltvaattsy| (r) // 8 // Page #31 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 9 // jJazarIrAdi tathAbhUtamanyadvA 'kathitaM' AkhyAtaM prtipaaditmityrthH| tatra dravyaM ca tanmaGgalaM ceti samAsaH, tacca dravyamaGgalaM dvidhA- Agamato noAgamatazca, tatra AgamataH khalvAgamamadhikRtya AgamApekSamityarthaH, noAgamatastu tadviparyayamAzritya, tatrAgamato maGgalaeNzabdAdhyetAanupayukto dravyamaGgalaM anupayogo dravya mitivacanAt, tathA noAgamatastrividhaM dravyamaGgalam, tadyathA- jJazarIradravyamaGgalaM 1 bhavyazarIradravyamaGgalaM 2 jJazarIrabhavyazarIravyatiriktaM 3 dravyamaGgalamiti / tatra jJasya zarIraM jJazarIram, zIryata iti zarIraM jJazarIrameva dravyamaGgalaM jJazarIradravyamaGgalam, athavA jJazarIraM ca tadravyamaGgalaM ceti smaasH| etaduktaM bhavati- maGgalapadArthajJasya yaccharIramAtmarahitaM tadatItakAlAnubhUtatadbhAvAnuvRttyA siddhazilAditalagatamapi ghRtaghaTAdinyAyena noAgamato jJazarIradravyamaGgalamiti, maGgalajJAnazUnyatvAcca tasya, iha sarvaniSedha eva noshbdH| tathA bhavyo yogyaH, maGgalapadArthaM jJAsyati yo na tAvadvijAnAti sa bhavya iti, tasya zarIraM bhavyazarIram, bhavyazarIrameva dravyamaGgalam, athavA bhavyazarIraM ca tadvyamaGgalaM ceti samAsa iti / ayaM bhAvArtha:- bhAvinI vRttimaGgIkRtya maGgalopayogAMdhAra madhughaTAdinyAyenaiva tat bAlAdizarIraM bhavyazarIradravyamaGgalamiti, nozabdaH pUrvavat |jnyshriirbhvyshriirvytiriktNc dravyamaGgalaM saMyamataponiyamakriyAnuSThAtAanupayuktaH, Agamato'nupayuktadravyamaGgalavat, tathA yaccharIramAtmadravyaM vA atItasaMyamAdi OAdinA bhvyshriirgrhH| OM jJabhavyazarIravyatiriktamapradhAnaM kAraNAdi ca / 0 yuktidarzanapurassaraM darzitaM dravyasvasvarUpametaditi / 0 pekSayetyarthaH 1-4 / ptthitaa| 0 jJAtA 210 mngglbhaaveti| yatra vidhAyAnazanaM jagmuH zobhanAM gatiM vAcaMyamAH seti, (anu0) AdinA tiirthkrnirvaannbhuumyaadi| AdinA mdhukumbhaadi| (r)noaagmtoppaadnaay| (r)bhaavmngglkaarnntaajnyaapnaay| (r) AdinA yuvAdi / (r) sarvaniSedha ev| (r) nAnupayuktaH 1-2-3-4 / (r)cAtI0 13(r) ubhysmuccyaayaapi| Page #32 -------------------------------------------------------------------------- ________________ maGgalA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 10 // kriyApariNAmam, tacca ubhayAtiriktaM dravyamaGgalam, jJazarIradravyamaGgalavat, tathA yad bhAvisaMyamAdikriyApariNAmayogya tadapi ubhayavyatiriktam, bhavyazarIradravyamaGgalavat, tathA yadapi svabhAvataH zubhavarNagandhAdiguNaM suvarNamAlyAdi, tadapi hi bhAvamaGgalapariNAmakAraNatvAd dravyamaGgalam, atrApi nozabdaH sarvaniSedha eva draSTavyaH, ityuktaM dravyamaGgalam / bhAvo vivakSitakriyAnubhUtiyukto hi vai smaakhyaatH| sarvajJairindrAdivadihendanAdikriyAnubhavAt // 4 // asyAyamarthaH- bhavanaM bhAvaH, sa hi vaktumiSTakriyAnubhavalakSaNaH sarvajJaiH samAkhyAtaH, indanAdikriyAnubhavanayuktendrAdivaditi / tatra bhAvato maGgalaM bhAvamaGgalam, athavA bhAvazcAsau maGgalaM ceti samAsaH, tacca dvidhA-Agamato noAgamatazca, tatrAgamatomaGgalaparijJAnopayuktobhAvamaGgalam, kathamiha bhAvamaGgalopayogamAtrAt tanmayatA'vagamyata iti, nahyagnijJAnopayukto mANavako'gnireva, dahanapacanaprakAzanAdyartha-8 kriyAprasAdhakatvAbhAvAd iti cet, na, abhiprAyAparijJAnAt, saMvit jJAnaM avagamo bhAva ityanarthAntaram, tatra arthAbhidhAna-1 pratyayAH tulyanAmadheyAH iti sarvapravAdinAmavisaMvAdasthAnam, agniriti ca yajjJAnaM tadavyatirikto jJAtA tallakSaNo gRhyate, anyathA tajjJAne satyapinopalabheta, atanmayatvAt, pradIpahastAndhavat puruSAntaravadvA, nacAnAkAratajjJAnam, padArthAntaravadvivakSitapadArthAparicchedaprasaGgAt, bandhAdyabhAvazca, jJAnAjJAnasukhaduHkhapariNAmAnyatvAd, AkAzavat, na cAnalaH sarva OAdinA tponiymaadi| 0 zarIramAtmadravyaM vaa| 0 jJabhavyazarIreti ubhym| 0 nimittakAraNasyApi drvytvaarthm| 0 vdityntH|0 maGgalAdhikAre bhAvAdhikAre bhAvalakSaNasiddhau vaa| 0 jnyaanopyukto| arthAbhidhAnapratyayetinyAyAdagnijJAnasyAgnirUpatvam, tadavyatiriktasya jJAturapi, tathA sati agnilakSaNatvamiti: jnyaayte| jnyaanaatmnorvytirikttve| jJAnAtmano daat|(r)prdiipvjjnyaanm, andhavajJAnAtiriktaH puruSaH, pradIpahastatvaM ca niktttvaay| (r)samavAyApekSayA dRSTAntAntaraM antarApekSayA vaa| viSayavaiziSTyazUnyam, tathAca jJeyasya bhinnatvaM jJAnAt / prsnggo'nissttaapttiH| 9cakAro nopalabhetetyanena saha samuccayArthaH, jJAnAtmano de duussnnaantrmetditi| (r) syaaditydhyaahaarym| 388888888888888888888888888888888808080808888888888888888888888888888888888 Page #33 -------------------------------------------------------------------------- ________________ pIThika maGgalamA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 11 // eva dahanAdyarthakriyAprasAdhako, bhasmacchannAdinA vyabhicArAt, ityalaM prasaGgena, prakRtamucyate- noAgamato bhAvamaGgalaM Agamavarja jJAnacatuSTayamiti, sarvaniSedhavacanatvAnozabdasya, athavA samyagdarzanajJAnacAritropayogapariNAmo yaH sa nAgama eva kevalaH na cAnAgamaH, ityato'pi mizravacanatvAnozabdasya noAgamata ityAkhyAyate, athavA arhannamaskArAdhupayogaH khalvAgamaikadezatvAt noAgamato bhAvamaGgalamiti // nanunAmasthApanAdravyeSu maGgalAbhidhAnaM vivakSitabhAvazUnyatvA casamAnaM vartate, tatazcaka eSAM vizeSa iti, atrocyate, yathA hi sthApanendre khalvindrAkArolakSyate,tathAkartuzcasadbhUtendrAbhiprAyo bhavati, tathA draSTazca tadAkAradarzanAdindrapratyayaH, tathA praNatikRtadhiyazcaphalArthinaH stotuM pravarttante, phalaMcaprApnuvanti keciddevatAnugrahAt, na tathA nAmadravyendrayoriti, tasmAtsthApanAyAstAvaditthaM bheda iti / yathA ca dravyendro bhAvendrasya kAraNatAM pratipadyate, tathopayogApekSAyAmapi tadupayogatAmAsAdayiSyati avAptavAMzca, na tathA nAmasthApanendrAvityayaM vishessH|| OcandrakAntamaNivyavahitAdehaH, bhasmacchannAdivadupayogarUpo'pi na dAhakAdiguNa iti tattvam / 7 nozabdasya paryudAsapratiSedhArthatvAdAgamavayaM jnyaanctussttymiti| 20 nozabdasya sarvadezaniSedhaikadezavAcakatvAt, krameNa noAgamato maGgalapadArthatrayaM jJAnacatuSTayAdirUpam / OM dravyeSu dadhidUrvAdiSu agnyAdiSu ca mngglaabhidhaanm| 08 abhihANaM davvattaM tayatthasunnattaNaM ca tullAiM itivizeSAvazyake pRthak proktam, atra tu tadarthazUnyatvaM dravyatve hetutayoktam, 'yadvastuno'bhidhAna' miti yattu tadarthaviyukta' miti vacanAnnAmasthApanayorapi dravyatvam, kAraNatA sarvatreti vA dravyatA, pUrva nikSepacatuSkasya prakrAntatvAnnAmadravyabhedaviSayAzaGkA, vivakSitetyAdestu dravyatve hetutaa|08 bhAve saMbhavAnnAmna Aha- dravyatvamiti, vivakSitabhAvazUnyatvaM hi tat, na ca tadbhAva iti / spaSTaM lakSyamAnatvAdAdau sthaapnaabhedniruupnnm| sadbhAvasthApanApekSayA 80 avitatheti / 0 buddhiH|(r) sahasrAkSavajradharatvAdi / (r) prtiitiH| (r) ArAdhanAtatparatAdarzanAya / (r) sutadhanAdi phalam |(r)ttpaakssiketi / (r)3 sthUlabuddherlokasya tatra tathAdhyavasAyAdyabhAvAt / (r)noAgamato bhaavendrsy| (r)labdhijJAnavatAm / OM bhavyazarIradravyam / (r)jJazarIradravyam / // 11 // Page #34 -------------------------------------------------------------------------- ________________ pIThikA maGgalam zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 12 // bhAvamaGgalamevaikaM yuktam, svakAryaprasAdhakatvAt, na nAmAdayaH, tatkAryAprasAdhakatvAt, pApavad iti cet, na, nAmAdInAmapi bhAvavizeSatvAt, yasmAdaviziSTamindrAdi vastu uccaritamAtrameva nAmAdibhedacatuSTayaM pratipadyate, bhedAzca paryAyA eveti, athavA nAmasthApanAdravyANi bhAvamaGgalasyaivAGgAni, tatpariNAmakAraNatvAt, tathA ca maGgalAdyabhidhAnaM siddhAdyabhidhAnaM copazrutya / arhatpratimAsthApanAMca dRSTvA bhUtayatibhAvaM bhavyayatizarIraM copalabhya prAyaH samyagdarzanAdibhAvamaGgalapariNAmojAyate, ityalaM prasaGgena, prakRtaM prastuma:- tatra noAgamato'rhannamaskArAdi bhAvamaGgalamuktam, athavA noAgamato bhAvamaGgalaM nandI, tatra nandanaM nandI, nandantyanayeti vA bhavyaprANina iti nandI, asAvapi ca maGgalavannAmAdicaturbhedabhinnA avagantavyeti, tatra nAmasthApane pUrvavat, dravyanandI dvidhA-Agamato noAgamatazca, Agamato jJAtA'nupayukto, noAgamatastu jJazarIrabhavyazarIrobhayavyatiriktA ca dravyanandI dvAdazaprakArastUryasaMghAtaH bhaMbhA mukuMda maddala kaDaMba jhallari huDukka kNsaalaa| kAhali talimA / vaMso, saMkho paNavo ya baarsmo||1|| tathA bhAvanandyapi dvidhA-Agamato noAgamatazca, Agamato jJAtA upayuktaH, noAgamataH paJcaprakAraM jJAnam, taccedaM 0 arthakriyAkAri vastvityabhipretyAha / 0 nirvighnshaastraarthpaargmnaadi| (r) nAmamaGgalAdInAm / 0 dharmarUpatvAt / OM avyutpAditam / jAnIte 100 nikSepacatuSkasya bhinnabhinnAdhikaraNatAmAzrityAha / avyvaaH| bhAvamaGgalanidAnatvAt / OAdinA jnyaannirjraadigrhH|(r)vishessnaamnaaN kAraNatAyai, AdinA jinendraadiH|(r) samyagdarzanAdeH prabalakAraNatvAt, shyymbhvaadivt|(r)imennN sarIrasamussaeNaM jiNadiTheNaM bhAveNaM Avassaetti payaM seakAle sikkhissai na tAva sikkhati' iti anuyogadvAravacanAt / jJAtvA dRSTA vaa| 9 kliSTasyAbhAvAt / (r) jnyaancaaritropyoggrhH|(r)kypNcnmukkaarss dinti sAmAiyAiyaM vihiNA' itivacanAtsUtrApekSam / (r) anuyogApekSam, nandyanuyogasyaikadezatvAd / (r) kartRtAmApannAH |(r)dvve tUrasamudao' iti vacanAt, kriyAviziSTa ityadhyAhAryamanyathA naamnndiitvaaptteH| (r) tilimA 1-4 / (r) tadupayuktaH 1-3-4 / 8 // 12 // Page #35 -------------------------------------------------------------------------- ________________ 0.1jJAna zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 13 // ni0-AbhiNibohiyanANaM suyanANaMceva ohinaannNc| taha maNapajjavanANaM kevalanANaMca paMcamayaM // 1 // pIThikA arthAbhimukho niyatA bodhaH abhinibodhaH, abhinibodha eva Abhinibodhikam, vinayAdipAThAt abhinibodhazabdasya paJcakarUpA vinayAdibhyaSThag (pA0 5.4-34) ityanena svArtha eva Thakpratyayo, yathA vinaya eva vainayikamiti abhinibodhe vA bhavaM tena vA nandI, nirvRttaM tanmayaM tatprayojanaMvAathavA'bhinibudhyate tad ityAbhinibodhikam, avagrahAdirUpaM matijJAnameva, tasya svasaMvidita- niyuktiH1 prayojanAdirUpatvAt, bhedopacArAdityarthaH, abhinibudhyate vA'nenetyAbhinibodhikam, tadAvaraNakarmakSayopazama iti bhAvArthaH, abhini carcA, budhyate asmAditi vA''bhinibodhikam, tadAvaraNakarmakSayopazama eva, abhinibudhyate'sminniti vA kSayopazama ityAbhini-8 | matizrutayo vishessH| bodhikam, Atmaiva vA'bhinibodhopayogapariNAmAnanyatvAd abhinibudhyata ityAbhinibodhikam, AbhinibodhikaM ca tajjJAnaM ceti smaasH| tathA zrUyata iti zrutaM zabda eva, bhAvazrutakAraNatvAditi bhAvArthaH, athavA zrUyate'neneti zrutam, tadAvaraNakSayopazama ityarthaH, zrUyate'smAditi vA zrutam, tadAvaraNakSayopazama eva, zrUyate'sminniti vA kSayopazama iti zrutam, zRNotIti vA''tmaiva tadupayogAnanyatvAt, zrutaM ca tajjJAnaM ceti samAsaH, cazabdastvayoreva tulyakakSatodbhAvanArthaH, svAmyAdisAmyAt, kathaM?, ya eva matijJAnasya svAmI sa eva zrutajJAnasya jattha mainANaM tattha suyaNANa miti vacanAt, tathA yAvAnmatijJAnasya OpdaarthnaantriiykH| 0 niyataviSayam, natu dvicandrAdivat / 0 kRdantavyutpattaye, upasargAvatra vizeSakau dhAtoH 0 prkaashkmtau| O bhinntvaashngkaapnodaay| 0 prakAzyaprakAzakobhayarUpatvAdityarthaH, prAk prakAzakam / 0 ekatvAt kartRkammaikyAt / bhAvAkoMH' ityabhinibodhazabdaniSpattau prAgvadAbhinibodhikazabda-8 niSpattiH, kartari tu lihAditvAdac / 0 bahulavacanAt karmAdiSvapi kto napuMsake, prAbhRtajJo dravyamiti bhavyamAhetivacanAtprAbhRtAdvA nisspttirevmnytraapyuuhym|0 karma0 1-4 / (r) jJAnadvayAnantaraM casya pAThAt / (r) tulyapakSatodbodhanAya / (r) ekendriyAdiSu kSayopazamasadbhAvAdvayoH saMjJAsadbhAvAcca zrutasattA (vi0 102 prabhRtike), smygjnyaanaapekssyaa| // 13 Page #36 -------------------------------------------------------------------------- ________________ paJcakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 14 // carcA, sthitikAlastAvAnevetarasya, pravAhApekSayA atItAnAgatavartamAnaH sarva eva, apratipatitaikajIvApekSayAca SaTSaSTisAgaropa- pIThikA mANyadhikAnIti, uktaM ca bhASyakAreNa dovAre vijayAisu gayassa tiNNaccue ahava taaii| aDUregaNarabhaviaMNANAjIvANa savvaddha 0.1jnyaan||1|| yathA ca matijJAnaM kSayopazamahetukam, tathA zrutajJAnamapi, yathA ca matijJAnamAdezataH sarvadravyAdiviSayam, evaM zruta nandI, jJAnamapi, yathA ca matijJAnaM parokSam, evaM zrutajJAnamapi iti, evakArastvavadhAraNArthaH, parokSatvamanayorevAvadhArayati, niyuktiH1 prayojanAdiAbhinibodhikazrutajJAne eva parokSe iti bhaavaarthH| tathA avadhIyate'nena ityavadhiH, avadhIyate iti adho'dho vistRtaM / paricchidyate, maryAdayA veti, avadhijJAnAvaraNakSayoyazama eva, tadupayogahetutvAdityarthaH, avadhIyate'smAditi veti avadhiH, matizrutayo vishessH| tadAvaraNIyakSayopazama eva, avadhIyate'sminniti vetyavadhiH, bhAvArthaH pUrvavadeva, avadhAnaM vA'vadhiH, viSayaparicchedanamityarthaH, avadhizcAsau jJAnaM ca avadhijJAnam, cazabdaH khalvanantaroktajJAnadvayasAdharmyapradarzanArthaH, sthityAdisAdharmyAt, kathaM?, yAvAnmatizrutasthitikAla: pravAhApekSayA apratipatitaikasattvAdhArApekSayA ca, tAvAnevAvadherapi, ataH sthitisAdharmyAt, yathA matizrute viparyayajJAne bhavataH, evamidamapi mithyAdRSTervibhaGgajJAnaM bhavatIti viparyayasAdhAt, ya eva ca matizrutayoH svAmI sa eva cAvadherapi bhavatIti svAmisAdharmyAt, vibhaGgajJAninaH tridazAdeH samyagdarzanAvAptau yugapajjJAnatrayaM saMbhavatIti lAbhasAdhAcca / tathA manaHparyavajJAnam, ayaM bhAvArthaH- pariH sarvato bhAve, avanaM avaH, avanaM gamanaM vedanamiti paryAyAH, OzrImatA jinabhadragaNikSamAzramaNena / 0 dvau vArau vijayAdiSu gatasya trIn vArAn acyute'thavA tAni (SaTSaSTisAgaropamANi) atirikta narabhavikaM (apratipatitakajIvApekSayA) nAnAjIvAnAM sarvAddhaM( vi 0 436) / 0 oghAdezAtsUtrAdezAdvA / 0 AdinA kssetrkaalbhaavgrhH| 9 dravyendriyamanoniSpAdyatvAt / 0 darzanarUpa-30 bodhavyavacchedAya / 0 ruupidrvyaatmikyaa| (c)kSayopazamasyAbhAvarUpatvenedam, AtmasvarUpaM jJAnamityuktamidam / tdaavrnn01-4|7vysNbhvto|(r) pari / Page #37 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 15 // pari ava: paryavaH paryavanaM vA paryava iti, manasi manasovA paryavo manaHparyavaH, sarvatastatpariccheda ityarthaH, sa eva jJAnaM manaH- pIThikA paryavajJAnam, athavA manasaH paryAyA manaHparyAyAH, paryAyA bhedA dharmA bAhyavastvAlocanaprakArA ityanarthAntaram, teSu jJAnaM 0.1jJAna paJcakarUpA manaHparyAyajJAnam, teSAM vA sambandhi jJAnaM manaHparyAyajJAnam, idaM cArdhatRtIyadvIpasamudrAntarvatisaMjJimanogatadravyAlambanameveti, nandI, tathAzabdo'vadhijJAnasArUpyUpradarzanArthaH, kathaM?, chadmasthasvAmisAdharmyAt, tathA pudgalamAtrAlambanatvasAmyAt, tathA kSAyopa- | niyuktiH1 zamikabhAvasAmyAt, tathA pratyakSatvasAmyAceti / kevalamasahAya matyAdijJAnanirapekSam, zuddhaM vA kevalam, tadAvaraNakarmamala prayojanAdi carcA, kalaGkAGkarahitam, sakalaM vA kevalam, tatprathamatayaiva azeSatadAvaraNAbhAvataH saMpUrNotpatteH, asAdhAraNaM vA kevalam, matizrutayoananyasadRzamiti hRdayam, jJeyAnantatvAdaanantaMvA kevalam , yathAvasthitAzeSabhUtabhavadbhAvibhAvasvabhAvAvabhAsIti bhAvanA, vishessH| kevalaMca tajjJAnaMceti samAsaH, cazabdastUktasamuccayArthaH, kevalajJAnaMca paJcamakamiti, athavA'nantarAbhihitajJAnasArUpyapradarzaka eva, apramattabhAvayatisvAmisAdharmyAt viparyayAbhAvayuktatvAcceti gaathaasmaasaarthH|| Aha-matijJAnazrutajJAnayoH kaH prativizeSa iti, ucyate, utpannAvinaSTArthagrAhakaM sAmpratakAlaviSayaM matijJAnam, zrutajJAnaM tu trikAlaviSayaM utpannavinaSTAnutpannArthagrAhakamiti, bhedakRto vA vizeSaH, yasmAdavagrahAdyaSTAviMzatibhedabhinnaM matijJAnam, (c) viSayasaptamI / 7 sambandhe SaSThI / 0 vinA darzanaM jJAnenAnena vizeSopayoga iti, vizuddhatarANi vA manodravyANi jAnAtyaneneti jJApanAya vaa| 3 arUpidravyAlambanavyavachedAya mAtreti / 9 "jIvo akkho atthavAvaNabhoyaNaguNaNNio jennN| taM pai vaTTai nANaM, jaM paJcakkhaM tayaM tivihaM" (vi 089) iti| 08 apekSA'tra sahAvasthAnarUpA / 0 matyAdInAM svAvaraNopetatvAt, aGko lakSma / (c) utpattisamaya eva / OM na tAratamyavat nyUnaM vA kadApi / (r)anyasya kasyApi 8 rUpyarUpisUkSmadUretarAdipadArthAgrAhakatvAt / (r)AdhArApekSayA'saMkhyeyatve'pi / (r) atrocyte| // 15 // Page #38 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 nandI, vRttiyutam bhAga-1 // 16 // tathA'GgAnaGgAdibhedabhinnaMca zrutamiti, athavA''tmaprakAzakaMmatijJAnam, svaparaprakAzakaMca zrutamityalaM prasaGgena, gamanikA- pIThikA maatrmevaitditi| atrAha- eSAM jJAnAnAmitthaM kramopanyAse kiM prayojanaM iti, ucyate, parokSatvAdisAdharmyAnmatizrutasadbhAve 0.1jJAna paJcakarUpA cazeSajJAnasaMbhavAt AdAveva matizrutopanyAsaH, matijJAnasya pUrva kimiti cet, ucyate, matipUrvakatvAt zrutasyeti, matipUrvakatvaM cAsya zrutaM matipUrvaM vyanekadvAdazabhedam (zrItattvArthe a01 sU020) iti vacanAt, tatra prAyo matizrutapUrvakatvAtpratyakSa- niyuktiH1 prayojanAditvasAdharmyAcca jJAnatrayopanyAsa iti, tatrApikAlaviparyayAdisAmyAnmatizrutopanyAsAnantaramevAvadherupanyAsa iti, tadanantaraM / carcA, chAdmasthikAdisAdharmyAnmanaHparyAyajJAnasya, tadanantaraM bhAvamunisvAmyAdisAdharmyAtsarvottamatvAcca kevalasyeti gAthArthaH matizrutayo vishessH| // 1 // * sAmprataM yathoddezaM nirdezaH' iti nyAyAd jJAnapaJcakAdAvuddiSTasya AbhinibodhikajJAnasya svarUpamabhidhIyate- taccAbhinibodhikajJAnaM dvidhA, zrutanizritamazrutanizritaMca, yatpUrvameva kRtazrutopakAraMidAnIM punastadanapekSamevAnupravarttate tad avagrahAdilakSaNaM zrutanizritamiti / yatpunaH pUrvaM tadaparikarmitamateH kSayopazamapaTIyasvAt autpattikyAdilakSaNaM upajAyate tdshrutnishritmiti|aah-tivggsutttthghiypeyaalaaiti vacanAt tatrApi kiJcit zrutopakArAdeva jAyate, tatkathamazrutanizritamiti, ucyate, avagrahAdInAM zrutanizritAbhidhAnAd autpattikyAdicatuSTaye'pica avagrahAdisadbhAvAt yathAyogamazrutanizritatva Ona zeSajJAnAnAmityarthaH / OM matyAdInAmapi tena svruupniruupnnaat| 0 sNkssepvivrnnruuptvaat| 0 bhAvazrutasya / 7 mithyAdRSTestrijJAnAvAptau na prAG matizrute sta iti prAya iti| 0 jJAnatrayopanyAse / laabhaadigrhH| 0 pudglaavlmbntvaadiH| 0 vipryyaabhaavtvaadiH| OM shrutkRto0|(r)autpttikyaadivissykvstusmbndhiprikrm na shrutkRtmiti|(r) parikarma vinA / // 16 // Page #39 -------------------------------------------------------------------------- ________________ zrIAvazyaka mavaseyam, na tu sarvameveti, ayamatra bhAvArtha:- zrutakRtopakAranirapekSaM yadautpattikyAdi tadazrutanizritam, prAtibhamitihRdayam, pIThikA niyukti vainayikIM vihAyetyarthaH, buddhisAmyAcca tasyA api niryuktau upanyAso'viruddha ityalaM prasaGgena / tatra zrutanizritamatijJAna- 0.1jJAnabhASya paJcakarUpA zrIhArika svarUpapradarzanAyAha nandI, vRttiyutam ni0- uggaha IhA'vAo ya dhAraNA evaM huMti cattAri / AbhiNibohiyanANassa bheyavatthU samAseNaM // 2 // niyukti:2 bhAga-1 avgrhhehaa||17|| tatra sAmAnyArthasyAzeSavizeSanirapekSAnirdezyasya rUpAderavagrahaNaM avagrahaH, tadarthavizeSAlocanaM IhA, tathA prakrAntArtha paaydhaarnnaaH| vizeSanizcayo'vAyaH, cazabdaH pRthak pRthak avagrahAdisvarUpasvAtantryapradarzanArthaH, avagrahAdInAM IhAdayaH paryAyAna bhavantI- | niyuktiH3 tyuktaM bhavati, avagatArthavizeSadharaNaM dhAraNA, evakAraH kramapradarzanArthaH, evaM anenaiva krameNa bhavanti, catvAri, Abhinibodhika avagrahAdeH svruupm| jJAnasya bhidyanta iti bhedA vikalpA aMzA ityanarthAntaram, ta eva vastUni bhedavastUni, kathaM?,yato nAnavagRhItamIhyate, na cAnIhitamavagamyate, na cAnavagataM dhAryata iti / athavA kAkvA nIyate- evaM bhavanti catvAryAbhinibodhikajJAnasya bhedavastUni?, samAsena saMkSepeNa aviziSTAvagrahAdibhAvasvarUpApekSayA, na tu vistarata iti, vistarato'STAviMzatibhedabhinnatvAttasyeti / gAthArthaH // 2 // idAnImanantaropanyastAnAmavagrahAdInAM svarUpapratipipAdayiSayedamAhU ni0- atthANaM ogahaNami uggaho taha viyAraNe IhA / vavasAyaMmi avAo dharaNaMmi ya dhAraNaM biMti // 3 // 8 0 prajJA navanavollekhazAlinI pratibhA matAsaiva prAtibham, na tvatra zrutakevalAtiriktaM sAmarthyayogajanyaM prAtibham / rusakRcchrutanizritatvAt tyAgaH, bAhulyApekSayA tadananusaraNaM tvazrutanizritatvam, yadvA pUrvamazikSitazAstrArthasyAzrutanizritatvaM vainayikI tvanyatheti hAnam, vimarzaprAdhAnyAcca buddhictussttyaantrbhaavH| 0 kramadarzanArthaH / BO atthANaM oggahaNaM, uggahaM taha viyAlaNaM iih| vavasAyaM ca avArya, dharaNaM puNa dhAraNaM biMti / / 3 / / 0 dharaNaM punn| // 17 // Page #40 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 18 // nandI, tatra aryante ityarthAH, aryante gamyante paricchidyanta itiyAvat, te ca rUpAdayaH, teSAM arthAnAm, prathamaM darzanAnantaraM grahaNaM pIThikA avagrahaNaM avagrahaM bruvata itiyogaH / Aha- vastunaH sAmAnyavizeSAtmakatayA'viziSTatvAt kimiti prathamaM darzanaM na jJAnamiti, 0.1 jJAna paJcakarUpA ucyate, tasya prabalAvaraNatvAt, darzanasya cAlpAvaraNatvAditi / sa ca dvidhA vyaJjanAvagraho'rthAvagrahazca, tatra vyaJjanAvagrahapUrvakatvAdarthAvagrahasya prathamaM vyaJjanAvagrahaH pratipAdyata iti / tatra vyaJjanAvagraha iti kaH zabdArthaH?, ucyate, vyajyate'nenArthaH niyukti:3 avagrahAdeH pradIpeneva ghaTa iti vyaJjanam, tacca upakaraNendriyaMzabdAdipariNatadravyasaMghAto vA, tatazca vyaJjanena upakaraNendriyeNa zabdAdi svruupm| pariNatadravyANAMca vyaJjanAnAM avagraho vyaJjanAvagraha iti / ayaM ca nayanamanovarjendriyANAmavaseya iti, na tu nayanamanasoH, aprAptakAritvAt, aprAptakAritvaM cAnayoH puDhe suNei sadaM rUvaM puNa pAsaI apuDhe tu ityatra vakSyAmaH / tathA ca vyaJjanAvagrahacaramasamayopAttazabdAdyarthAvagrahaNalakSaNo'rthAvagrahaH, sAmAnyamAtrAnirdezyagrahaNamekasAmayikamiti bhaavaarthH| tathA ityAnantarye vicAraNaM paryAlocanaM arthAnAmityanuvartate, IhanamIhA tAm, bruvata iti smbndhH| etaduktaM bhavati-avagrahAduttIrNaH avAyAtpUrvaM sadbhatArthavizeSopAdAnAbhimukho'sadbhUtArthavizeSatyAgAbhimukhazcaprAyo madhuratvAdayaH zaGkhazabdadharmA atra ghaTante nakharakarkazaniSThuratAdayaH zAIzabdadharmA iti mativizeSa Iheti / viziSTo'vasAyo vyavasAyaH, nirNayo nizcayo'vagama ityanarthAntaram, taMha vyavasAyaMca, arthAnAmiti varttate, avAyaM bruvata iti saMsargaH, etaduktaM bhavati-zAGkhaevAyaMzAGga eva vA ityavadhAraNAtmakaH pratyayo'vAya iti, cazabda evakArArthaH, sa cAvadhAraNe, vyavasAyamevAvAyaM bruvata iti bhAvArthaH / dhRtirdharaNam, arthAnAmiti // 18 // varttate, paricchinnasya vastuno'vicyutismRtivAsanArUpaM taddharaNaM punardhAraNAM bruvate, punaH zabdo'pyevakArArthaH, sa cAvadhAraNe, (r) grahaNaM avagraham / OM aprApyakAritvAt 5.6 / 0 gAthA0 5 / Page #41 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 pIThikA 0.1jJAnapaJcakarUpA nandI, niyukti:4 avagrahAdeH kaalmaanm| vRttiyutam bhAga-1 // 19 // dharaNameva dhAraNAM bruvata iti, anena zAstrapAratantryamAha, itthaM tIrthakaragaNadharA bruvata iti / evaM zabdamadhikRtya zrotrendriyanibandhanA avagrahAdayaH pratipAditAH, zeSendriyanibandhanA apirUpAdigocarAH sthANupuruSa-kuSThotpala-saMbhRtakarillamAMsa-8 sarpotpalanAlAdau itthameva draSTavyAH, evaM manaso'pi svapne zabdAdiviSayA avagrahAdayo'vaseyA iti, anyatra cendriyavyApArAbhAve'bhimanyamAnasyeti / tatazca vyaJjanAvagrahazcaturvidhaH, tasya nayanamanovarjendriyasaMbhavAt, arthAvagrahastu SoDhA, tasya sarvendriyasaMbhavAt / evamIhAdayo'pi pratyekaM SaTraprakArA eveti / evaM saMkalitAH sarva eva aSTAviMzatirmatibhedA avagantavyA iti |anye tvevaM paThanti- 'atthANaM uggahaNaMmi uggaho' tatra arthAnAmavagrahaNe sati avagraho nAma matibheda ityevaM bruvate, evaM IhAdiSvapi yojyam, bhAvArthastu pUrvavaditi / athavA prAkRtazailyA arthavazAdvibhaktipariNAma iti yathA''cArAGge- agaNiM ca khalu puTThA ege saMghAyamAvajaMti ityatra agninA ca spRSTAH, athavA spRSTazabdaH patitavAcI, tatazcAyamarthaH- agnau ca patitA eke zalabhAdayaH saMghAtamApadyante anyo'nyagAtrasaMkocamAsAdayantItyarthaH, tasmAd agnisamArambho'nekasattvavyApattihetuH ityato na kAryaH ityAdivicAre dvitIyA tRtIyArthe saptamyarthe ca vyAkhyAteti / evamatrApi saptamI prathamArthe draSTavyeti gaathaarthH||3|| idAnImabhihitasvarUpANAmavagrahAdInAM kAlapramANamabhidhitsurAha ni0- uggaha ikkaM samayaM IhAvAyA muhuttamaddhaMtu / kAlamasaMkhaM saMkhaM ca dhAraNA hoiNAyavvA // 4 // Ondhnaavgr0| 0 cakSurAdInAM kramazo dRSTAntadarzanAt koSThapuTAkhyo gndhdrvyvishessH| 0 svapnAt / 0 noindriyasyApi grahaNamupalakSaNAt, anyathA na syurbhedAH SaT, indriyatvaM vAbhipretamatra tsyaabhyntrnirvRtynvittvaat| evetyarthaH, sNk0| 0 uvgho| jJAyate'nena AcArAGgavyAkhyA zrImatAM kaalaatpraaktniiti| 8 0 uggahu (ni03)| 0 muhuttamantaM tu (vR0)| B // 19 // Page #42 -------------------------------------------------------------------------- ________________ 0.1jJAnapaJcakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 20 // tatra abhihitalakSaNo'rthAvagraho jaghanyo naizcayikaH, sa khalu ekaM samayaM bhavatIti sambandhaH, tatra kAlaH paramanikRSTaH pIThikA samayo'bhidhIyate, saca pravacanapratipAditotpalapatrazatavyatibhedodAharaNAd jaratpadRzATikApATanadRSTAntAcca avaseyaH, tathA / sAMvyavahArikArthAvagrahavyaJjanAvagrahau tu pRthak pRthaga antarmuhUrttamAnaM kAlaM bhavata iti vijnyaatvyau| IhA cAvAyazca IhAvAyau, | nandI , prAkRtazailyA bahuvacanam, uktaM ca- duvvayaNe bahuvayaNaM chaTThIvihattIeN bhaNNai cutthii| jaha hatthA taha pAyA, Namo'tthu devaahidevaannN|| niyuktiH4 avagrahAdeH 1||taaviihaavaayau muhUrtArdhaM jJAtavyau bhavataH, tatra muhUrttazabdena ghaTikAdvayaparimANaH kAlo'bhidhIyate, tasyArdhaM tu muhUrtArdham, kAlamAnam / tuzabdo vizeSaNArthaH, kiM vizinaSTi?- vyavahArApekSayA etad muhUrtArdhamuktam, tattvatastu antamuhUrttamavaseyamiti / anye tvevaM paThanti 'muhattamantaM tu' muhUrtAntastu dve pade, ayamarthaH- antarmadhyakaraNe, tuzabda evakArArthaH, sa cAvadhAraNe, etaduktaM bhavatiIhAvAyau muhUrtAntaH, bhinnaM muhUrtaM jJAtavyau bhavataH, antrmuhuurtmevetyrthH| kalanaM kAlastaM kAlam, na vidyate saMkhyA iyantaH pakSamAsavayanasaMvatsarAdaya ityevaMbhUtA yasyAsAvasaMkhyaH, palyopamAdilakSaNa ityarthaH, taM kAlamasaMkhyam, tathA saMkhyAyata iti saMkhyaH, iyantaH pakSamAsatvayanAdaya ityevaM saMkhyApramita ityarthaH, taMsaMkhyaMca, cazabdAt antarmuhUrtaM ca, dhAraNA abhihitalakSaNA bhavati jJAtavyA, ayamatra bhAvArtha:- avAyottarakAlaM avicyutirUpA- antarmuhUrtaM bhavati, evaM smRtirUpA'pi, vAsanArUpAtu tadAvaraNakSayopazamAkhyA smRtidhAraNAyA bIjabhUtA saMkhyeyavarSAyuSAMsattvAnAMsaMkhyeyaMkAlaM asaMkhyeyavarSAyuSAM palyopamAdi arthAvagraho dvidhA jaghanya utkRSTazca, Adyo naizcayika evetaraH sAMvyavahArika iti jaghanyo naizcayika iti procuH, vyAkhyAnato vizeSapratipattirna hi saMdehAdalakSaNamiti nyAyAt / rujIryat0 5-6 / 0 bhASyakArAdivyAkhyAnAt / jJAtavyau 1-2-3-4 5 bahuvayaNeNa duvayaNaM 1-2-3-4 / 7 bhaNNae 5-6 / 0 bahuvacanaM dvivacane SaSThIvibhaktau bhaNyate cturthii| yathA hastau tathA pAdau namo'stu devaadhidevebhyH| addhAjogukkose ityAdivacanAdapavarttanAsaMbhavAttadrahitAnAmasaMkhyeyAyuSAmiti 2 Page #43 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 21 // jIvinAM cAsaMkhyeyamiti gaathaarthH|| 4 // itthamavagrahAdInAM svarUpamabhidhAya idAnIM zrotrendriyAdInAM prAptAprAptaviSayatAM pIThikA pratipipAdayiSurAha 0.1jJAna pavakarUpA ni0- puDhe suNei saI rUvaM puNa pAsaI apuDhe tu / gaMdhaM rasaMca phAsaMca baddhapuDhe viyaagre||5|| nandI, Aha-nanu vyaJjanAvagrahanirUpaNAdvAreNa zrotrendriyAdInAM prAptAprAptaviSayatA pratipAditaiva, kimarthaM punarayaM prayAsa iti, niyukti: 5 indriyANAM ucyate, tatra prakrAntagAthA vyAkhyAnadvAreNa pratipAditA, sAmprataM tu sUtrataH pratipAdyata ityadoSaH / tatra spRSTaM ityAliGgitam, prAptaprAptatanau reNuvat, zRNoti gRhNAti upalabhata iti paryAyAH, kaM?- zabdyate'neneti zabdaH taM zabdaprAyogyaM dravyasaMghAtam, idamatra vissytaa| hRdayaM- tasya sUkSmatvAt bhAvukatvAt pracuradravyarUpatvAt zrotrendriyasya cAnyendriyagaNAtprAyaH paTutaratvAt spRSTamAtrameva zabdadravyanivahaM gRhNAti / rUpyata iti rUpaM tadrUpaM punaH, pazyati gRhNAti upalabhata ityeko'rthaH, aspRSTamanAliGgitaM gandhAdivanna saMbaddhamityarthaH, tuzabdastvevakArArthaH, sacAvadhAraNe, rUpaM punaH pazyati aspRSTameva, cakSuSaH aprAptakAritvAditi bhAvArthaH, punaHzabdo vizeSaNArthaH, kiM vizinaSTi?- aspRSTamapi yogyadezAvasthitam, na punarayogyadezAvasthitaM amaralokAdi / gandhyate ghrAyata iti gandhastam, rasyata iti rasastaMca, spRzyata iti sparzastaM ca, cazabdau pUraNArthoM, baddhaspRSTaM iti baddhamAzliSTaM navazarAve toyavadAtmapradezairAtmIkRtamityarthaH, spRSTaM pUrvavat, prAkRtazailyA cetthamupanyAso baddhapuTuMti, arthatastuspRSTaM ca baddhaMca spRssttbddhm|| Aha- yadUddhaM gandhAdi tat spRSTaM bhavatyeva, aspRSTasya bandhAyogAt, tatazca spRSTazabdoccAraNaM gatArthatvAdanarthakamiti, ucyate, - darzanAya palyopametyAdi / cakSurmanasorasatyapi vyaJjanAvagrahe'rthAvagrahasadbhAvAdastyeva paTutarateti prAya iti / sparzAbhAve bandhAbhAvasattve'pi spaSTatvArthametat, ghrANAdIndriyebhyo nipuNatAkhyApanAya vaa| 0 nAstIdam 1-2-3-4 | 8888 // 21 // Page #44 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 22 // prAptaprApta sarvazrotRsAdhAraNatvAcchAstrArambhasyAyamadoSa iti / triprakArAzca zrotArobhavanti-kecid udghATitajJAH, kecit madhyamabuddhayaH, pIThikA tathA'nye prapaJcitajJA iti, tatra prapaJcitajJAnAM anugrahAya gamyamAnasyApyabhidhAnamadoSAyaiva, athavA vizeSaNasamAsAGgI- 0.1jJAna paJcakarUpA karaNAdadoSaH, spRSTaM ca tadbaddhaM ca spRSTabaddham, tatra spRSTaM gandhAdi vizeSyam, baddhamiti ca vishessnnm| Aha- evamapi | nandI , spRSTagrahaNamatiricyate, yasmAdyadbaddhaM na tatspRSTatvavyabhicAri, ubhayapadavyabhicAre ca vizeSaNavizeSyabhAvo dRSTo yathA ? niyukti:5 indriyANAM nIlotpalamiti, na ceha ubhayapadavyabhicAraH, atrocyate, naiSa doSaH, yasmAdekapadavyabhicAre'pi vizeSaNavizeSyabhAvo dRSTo, yathA abdravyaM pRthivI dravyamiti, bhAvanAab dravyameva, na dravyatvaM vyabhicarati, dravyaM punaraba cAnab ceti vyabhicAri, atha ca vissytaa| vizeSaNavizeSyabhAva iti / prakRtabhAvArthastvayaM- AliGgitAnantaramAtmapradezairAgRhItaM gandhAdi bAdaratvAd abhAvukatvAt alpadravyarUpatvAt ghrANAdInAM cApaTutvAt gRhNAti nizcinoti ghrANendriyAdigaNa ityevaM vyAgRNIyAt pratipAdayediti yAvat / Aha-bhavatoktaM yogyadezAvasthitameva rUpaM pazyati, na punarayogyadezAvasthitamiti, tatra kiyAn punazcakSuSo yogyaviSayaH? kiyato vA dezAdAgataM zrotrAdi zabdAdi gRhNAtIti, ucyate, zrotraM tAvacchabdaM jaghanyataH khalvaGgalAsaMkhyeyamAtrAddezAt, utkRSTatastu dvAdazabhyo yojanebhya iti, cakSurindriyamapi rUpaM jaghanyenAGgalasaMkhyeyabhAgamAtrAvasthitaM pazyati, utkRSTatastu yojanazatasahasrAbhyadhikavyavasthitaM iti, ghrANarasanasparzanAni tu jaghanyenAGgalAsaMkhyeyabhAgamAtrAddezAdAgataM gandhAdikaM gRhNanti, utkRSTatastu navabhyo yojanebhya iti / AtmAGgalaniSpannaM ceha yojanaM grAhyamiti / Aha- uktapramANaM viSayamullaGghaya (r)vaa| (r) veti / 0 shrotraapekssyaa'pi| 0 punaHzabdena vizeSite'spRSTatve yA bhaNitistadapekSayA prAk praznaH, samagragAthApekSayA viSayakSetraparimANajJAnArthazca dvitIya iti| Page #45 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 23 // pIThikA 0.1jJAnapaJcakarUpA nandI , niyuktiH indriyANAM praaptpraaptvissytaa| kasmAccakSurAdIni rUpAdikamarthaM na gRhNantIti, ucyate, sAmarthyAbhAvAt, dvAdazabhyo navabhyazca yojanebhyaH parataH samAgatAnAM zabdAdidravyANAM tathAvidhapariNAmAbhAvAcca, manasastu na kSetrato viSayaparimANamasti, pudgalamAtranibandhanAbhAvAt, iha yat pudgalamAtranibandha niyataM na bhavati, na tasya viSayaparimANamasti, yathA kevalajJAnasya, yasya ca viSayaparimANamasti, tatpudgalamAtranibandhaniyataM dRSTam, yathA'vadhijJAnaM manaHparyAyajJAnaM veti gaathaasmaasaarthH|| sAmprataM yaduktamAsIt yathA nayanamanasoraprAptakAritvaM puDhaM suNei saI' ityatra vakSyAmaH, taducyate, nayanaM yogyadezAvasthitAprAptaviSayaparicchedakam, prAptinibandhanatatkRtAnugrahopaghAtazUnyatvAt, manovat, sparzanendriyaM vipakSa iti / Aha- jalaghRtavanaspatyAlokaneSvanugrahasadbhAvAt sUryAdyAlokaneSu copaghAtasadbhAvAt asiddho hetuH, manaso'pi prAptaviSayaparicchedakatvAtsAdhyavikalo dRSTAntaH, tathAca loke vaktAro bhavanti-amutra me gataM manaH iti, atrocyate, prAptinibandhanAkhyahetuvizeSaNArthanirAkRtatvAd asyaakssepsyetydossH| kiMca- yadi hi prAptinibandhanau viSayakRtAvanugrahopaghAtau syAtAm, evaM tarhi agnizUla~jalAdyAlokaneSu dAhabhedakledAdayaH syuriti / kiMca-prAptaviSayaparicchedakatve sati akSiaJjanamalazalAkAdikamapi gRhnniiyaat| Aha-nAyanA marIcayo nirgatya tamarthaM gRhNanti, tatazca teSAM taijasatvAt sUkSmatvAccAnalAdi saMparkesatyapidAhAdyabhAva iti, atrocyate, prAk pratijJAtayoranugrahopaghAtayorapyabhAvaprasaGgAd ayuktametat, tadastitvasya upapattyA grahItumazakyatvAcca / (r)srvendriyaapekssyaa| 0 praapykaariindriyctusskaapekssyaa| 0 kssetreti| OM viSayeti / OM nibandhana. 1-2-3-4 / 0 nibandhana. 1-2-3-4 / 0 viprakRSTe kasmiMzcinnirdizyamAne sthale iti| (c) jlshuulaa| 0 kledbhedaa| (r)nayanamarIcInAmeva nirgamAt cakSuSazcAnirgamAt / (r)suvarNAdInAM bhedAdibhAvAt taijasatve'pi Aha- suukssmtvaaceti| (r) shuuljlaadiH| (r) praaptinibndhnetyaadihetorsiddhtodbhaavne| 0 naaynmriiciinaam| 9 ayuktametaditi sNttngkH| Page #46 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 24 // prAptaprApta vissytaa| vAle vyavahitArthAnupalabdhyA tadastitvAvasAya iti cet, na, tatrApi tadupalabdhau kSayopazamAbhAvAt vyavahitArthAnupalabdhisiddheH, pIThikA AgamamAtramevaitat iti cet, na, yuktirapyasti, AvaraNAbhAve'pi paramANvAdau darzanAbhAvaH, sa ca tadvidhakSayopazamakRtaH, 0.1jJAna paJcakarUpA yaccoktaM- 'sAdhyavikalo dRSTAnta' iti, tadapyayuktam, jJeyamanasoH saMparkAbhAvAt, anyathA hi salilakarpUrAdicintanAdanu nandI, vahnizastrAdicintanAccopahanyeta, na cAnugRhyate upahanyate veti / Aha-manaso'niSTaviSayacintanAtizokAt daurbalyaM niyuktiH5 indriyANAM ArtadhyAnAduro'bhighAtazca upalabhyate, tatheSTaviSayacintanAtpramodaH, tasmAtprAptakAritA tasyeti, etadapyayuktam, dravyamanasA aniSTeSTapudgalopacayalakSaNena sakarmakasya jantoraniSTeSTAhAreNevopaghAtAnugrahakaraNAtkathaM prAptaviSayateti / kiM ca- dravyamano :nissaret, manaHpariNAmapariNataM jIvAkhyaM bhAvamano vA?, na tAvadbhAvamanaH, tasya zarIramAtratvAt, sarvagatatve cala vAt bndhmokssaadybhaavprsnggH| atha dravyamanaH, tadapyayuktam, yasmAnnirgatamapi sat akiJcitkaraM tat, ajJatvAt, uplvt| Aha-karaNatvAdravyamanasastena pradIpeneva prakAzitamarthamAtmA gRhNAtItyucyate, na, yasmAt zarIrasthenaivAnena jAnIte, na bahirgatena, antaHkaraNatvAt, iha yadAtmano'ntaHkaraNaM sa tena zarIrasthenaiva upalabhate, yathA sparzanena, pradIpastu nAntaHkaraNamAtmanaH, tasmAd dRSTAntadAAntikayovaiSamyamityalaM vistareNa, prakRtaM prastuma iti gaathaarthH||5|| kiM ca prakRtaM?, spRSTaM zRNoti zabdamityAdi, atra kiM zabdaprayogotsRSTAnyeva kevalAni zabdadravyANi gRhNAti anyAnyeva tadbhAvitAni? AhosvinmizrANi iti codakAbhiprAyamAzaGkaya, na tAvatkevalAni, teSAM vAsakatvAt, tadyogya // 24 // Otrametat 4 / 0 veti| 0 ati 1-2-3 ati0 4 / 0 prApti0 5-6 / 0 0zcaret 5-6 / 0 zarIrapramANatvAt vihAya tanna tdvsthaanmityrthH| 7 AkAzAdivat / yamaniyamocchedaprasaGgaH / OM drvymnsaa| (r)nAstIdam 5-6 / (r)bhASAvargaNAdravyeti / Page #47 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 25 // dravyAkulatvAcca lokasya, kintu mizrANi tadvAsitAni vA gRhNAti ityamumarthamabhidhitsurAha pIThikA ni0-bhAsAsamaseDhIo, sahajaM suNai miisyNsunnii| vIseDhI puNa sada, suNei niyamA praaghaae||6|| 0.1jJAna paJcakarUpA bhASyata iti bhASA, vaktrA zabdatayotsRjyamAnA dravyasaMhatirityarthaH, tasyAH samazreNayo bhASAsamazreNayaH, samagrahaNaM nandI, vizreNivyudAsArtham, iha zreNayaH kSetrapradezapaGktayo'bhidhIyante, tAzca sarvasyaiva bhASamANasya SaTsu dikSu vidyante, yAsUtsRSTA / niyuktiH6 kevalamizrasatI bhASA''dyasamaya eva lokAntamanudhAvatIti, tA ito bhASAsamazreNItaH, ito gataH prAptaH sthita ityanarthAntaram, etaduktaM vAsitazabdabhavati-bhASAsamazreNivyavasthita iti|shbdyte'neneti zabdaH-bhASAtvena pariNataH pudgalarAzistaMzabdaM yaM puruSAzvAdisaMbandhinaM bhvnnm| zRNoti gRhNAtyupalabhata iti paryAyAH, yattadornityasambandhAttaM mizraMzRNoti, etaduktaM bhavati-vyutsRSTadravyabhAvitApAntarAlastha niyukti:7 bhaassaadrvyshbddrvymishrmiti| vizreNiM punaH ita iti vartate, tatazcAyamartho bhavati-vizreNivyavasthitaH punaH zrotA zabdaM iti, punaH grhnnnisrgii| zabdagrahaNaM parAghAtavAsitadravyANAmapi tathAvidhazabdapariNAmakhyApanArtham, zRNoti niyamAt niyamana parAghAte sati yAni zabdadravyANi utsRSTAbhighAtavAsitAni tAnyeva, napunarutsRSTAnIti bhAvArthaH / kutaH?- teSAmanuzreNigamanAt pratIghAtAbhAvAcca, athavA vizreNisthita eva vizreNirabhidhIyate, pade'pi padAvayavaprayogadarzanAt bhImasenaH senaH satyabhAmA bhAmA iti gaathaarthH|| 6||ken punaryogena eSAM vAgadravyANAM grahaNamutsargo vA kathaM vetyetadAzaGkaya gururAha - ni0-giNhai ya kAieNaM, nissarai taha vAieNa joeNaM / egantaraM ca giNhai, Nisirai egaMtaraM ceva // 7 // tatra kAyena nirvRttaH kAyikaH tena kAyikena yogena, yogo vyApAraH karma kriyetyanarthAntaram, sarva eva hi vaktA kAyakriyayA (r)te lugvA' iti sUtreNa pUrvasyottarasya vA lopAt padAvayavaprayogeNa sampUrNapadopasthityA tadavabodhaH, evaM ca samastasthala evAyaM na tu vyststhle| // 25 // Page #48 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 26 // bhASAdravya zabdadravyANi gRhNAti, cazabdastvevakArArthaH, sa cApyavadhAraNe, tasya ca vyavahitaH sambandhaH, gRhNAti kAyikenaiva, nisRjatyu- pIThikA tsRjati muJcatIti paryAyAH, tathetyAnantaryArthaH, uktirvAkvAcA nirvRttovAcikastena vAcikena yogena / kathaM gRhNAti nisRjatIti 0.1jJAna paJcakarUpA vA? kimanusamayaM uta anyathetyAzaGkAsaMbhave sati ziSyAnugrahArthamAha- ekAntarameva gRhNAti, nisRjati ekAntaraM caiva, ayamatra nandI , bhAvArthaH- pratisamayaM gRhNAti muJcati ceti, kathaM?, yathA grAmAdanyo grAmo grAmAntaram, puruSAdvA puruSo'nantaro'pi sanniti, niyuktiH evamekaikasmAtsamayAdekaika eva ekAntaro'nantarasamaya evetyarthaH / ayaMgAthAsamudAyArthaH / atra kazcidAha-nanu kAyikenaiva grhnnnisrgii| gRhNAtItyetadyuktam, tasyAtmavyApArarUpatvAt, nisRjati tukathaMvAcikena?, kovA'yaM vAgyoga iti / kiM vAgeva vyApArApannA Ahozvit tadvisargahetuH kAyasaMrambha iti?, yadi pUrvo vikalpaH, sa khalvayuktaH, tasyA yogatvAnupapatteH, tathA ca na vAkkevalA jIvavyApAraH, tasyAH pudgalamAtrapariNAmarUpatvAt, rasAdivat, yogazcAtmanaHzarIravato vyApAra iti, na ca tayA bhASayA nisRjyate, kintu saiva nisRjyata ityuktam, atha dvitIyaH pakSaH, tataH sa kAyavyApAra evetikRtvA kAyikenaiva nisRjatItyApannam, aniSTaM caitat iti, atrocyate, na, abhiprAyAparijJAnAt, iha tanuyogavizeSa eva vAgyogo manoyogazceti, kAyavyApArazUnyasya siddhavat tadabhAvaprasaGgAt, tatazcAtmanaH zarIravyApAre sati yena zabdadravyopAdAnaM karoti sa kAyikaH, yena tu kAyasaMrambheNa tAnyeva muJcati sa vAcika iti, tathA yena manodravyANi manyate sa mAnasa iti, kAyavyApAra evAyaM vyavahArArthaM tridhA vibhakta ityto'dossH| tathA ekAntaraM ca gRhNAti, nisRjatyekAntaraM caiva ityatra kecidekaikavyavahitaM ekAntaramiti manyante, teSAM cala vicchinnaratnAvalIkalpo dhvanirApadyate, sUtravirodhazca, yata uktaM - aNusamayamavirahiyaM nirantaraM giNhaitti / Aha- yatpunaridamuktaM zabdadravyasaMhatirUpA bhaassaa| (c) itihetoH| OM vyApAravizeSeNa / samayasya sUkSmatamatvena Aha- suutretyaadi| // 26 // Page #49 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA | nandI, niyuktiH bhASAdravya| grhnnnisrgii| // 27 // saMtaraM nisarati, no niraMtaraM, egeNaM samaeNaM giNhati, egeNaM NisaratI tyAdi, tatkathaM nIyate?', ucyate, iha grahaNApekSayA nisargaH sAntaro'bhihitaH, etaduktaM bhavati- yathA AdisamayAdArabhya pratisamayaM grahaNam, naivaM nisarga iti, yasmAdAdyasamaye nAstIti, grahaNamapi nisargApekSayA sAntaramApadyata iti cet, na, tasya svatantratvAt, nisargasya ca grahaNa-paratantratvAt, yato nAgRhItaM nisRjyata iti, ata: pUrvapUrvagrahaNasamayApekSayA sAntaravyapadeza iti / tathA ekena samayena gRhNAti ekena nisRjati, kimuktaM bhavati?-grahaNasamayAnantareNa sarvANyeva tatsamayagRhItAni nisRjatIti / athavA ekasamayena gRhNAtyeva, Adyena, na nisRjati, tathA ekena nisRjatyeva, carameNa, na gRhNAti, apAntarAlasamayeSu tu grahaNanisargAvarthagamyau ityato'virodha iti / AhagrahaNanisargaprayatnau AtmanaH parasparavirodhinI ekasminsamaye kathaM syAtAmiti, atrocyate, nAyaM doSaH, ekasamaye karmAdAnanisargakriyAvat tathotpAdavyayakriyAvat tathA'GgalyAkAzadezasaMyogavibhAgakriyAvacca kriyAdvayasvabhAvopapatteriti gaathaarthH||7|| yaduktaM- gRhNAti kAyikena ityAdi, tatra kAyiko yogaH paJcaprakAraH, audArikavaikriyAhArakataijasakArmaNabhedabhinnatvAttasya, tatazca kiM paJcaprakAreNApi kAyikena gRhNAti AhosvidanyathA ityAzaGkAsaMbhave sati tadapanodAyedamAha vyAkhyAyata ityarthaH, bhavaDhyAkhyAnena viruddhtmtvaat| 0 pUrvamagRhItatvAt gRhItAnAM ca dvitIyasamaye nisrgaat| (r) gRhItAnAM vinA nisarga grahaNAbhAvAt sAntaratA yathA tathA nisarjane eva grahaNAdgRhaNasyApi sAntaratetyarthaH / 0 grahaNasya- pUrvasamaye'nisarge'pi grahaNAdityarthaH, nisarjanaM tu gRhItAnAmeveti tasya prtntrtvm| nisrgaat| samayena / 0 praagiti| arthApattito jJeyau, anythaa''dyaantysmygrhnnnisrgaavdhaarnnaanupptteH| OM manovAkkAyayogAnAmAtmavyApArarUpatvAt, AtmanazcaikatvAt, ekasamaye prsprviruddhkriyaakrnnaanuppttirityrthH| (r)yAvadantima guNasthAnaM bhAvyeva bandhaH karmaNAm, tadvipAkavedatazca nisargaH teSAmanusamayam, Agamopapanne ca tasminnavirodho yathA tthaa'traapiityrthH,| // 27 // Page #50 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 28 // nandI , ni0 tivihaMmi sarIraMmi, jIvapaesA havanti jIvassa / jehi ugiNhai gahaNaM, to bhAsai bhAsao bhaasN||8|| pIThikA 'trividhe' triprakAre, zIryata iti zarIraM tasmin, audArikAdInAmanyatama ityarthaH, jIvatIti jIvaH tasya pradezAH jIvapradezAH, 0.1jJAna pazakarUpA bhavanti, etAvatyucyamAne 'bhikSoH pAtraM' ityAdau SaSThyA bhede'pi darzanAt mA bhUd bhinnapradezatayA'pradezAtmasaMpratyaya ityata | Aha-jIvasya AtmabhUtA bhavanti, tatazcAnena niSpradezajIvavAdinirAkaraNamAha, sati niSpradezatve karacaraNorugrIvAdyavayava- niyuktiH8 trividhasaMsargAbhAvaH, tadekatvApatteH, kathaM?- karAdisaMyuktajIvapradezasya uttamAGgAdisambaddhAtmapradezebhyo bhedAbhedavikalpAnupapatte zarIre bhASA, riti| yaiH kiM karotItyAha- yaistu gRhNAti tuzabdo vizeSaNArthaH, kiM vizinaSTi?- na sarvadaiva gRhNAti, kintu tatpariNAma cturvidhaasaa| sati, kiM?- gRhyata iti grahaNam, grahaNamiti kRtyalyuTo bahulaM (pA0 3-3-113) itivacanAtkarmakArakam, zabdadravyanivahamityarthaH, tato gRhItvA bhASate vakti, bhASata iti bhASakaH kriyA''viSTa ityarthaH, anena niSkriyAtmavAdavyavacchedamAha, sati tasminniSkriyatvAt apracyutAnutpannasthiraikarUpatvAdbhASaNAbhAvaprasaGgaH, kAM?- bhASyata iti bhASA tAM bhASAm / Ahatato bhASate bhASaka ityanenaiva gatArthatvAdbhASAgrahaNamatiricyate iti, na, abhiprAyAparijJAnAt, iha bhASyamANaiva bhASocyate, na pUrvaM nApi pazcAd, ityasyArthasya khyApanAya bhASAgrahaNamaduSTameveti gAthArthaH // 8 // 0pradarzanAt / (r) abhedaSaSThyA tatrasthAH pradezA jIvAbhinnAH, etadeva ca jIvasyetyuccAraNe phalam, anyathA 'jIvapradezA' ityanena sambaddhArthAvagamAt / 08 naiyAyikavaizeSikAdayaH, tanmate hi nityaM niravayavameva, sAvayavatve hi kAryatvApattyA anityatvApattiH, ghaTAdInAmiva / 0 karacaraNAdayo hisAvayavA ityubhayasaMmatam,8 // 28 // | AtmA ca taiH pratyavayavameva saMyujyate, saMyogazca syAttadA yadi syAdAtmA sAvayavaH, pratipradezaM ca saMyogavAn, tato niSpradeze karacaraNAdyavayavasaMyogo na syAdAtmanaH,8 | saMsarge hi niSpradezasyAtmanaH karAdibhiH karAdInAmapi niSpradezakAtmanaH pratyavayavena saMsargAtsvarUpApattyA nissprdeshtvenaiktvaapttiH| bhede sAvayavatvAtpratijJAtahAniH, abhede bhinnAvayavasaMyogAnupapattestadekatareNa sAtmakatA na srvairitynisstteH| 0 jiivprdeshaiH| O bhaassnnprinnaame| 7 niSkriya Atmani / 8 Page #51 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA nandI, niyukti:9 trividhazarIre bhASA, cturvidhaasaa| // 29 // yaduktaM-'trividhe zarIre' ityAdi, tatra na jJAyate katamat traividhyamiti, atastadabhidhAtukAma Aha ni0-orAliyaveubviyaAhAro giNhaI muyai bhaasN| saccaM mosaM saccAmosaMca asaccamosaMca // 9 // tatra audArikavAnaudArikaH, ihaudArikazabdenAbhedopacArAd matublopAdvA audArikazarIriNo grahaNamiti, evaM vaikriyavAnvaikriyaH, AhArakavAnAhAraka iti / asau audArikAdiH, gRhNAti Adatte muJcati nisRjati ca, bhASyata iti bhASA tAM bhASAm, zabdaprAyogyatayA tadbhAvapariNatadravyasaMhatimityarthaH / kiMviziSTAmityAha-satAM hitAsatyA, santo munayastadupakAriNI satyeti, athavA santo mUlottaraguNAstadanupaghAtinI satyA, athavA santaH padArthA jIvAdayastaddhitA tatpratyAyanaphalA janapadasatyAdibhedA satyeti, tAM satyAm, satyAyA viparItarUpA krodhAzritAdibhedA mRSeti tAm, tathA tadubhayasvabhAvA vastvekadezapratyAyanaphalA utpannamizrAdibhedA satyAmRSeti tAm, tathA tisRSvapyanadhikRtA zabdamAtrasvabhAvA''mantraNyAdibhedA asatyAmRSeti tAMca, cazabdaH samuccayArthaH, AsAMca svarUpamudAharaNayuktAnAM sUtrAdavaseyamiti gaathaarthH||9|| Aha- audArikAdiH gRhNAti muJcati ca bhASAM ityuktam, sA hi muktA utkRSTataH kiyatkSetraM vyApnotIti, ucyate, samastameva 0 prajJApanAyAH, yatastatra bhASAlakSaNaM padamekAdazaM jaNavaya 1 sammaya 2 ThavaNA 3 nAme 4 rUve 5 paDucca 6 sacce y| vavahAra 7 bhAva 8 joge 9 dasame ovammasacce 10 ya // 1 // kohe 1mANe 2 mAyA 3 lobhe 4 peje 5 taheva dose 6 y| hAse 7 bhae 8 ya khAiya 9 uvaghAiyaNissiyA 10 dasa // 2 // AmaMtaNI 1 ANavaNI jAyaNI 3 taha pucchaNI 4 ya paNNavaNI 5 / paJcakkhANI 6 bhAsA, bhAsA icchANulomA 7 ya // 3 // aNabhiggahiyAbhAsA 8, bhAsA a abhiggahami 9 boddhvvaa| saMsayakaraNI bhAsA 10 vogaDa 11 abbogaDA 12 ceva // 4 // iti satyAsatyAsatyAmRSAsvarUpam, satyamRSA tu 'uppaNNamIsiyA 1 vigayamIsiyA 2 uppaNNavigaya-8 mIsiA 3 jIvamissiyA 4 ajIvamissiA 5 jIvAjIvamissiA 6 aNaMtamissiA 7 parittamissiA 8 addhAmissiA 9 addhaddhAmIsiyA 10 / ' // 29 // Page #52 -------------------------------------------------------------------------- ________________ paJcakarUpA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 30 // samayAH / lokamiti, Aha- yadyevaM kai0'ttigAhA, ayaM sUtrato'bhisambandhaH, athavA'rthataH pratipAdyate, Aha- dvAdazabhyo yojanebhyaH pIThikA parato na zRNoti zabdam, mandapariNAmatvAttadrvyANAmityuktam, tatra ki parato'pi dravyANAmAgatirasti?, yathA ca viSayAbhyantare 0.1 jJAnanairantaryeNa tadvAsanAsAmarthyam, evaM bahirapyasti uta neti, ucyate, asti, keSAMJcit kRtsnalokavyApteH, Aha- yadyevaM nandI , ni0- kaihi samaehi logo, bhAsAi nirantaraM tu hoi phuddo|logss ya kaibhAge, kahabhAgo hoi bhAsAe // 10 // niyukti: 10-11 / katibhiH samayaiH lokaH lokyata iti lokaH caturdazarajjvAtmakaH kSetralokaH parigRhyate, bhASayA nirantarameva bhavati spRSTaH bhASAyAH vyAptaH pUrNa ityanAntaram, lokasya ca katibhAge katibhAgo bhavati bhASAyAH?, // 10 // atrocyate lokapUrtini0- cauhi samaehi logo, bhAsAi niraMtaraM tu hoi phuddo| logassa ya caramaMte, caramaMto hoi bhaasaae||11|| caturbhiH samayairloko bhASayA nirantarameva bhavati spRSTaH, Aha-kiM sarvathaiva bhASayA uta viziSTayaiveti, ucyate, viziSTayA, kathaM?- iha kazcinmandaprayatno vaktA bhavati,sahyabhinnAnyeva zabdadravyANi visRjati, tAni ca visRSTAni asaMkhyeyAtmakatvAt paristhUlatvAcca vibhidyante, bhidyamAnAni ca saMkhyeyAni yojanAni gatvA zabdapariNAmatyAgameva kurvanti, kazcittu mahAprayatnaH, pUrvasUtre 'orAliyaveubviye' tyAdipratipAdanAt, / OM bhAsAsamaseDhIo' ityAdau zrotrendriyAdInAM dvAdazayojanAdirUpasya viSayasya pratipAdanAt vRttikRtA / 80 mandapariNAmalakSaNaM vizeSahetuM zrutvA dravyagatau prshnH| 0 dvAdazasu yojnessu| O viSayakathanAt zabdadravyANAM vAsakatvAt vAsyaiH pUrNatvAcca lokasyeti vaa| 08 zrotrendriyAgrAhyatve'numAnajJApanAya kessaashcidityaadi| zabdadravyANAM keSAJcillokavyAptipratipattau na tu paJcAstikAyarUpo drvykssetraadiruupovaa| paramANoHsaptapradezA // 30 // yathA sparzanA tathA naatretynrthaantrdrshnm| (r)sarvayaiva 1-3-5-6 / (r) asaMkhyeyAH skandhA na tu prmaannvo'sNkhyeyaaH| (r) sthUratvAcca 1-3-5-6 / ] tiivrprytnvktRvisRssttdrvyaapekssyaa| Page #53 -------------------------------------------------------------------------- ________________ paJcakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 31 // nandI, bhASAyA: smyaa:| sa khalu AdAnanisargaprayatnAbhyAM bhittvaiva visRjati, tAni ca sUkSmatvAdbahutvAcca anantaguNavRddhyA vardhamAnAni SaTsu dikSu pIThikA lokAntamApnuvanti, anyAni ca tatparAghAtavAsitAni vAsanAvizeSAt samastaM lokamApUrayanti, iha ca catuHsamayagrahaNAt / 0.1jJAnatripaJcasamayagrahaNamapi pratyetavyam, tulAdimadhyagrahaNavat, tatra kathaM punastribhiH samayaiH loko bhASayA nirantarameva bhavati spRSTa iti?, ucyate, lokamadhyasthavaktRpuruSanisRSTAni, yatastAni prathamasamaya eva SaTsu dikSulokAntamanudhAvanti, jIvasUkSma niyuktiH 10-11 pudgalayoH anuzreNi gatiH (tattvArtha0 a0 2 sUtra 27) iti vacanAt, dvitIyasamaye tu ta eva hi SaT daNDAzcaturdizamekaikazo vivardhamAnAH SaT manthAno bhavanti, tRtIyasamaye tu pRthak pRthak tadantarAlapUraNAt pUrNo bhavati loka iti, evaM tribhiH lokapUrtisamayairbhASayA lokaH spRSTo bhavati, yadA tu lokAntasthito vA bhASako vakti, catasRNAM dizAmanyatamasyAM dizi nADyA bahiravasthitastadA caturbhiH samayairApUryata iti, kathaM?, ekasamayena antarnADImanupravizati, trayo'nye pUrvavaSTivyAH, yadA tu vidigvyavasthito vakti, tadA pudgalAnAmanuzreNigamanAt samayadvayenAntarnADImanupravizati, zeSasamayatrayaM pUrvavaSTivyamityevaM. paJcabhiH samayairApUryata iti / anye tu jainasamuddhAtagatyA lokApUraNamicchanti, teSAMcAdyasamaye bhASAyAH khalu UrdhvAdhogamanAt zeSadikSu na mizrazabdazravaNasaMbhavaH, uktaM cAvizeSaNa- bhAsAsamar3hIo, sadaM jaM suNaDU mIsayaM suNai (6) tti| atha mataMvyAkhyAnato'rthapratipattiH iti nyAyAddaNDa eva mizrazravaNaM bhaviSyati, na zeSadikSviti, tatazcAdoSa iti, atrocyate, evamapi OsyAM vA 1-2-3-4 / 0 jJAyate'nena trasANAM gatirvyavasthitizca nADyA bahiH, janmAdyabhAvazca naralokarItyA narANAmiva na tatreti caanumiiyte| 08 tathAsvAbhAvyAdeva anukUlasAmagryabhAvAdvA bahirnADyA na zreNyArambha iti| 0 vyAvahArikI vidigatra, anyathA vyvsthaanaabhaavaat| 0 kevlismuddhaatmryaadyaa| nedaM zravaNA sN0| 0 naa| (c) UrdhvAdhodaNDabhAgasthitazrotuH zrutermizrazabdasya, caturaGgalAdimAno daNDo vaktrAnusAreNa / // 31 // Page #54 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 32 // tribhiH samayairlokApUraNamApadyate, na catuHsamayasaMbhavo'sti, kathaM? - prathamasamayAnantarameva zeSadikSu parAghAtadravyasadbhAvAt / pIThikA dvitIyasamaya eva manthAnasiddheH, tRtIye ca tadantarAlApUraNAt iti| Aha- jainasamuddhAtavaccatubhirevApUraNaM bhaviSyatIti ko 0.1jJAna paJcakarUpA doSa iti, atrocyate, na, siddhAntAparijJAnAt, iha jainasamuddhAte svarUpeNApUraNAt, na tatra parAghAtadravyasaMbhavo'sti, nandI , sakarmakajIvavyApAratvAttasya, tatazca kapATanirvRttireva tatra dvitIyasamaya iti,zabdadravyANAMtvanuzreNigamanAtparAghAtadravyAntara-8 niyukti: 12 vAsakasvabhAvatvAcca dvitIyasamaya eva manthAnApattiriti, acittamahAskandho'pi vaizrasikatvAt parAghAtAbhAvAcca catubhireva matyekArthi kAni (9) / pUrayati, na caivaM zabda iti, sarvatrAnuzreNigamanAt, ityalamativistareNa, gamanikAmAtramevaitat prastutamiti / yaduktaM-'lokasya ca katibhAge katibhAgo bhavati bhASAyAH' iti, tatredamucyate- lokasya ca kSetragaNitamapekSya caramAnte asaMkhyeyabhAge caramAntaH asaMkhyeyabhAgo bhavati bhASAyAH samagralokavyApinyAH iti gAthArthaH // 11 // tattvabhedaparyAyairvyAkhyA iti nyAyAt tattvato bhedatazca matijJAnasvarUpamabhidhAya idAnIM nAnAdezajavineyagaNasukhapratipattaye tatparyAyazabdAn abhidhitsurAha. ni0-IhA apoha vImaMsA, maggaNA ygvesnnaa|snnnnaa saI maI paNNA, savvaM AbhiNibohiyaM // 12 // . 'Iha ceSTAyAM' IhanamIhA satAmarthAnAM anvayinAMvyatirekiNAMca paryAlocanA itiyAvat, apohanaM apohaH nizcaya ityarthaH, 8 // 32 // 0vaasydrvysNbhvH| 0 samuddhAtasya / 0 svabhAvAcca 4 / 0 vaizrasikatvAbhAvAttasya parAghAta (vAsya) drvyaabhaavrhittvaacc| 9 UrdhvAdhodaNDabhavanAnantaraM catasRSu dikSu anuzreNigamanAt mnthaansNpttirityrthH| 9 kSetrasya AkAzasya gaNitaM lokapradezadvArA gnnnmsNkhyeyruupm| 0 atthANaM oggahaNaM (gAthA 3) uggaha IhAvAo ya (gAthA 2) bhedadarzanadvArA bhedalakSaNAkhyAnadvArA ca / Page #55 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA nandI, // 33 // vimarzanaM vimarzaH IhAyA uttaraH, prAyaH ziraHkaNDUyanAdayaH puruSadharmA ghaTante iti saMpratyayo vimarzaH, tathA anvayadharmAnveSaNA mArgaNA, cazabdaH samuccayArthaH, vyatirekadharmAlocanA gaveSaNA, tathA saMjJAnaM saMjJA, vyaJjanAvagrahottarakAlabhAvI mativizeSa ityarthaH, smaraNaM smRtiH, pUrvAnubhUtArthAlambanaH pratyayaH, mananaM matiH- kathaJcidarthaparicchittAvapi sUkSmadharmAlocanarUpA buddhiriti, tathA prajJAnaM prajJA-viziSTakSayopazamajanyA prabhUtavastugatayathAvasthitadharmAlocanarUpA matirityarthaH, sarvamidaM AbhinibodhikaMmatijJAnamityarthaH, evaM kizcidbhedAr3hedaH pradarzitaH, tattvatastumativAcakAH sarva evaite paryAyazabdA itigaathaarthH|| 12 // tattvabhedaparyAyairmatijJAnasvarUpaM vyAkhyAyedAnIM navabhiranuyogadvAraiH punastadrUpanirUpaNAyedamAha ni0- saMtapaya parUvaNayA davvapamANaMca khitta phusaNA y| kAlo a aMtaraM bhAga, bhAve appAbahuMceva // 13 // ni0- gai iMdie ya kAe, joe veekasAya lesAsu |smmttnaanndsnnsNjyuvogN AhAreM // 14 // ni0- bhAsaga paritta pajjatta suhume saMNNI ya hoi bhava crime| AbhiNibohianANaM, maggijaI esu ThANesu // 15 // sacca tatpadaM ca satpadaM tasya prarUpaNaM satpadaprarUpaNaM tasya bhAvaH satpadaprarUpaNatA gatyAdibhiArairAbhinibodhikasya karttavyeti, athavA sadviSayaM padaM satpadam, zeSaM pUrvavat, Aha-kimasatpadasyApi prarUpaNA kriyate? yenedamucyate 'satpadaprarUpaNeti', kriyata ityAha kharaviSANAderasatpadasyApIti, tasmAt sadhaNamiti, athavA santi ca tAni padAni ca satpadAni gatyAdIni 0 lmbnpr02-3-4| 0 pUrva hi padasya sattvaM atra tu vAcyasyeti na saMbhavavyabhicArAbhAvena vishessnnaanrthkym| 0 asdrthvissysy| 0 vAcya| vicaarnnaaprkrmaat| niyuktiH 13-15 satpadaprarUpaNAdIni (9) gatyAdISu (20) matijJAnasyopasaMhAraH, zrutasya prtijnyaa| // 33 // Page #56 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 34 // nandI, taiH prarUpaNaM satpadaprarUpaNaM materiti / tathA dravyapramANaM iti jIvadravyapramANaM vaktavyam, etaduktaM bhavati- ekasmin samaye pIThikA kiyanto matijJAnaM pratipadyanta iti, sarve vA kiyanta iti, caH samuccaye, kSetraM iti kSetraM vaktavyam, kiyati kSetre matijJa 0.1jJAna pazvakarUpA saMbhavati, sparzanA ca vaktavyA, kiyat kSetraM matijJAninaH spRzanti, Aha- kSetrasya sparzanAyAzca kaH prativizeSaH?, ucyate, yatrAvagAhastat kSetram, sparzanA tu tadbAhyato'pi bhavati, ayaM vizeSa iti, cazabdaH pUrvavat, kAlazca vaktavyaH, sthityAdi- niyuktiH 13-15 kAlaH, antaraM ca vaktavyaM pratipattyAdAviti, bhAgo vaktavyaH, matijJAninaH zeSajJAninAM katibhAge vartanta iti, tathA bhAvo satpadaprarUpavaktavyaH, kasmin bhAve matijJAnina iti, alpabahutvaM ca vaktavyam, Aha- bhAgadvArAdevAyamartho'vagataH, tatazcAlamaneneti, na, NAdIni (9) abhiprAyAparijJAnAt, iha matijJAninAmeva pUrvapratipannapratipadyamAnakApekSayA alpabahutvaM vaktavyamiti smudaayaarthH| idAnIM gatyAdISu (20) prAgupanyastagAthAdvayenAbhinibodhikasya satpadaprarUpaNAdvArAvayavArthaH pratipAdyate, kathaM?,anviSyate AbhinibodhikajJAnaM kimasti | matijJAnanAstIti, asti, yadyasti kvatat?, tatra 'gatAviti' gatimaGgIkRtyAlocyate, sAgatizcaturvidhAnArakatiryaGnarAmarabhedabhinnA, syopasaMhAraH, zrutasya tatra catuSprakArAyAmapi gatau AbhinibodhikajJAnasya pUrvapratipannA niyamato vidyante, pratipadyamAnAstu vivakSita kAle prtijnyaa| bhAjyAH, kadAcidbhavanti kadAcinneti, tatra pratipadyamAnA abhidhIyante te ye tatprathamatayA''bhinibodhikaM pratipadyante, OmaterguNatvAt jIvAbhinnatvAcca / 0 jiivdrvyprmaannsyaapraasnggiktvaaptteH| abhedopacArAttadvAn / apinaa'vgaaddhkssetrsmuccyH| OAdinA pratipattikAlaH sssmaadiH| etyAdiH kAlaH 10 AdinA pratipadyamAnatAyAH, prAptanAzottarotpAdAntarAlaM pratipattyantarAlama, tavAntarmuhartAdi vakSyamANam, ubhayoH // 34 // pratipAdyamAnayordvitIyam, virahakAlo'tra smyaadiH| OM jJAnAdAvatidezasugamattvAya tisRNAM sahopanyAsaH, yadvA AbhiNibohiyanANaM maggijai esu ThANesu' ttivacanAt tisRNAM gAthAnAmekavAkyateti shopnyaasH| OM dvAragAthayoH dvAreSu viMzatau / (r) chadmasthaprarUpakApekSayA cedam, sarvajJAnAM tu nizcite eva prtipdymaantetre| 08 | vivakSitalabdhyupayogasthityapekSayA, na tvapUrvAvAptyapekSayA / Page #57 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 35 // (20) prathamasamaya eva, zeSasamayeSu tu pUrvapratipannA eva bhavanti 1 / tathA indriyadvAre indriyANyaGgIkRtya mRgyate, tatra paJcendriyAH pIThikA pUrvapratipannAH niyamataH santi, pratipadyamAnAstu vikalpanIyA iti, dvitricaturindriyAstu pUrvapratipannAH saMbhavanti, na tu 0.1jJAna paJcakarUpA pratipadyamAnAH, ekendriyAstu ubhyviklaaH| tathA kAya iti kAyamaGgIkRtya vicAryate, tatra trasakAye pUrvapratipannA niyamato / nandI, vidyante, itare tu bhAjyAH zeSakAyeSu ca pRthivyAdiSu ubhayAbhAva iti 3 / tathA yoga iti triSu yogeSu samuditeSu paJcendriya- niyuktiH 13-15 vadvaktavyam, manorahitavAgyogeSu vikalendriyavat, kevalakAyayoge tUbhayAbhAva iti / tathA veda iti triSvapi vedeSu vivakSita satpadaprarUpakAle pUrvapratipannA avazyameva santi, itare tu bhAjyA iti 5 / tathA kaSAya iti dvAraM kaSAyAH krodhamAnamAyAlobhAkhyAH NAdIni (9) pratyekamanantAnubandhyapratyAkhyAnapratyAkhyAnAvaraNasaMjvalanabhedabhinnA iti, tatrAdyeSu anantAnubandheSu krodhAdiSUbhayAbhAva iti, gatyAdISu zeSeSu tu paJcendriyavaddyojyam 6 / tathA lezyAsu cintyate, tatra zleSayantyAtmAnamaSTavidhena karmaNA iti lezyAH- kAyAdyanyatama- matijJAnayogavataH kRSNAdidravyasambandhAdAtmanaH pariNAmA ityarthaH, tatroparitanISu tisRSu lezyAsupaJcendriyavadyojanIyamiti, AdyAsu syopasaMhAraH, zrutasya tu pUrvapratipannAH saMbhavanti, natvitara iti 7 / tathA samyaktvadvArasamyagdRSTiH kiM pUrvapratipannaH kiM vA pratipadyamAnaka iti, atra prtijnyaa| vyavahAranizcayAbhyAM vicAra iti, tatra vyavahAranaya Aha- samyagdRSTiH pUrvapratipanno na pratipadyamAnakaH AbhinibodhikajJAnalAbhasya, samyagdarzanamatizrutAnAMyugapallAbhAt, aabhinibodhikprtipttynvsthaaprsnggaacc| nizcayanayastvAha-samyagdRSTiH A 0 sthitypekssyaa| labdhiparyAptAnAm, karaNAparyAptAvasthAyAM bhavAntarAsAditasAsAdanasamyaktvasadbhAvasaMbhavAt / 0 sahacariteSu, pratyekasyAgre vkssymaanntvaat| 80vikaleSu sAsAdanAbhyupagame'pi ekendriyessvnbhyupgmaattsy| nedaM 5-6 / 0bandhiSu 410 sAsvAdanakAlasyAlpatvAdavivakSeti mldhaaripaadaaH| OM zeSANAM pUrvapratipannatvAt pratipadyamAnatve bhajanA, pUrvamavApyAdhunA tadupayoge tallabdhau vA vartamAnA atra pratipannatvena grAhyA natu pratipadya ya ujjhitvntste| 0 nedaM 1-3 / Page #58 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 nandI, niyukti: // 36 // pUrvapratipannaH pratipadyamAnazca AbhinibodhikajJAnalAbhasya, samyagdarzanasahAyatvAt, kriyAkAlaniSThAkAlayorabhedAt, bhede. pIThikA ca kriyA'bhAvAvizeSAt pUrvavadvastuno'nutpattiprasaGgAt, na cetthaM tatpratipattyanavastheti 8 / tathA jJAnadvAraM tatra jJAnaM paJcaprakAram, 0.1jJAna paJcakarUpA matizrutAvadhimanaHparyAyakevalabhedabhinnaM iti, atrApi vyavahAranizcayanayAbhyAM vicAra iti, tatra vyavahAranayamataM matizrutAvadhimanaHparyAyajJAninaH pUrvapratipannAna tupratipadyamAnakA iti, matyAdilAbhasya samyagdarzanasahacaritatvAt, kevalItuna pUrvapratipanno nApi pratipadyamAnakaH, tasya kSAyopazamikajJAnAtItatvAt, tathA matyajJAnazrutAjJAnavibhaGgajJAnavantastu vivakSitakAle 13-15 satpadaprarUpapratipadyamAnA bhavanti, natu pUrvapratipannA iti| nizcayanayamataMtumatizrutAvadhijJAninaH pUrvapratipannA niyamataH santi, pratipadyamAnA NAdIni (9) api samyagdarzanasahacaritatvAt matyAdilAbhasya saMbhavantIti, kriyAkAlaniSThAkAlayorabhedAt, manaHparyAyajJAninastu gatyAdISu (20) pUrvapratipannA eva, na pratipadyamAnakAH, tasya ca bhAvayaterevotpatteH, kevalinAM tUbhayAbhAva iti / matyAdyajJAnavantastu na | matijJAnapUrvapratipannA nApi pratipadyamAnakAH, pratipattikriyAkAle matyAdyajJAnAbhAvAt, kriyAkAlaniSThAkAlayozcAbhedAt, syopasaMhAraH, ajJAnabhAve ca pratipattikriyA'bhAvAt 9 / idAnIM darzanadvAraM tadarzanaM caturvidham, cakSuracakSuravadhikevalabhedabhinnam, tatra cakSudarza prtijnyaa| ninaH acakSurdarzaninazca, kimuktaM bhavati?- darzanalabdhisampannA na tu darzanopayogina iti savvAo laddhIo sAgArovaogovauttassa uppajjai iti vacanAt, pUrvapratipannA niyamataH santi, pratipadyamAnAstu vivakSitakAle bhAjyAH, avadhidarzaninastu 0 kalAbhasya 1-3-5-6 / 0 vdvstuto05-6| 0 nAstIdam 5-6 / OM vishesseti| 9 jJAnajJAninorabhedAt AbhinibodhikajJAnavanta iti bodhym| OB // 36 // sAkArAnAkArayoH upayogayogapadyAbhAvAt kimvityaadi| 0 utpadyante 1-2-3-5-6 / etadupayogavantaH, na cAhatA'ta eva labdhicintA pUrvavat / zrutasya Page #59 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 37 // pUrvapratipannA eva, na tu pratipadyamAnakAH, kevaladarzaninastUbhayavikalA iti 10 / saMyata iti dvAraM saMyataH pUrvapratipanno na pratipadyamAna iti 11 / upayogadvAraM sa ca dvidhA- sAkAro'nAkArazca, tatra sAkAropayoginaH pUrvapratipannA niyamataH santi, pratipadyamAnAstu vivakSitakAle bhAjyA iti, anAkAropayoginastu pUrvapratipannA eva na pratipadyamAnakAH 12 / adhunA AhArakadvAraM AhArakAH pUrvapratipannA niyamataH santi, pratipadyamAnAstu vikalpanIyA vivakSitakAla iti, anAhArakAstu apAntarAlagatau pUrvapratipannAH saMbhavanti, na tu pratipadyamAnakA iti 13 / tathA bhASaka iti dvAraM tatra bhASAlabdhisaMpannA bhASakAH, te bhASamANA abhASamANA vA pUrvapratipannA niyamataH santi, pratipadyamAnAstu vivakSitakAle bhajanIyA iti, tallabdhizUnyAzcobhayavikalA iti 14 / parItta iti dvAraMtatra parIttAH pratyekazarIriNaH, te pUrvapratipannA niyamataH santi, pratipadyamAnAstu vivakSitakAle bhAjyA iti, sAdhAraNAstu ubhayavikalA iti 15 / paryAptaka iti dvAraM tatra SaDbhirAhArAdiparyAptibhirye paryAptAste paryAptakAH, te pUrvapratipannA niyamato vidyante, vivakSitakAle pratipadyamAnAstu bhajanIyA iti, aparyAptakAstu BSaTparyAptyapekSayA pUrvapratipannAH saMbhavanti, na tvitare 16 / sUkSma iti dvAraMtatra sUkSmAH khalubhayavikalAH, bAdarAstupUrvapratipannA niyamataH santi, itare tu vivakSitakAle bhAjyA iti 17 / tathA saMjJidvAraM tatreha dIrghakAlikyupadezena saMjJinaH pratigRhyante, teca bAdaravadvaktavyAH, asaMjJinastu pUrvapratipannAH saMbhavanti, na tvitara iti 18 bhava iti dvAraM tatra bhavasiddhikAHsaMjJivadvaktavyAH, 0 iSTAvadhAraNArthatvAdevakArasya pratipadyamAnAnAM niSedhAyaiSaH, natu mithyAtvavatAM avadhidarzanavyavacchedAya, yadvA tadvatsu tadvatAmavazyaMbhAvAt / sAkAropayogopayuktAnAmeva mtijnyaansyotptteH| 0 naTuMmi u chAumathie nANe' iti siddhaantmnggiikRty| 0 teSAM 2 / 0 saMjJipazcendriyANAM SaNNAM paryAptInAM saMbhavAt, tatra caavshybhaavaattsy| 0 prtipdymaankaaH| 0 bhavyA ityarthaH / pIThikA 0.1jJAnapaJcakarUpA nandI , niyuktiH 13-15 satpadaprarUpaNAdIni (9) gatyAdISu (20) matijJAnasyopasaMhAraH, zrutasya prtijnyaa| // 37 // Page #60 -------------------------------------------------------------------------- ________________ pazakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 38 // abhavasiddhikAstUbhayazUnyA iti 19 / carama iti dvAraM caramo bhavo bhaviSyati yasyAsau abhedopacArAcarama iti, tatra itthaMbhUtAH pIThikA caramAH pUrvapratipannA niyamataH santi, itare tu bhAjyAH, acaramAstUbhayavikalAH, uttarArdhaM tu vyAkhyAtameva / kRtA satpada- 0.1jJAnaprarUpaNeti, sAmprataM AbhinibodhikajIvadravyapramANamucyate- tatra pratipattimaGgIkRtya vivakSitakAle kadAcid bhavanti nandI , kadAcinneti, yadi bhavanti jaghanyata eko dvautrayovA, utkRSTatastu kSetrapalyopamAsaMkhyeyabhAgapradezarAzitulyA iti, pUrvaprati- niyuktiH pannAstu jaghanyataH kSetrapalyopamAsaMkhyeyabhAgapradezarAziparimANA eva, utkRSTatastu ebhyo vizeSAdhikA iti / uktaMdravyapramANam, 13-15 satpadaprarUpaidAnI kSetradvAraMtatra nAnAjIvAn ekajIvaMcAGgIkRtya kSetramucyate, tatra sarva evAbhinibodhikajJAninolokasya asaMkhyeyabhAge NAdIni (9) varttante, ekajIvastu IlikAgatyA gacchannUvaM anuttarasureSu saptasu caturdazabhAgeSu varttate, tebhyo vA''gacchanniti, adhastu SaSThI gatyAdISu (20) pRthvIM gacchaMstato vA pratyAgacchan paJcasu saptabhAgeSu iti, nAtaHparamadhaH kSetramasti, yasmAt samyagdRSTeH adhaH saptamanarakagamanaM matijJAnapratiSiddhamiti, Aha- adhaH saptamanarakapRthivyAmapi samyagdarzanalAbhasya pratipAditatvAt AgacchataH paJcasaptabhAgAdhika- syopasaMhAraH, kSetrasaMbhava iti, atrocyate, etadapyayuktam, saptamanarakAtsamyagdRSTerAgamanasyApyabhAvAt, kathaM?, yasmAt tata uddhRtAstiryakSve-2 prtijnyaa| vAgacchantIti pratipAditam, amaranArakAzca samyagdRSTayo manuSyeSveva, ityalaM prasaGgena prakRtaM prastumaH / sparzanAdvAraM idAnIm, jAtibhavyavyavacchedaH phalaM dvaarpaarthkysy| (r) AbhiNibohiyanANaM maggijjai esu ThANesu tti tRtiiygaathottraardhlkssnnm| 0 stvetebhyo 2-4 stu tebhyo108 yadyapi dvAdazayojanAnyalokamuzanti tathApi nyUnatA tAvatI na vivakSitA'trAlpeti / adholokasya sapta bhAgAn kRtvedamuktam, pUrva caturdaza lokabhAgA atra tvadholokabhAgA ityatra vivakSaiva mAnam, bhASyakArAdibhistvatrApi paJca caturdazabhAgAH pratyapAdiSata siddhAntakarmagranthobhayamatenApi vAntasamyaktvAnAmeva sptmnrkgmnaabhyupgmaat| gamanaviSayazaGkAyA ayuktatA apinA, yadvA tatkSetrasaMbhavAyogyatA samyagdRSTerAgamanAyogyatA ceti dhvanayitum / (c) adhikakSetrasya parigraho'pinA / zrutasya // 38 Page #61 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 nandI, // 39 // iha yatrAvagAhastat kSetramucyate, sparzanA tutato'tiriktA avagantavyA, yatheha paramANorekapradeza kSetraM saptapradezAca sprshneti| pIThikA tathA kAladvAraM tatropayogamaGgIkRtya ekasyAnekeSAM cAntarmuhUrttamAtra eva kAlo bhavati jaghanyata utkRSTatazca, tathA tallabdhi- 0.1jJAna paJcakarUpA maGgIkRtya ekasya jaghanyenAntarmuhUrtameva, utkRSTatastu SaTSaSTisAgaropamANyadhikAnIti, vAradvayaM vijayAdiSu gatasya acyute vA vAratrayamiti, narabhavakAlAbhyadhika iti, tata UrdhvamapracyutenApavargaprAptireva bhavatIti bhAvArthaH, nAnAjIvApekSayA tu niyuktiH sarvakAla eveti, na yasmAdAbhinibodhikalabdhimacchUnyo loka iti / idAnIM antaradvAraM tatraikajIvamaGgIkRtya Abhini 13-15 satpadaprarUpabodhikasyAntaraM jaghanyenAntarmuharttam, kathaM?, iha kasyacit samyaktvaM pratipannasya punastatparityAge sati punastadAvaraNa- NAdIni (9) karmakSayopazamAd antarmuhUrttamAtreNaiva pratipadyamAnasyeti, utkRSTatastu AzAtanApracurasya parityAge sati apArdhapudgalaparAvarta gatyAdISu (20) iti, uktaMca-titthagarapavayaNasuyaM, AyariyaM gaNaharaM mhiddddiiyN| AsAdito bahuso, aNaMtasaMsArio hoii||1||tthaa nAnAjIvAnapekSya matijJAnaantarA'bhAva iti| 'bhAga iti dvAraM' tatra matijJAninaH zeSajJAninAmajJAninAM cAnantabhAge vartante iti / bhAvadvAraM idAnIm, tatra syopasaMhAraH, matijJAninaH kSAyopazamike bhAve varttante, matyAdijJAnacatuSTayasya kSAyopazamikatvAt / tathA alpabahutvadvAraM tatrAbhini prtijnyaa| bodhikajJAninAMpratipadyamAnapUrvapratipannApekSayA alpabahutvavibhAgo'yamiti, tatra sadbhAve sati sarvastokAH pratipadyamAnakAH, pUrvapratipannAstu jaghanyapadinastebhyo'saMkhyeyaguNAH, tathotkRSTapadinastu etebhyo'pi vizeSAdhikA iti gAthAvayavArthaH // 15 // Oadhiketi / catvAro diksatkA dvAvUrvAdhodikkau ekazcAvagAhasthAnamiti saptapradezA sparzanA / 0 anekAbhinibodhikajIvAnAmapIdamevopayogakAlamAnam, kevalamidamantarmuhUrttamapi bRhattaramavaseyaM'iti vishessaavshykvRtau| 0 vArA0 1-2-3-4-6 / 0 AsAdeto. 2-4 | 0 tIrthakaraM pravacanaM zrutaM AcArya gaNadharaM. * maharddhikam (aamrshossdhyaadilbdhimntN)| AzAtayan bahuzaH anantasaMsAriko bhavati / / 1 / / 0 bhAgadvArAtpArthakyajJApanAya / zrutasya // 39 // Page #62 -------------------------------------------------------------------------- ________________ pazvakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 40 // ucyate, tatra bhAvataca, tAkAlataH khyAniyataH makAlamA prati (1) sAmprataM yathAvyAvarNitamatibhedasaMkhyApradarzanadvAreNopasaMhAramAha pIThikA ni0-AbhiNibohiyanANe, aTThAvIsai havanti pyddiio| 0.1jJAnaasya gamanikA- AbhinibodhikajJAne aSTAviMzatiH bhavanti prakRtayaH prakRtayo bhedA ityanarthAntaram, kathaM?, iha vyaJjanAvagrahaH nandI, caturvidhaH, tasya manonayanavarjendriyasaMbhavAt, arthAvagrahastu SoDhA, tasya sarvendriyeSu saMbhavAt, evaM IhAvAyadhAraNA api pratyeka niyukti: 16 satpadaprarUSaDbhedA eva mantavyA iti, evaM saMkalitA aSTAviMzatirbhedA bhavanti / Aha-prAg avagrahAdinirUpaNAyAM atthANaM uggahaNaM paNAdIni ityAdAvetAH prakRtayaH pradarzitA eva, kimiti punaH pradarzyante?, ucyate, tatra sUtre saMkhyAniyamena noktAH, iha tusaMkhyAniyamena gatyAdISu pratipAdanAdavirodha iti / idaM ca matijJAnaM caturvidhaM-dravyataH kSetrataH kAlato bhAvatazca, tatra dravyata sAmAnyAdezena matijJAnI (20) matijJAnasarvadravyANi dharmAstikAyAdIni jAnIte, na vizeSAdezata iti, evaM kSetrato lokAlokam, kAlataH sarvakAlam, bhAvatastu syopasaMhAraH, audayikAdIn paJca bhAvAniti, sarvabhAvAnAM cAnantabhAgamiti / uktaM matijJAnam, idAnIM avasaraprAptaM zrutajJAnaM prati pratijJA pipAdayiSurAha gAthArdhasya upasaMhAravAkyasya vaa| 0 saMkSiptA vivRtiH| 0 nayanamano 1-2-4-510 prAgvan manasa indriytaa| 9 gAthA (3)10 tRtiiygaathaaruupe| avagrahAdInAM saMkhyAbhedaM pratyekaM vidhAya na pratipAditAH, vyaJjanArthAbhyAmavagrahasya arthAvagrahehAvAyadhAraNAnAM ca yathAvadindriyAdibhedena sUtre pratipAdanAbhAvAt / 08 8 Adesotti pagAro oghAdeseNa savvadavvAI ti (403) vizeSAvazyakavacanAt drvysaamaanyen| na sarvairvizeSarityarthaH, kiyatAM punaH paryAyANAmadhigamAt / OE dharmAstikAyAdInAmAdhAra Adyo'nya itrthaa| (r) atItAnAgatavartamAnarUpam / (r) kSetrAdiSvapi sAmAnyAdezenetyanuvartanIyam, bhAvao NaM AbhiNibohianANI // 40 // AeseNaM savve bhAve jANai tti zrInandIsUtragataM vAkyamAlambyedam / (r)sarvabhAvabodhena sarvajJatvApattiryA tadvAraNAya, matizrutayornibandhaH sarvadravyeSvasarvaparyAyeSu iti tattvArthe a01 sUtram 27 Alambyedam, sarvaparyAyANAmanantabhAgaM budhyate matijJAnI, jJAnajJAninoH kathaJcidabhedAdevaM jJAnidvArA jJAnabhedAnAM kthnm| zrutasya Page #63 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 41 // ni0-suyaNANe payaDIo, vittharao Avi vocchAmi // 16 // pIThikA zrutajJAnaM pUrvaM vyutpAditaM tasmin, prakRtayo bhedA aMzA iti paryAyAH, tAH vistarataH prapaJcena, cazabdAt saMkSepatazca, apizabdaH | 0.1jJAna | paJcakarUpA saMbhAvane, avadhiprakRtIzca vakSye abhidhaasye||16|| idAnIM tA eva zrutaprakRtI: pradarzayannAha nandI , ni0-patteyamakkharAI, akkharasaMjoga jttiaaloe| evaiyA payaDIo, suyanANe huMti NAyavvA // 17 // | niyukti: 16 satpadaprarUekamekaM prati pratyekam, akSarANyakArAdIni anekabhedAni, yathA akAraH sAnunAsiko niranunAsikazca, punarekaikastridhA- paNAdIni (9) | gatyAdISu hasvaH dIrghaH plutazca, punarekaikastridhaiva- udAttaH anudAttaH svaritazca, ityevamakAraH aSTAdazabhedaH, ityevamanyeSvapi ikArAdiSu yathAsaMbhavaM bhedajAlaM vaktavyamiti / tathA akSarANAM saMyogAakSarasaMyogAH saMyogAzca vyAdayaHyAvanto loke yathA ghaTapaTa iti / matijJAna | syopasaMhAraH, vyAghrahastI ityevamAdayaH ete cAnantA iti, tatrApi ekaikaH anantaparyAyaH, svaparaparyAyApekSayA iti / Aha-saMkhyeyAnA | zrutasya akArAdInAM kathaM punaranantAH saMyogA iti, atrocyate, abhidheyasya pudgalAstikAyAderanantatvAt bhinnatvAcca, abhidheyabhede | pratijJA | niyukti: 17 ca abhidhAnabhedasiddhyA anantasaMyogasiddhiriti, abhidheyabhedAnantyaM ca yathA-paramANuH, dvipradeziko, yAvad anantapradezika | yAvadakSara saMyogaM zruta0pUrvavyutpAditaM 1-2-4-510 nedam 2-4 / (r)lavaNe dIrghAbhAvaM sandhyakSarANAM hrasvAbhAvaM vyaJjanAnAM hrasvAdyabhAvaM cAvekSya / 0 akSarasaMyogA a0 1 prkRtiriti| ghaTaH paTaH 1-2-4-510 ityAdi 2-410 vyAghra 11 @ vyAghra strI 410malayagirIyAyAM vRttau 'ghaTaH paTa ityAdi vyAghraH strItyevamAdi' iti| atrAdyA udAharaNe svarAntaritaH saMyogaH dvitIyasmiMstu svarAnantarita iti dRssttaantdvym| (r) sNyogaaH| (r) sNyogH|(r)je labhai kevalo se savaNNasahio va pjjve'yaaro| // 41 // te tassa sapajjAyA, sesA parapajjavA savve // 478 // cAyasapajjAyavisesaNAiNA tassa jamuvaujjati / sadhaNamivAsaMbaddham, bhavanti to pajjavA tassa / / 480 // iti (vizeSAvazyakavacanAt ) / (r) dvipaJcAzataH / OM vibhinnatvAt 2-4 -5 10 padArthazabdena jagattrayAbhidhAnavadabhinnatve sNyogbhutvaabhaavaadaah| (r) anyathA abhidheyasvarUpAkhyAnAnupapatteH, anekArthasthale sAMketikasthale'pi ca na na bhinnAnyabhidhAnAni / 8 Page #64 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 42 // ityAdi, tathaikatrApi ca anekAbhidhAnapravRtteH abhidheyadharmabhedA yathA- paramANuH, niraMzo, niSpradezaH, nirbhedaH, niravayava pIThikA ityAdi, na caite sarvathaikAbhidheyavAcakA dhvanaya iti, sarvazabdAnAM bhinnapravRttinimittatvAt, ityevaM sarvadravyaparyAyeSu 0.1jJAna pazvakarUpA AyojanIyamiti, tathA ca sUtre'pyuktaM-aNaMtA gamA aNaMtA pajjavA amumevArthaM cetasyAropyAha- etAvatyaH iyatparimANAH nandI, pravRttinimittatvAt ityevaM sarvaprakRtayaH zrutajJAne bhavanti jJAtavyA iti gaathaarthH||17|| idAnIMsAmAnyatayopadarzitAnAM anantAnAM niyukti: 18 zrutajJAnaprakRtInAM yathAvadbhedena pratipAdanasAmarthya AtmanaH khalu apazyannAha zrutacaturdaza bhedakathanani0- katto me vaNNelaM, sattI suynnaannsvvpyddiio?| caudasavihanikkhevaM, suyanANe Avi vocchAmi // 18 // prtijnyaa| kuto?, naiva pratipAdayitum, me mama varNayituM pratipAdayituM zaktiH sAmarthyam, kAH?- prakRtIH, tatra prakRtayo bhedAH, sarvAzca / tAH prakRtayazca sarvaprakRtayaH, zrutajJAnasya sarvaprakRtayaH zrutajJAnasarvaprakRtaya iti samAsaH, tAH kuto me varNayituM zaktiH?, kathaM na zaktiH?, iha ye zrutagranthAnusAriNo mativizeSAste'pi zrutamiti pratipAditAH, uktaM ca- te'viya maIvisese, suyaNANabhaMtare / jANatA~zcotkRSTataH zrutadharo'pi abhilApyAnapi sarvAn na bhASate, teSAmanantatvAt AyuSaH parimitatvAt vAcaH kramavRttitvAceti, ato'zaktiH, tataH 'caturdazavidhanikSepaM nikSepaNaM nikSepo- nAmAdivinyAsaH, caturdazavidhazcAsau nikSepazceti vigrahastaM zrutajJAne zrutajJAnaviSayam, cazabdAt zrutAjJAnaviSayaM ca, apizabdAt ubhayaviSayaM ca, tatra zrutajJAne samyakzrute, zrutAjJAne viziSTaikazabdenAnekAbhidheyAbhidhAnavicAramAzritya, ekasminnapi vA vAcye'nantAbhidhAnAbhyupagamanAyaikatretyAdi / dharmabhedo 1-2-3-40 sUkSmatvasUkSmAyogitvAparaparamANusaMyogahInatvAvinAzitvAvayavAnArabdhatvAdinA pravRttiH zabdAnAmeSAmatra / 0 iha gamA arthagamA gRhyante, arthagamA nAmArthaparicchedAste cAnantAH iti / OM nndiivRttau| nAstIdaM 1-2-4-5|0(vishessaavshyke 143) tAnapi ca mativizeSAn zrutajJAnAbhyantare jaaniihi| asaMjJinAM vakSyamANatve'pi niyamAbhAvAtsaMjJinAM samyakzrutasya na tadgahaNam / // 42 Page #65 -------------------------------------------------------------------------- ________________ pIThikA 0.1jJAnapaJcakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 43 // nandI, niyukti: 19 zrutabhedakathanaM usitaadynkssrbhuutm| asaMjJimithyAzrute, ubhayazrute darzanavizeSaparigrahAt akSarAnakSarazrute iti, vakSye abhidhAsye iti gaathaarthH||18|| sAmprataM caturdazavidhazrutanikSepasvarUpopadarzanAyAha ni0- akkhara saNNI samma, sAIyaM khalu sapajjavasiaMca / gamiyaM aMgapaviTTha, sattavi ee sapaDivakkhA // 19 // tatra akSarazrutadvAraM iha sUcanAtsUtraM itikRtvA sarvadvAreSu zrutazabdo draSTavya iti / tatra akSaramiti, kimuktaM bhavati?- 'kSara saMcalane' na kSaratItyakSaram, tacca jJAnacetanetyarthaH, na yasmAdidamanupayoge'pi pracyavata itibhAvArthaH, itthaMbhUtabhAvAkSarakAraNatvAd akArAdikamapyakSaramabhidhIyate, athavA arthAn kSarati na ca kSIyate ityakSaram, tacca samAsatastrividham, tadyathAsaMjJAkSaraM vyaJjanAkSaraMlabdhyakSaraM ceti,saMjJAkSaraMtatra akSarAkAravizeSaH, yathA ghaTikAsaMsthAnodhakAraH kuruNTikAsaMsthAnazcakAra ityAdi, tacca brAhmayAdilipIvidhAnAdanekavidham / tathA vyaJjanAkSaram, vyajyate'nenArthaH pradIpeneva ghaTa iti vyaJjanam, vyaJjanaM ca tadakSaraMceti vyaJjanAkSaram, tacceha sarvameva bhASyamANaM akArAdihakArAntam, arthAbhivyaJjakatvAcchabdasya, tathA yo'kSaropalambhaH tat labdhyakSaram, tacca jJAnaM indriyamanonimittaM zrutagranthAnusAri taavrnnkssyopshmovaa| atra ca saMjJAkSaraM vyaJjanAkSara ca dravyAkSaramuktam, zrutajJAnAkhyabhAvAkSarakAraNatvAt, labdhyakSaraMtu bhAvAkSaram, vijJAnAtmakatvAditi / tatra akSarazrutamiti Oekasya parasparaviruddhadharmAzrayatvAbhAvAdAha- darzanetyAdi, darzanazabdazcAtra shrddhaanaarthH| OM caturdazanikSepa0210 nAmasthApanAdravyANAmanAdaraH apradhAnatvAdinA'ne vakSyamANatvAdvA, zrutaskandhe bhAvazrute ye bhedAzcaturdaza tadapekSayA cAtra caturdazavidhanikSepeti, adhikArAvataraNikaSeti ca svarUpeti, akSarasaMjJyAdidvArANAM ca nAta eva pRthak suutraanni| pracyavatIti0 2-4 / 0 itthaMbhUto0 3 / 0 bhaavaarth02-4| (c) kuraNTisaM0 1-2-4 kuraNTikAsaM0 2 / (c) bhASyamANazabdasyaiva vyaJjanAkSaratvAdAha- arthAbhItyAdi, pratyekaM vibhinnaakssraannaamrthaabhivynyjktvaabhaavaat| 0 varaNakarma0 1-2-3-4 / Page #66 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 / / 44 // pIThikA 0.1jJAnapazakarUpA nandI , niyukti: 20 zrutabhedakathanaM usitaadynkssrbhuutm| akSarAtmakaM zrutaM akSarazrutam, dravyAkSarANyadhikRtya, athavA akSaraMca tat zrutaM ca akSarazrutam, bhAvAkSaramaGgIkRtya // 19 // uktamakSarazrutam, idAnImanakSarazrutasvarUpAbhidhitsayAha ni0- UsasinIsasiaM, nicchUDhaM khAsiaMca chIaMca / NIsiMghiyamaNusAraM, aNakkharaM cheliyAI // 20 // 8 ucchrasanaM ucchrasitam, bhAve niSThApratyayaH, tathA niHzvasanaM niHzvasitam, niSThIvanaM niSThyUtam, kAzanaM kAzitam, cazabdaH samuccayArthaH, kSavaNaM kSutam, cazabdaH samuccayArtha eva, asya ca vyavahitaH sambandhaH, kathaM! seNTitaMcAnakSarazrutamiti vakSyAmaH, niHsivanaM niHsiGghitam, anusvAravadanusvAram, anakSaramapi yadanusvAravaduccAryate huGkArakaraNAdivat tat anakSaramiti etaducchrasitAdi anakSarazrutamiti, seNTanaM seNTitaM tatseNTitaM ca anakSarazrutamiti / iha cocchasitAdi dravyazrutamAtram, dhvanimAtratvAt, athavA zrutavijJAnopayuktasya jantoH sarva eva vyApAraH zrutam, tasya tadbhAvena pariNatatvAt / Aha- yadyevaM kimityupayuktasya ceSTApi zrutaMnocyate,? yenocchrasitAdyavocyate iti, atrocyate, rUMDhyA, athavA zrUyata iti zrutam, anvarthasaMjJAmadhikRtya ucchrasitAdyeva zrutamucyate, na ceSTA, ta~dabhAvAditi, anusvArAdayastu arthagamakatvAdeva zrutamiti gAthArthaH // 20 // uktamanakSarazrutadvAram, idAnIM saMjJidvAraM tatra saMjJIti kaH zabdArthaH?, saMjJAnaM saMjJA, saMjJA'syAstIti saMjJI, sa ca trividhaH OrUDhyakSarANi saMjJAvyaJjanobhayarUpANyAzritya / na kSaratItyAdivyutpattyA cetanAmAzritya / 0NIsaMghiya010 AdinA siitkaarpuutkaaraadyaaH| 72-3-4 niHsaGghanaM 2-4 10 akSaramapi zrutajJAno010 ghaTapaTAdivadvAcyavAcakabhAvatayA na pariNAmIti mAtragrahaNam / sUcakatvAt / 7 karacaraNAdikriyAyA api vivakSitArthasUcakatvAdAha shrutopyuktsy|(r)shrvnnvyvhaarruupyaa shaastrjnylokprsiddhyaa| (r)rUDhau vizeSAgrahe aah-athvetyaadi|(r)nirrthkaarthshuunyniraasen 8 10 zravaNalakSaNAnvarthasyAbhAvAt / AdinA seNTitasItkArAdyAH, ucchRsitAdInAmavyaktatvAd anakSaratvamanusvArAdInAM varNAvayavatvAdvizeSadarzanAya cedam / // 44 // Page #67 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 45 // dIrghakAlikahetuvAdadRSTivAdopadezAd, yathA nandyadhyayane tathaiva draSTavyaH, tatazca saMz2inaH zrutaM saMjJizrutam, tathA asaMz2inaHzrutaM / pIThikA asaMjJizrutamiti / tathA samyakzrutaM aGgAnaGgapraviSTaM AcArAvazyakAdi / tathA mithyAzrutaM purANarAmAyaNabhAratAdi, sarvameva 0.1 jJAnavA darzanaparigrahavizeSAt samyak zrutamitaradvA iti / tathA sAdyamanAcaM saparyavasitamaparyavasitaM ca nayAnusArato'vaseyam, tatra paJcakarUpA nandI , dravyAstikanyAdezAd anAdyaparyavasitaMca, nityatvAt,astikAyavat / paryAyAstikanayAdezAt sAdi saparyavasitaM ca, niyukti: 20 anityatvAt , nArakAdiparyAyavat / athavA dravyAdicatuSTayAt sAdhanAdyAdi avagantavyam, yathA nandyadhyayane iti,khaluzabda zrutabhedakathanaM usitAdyaevakArArthaH, sacAvadhAraNe, tasya ca vyavahitaHsambandhaH, saptaiva ete' zrutapakSAHsapratipakSAH, na pakSAntaramasti, saMto'traivAnta nkssrbhuutm| rbhAvAt / tathA gamA asya vidyante iti gamikam, tacca prAyovRttyA dRssttivaadH| tathA gAthAdyasamAnagranthaM agamikam, tacca prAyaH kAlikam / tathA aGgapraviSTaM gaNadharakRtaM AcArAdi, anaGgapraviSTaM tu sthavirakRtaM AvazyakAdi, gAthAzeSamavadhAraNaprayogaM darzayatA vyAkhyAtameveti gAthArthaH // 20 // satpadaprarUpaNAdi matijJAnavadAyojyam / pratipAditaM zrutajJAnamarthataH, 8 yathottaravizuddhakramollaGghanena jJApitamAha- saNNitti asaNNitti ya, savvasue kAliovaeseNaM (vi0526)10 (nandIvRttiH381 pa0) 0 dIrghakAlikIsaMjJayA 10 mithyAtvazrutaM 2 / svAbhAvikasamyaktvetaratvAsaMbhavAdAha, antyapUrvacatuSkaM dazamasya caramabhAgazca tyAjya eva cauddasapubvissa sammasuyaM abhiNNadasapubvissa sammasurya, tinndiivcnaat| samyagmidhyAdarzanavajIvasvIkAreNa bhedAt / samyagdarzaninAm / OMtu 3100 nusArito 50 3-410zrutavato jIvadravyasya nityatvAt, dravyameva cAsau mnute| (r)sAdyaM 2-3-4-5|(r)pryaayaannaaN pratikSaNaM kSayabhAvAt, paryAyamAtrApekSI caasau| (r)(nandIvRttiH 394 pa0) ekapuruSa-8 bharatAdikSetrotsarpiNyavasarpiNIjinabhASitabhAvaprarUpaNA Azritya sAdisaparyavasitaM nAnApuruSamahAvidehanoutsarpiNyavasarpiNIkSAyopazamikAnAzritya tvanyathA / PO paryAyAdeH / 9 kiJcidvizeSato bhUyo bhUyastasyaiva sUtrasyoccAraNaM gmH| (r) sthavirAstu bhadrabAhusvAmyAdayastatkRtamAvazyakaniyuktyAdikamanaGgapraviSTaM (vizeSA0 8550 vRttau)| sattavi ee sapaDivakkhA ityekaanviNshgaathaastkm| (r) khaluzabdavyAkhyAne, apistu saptAnAmapi pratipakSagrahArthaH sphuTa ev|(r)ttsvruuptdbhedsvruupstprruupnnaadidvaaraatideshvyaakhyaanen / // 45 // Page #68 -------------------------------------------------------------------------- ________________ pIThikA niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 46 // sAmprataM viSayadvAreNa nirUpyate, taccaturvidhaM- dravyataH kSetrataH kAlato bhAvatazca, tatra dravyataH zrutajJAnI sarvadravyANi jAnItena tu pazyati, evaM kSetrAdiSvapi draSTavyam / idaM punaH zrutajJAnaM sarvAtizayaratnasamudrakalpam, tathA prAyo gurvAyattatvAt parAdhInaM yataH ataH vineyAnugrahArthaM yo yathA cAsya lAbhaH taM tathA darzayannAha ni0-AgamasatthaggahaNaM, jaMbuddhiguNehi aTThahiM dittuN| biti suyanANalaM , taMpuvvavisArayA dhIrA // 21 // AgamanaM AgamaH, AGaH abhividhimaryAdArthatvAd abhividhinA maryAdayA vAgamaH- pariccheda AgamaH,saca kevalamatyavadhimanaHparyAyalakSaNo'pi bhavati atastadvyavacchittyarthamAha- ziSyate'neneti zAstraM- zrutam, AgamagrahaNaM tu SaSTitantrAdikuzAstravyavacchedArtham, teSAmanAgamatvAt, samyakparicchedAtmakatvAbhAvAdityarthaH,zAstratayA ca rUDhatvAt, tatazca AgamazcAsau zAstraMca AgamazAstraM tasya grahaNamiti samAsaH, gRhItirgrahaNam, yadbuddhiguNaiH vakSyamANalakSaNaiH karaNabhUtaiH aSTabhiH, dRSTaM brUvate, zrutajJAnasya lAbhaH zrutajJAnalAbhastam, tadeva grahaNam, bruvate, ke?, pUrveSu vizAradAH pUrvavizAradAH, vizAradA vipazcitaH dhIrA vratAnupAlane sthirA ityayaM gAthArthaH // 21 // buddhiguNairaSTabhirityuktam, te cAmI ni0- sussUsai paDipucchai, suNei giNhai ya Ihae vAvi / tatto apohae yA, dhArei karei vA sammaM // 22 // vinayayukto gurumukhAt zrotumicchati zuzrUSati, punaH pRcchati pratipRcchati tacchutamazaGkitaM karotIti bhAvArthaH, punaH kathita tacchRNoti, zrutvA gRhNAti, gRhItvA cehate paryAlocayati kimidamitthaM uta anyatheti, cazabdaH samuccayArthaH, apizabdAt paryAlocayan kiJcit svabuddhyA'pi utprekSate, tataH tadanantaraM apohate ca evametat yadAdiSTamAcAryeNeti, punastamarthamAgRhItaM 0 prarUpyate 2-3 / 0 vAsya 2 / 0 hi vidiDhe 1-2-4-510 vIrA 3 / 7 Avi 3 / vA 1-2-4-5 / 0 zuzrUSate 5 / 7 punaH punaH 3-4 / 0.1jJAnapaJcakarUpA nandI, niyukti: 21 AgamakAraNazuzrUSAdibuddhiguNASTakam / niyukti: 22 AgamakAraNazuzrUSAdibuddhi| gunnaassttkm| // 46 // Page #69 -------------------------------------------------------------------------- ________________ pIThikA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 47 // dhArayati, karoti ca samyak taduktamanuSThAnamiti, taduktAnuSThAnamapi ca zrutaprAptiheturbhavatyeva, tadAvaraNakarmakSayopazamAdinimittatvAttasyeti / athavA yadyadAjJApayati guruH tat samyaganugrahaM manyamAnaH zrotumicchati zuzrUSati, pUrvasaMdiSTazca sarvakAryANi: 0.1jJAna paJcakarUpA kurvan punaH pRcchati pratipRcchati, punarAdiSTaH tat samyak zRNoti, zeSaM pUrvavaditi gAthArtha :||22||buddhigunnaa vyAkhyAtAH, nandI, tatra zuzrUSatItyuktam, idAnIM zravaNavidhipratipAdanAyAha | niyukti: 23 | ni0- mUaMhuMkAraMvA, baaddhkaarpddipucchviimNsaa|ttto pasaMgapArAyaNaMca pariNi? sttme||23|| zravaNavidhiH mUkAdikaH 'mUkamiti' mUkaM zRNuyAt, etaduktaM bhavati- prathamazravaNe saMyatagAtraH tUSNIM khalvAsIta, tathA dvitIye huGkAraM ca dadyAt, (7) / vandanaM kuryAdityarthaH, tRtIye bADhatkAraM kuryAt, bADhamevametat nAnyatheti, caturthazravaNe tu gRhItapUrvAparasUtrAbhiprAyo manAka niyukti: 24 vyAkhyAnapratipRcchAM kuryAt kathametaditi, paJcame tu mImAMsAM kuryAt, mAtumicchA mImAMsA pramANajijJAsetiyAvat, tataH SaSThe zravaNe vidhiH taduttarottaraguNaprasaGgaH pAragamanaM cAsya bhavati, pariniSThA saptame zravaNe bhavati, etaduktaM bhavati- guruvadanubhASata eva saptamazravaNa sUtrArthAdikaH (3) / // ityayaM gaathaarthH||23|| evaM tAvacchravaNavidhiruktaH, idAnIM vyAkhyAnavidhimabhidhitsurAha ni0- suttatthokhalu paDhamo, bIoM nijuttimIsao bhnnio| taio ya niravaseso, esa vihI bhaNiaaNuoge // 24 // sUtrasyArthaH sUtrArthaH sUtrArtha eva kevalaH pratipAdyate yasminnanuyoge asau sUtrArtha ityucyate, sUtrArthamAtra pratipAdanapradhAno vA sUtrArthaH, khaluzabdastvevakArArthaH, sa cAvadhAraNe, etaduktaM bhavati- guruNA sUtrArthamAtrAbhidhAnalakSaNa eva prathamo'nuyogaH tattat 2-3-5 / 0 zuzrUSate 5 / 0 zuzrUSata ityuktaM 5 / 0 bADhakkAra0 1-2-4 / 7 bADhakAra 1-210 bADhakaraM 4|00mevaitt 5 / 7 prsnggpaargmnm| 0 miisiio| (r)upoddhAtanikSepaniryuktyoH kathaJcitvacitpratipAdanasaMbhavAt / // 47 // Page #70 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 48 // kAryaH, mAbhUt prAthamikavineyAnAM matisaMmohaH, dvitIyaHanuyogaH sUtrasparzika niyuktimizrakaH kArya ityevaMbhUto bhaNito pIThikA jinaizcaturdazapUrvadharaizca tRtIyazca niravazeSaH prasaktAnuprasaktamapyucyate yasmin sa evaMlakSaNo niravazeSaH, kArya iti, sa eSa uktalakSaNo 0.1jJAna paJcakarUpA vidhAnaM vidhiH prakAra ityarthaH, bhaNitaH pratipAdita: jinAdibhiH, kva?, sUtrasya nijena abhidheyena sArdhaM anukUlo yoga nandI , anuyogaH sUtravyAkhyAnamityarthaH, tasminnanuyoge'nuyogaviSaya iti, ayaM gaathaarthH|| 24 // samAptaM zrutajJAnam // ukta prakAreNa / niyukti: 25 zrutajJAnasvarUpamabhihitam, sAmprataM prAgabhihitaprastAvamavadhijJAnamupadarzayannAha avadhira saGghayabhedo ni0- saMkhAIAokhalu, ohInANassa svvpyddiio|kaao bhavapaccaiyA, khaovasamiAo kAo'vi // 25 // bhavaguNasaMkhyAnaM saMkhyA tAmatItAH saMkhyAtItA asaMkhyeyA ityarthaH, tathA saMkhyAtItamanantamapi bhavati, tatazcAnantA api, tathA ca / prtyyau| tatazcaturdaza khaluzabdo vizeSaNArthaH, kiM vizinaSTi?- kSetrakAlAkhya prameyApekSayaiva saMkhyAtItAH, dravyabhAvAkhyajJeyApekSayA cAnantA bhedAH Rddhiiti, avadhijJAnasya prAgnirUpitazabdArthasya, sarvAzca tAH, prakRtayazca sarvaprakRtayaH, prakRtayo bhedA aMzA iti paryAyAH, etaduktaM praaptaashc| bhavati- yasmAdavadheH lokakSetrAsaMkhyeyabhAgAdArabhya pradezavRddhyA asaMkhyeyalokaparimANaM utkRSTaM AlambanatayA kSetramuktam, kAlazcAvalikA'saMkhyeyabhAgAdArabhya samayavRddhyA khalvasaMkhyeyotsarpiNyavasarpiNIpramANa uktaH, jJeyabhedAcca jJAnabheda ityataH 0 karttavyaH 10 nUtanaziSyANAM prapazcitajJAnAM bAlAnAm 10 sparzaka02-4-510 TIkAcUrkhAdirUpaH, prathame saMhitApadalakSaNa:madhye padArthapadavigrahacAlanApratyavasthAnAdirUpaH tRtIyasmiMstu arthApattiprabhRtigamya ityrthH| sUtrArthavyA01 sUtrAnvA02-4-5 10 sarvazrutaprativyAkhyAnAzakyatvena caturdazavidhanikSepa-2 varNanapratijJAtarUpeNa / Osthityaadisaadhrmyruupm| saMkhyAnamapekSya sAmAnye vA napuMsakam / storpynntyornyorvdhijnyaanvissyaapekssyaa'dH| OMlokazabdena paJcAstikAyasya kSetrazabdena cAnantAkAzasya bodhasaMbhavAduktaM lokakSetreti. loka evaarmbhaadvaa| (r) etAvato lokakSetrasyAsaMbhavAduktaM kSetreti sAmAnyena, sAmarthyApekSa cedam, na tu tAvati kSetre dRzyam , vihAya lokaM jIvapudgalayoranavasthAnAt, phalaM tu loke sUkSmasUkSmatarArthajJAnam / 8 // 48 // Page #71 -------------------------------------------------------------------------- ________________ pIThikA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 49 // saMkhyAtItAH tatprakRtayaH iti, tathA taijasavAgdravyApAntarAlavaya'nantapradezakAd dravyAdArabhya vicitravRddhyA sarvamUrtadravyANi utkRSTaM viSayaparimANamuktam, prativastugatAsaMkhyeyaparyAyaviSayamAnaM ca iti, ataH pudgalAstikAyaM tatparyAyA~zcAGgIkRtya 0.1jJAna paJcakarUpA jJeyabhedena jJAnabhedAdanantAH prakRtaya iti, AsAM ca madhye kAzcana anyatamAH bhavapratyayA bhavanti asmin karmavazavartinaH / | nandI , prANina iti bhavaH, sa ca nArakAdilakSaNaH, sa eva pratyayaH- kAraNaM yAsAMtAH bhavapratyayAH, pakSiNAM gaganagamanavat, tAzca niyukti: 26 nArakAmarANAmeva, tathA guNapariNAmapratyayAH kSayopazamanirvRttAH kSAyopazamikAH kAzcana, tAzca tiryaGnarANAmiti / Aha avadhira saGkhyabhedo kSAyopazamike bhAve'vadhijJAnaM pratipAditam, nArakAdibhavazca audayikaH, sa kathaM tAsAMpratyayo bhavatIti, atrocyate, tA. api kSayopazamanibandhanA eva, kiMtu asAveva kSayopazamaH tasminnArakAmarabhavesati avazyaM bhavatItikRtvA bhavapratyayAstA prtyyau| tatazcaturdaza itigAthArthaH ||25||saamprtN sAmAnyarUpatayA uddiSTAnAM avadhiprakRtInAMvAcaH kramavarttitvAd AyuSazcAlpatvAt yathAvadbhedena bhedA: RddhipratipAdanasAmarthyamAtmano'pazyannAha sUtrakAraH praaptaashc| ni0- katto me vaNNe, sattI ohissa svvpyddiio?| caudasavihanikkhevaM, iDDIpatte yavocchAmi // 26 // kuto? me mama, varNayituM zaktiH avadheH sarvaprakRtIH?, AyuSaH parimitatvAvAcaH kramavRttitvAcca, tathApi vineyagaNAnugrahArtham, 0. vartino'nanta0510 pradezikAd 1-3-510 utkarSataH pratidravyamasaMkhyeyAn, na tu kadAcanApyanantAn 'nANante pecchai kayAI' tti bhASyokteH, jaghanya-8 tastu saMkhyeyAnasaMkhyeyAMzca pratidravyaM jAnAti, paraM vakSyamANatvAdinA noktam / 0 kaayaaNsttp0| 70bhede ca 1-2-4-510 bhvprtyyaavdhiprkRtyH| 0 kAraNakAraNe kAraNatvopacArAt, prayojanaM tu tadudayanAntarIyakatAjJApanam, anyathAsiddhatvaM tvvshyklRpttvaannaatr| 0 saMkhAIAo khalu ohInANassa sabvapayaDIo'tti puurvaardhen| 8 Page #72 -------------------------------------------------------------------------- ________________ 0.1jJAnapaJcakarUpA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 50 // caturdazavidhazcAsau nikSepazceti samAsaH, taM avadheH sambandhinam, AmauSadhyAdilakSaNA prAptA Rddhiyaiste prAptardhayaHtAMzca, iha pIThikA gAthAbhaGgabhayAvyatyayaH, anyathA niSThAntasya pUrvanipAta eva bhavati bahuvrIhAviti, cazabdaH samuccayArthaH, vakSye abhidhAsya iti gAthArthaH // 26 // yaduktaM 'caturdazavidhanikSepaM vakSye' iti, taM pratipAdayaMstAvaddvAragAthAdvayamAha nandI, ni0- ohI 1 khittaparimANe, 2 saMThANe 3 ANugAmie 4|avttttie 5 cale 6 tivvamanda 7 paDivAutpayAi 8 a||27|| niyuktiH ni0- nANa 9 daMsaNa 10 vinbhaMge 11, dese 12 khitte 13 gaI 14 ia / iddIpattANuoge ya, emeaapddivttio||28|| 27-28 avadhau __ tatra avadhyAdIni gatiparyantAni caturdaza dvArANi, Rddhistu casamuccitatvAt paJcadazam / anye tvAcAryA avadhirityetatpadaMDa kSetrAdi(14) parityajya AnugAmukamanAnugAmukasahitaM arthato'bhigRhya caturdaza dvArANi vyAcakSate, yasmAt nAvadhiH prakRtiH, kiM tarhi!, pratipattayaH / avadhereva prakRtayaH cintyante, yatazca prakRtInAmeva caturdazadhA nikSepa ukta iti / pakSadvaye'pi avirodha iti / tatra avadhiriti / avadhernAmAdibhedabhinnasya svarUpamabhidhAtavyam, tathA avadhizabdo dvirAvartyate iti vyAkhyAtamiti / tathA kSetraparimANa iti kSetraparimANaviSayo'vadhirvaktavyaH, evaM saMsthAnaviSaya iti| athavA arthAdvibhaktipariNAma iti dvitIyaiveyam, tatazca avadherjaghanyamadhyamotkRSTabhedabhinna kSetrapramANaM vaktavyam / tathA saMsthAnamavadhervaktavyam |aanugaamuk iti dvAraM anugamanazIla AnugAmukaH, savipakSo'vadhirvaktavyaH, ekArAntaH zabdaH prathamAnta itikRtvA, yathA kayare Agacchai (uttarA0a012 gA06) ityaadi| tathA / | 0 gae 4 / 0 iaa| 0 SaDviMzatitamagAthAyAM cauddasavihanikkhevaM iDDIpatte ya ityatra csyoktsmuccyaarthtvaacshbdsmuccynm| 0 tatrAvadhyAdInItyatra vyAkhyAtamarthataH, tatazcAgretaneSu avadhipadayojanA, Tippanake anye tvAcAryA ityatreti vyAkhyAtam, atra vA''vRttistathA ca prathamAntatA prakRtitve kSetraparimANAdau8 yojyatayeti c| 9 arthavazAt 5-6 / 0 pratipattirityarthaH, anyamatApekSayA'daH, vyAkhyAnaM cAtaH tanmatasatkam / // 50 // Page #73 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA nandI, niyukti: 29 avdhinikssepaaH(7)| avasthito'vadhirvaktavyaH, dravyAdiSu kiyantaM kAlaM apratipatitaH sannupayogato labdhitazcAvasthito bhavati / tathA calo'vadhivaktavyaH, calo'navasthitaH, saca vardhamAnaH kSIyamANo vA bhavati / tathA tIvramandAviti dvAraM tIvro mando madhyamazcAvadhirvaktavyaH, tatra tIvro vizuddhaH, mandazcAvizuddhaH, tIvramandastUbhayaprakRtiriti / pratipAtotpAdAviti dvAraM ekakAle dravyAdyapekSayA prtipaatotpaadaavvdhervktvyau||27|| dvitIyagAthAvyAkhyA- tathA jJAnadarzanavibhaGgA vaktavyAH, kimatra jJAnaM? kiM vA darzanaM? ko vA vibhaGgaH? parasparatazcAmISAM alpabahutvaM cintymiti| tathA dezadvAraM kasya dezaviSayaH sarvaviSayo vA'vadhirbhavatIti vktvym| kSetradvAraM kSetraviSayo'vadhirvaktavyaH, sambaddhAsambaddhasaGghayeyA saGkhayeyApAntarAlalakSaNakSetrAvadhidvAreNetyarthaH / gatiriti ca atra itizabda Adyarthe draSTavyaH, tatazca gatyAdi ca dvArajAlamavadhau vaktavyamiti / tathA prAptaya'nuyogazca karttavyaH, anuyogo'nvAkhyAnam, evamanena prakAreNa etA anantaroktAH pratipattayaH pratipAdanAni, pratipattayaH paricchittaya ityarthaH, tatazcAvadhiprakRtaya eva pratipattihetutvAt pratipattaya ityucyanta iti gAthAdvayasamudAyArthaH // 28 // sAmpratamanantaroktadvAragAthAdvayAdyadvAravyAcikhyAsayedamAha ni0-nAma ThavaNAdavie, khitte kAle bhave ya bhAve ya / esokhalu nikkhevo ohissA hoi sattaviho // 29 // tatra nAma pUrvaM nirUpitam, nAma ca tadavadhizca nAmAvadhiH, yasyAvadhiriti nAma kriyate, yathA maryAdAyAH / tathA sthApanA cAsAvavadhizca sthApanAvadhiH, akSAdivinyAsaH / athavA avadhireva ca yadabhidhAnaM vacanaparyAyaHsa nAmAvadhiH, sthApanAvadhiryaH | khalu AkAravizeSaH tattadrvyakSetrasvAminAmiti / tathA dravye'vadhivyAvadhiH, dravyAlambana ityarthaH / athavA'yaM ekArAntaH 0 avadhereva 1-5 / (c) tadda01-2-3 / Page #74 -------------------------------------------------------------------------- ________________ 0.1jJAna zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 52 // jaghanyAvadhi 1-6 zabdaH prathamAnta itikRtvA dravyamevAvadhivyAvadhiH, bhAvAvadhikAraNaM dravyamityarthaH, yadvotpadyamAnasyopakAraka pIThikA tadavadhikAraNatvAd dravyAvadhiH / tathA kSetre'vadhiH, kSetrAvadhiH, athavA yatra kSetre'vadhirutpadyate tadevAvadheH kAraNatvAt / paJcakarUpA kSetrAvadhiH, pratipAdyate vaa| tathA kAle'vadhiH, kAlAvadhiH athavA yasmin kAle avadhirutpadyate kathyate vAsa kAlAvadhiH, nandI, bhavanaM bhavaH, sa ca nArakAdilakSaNaH, tasmin bhve'vdhirbhvaavdhiH| bhAvaH kSAyopazamikAdiH dravyaparyAyo vA, tasminnavadhiH niyukti: 30 bhAvAvadhiH, cazabdausamuccayArthI, eSaH anantaravyAvarNitaH, khaluzabdaH evakArArthaH, sa cAvadhAraNe, eSa eva, nAnyaH, nikSepaNaM kssetrm| nikSepaH, avadherbhavati saptavidhaH saptaprakAra iti gaathaarthH||29|| idAnI kSetraparimANAkhyadvitIyadvArAvayavArthAbhidhitsayA''ha - saMpradAyagAthA ni0- jAvaiyA tisamayAhAragassa suhamassa paNagajIvassa |ogaahnnaa jahaNNA, ohIkhittaM jahaNNaM tu // 30 // jaghanyAvadhitatra kSetraparimANaM jaghanyamadhyamotkRSTabhedabhinnaM bhavati, yatazca prAyo jaghanyamAdau atastadeva tAvatpratipAdyate- yAvatI kssetrm| yatparimANA, trInsamayAn AhArayatIti trisamayAhArakastasya, sUkSmanAmakarmodayAt sUkSmaH tasya, panakazcAsau jIvazca panakajIvaH vanaspativizeSa ityarthastasya, avagAhanti yasyAM prANinaH sA avagAhanA tanurityarthaH, jaghanyA sarvastokA, avadheH kSetraM avadhikSetram, jaghanyaM sarvastokam, tuzabda evakArArthaH, sa cAvadhAraNe, tasya caivaM prayogaH- avadheH kSetraM jaghanyametAvadeveti / gaathaakssraarthH| atra ca saMpradAyasamadhigamyo'yamarthaH yojanasahasramAno matsyo mRtvA svakAyadeze yaH / utpadyate hi sUkSmaH, panakatveneha sa graahyH||1|| ObhAvAvadheH kaa05|00 vdhydhikrnntvaat| 0 avadhiryatra kSetre vyAkhyAyate sa kssetraavdhirityrthH| evm| bhidhitsurAha 2-4 10 yAvatpari0 / // 52 // Page #75 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 nandI, kssetrm| saMhRtya cAdyasamaye, sa hyAyAmaM karoti ca prataram / saMkhyAtItAkhyAGgalavibhAgabAhulyamAnaM tu // 2 // pIThikA svakatanupRthutvamAtraM, dIrghatvenApi jIvasAmarthyAt / tamapi dvitIyasamaye, saMhRtya karotyasau suucim||3|| 0.1jJAna paJcakarUpA saMkhyAtItAkhyAGgalavibhAgaviSkambhamAnanirdiSTAm / nijatanupRthutvadaiyA, tRtIyasamaye tusNhRty||4|| utpadyate ca panakaH, svadehadeze sa sUkSmapariNAmaH |smytryenn tasyAvagAhanA yAvatI bhavati // 5 // niyukti:30 tAvajjaghanyamavadherAlambanavastubhAjanaM kSetram / idamitthameva munigaNasusaMpradAyAt smvseym||pnycbhiHkulkm||6|| saMpradAyagAthA atra kazcidAha-kimiti mahAmatsyaH? kiM vA tasya tRtIyasamaye nijadehadeze samutpAdaH? trisamayAhArakatvaM vA kalpyata / jaghanyAvadhiiti?, atrocyate, sa eva hi mahAmatsyaH tribhiH samayairAtmAnaM saMkSipan prayatnavizeSAt sUkSmAvagAhano bhavati, nAnyaH, prathamadvitIyasamayayozca atisUkSmaH caturthAdiSu cAtisthUraH trisamayAhAraka eva ca tadyogya itytstdhnnmiti| anye tu vyAcakSate-trisamayAhAraka iti, AyAmaviSkambhasaMhArasamayadvayaM sUcisaMharaNotpAdasamayazcetyete trayaH samayAH, vigrahAbhAvAcAhAraka eteSu, ityata utpAdasamaya eva trisamayAhArakaH sUkSmaH panakajIvo jaghanyAvagAhanazca, atastatpramANaM jaghanyamavadhikSetramiti, etaccAyuktam, trisamayAhArakatvasya panakajIvavizeSaNatvAt, matsyAyAmaviSkambhasaMharaNasamayadvayasya ca panakasamayAyogAt, trisamayAhArakatvAkhyavizeSaNAnupapattiprasaGgAt iti, alaM prasaGgeneti gaathaarthH||30||evN tAvat jaghanyamavadhikSetramuktam, idAnIM utkRSTamabhidhAtukAma Aha // 53 // OAyAmastu pramANaM syAdityukterbAhalyarUpapramANasaMkocakRtistathAcAlAsaMkhyabhAgabAhalyoktirna virodhaavhaa| 00 bAhalya010 tiryak / 0 uurdhvaadhH| 9 dairdhyarUpA vistRtiH pRthutvam / 0 dIrghA 4-5-6 / Page #76 -------------------------------------------------------------------------- ________________ nandI , zrIAvazyaka ni0- savvabahuagaNijIvA, nirantaraM jattiyaM bhrijaasu| khittaM savvadisAgaM, paramohI khitta niddittttho||31|| pIThikA niyukti sarvebhyo vivakSitakAlAvasthAyibhyo'nalajIvebhya eva bahavaH sarvabahavaH, na bhUtabhaviSyadbhyaH, nApi zeSajIvebhyaH, kutaH!, 0.1jJAnabhASya paJcakarUpA zrIhAri0 asaMbhavAt, agnayazca te jIvAzca agnijIvAH, sarvabahavazca te'gnijIvAzca sarvabahvagnijIvAH, nirantaraM iti kriyAvizeSaNaM yAvat vRttiyutam yAvatparimANaM bhRtavanto vyAptavantaH kSetraM AkAzam , etaduktaM bhavati- nairantaryeNa viziSTasUcIracanayA yAvat bhRtavanta iti / niyukti: 31 bhAga-1 utkRssttaavdhi||54|| bhUtakAlanirdezazca ajitasvAmikAla eva prAyaH sarvabahavo'nalajIvA bhavanti asyAmavasarpiNyAM ityasyArthasya khyApanArthaH, kssetrm| idaMcAnantaroditavizeSaNaM kSetramekadikkamapi bhavati, ata Aha-sarvadikkaM anena sUcIparibhramaNapramitamevAha-paramazcAsAvavadhizca paramAvadhiH, kSetraM anantaravyAvarNitaM prabhUtAnalajIvamitamaGgIkRtya nirdiSTaH kSetranirdiSTaH, pratipAdito gaNadharAdibhiriti, tatazca paryAyeNa paramAvadheretAvatkSetramityuktaM bhavati / athavA sarvabahvagnijIvA nirantaraM yAvad bhRtavantaH kSetraM sarvadikkaM etAvati kSetre yAnyavasthitAni dravyANi tatparicchedasAmarthyayuktaH paramAvadhiH kSetramaGgIkRtya nirdiSTo, bhAvArthastu pUrvavadeva, ayamakSarArthaH / idAnIM sAmpradAyikaH pratipAdyate-tatra sarvabahvagnijIvA bAdarAH prAyo'jitasvAmitIrthakarakAle bhavanti, tadArambhakapuruSabAhulyAt, sUkSmAzcotkRSTapadinastatraivAvarudhyante, tatazca sarvabahavo bhavanti / teSAM ca svabuddhyA SoDhA'vasthAnaM kalpyate ekaikakSetrapradeza ekaikajIvAvagAhanayA sarvatazcaturasro ghanaH prathamam, sa eva jIvaH svAvagAhanayA dvitIyam, evaM prataro'pi P ObharijaMsu 1-4-5 / 0 agnishriiraavgaahnaarcnyaa| 0 rUpAntareNa / 0 atra pakSe analajIvamitakSetrasthitadravyaparicchedazaktiH / 7 manuSyArthaparaM puruSapadam / RTO anantAnantAsvavasarpiNISu kasmiMzcideva dvitIyatIrthakarakAle ete, tadAnIMtanA evotkRSTA bAdarA graahyaaH| 7 bAdarajIvamAne kSipyanta iti / ekaikasmin pradeze ekaikajIvasthApanenetyarthaH / 7 zarIradvAretyarthaH / // 54 Page #77 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 55 // dvibhedaH, zreNyapi dvibhedA, tatra AdyAH paJca prakArA anAdezAH, kSetrasyAlpatvAt kvacitsamayavirodhAcca, SaSThaH prakArastu pIThikA sUtrAdeza iti, tatazcAsau zreNI avadhijJAninaH sarvAsu dikSu zarIraparyantena bhrAmyate, sA ca asaMkhyeyAn aloke lokamAtrAn / 0.1jJAna pazakarUpA kSetravibhAgAnvyApnoti, etAvadavadhikSetraM utkRSTamiti, sAmarthyamaGgIkRtyaivaM prarUpyate, etAvati kSetre yadi draSTavyaM bhavati tadA nandI, pazyati na tvaloke draSTavyamasti iti gaathaarthH|| 31 // evaM tAvajaghanyamutkRSTaM cAvadhikSetramabhihitam, idAnIM vimadhyA niyukti: 31 utkRSTAvadhapratipipAdayiSayA etAvatkSetropalambhe caitAvatkAlopalambhaH, tathA etAvatkAlopalambhe caitAvatkSetropalambha ityasyArthasya kssetrm| pradarzanAya cedaM gAthAcatuSTayaM jagAda zAstrakAraH niyuktiH 32-35 ni0-aMgulamAvaliyANaM, bhAgamasaMkhijja dosusaMkhijjA / aMgulamAvaliaMto, AvaliA aMgulapuhuttaM // 32 // avadheH ni0- hatthaMmi muhuttanto, divasaMto gAuyaMmi boddhvvo| joyaNa divasapuhuttaM, pakkhanto pnnnnviisaao||33|| kSetrakAla pratibandhaH ni0-bharahami addhamAso, jaMbUdIvaMmisAhio maaso| vAsaMcamaNualoe, vAsapuhattaM ca ruyagaMmi // 34 // (mdhymH)| ni0-saMkhijaMmi u kAle, dIvasamuddAvi huMti sNkhijjaa| kAlaMmi asaMkhinje, dIvasamuddA ubhaiyavvA // 35 // prathamagAthAvyAkhyA- aGgulaM kSetrAdhikArAt pramANAGgalaM gRhyate, avadhyadhikArAcca ucchrayAGgalamityeke, AvalikA asaMkhyeyasamayasaMghAtopalakSitaH kAlaH, uktaM ca- asaMkhijjANaM samayANaM samudayasamitisamAgameNaM sA egA Avaliyatti vuccati / asaMkhyAkAzapradezAnantareNAvagAhanA'bhAvAt itimldhaarihemcndrpaadaaH| rUpiviSayatvAdavadheraloke ca tAdRzadravyAbhAvAdasaMbhavAbhidhAnatAdoSanirAkaraNAyAha / // 55 // BO loke tu sUkSmasUkSmatarAdivastudarzanena sAmarthyavRddhiH (vizeSAvazyake gAthA 606) / svApekSitajaghanyamadhyamotkRSTa tvaat| 7 asaMkhyeyAnAM samayAnAM samudayasamitisamAgamena saikA''valiketyucyate (anuyogadvAravRttiH 430p0)| Page #78 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 56 // aGgulaM cAvalikA ca aGgulAvalike tayoraGgulAvalikayoH, bhAgaM aMzaM asaMkhyeyaM pazyati avadhijJAnI, etaduktaM bhavati- pIThikA kSetramaGgalAsaMkhyeyabhAgamAtra pazyan kAlataH AvalikAyA asaMkhyeyameva bhAgaM pazyatyatItamanAgataM ceti, kSetrakAladarzanaM 0.1jJAna paJcakarUpA copacAreNocyate, anyathA hi kSetravyavasthitAni darzanayogyAni dravyANi tatparyAyAMzca vivakSitakAlAntaravartinaH pazyati, nandI , na tu kSetrakAlau, mUrttadravyAlambanatvAttasyeti / evaM sarvatra bhAvanA draSTavyA, kriyA ca gAthAcatuSTaye'pyadhyAhAryA, tathA dvayoH niyuktiH aGgalAvalikayoH saMkhyeyau bhAgau pazyati, aGgalasaMkhyeyabhAgamAtraM kSetraM pazyannAvalikAyAH saMkhyeyameva bhAgaM pazyatItyarthaH, 32-35 avadheH tathA aGgalaM pazyan kSetrataH AvalikAntaH pazyati, bhinnAmAvalikAmityarthaH, tathA kAlata: AvalikAM pazyan kSetrato'Ggala- kSetrakAlapRthaktvaM pazyati, pRthakvaM hi dviprabhRtirA navabhyaH iti prthmgaathaarthH|| 32 // dvitIyagAthAvyAkhyA- haste iti hastaviSayaH | pratibandhaH (mdhymH)| kSetrato'vadhiH kAlato muhUrtAntaH pazyati, bhinnaM muhUrttamityarthaH, avadhyavadhimatorabhedopacArAd avadhiH pazyatItyucyate, tathA kAlato divasAnto bhinnaM divasaM pazyan kSetrato gavyUtaM iti gavyUtaviSayo boddhavyaH, tathA yojanaviSayaHkSetrato'vadhiH kAlato divasapRthaktvaM pazyati, tathA, pakSAnto bhinnaM pakSaM pazyan kAlataH kSetrataH paJcaviMzati yojanAni pazyatIti dvitiiygaathaarthH|| 33 / / tRtIyagAthA vyAkhyAyate- 'bharate' iti bharatakSetraviSaye avadhau kAlato'rdhamAsa uktaH, evaM jmbuudviipvissye| kSetrakAlayorarUpitvAdavadhezca ruupivissytvaadaah| 0 upacArAbhAve'niSTatAM darzayati itaH tasyetItyantena / vivakSiteti / vivakSitakSetrasthitadravyaparyAyAn, kAlajJAnavyAkhyAnAyedam / avadheH pratyakSatvAt na saakssaatpshytiiti| nyUnAM samayAdinA / anyatra dvitIyAntaM padamiti karmatopapattiH, atra tu saptamyantatvAddhasta-8 // 56 // pramANakSetrasthitadravyadarzanasamartho'vadhiAhya ityupacArahetuH, agre'pIdRze sthle| 0 pakSAntaH1-210 ardhamAsazabdasya prathamAntatvAt nAtropacAreNa vyAkhyAnaM hasta ityatreva, kintu satisaptamyantatayA / Page #79 -------------------------------------------------------------------------- ________________ paJcakarUpA nandI , zrIAvazyaka cAvadhau sAdhiko mAsaH, varSaM ca manuSyalokaviSaye'vadhau iti, manuSyalokaH khalvardhatRtIyadvIpasamudraparimANaH, varSapRthaktvaM ca pIThikA niyukti rucakAkhyabAhyadvIpaviSaye'vadhAvavagantavyamiti tRtIyagAthArthaH // 34||cturthgaathaa vyAkhyAyate-saMkhyAyata iti saMkhyeyaH, 0.1jJAnabhASyazrIhAri0 saca saMvatsaralakSaNo'pi bhavati, tuzabdo vizeSaNArthaH, kiM vizinaSTi?-saMkhyeyo varSasahasrAtparato'bhigRhyate iti, tasmin vRttiyutam saMkhyeye, kAle kalanaM kAlaH tasmin kAle avadhigocare sati kSetratastasyaivAvadhergocaratayA, dvIpAzca samudrAzca dvIpasamudrA api niyuktiH bhAga-1 32-35 // 57 // bhavanti saMkhyeyAH, apizabdAnmahAneko'pi tadekadezo'pIti, tathA kAle asaMkhyeye palyopamAdilakSaNe'vadhiviSaye sati, avadheH tasyaiva asaMkhyeyakAlaparicchedakasyAvadheH kSetrataH paricchedyatayA dvIpasamudrAzca bhaktavyA vikalpayitavyAH kadAcidasaMkhyeyA kSetrakAlaeva, yadA iha kasyacinmanuSyasya asaMkhyeyadvIpasamudraviSayo'vadhirutpadyate iti, kadAcinmahAntaH saMkhyeyA: kUdAcid ekaH, pratibandhaH (mdhymH)| kadAcidekadezaH svayambhUramaNatirazco'vadheH vijJeyaH svayambhUramaNaviSayamanuSyabAhyAvadhervA, yojanApekSayA~ ca sarvapakSeSu asaMkhyeyameva kSetramiti gAthArthaH // 35 // evaM tAvat paristhUranyAyamaGgIkRtya kSetravRddhyA kAlavRddhiraniyatA kAlavRddhyA ca kSetravRddhi pratipAditA, sAmprataM dravyakSetrakAlabhAvApekSayA yadbaddhau yasya vRddhirbhavati yasyavAna bhavati amumarthamabhidhitsurAhaN OA mAnuSottarAt, manuSyANAM gamAgame'pi rucakAdiSu na te tajjanmAdisthAnam / OM anuyogadvArasUtrAbhiprAyeNaikAdaze tacUrNyabhiprAyeNa tu tryodshe| 0 yAvat zIrSapraheliketi jJeyam, ata eva saMkhyAyata iti saMkhyeya iti vyutpattiH, saMvyavahAryA ca tAvatyeva sNkhyaa| 0 abhyntraavdhypekssyaa| tiryglokmdhybhaaggtaaH| RO asNkhyeyyojnvistRtH| svymbhuurmnnaadeH| OM ativistRtatvAttasya / aatmnysmbddhtvaat| (r)na dvIpasamudrApekSayeti / (r)niyateti zeSaH, kSetrasya // 57 // pradezAnusAreNa vRddhau kAlasya na samayAnusAreNa vRddhiH, aGgalamAtre nabhaHkhaNDe'saMkhyeyotsarpiNyavasarpiNIbhAvAt, atra tu na virodha iti niyatA vRddhiH, ata eva8 paristhUreti prAvimadhyameti ca bhaNane saMgatiH, yathAvattayA kSetrakAlavRddhivyAptyabhAvAt caturNAM samapramANamAzrityeti vaa| (r) tamartha0 5-6 / Page #80 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 58 // ni0- kAle cauNha vuddI, kAlo bhaiyavvu khittvuddiie|vuddiii davvapajjava, bhaiyavvA qhittakAlA u||36|| pIThikA kAle avadhijJAnagocare, vardhamAna iti gamyate, caturNA dravyAdInAM vRddhirbhavati, sAmAnyAbhidhAnAt kAlastu bhaktavyaH 0.1jJAna paJcakarUpA vikalpayitavyaH, kSetrasya vRddhiH kSetravRddhiH tasyAM kSetravRddhau satyAm, kadAcidvardhate kadAcinneti, kutaH? kSetrasya sUkSmatvAt nandI, kAlasya ca paristhUratvAditi, dravyaparyAyau tu vardhete, saptamyantatA cAsya e hoti ayArante, payaMmi biiyAe bahusu puNlingge| niyukti: 36 dravyAdivRddhitaiyAisu chaTThIsattamINa egami mahilatthe // 1 // asmAllakSaNAt sidhyati, evamanyatrApi prAkRtazailyA iSTavibhaktyantatA pratibandhAstapadAnAmavagantavyeti, tathA vRddhau ca dravyaM ca paryAyazca dravyaparyAyau tayoH vRddhau satyAM bhaktavyau vikalpanIyau kSetrakAlAveva, sUkSmatA c| tuzabdasya evakArArthatvAt, kadAcidanayorvRddhirbhavati kadAcinneti, dravyaparyAyayoH sakAzAt paristhUratvAt kSetrakAlayoriti bhAvArthaH, dravyavRddhau tu paryAyA varddhanta eva, paryAyavRddhau ca dravyaM bhAjyam, dravyAt paryAyANAMsUkSmataratvAt akramavarttinAmapi ca vRddhisaMbhavAt kAlavRddhyabhAvo bhAvanIya iti gaathaarthH||36||atr kazcidAha- jaghanyamadhyamotkRSTabhedabhinnayoH avadhijJAnasambandhinoH kSetrakAlayoH aGgulAvalikA'saMkhyeyabhAgopalakSitayoH parasparataH pradezasamayasaMkhyayA paristhUrasUkSmatve (r) bhaiyavva 4 / OM devadatte bhukte sarva kuTumba bhuktamitivat, anyathA trayANAmityabhidheyaM syAt, kAlavRddhyanusAreNa dravyAdivRddhidarzanAya caivamabhidhAnaM syAt / ON bhajadhAturhi siddhAnte vikalpArthe'pi bhajanetyAdivat / 0 avadhigocarasya / 9 tRtIyaikavacanAdivyavacchedArtham / 0 et bhavati akArAnte pade dvitIyAyAM bahaSu / pullingge| tRtIyAdiSu SaSThIsaptamyorekasmin mahilArthe (pulliGge dvitIyAbahuvacanAnte pade akArAntasyait bhavati, strIliGge ca tRtIyAdiSu SaSThIsaptamyozcaikavacane ekAro // 58 // bhavati sarvatra)10gAthArUpAta sUtrAt / siddhetyev0| riityaa| luptavibhaktyantatA mle| 0 dravyaparyAyayoH sNvedhaay| (r) sparzarasAdInAM tatparyAyANAM 8 vaikaguNAdInAm, guNAnAM paryAyatvAnnAyuktamakramavartiparyAyatvam, nayau cAta eva drvypryaayaarthikaavev| (r)paryAyavRddhau na kAlavRddhiriti samarthanAya / 0 aMgulamAvaliyANamityAdinA dIvasamuddA u bhaiyavvA ityantena vimadhyamatvena pratipAditayoH / Page #81 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 59 // sati kiyatA bhAgena hInAdhikatvamiti, atrocyate, sarvatra pratiyoginaHkhalvAvalikA'saMkhyeyabhAgAdeH kAlAd asaMkhyeyaguNaM pIThikA kSetram, kuta etat?, ata Aha - 0.1jJAna paJcakarUpA ___ni0 suhumo ya hoi kAlo, tatto suhumayaraM havai khittaM / aGgulaseDhImitte, osappiNIo asaMkhejjA // 37 // nandI, sUkSmaH zlakSNazca, bhavati kAlaH, yasmAd utpalapatrazatabhede samayAH pratipatramasaMkhyeyAH pratipAditAH, tathApi tataH kAlAt, niyukti: 37 sUkSmataraM bhavati kSetram, kutaH?, yasmAt aGgulazreNimAtre kSetre pradezaparimANaM pratipradezaM samayagaNanayA avasarpiNyaH asaMkhyeyAH, dravyAdivRddhi pratibandhAstatIrthakRdbhiH pratipAditAH, etaduktaM bhavati-aGgalazreNimAtre kSetre pradezAgraM asaMkhyeyAvasarpiNIsamayarAziparimANamiti tsUkSmatA c| gaathaarthH|| 37 // uktamavadherjaghanyAdibhedabhinna kSetraparimANam, kSetraM cAvadhigocaradravyAdhAradvAreNaivAvadheriti vyapadizyate, niyukti:38 avadheH ataH kSetrasya dravyAvadhikatvAt tadabhidhAnAnantarameva avadhiparicchedayogyadravyAbhidhitsayA''hani0- teAbhAsAdavvANa, antarA ittha lahai ptttthvo| gurulahuaagurulahuaM, taMpi ateNeva nitttthaai||38|| ptidrvym| avadhizca jaghanyamadhyamotkRSTabhedabhinnaH, tatra tAvajjaghanyAvadhiparicchedayogyamevAdAvabhidhIyate- taijasaM ca bhASA ca taijasabhASe tayordravyANi taijasabhASAdravyANi teSAmiti samAsaH, antarAt iti arthAdvibhaktipariNAmaH antare, athavA antare iti pAThAntarameva, etaduktaM bhavati-taijasavAgdravyANAmantara ityantarAle atra tadayogyamanyadeva dravyaM labhate pazyati, ko'sAvi-8 0 vidheyasya cakAro vAkyabhedakramopadarzanArthaH (iti mlygiripaadaaH)| 0 vkssymaannmsNkhyeyaavsrpinniimaanm| ekapramANAGgalamAtre zreNirUpe nabhaHkhaNDe (nandIvRttiH 166 p0)| prdeshsNkhyaanm| saakssaaddrshnaabhaavaadupcaarennetyrthH| Omryaadaartho'vdhiH| antare 5-6 / 7 drvymiti| (r) mdhyaartho'traantrH| (r)madhyabhAge taijsbhaassyoH| (r)taijasabhASayoH / prArambhasamA // 52 Page #82 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika pIThika 0.1jJAnapazakarUpA nandI, vRttiyutam bhAga-1 // 60 // ha- prasthApakaH prasthApako nAma avadhijJAnaprArambhakaH, kiMviziSTaM taditi, ata Aha- guruladhvagurulaghu guru ca laghuca tathA na gurulaghu agurulaghu, etaduktaM bhavati-gurulaghuparyAyopetaM gurulaghu agurulaghuparyAyopetaM cAgurulaghu iti / tatra yattaijasadravyAsannaM tadurulaghu, yatpunarbhASAdravyAsannaM tadagurulaghu, tadapi ca avadhijJAnaM pracyavamAnaMsatpunaH tenaiva dravyeNopalabdhena satA niSThAM yAti, pracyavatItyarthaH / tatra apizabdAt yatpratipAti tatrAyaMkramo, na punaravadhijJAnaM pratipAtyeva bhavatItyarthaH, niyuktiH 39-40 cazabdastvevakArArthaH, sa cAvadhAraNe, tasya caivaM prayogaH- tadevAvadhijJAnamevaM pracyavate, na zeSajJAnAnIti gaathaarthH|| 38 // audArikAdiAha-kiyatpradezaM tadravyam, yat taijasabhASAdravyANAmapAntarAlavartijaghanyAvadhiprameyamityAzaGkaya taddhi paramANvAdikramo- vargaNA: (19) / pacayAd audArikAdivargaNAnukramataH pratipAdyamiti, atastatsvarUpAbhidhitsayA gAthAdvayamAha ni0-orAlaviuvvAhArateabhAsANapANamaNakamme / aha davvavaggaNANaM, kamo vivajAsao khitte // 39 // ni0-kammovariM dhuveyarasuNNeyaravaggaNA annNtaao| caudhuvaNaMtarataNuvaggaNA ya mIso thaa'citto||40|| Aha-audArikAdizarIraprAyogyadravyavargaNAH kimarthaM prarUpyante iti, ucyate, vineyAnAmavyAmohArtham, tathA codAharaNamatra-iha bharatakSetre magadhAjanapade prabhUtagomaNDalasvAmI kucikarNo nAma dhanapatirabhUt, saca tAsAMgavamatibAhulyAt sahasrAdisaMkhyAmitAnAM pRthak pRthaganupAlanArtha prabhUtAn gopAMzcakre, te'pica parasparasaMmilitAsu tAsu goSvAtmIyAH samyagajAnAnAH santo'kalahayan, tAMzca parasparato vivadamAnAnupalabhya asau teSAmavyAmohArthaM adhikaraNavyavacchittaye ca raktazuklakRSNa-1 (r)samuccayAya / (r) pracyavata ityarthaH 2-5 / 0 hiiymaanm| 0 avdhiH| 9 taijsbhaassaa'yogydrvyaantdrshnaanntrprcyutiruupenn| 0 mtyaadiini| 0. NupANa10 gaaH| 0 kalahaH / // 60 // Page #83 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam pIThikA 0.1jJAnapaJcakarUpA | nandI , | niyuktiH 39-40 audArikAdivargaNAH (19) bhAga-1 // 61 // karburAdibhedabhinnAnAM gavAM pratigopaM vibhinnA vargaNAH khalvavasthApitavAn ityeSa dRSTAntaH, ayamarthopanayaH- iha gopapatikalpastIrthakRt gopakalpebhyaH ziSyebhyo gorUpasadRzaM pudgalAstikAyaM paramANvAdivargaNAvibhAgena nirUpitavAniti alaM prasaGgena, padArthaH pratipAdyate- tatra audArikagrahaNAd audArikazarIragrahaNayogyA vargaNAH parigRhItAH, tAzcaivamavagantavyAHiha vargaNAH sAmAnyatazcaturvidhA bhavanti, tadyathA- dravyataH kSetrataH kAlataH bhAvatazca, tatra dravyata ekapradezikAnAM yAvadanantapradezikAnAm, kSetrata ekapradezAvagADhAnAMyAvadasaMkhyeyapradezAvagADhAnAm, kAlata ekasamayasthitInAMyAvadasaMkhyeyasamayasthitInAm, bhAvatastAvat paristhUranyAyamaGgIkRtya kRSNAnAM yAvat zuklAnAM 5surabhigandhAnAMdurabhigandhAnAMca 2, tiktarasAnAM yAvanmadhurarasAnAM 5, mRdUnAM yAvadrUkSANAM 8 gurulaghUnAmagurulaghUnAM ca, evametA dravyavargaNAdyA vargaNAzcaturvidhA bhavanti, prakRtopayogaH pradarzyate- tatra paramANUnAmekA vargaNA, evaM dvipradezikAnAmapyekA, evamekaikaparamANuvRddhyA saMkhyeyapradezikAnAM saMkhyeyA vargaNA asaMkhyeyapradezikAnAM cAsaMkhyeyA:stato'nantapradezikAnAM anantAH khalvagrahaNayogyA vilaya tatazca viziSTapariNAmayuktA audArikazarIragrahaNayogyAH khalvanantA eveti, tA apicollaGghaya pradezavRddhyA pravardhamAnAstatastasyaivAgrahaNayogyA anantA iti, tAzca prabhUtadravyanirvRttatvAt sUkSmapariNAmopetatvAcca audArikasyAgrahaNayogyA iti, vaikriyasyApi cAlpaparamANunirvRttatvAdbAdarapariNAmayuktatvAccAgrahaNayogyA eva tA iti, punaH pradezavRddhyA pravardhamAnAH khalvanantA evo (r)smudaayaan| 0 kucikrnndhnptiH| 0 gorUpANi dhenavaH / OM avayave samudAyopacArAt prakaraNAdvA / OM paramANUnAmapi prakRSTadezatvAt / 0 lokAkAze'vagAhanAt tasya caitAvatpramANatvAt / OM anantasamayAn yAvadavasthAnAbhAvAt / svasvasthAna ekaguNAdinA'nantabhedavattvAt pratyekam / OM dvitri0| dvitIyAbahuvacanam, etAzcaudArikasyaivAyogyA iti / (r)audArikapariNamanayogyatArUpeti / (r) audArikazarIratayA prinnmniiyaaH| (r) vardhamAnAH 2-4 / // 61 // Page #84 -------------------------------------------------------------------------- ________________ pIThikA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 62 // 0.1jJAnapaJcakarUpA nandI, | niyuktiH 39-40 audArikAdivargaNAH (19) / laGghaya tathApariNAmayuktA vaikriyagrahaNayogyA bhavanti, tA apica pradezavRddhyA pravardhamAnA anantA eveti tAvad yAvad ekAdipracuraparamANunivRttatvAt sUkSmapariNAmayuktatvAcca vaikriyasyAgrahaNayogyA bhavanti, evaM pradezavRddhyA pravardhamAnAH khalvagrahaNayogyA apyanantA eveti, tAzcAhArakasya alpaparamANunivRttatvAd bAdarapariNAmopetatvAcca agrahaNayogyA eveti, evamAhArakasya taijasasya bhASAyAH AnApAnayormanasaH karmaNazca ayogyayogyAyogyAnAM vargaNAnAM pradezavRddhyupetAnAmanantAnAM trayaM trayamAyojanIyam / Aha-kathaM punaridaM ekaikasyaudArikAdestrayaM trayaMgamyata iti, ucyate, taijasabhASAdravyAntaravaryubhayAyogyadravyAvadhigocarAbhidhAnAt / atha ayaM dravyavargaNAnAM kramaH, tatra vargaNA vargo rAziriti paryAyAH, tathA viparyAsato viparyAsena kSetre iti kSetraviSayo vargaNAkramo veditavyaH, etaduktaM bhavati- ekapradezAvagAhinAM paramANUnAM skandhAnAM caikA vargaNA, tathA dvipradezAvagAhinAMskandhAnAmeva dvitIyA vargaNA, evamekaikapradezavRddhyA saMkhyeyapradezAvagAhinAM saMkhyeyA asaMkhyeyapradezAvagAhinAMcAsaMkhyeyAH, tAzca pradezapradezottarAH khalvasaMkhyeyA vilaya karmaNo yogyAnAmasaMkhyeyA vargaNA bhavanti, punaHpradezavRddhyA tasyaivAyogyAnAM asaMkhyeyA iti, ayogyatvaMcAlpaparamANunivRttatvAt prabhUtapradezAvagAhitvAcca, manodravyAdInAmapyevamevAyogyayogyAyogyalakSaNaM trayaMtrayamAyojanIyamiti / evaM sarvatra bhAvanA kAryA, paraM paraM sUkSma pradezato'saMkhyeyaguNaM (prAktaijasAt) iti (tattvArthe a0 2 sUtre 38-39) vacanAt, kAlato bhAvatazca vargaNA digmAtrato darzitA eveti gAthArthaH // 39 // tatrAnantaragAthAyAM karmadravyavargaNAH pratipAditAH, sAmprataM pradezottaravRddhyA tadagrahaNaprAyogyAH pradarzyante-kriyata iti karma, karmaNa upari karmopari, dhruveti- dhruvavargaNA anantA bhavanti, dhruvavargaNA iti dhruvA nityAH sarvakAlAvasthAyinya iti bhAvArthaH, itarA (c) atiprcur| 0 0yukttvaat| 0 AnapAnayoH 5 / 7 tathA saM 0 4-5-6 / 7 dvayorabhidhAnaM prsnggaat| 0 aSTAnAM vargaNAnAmantye tadbhAvAt / Page #85 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 63 // iti pradezavRddhyA tato'nantA evAdhruvavargaNA anantA bhavanti,adhruvA iti azAzvatyaH, kadAcinna santyapItyarthaH, tataH zUnyA pIThikA iti sUcanAtsUtramitikRtvA zUnyAntaravargaNAH parigRhyante, zUnyAnyantarANi yAsAMtAH zUnyAntarAH zUnyAntarAzca tA vargaNAzceti 0.1jJAna paJcakarUpA samAsaH, etaduktaM bhavati- ekottaravRddhyA vyavahitAntarA iti, tA api cAnantA eva, tathA itareti itaragrahaNAdazUnyAntarAH nandI, parigRhyante, na zUnyAni antarANi yAsAMtA azUnyAntarAH, azUnyAntarAzca tA vargaNAzceti vigrahaH, azUnyAntaravargaNA avya- niyuktiH 39-40 vahitAntarA ityarthaH, tA api ca pradezottaravRddhyA khalvanantA eva bhavanti, tataH caturiti catasraH dhruvAzca tA anantarAzca audArikAdidhruvAnantarAH pradezottarA eva vargaNA bhavanti, tataH tanuvargaNAzca tanuvargaNA iti, kimuktaM bhavati!-bhedAbhedapariNAmAbhyAmaudArikA- vargaNAH (19) / diyogyatA'bhimukhA iti, athavA mizrAcittaskandhadvayayogyAstAzcatasra eva bhavanti, tato mizra iti mizraskandho bhavati, sUkSma eveSadvAdarapariNAmAbhimukho mizraH, tathA iti Anantarye acitta iti acittamahAskandhaH, saca vizrasApariNAmavizeSAt kevalisamuddhAtagatyA lokamApUrayannupasaMharaMzca bhavatIti / Aha-acittatvAvyabhicArAttasyAcittavizeSaNAnarthakyamiti, na, kevalisamuddhAtasacittakarmapudgalalokavyApimahAskandhavyavacchedaparatvAt vizeSaNasyeti, ayameva sarvotkRSTapradeza iti kecid , vyAcakSate, na caitadupapattikSamam, yasmAdutkRSTapradezo'vagAhanAsthitibhyAM asaMkhyeyabhAgahInAdibhedAdacatuHsthAnapatita uktaH, tathA coktaM-ukkosapaesiANaM bhaMte! kevaiA pajjavA paNNattA?, goyamA! aNantA, sekeNaTTeNaM bhaMte! evaM vuccai?, goyamA! ukkosapaesie (r)sUtraM sUcanakRditi suutrlkssnnaat| tasyAstruTisaMbhave satyeva bhinnavargaNArambhaH, anyadvA kizcidvarNAdipariNAmavaicitryaM tadArambhe kAraNam / 0 kevalisamuddhAtAvasare | pratipradezaM AtmagRhItatvAt sacittatA karmapudgalAnAm, caturthasamayApekSayA lokavyApakatA, nissmbddhtvaabhaavaanmhaaskndhtaa| acittmhaaskndhH|7 saGkhyeyabhAgA8 sngkhyeygunnsngghyeygunngrhH| 0 utkRSTapradezikAnAM bhadanta! kiyantaH paryavAH prajJaptAH?, gautama! anantAH, tatkenArthena bhadanta! evamucyate?, gautama! utkRSTapradezika // 63 // Page #86 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 64 // nandI , ukkosapaesiassa davvaTThayAe tulle, paesaTTayAevi tulle, ogAhaNaTThayAe cauTThANavaDie, ThitIevi 4, vaNNarasagandha aTThahi a phAsehi pIThikA chtttthaannvddie| ayaM punastulya eva, aSTasparzazcAsau paThyate, catuHsparzazca ayamiti, ato'nye'pi santIti pratipattavyam, ityalaM 0.1jJAna pazakarUpA prasaGgeneti gaathaarthH||40||praak taijasabhASAdravyANAmantarAle gurulaghvagurulaghuca jaghanyAvadhiprameyaM dravyaM ityuktam, naudArikAdidravyANi, sAmpratamaudArikAdInAM dravyANAM yAni gurulaghUni yAni cAgurulaghUni tAni darzayannAha niyukti: 41 guruladhvaguruni0-orAliaveuvviaAhAragateagurulahU davvA / kammagamaNabhAsAI, eAi agurulhuaaii||41|| lghudrvyaanni| padArthastu audArikavaikriyAhArakataijasadravyANi gurulaghUni, tathA kArmaNamanobhASAdidravyANi ca agurulaghUni nizcayanayApekSayeti niyuktiH 42-43 gaathaarthH||41||vkssymaanngaathaadvysmbndhH- pUrva kSetrakAlayoravadhijJAnasambandhinoH kevalayoH aGgalAvalikA'saGkhaye dravyakSetrakAlayAdivibhAgakalpanayA parasparopanibandha uktaH, sAmprataM tayorevoktalakSaNena dravyeNa saha parasparopanibandhamupadarzayannAha- pratibandho' vdheH| ni0- saMkhijja maNodavve, bhAgo logapaliyassa boddhvvo| saMkhijja kammadavve, loe thovUNagaM paliyaM // 42 // ni0- teyAkammasarIre, teAdavve abhAsadavve / boddhavvamasaMkhijjA, dIvasamuddA ya kAlo a||43|| utkRSTapradezikasya dravyArthatayA tulyaH pradezArthatayApi tulyaH avagAhanayA catuHsthAnapatitaH sthityA'pi, varNarasagandhairaSTabhiH spazaizca ssttsthaanptitH| OvargaNAtvAt . paraistathAvidhairacittamahAskandhaiH avagAhanAsthitibhyAm / OM utkRssttprdeshikH| 0 acittmhaaskndhH| mahAntaH skndhaaH| tAni gurulaghUni agurulaghUni veti noktamityarthaH / 0 grahaNayogyataijasebhyazcatuHsparzA iti karmaprakRtyAdiSu, agrahaNAntaritA grahaNayogyA vargaNA iti ca mataM teSAm, prAmgrahaNayogyAH pshcaatpraaH| atra tUbhayAgrahaNayogyA madhye tata eva taijasAsannAni gurulaghUni itarANItarathetyuktiH / etanmate ekAntagurulaghudravyAbhAvAt, vyavahAranayApekSameva guru leSTuH laghu dIpa ubhayaM vAyuranubhayaM vyometyaadi| parasparopalambhadarzanena vRddhidvArA / // 64 // Page #87 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 65 // nandI, vdheH| saGkhyAyata iti saMkhyeyaH, manasaH sambandhi yogyaM vA dravyaM manodravyaM tasmin manodravye iti manodravyaparicchedake avadhau, pIThikA kSetrataH saGkhayeyo lokabhAgaH, kAlato'pi saGkhayeya eva, paliyassa palyopamasya boddhavyo vijJeyaH, prameyatveneti, etaduktaM 0.1jJAna pazakarUpA bhavati- avadhijJAnI manodravyaM pazyan kSetrato lokasya saGkhayeyabhAgaM kAlatazca palyopamasya jAnIte iti, tathA saGkhyeyA 8 lokapalyopamabhAgAH karmadravye iti karmadravyaparicchedake'vadhau prameyatvena boddhavyA iti varttate, ayaM bhAvArthaH- karmadravyaM niyuktiH pazyan lokapalyopamayoH pRthak pRthak saGkhayeyAn bhAgAn jAnIte, loke iti caturdazarajjvAtmakalokaviSaye'vadhau kSetrataH 42-43 dravyakSetrakAlakAlataHstokanyUna palyopamaM prameyatvena boddhavyaM iti varttate, idamatra hRdayaM-samastaM lokaM pazyan kSetrataH kAlataH dezonaM pratibandho'palyopamaM pazyati, dravyopanibandhana kSetrakAlAdhikAre prakrAnte kevalayorlokapalyopamakSetrakAlayorgrahaNaM anarthakamiti cet, na, ihApi sAmarthyaprApitatvAd dravyopanibandhanasya, ata eva ca taduparyapi dhruvavargaNAdi dravyaM pazyataH kSetrakAlavRddhiranumeyeti | gAthArthaH // 42 // tejomayaM taijasam, zarIrazabdaH pratyekamabhisambadhyate, taijasazarIre taijasazarIraviSaye'vadhau kSetrato'saGkhayeyA dvIpasamudrAH prameyatvena boddhavyA iti, kAlazca asaGkhyeya eva, mithyAdarzanAdibhiH kriyata iti karma-jJAnAvaraNIyAdi tena nirvRttaM tanmayaM vA kArmaNam, zIryate iti zarIraM, kArmaNaMca taccharIraMceti vigrahaH tasminnapi taijasavadvaktavyam, evaM taijasadravyaviSaye cAvadhau bhASAdravyaviSaye ca kSetrato boddhavyA vijJeyAH, saGkhyAyanta iti saGkhyeyA na saGkhayeyA asaGkhyeyAH, dvIpAzca samudrAzca OpariNataM tathAtvena / 0 AkAzasthitam / 0 nAstIdam 3 / 0 stokAnyUnaM 1-5-6 / 70panibandhena 5-6 / 0 pUrva kSetrakAlayovRddhivyAptirdarzitA paraM dravyeNa tAM darzanAya prakrAntaM prkrnnm| 0 dravyavyApneH, kSetrakAlavRddhau dravyANAM avazyaM vRddheH sAmarthyaprApaNam, kAle cauNha vuDDItyanena nirNItA ca sA praak| 03 sAmarthyaprApitatvAt, dravyaparicchedavRddheH kSetrakAlavRddhiniyamaH, saphalaM ca trayopanibandhaprakaraNamevam / OM vakSyati vizeSo'saGgyeyagato'gre atra cAsaGkhyeyetyAdinA / 8 S // 65 // Page #88 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 66 // dvIpasamudrAH, prameyatveneti kAlazcAsaGkhayeya eva, saca palyopamAsaGkhayeyabhAgasamudAyamAno vijJeya iti, (granthAgraM 1000) / pIThikA atra cAsaGkhayeyatve satyapi yathAyogaM dvIpAdyalpabahutvaM sUkSmetaradravyadvAreNa vijJeyamiti / Aha- evaM sati teyAbhAsAdavvANa 0.1jJAna pazakarUpA antarA ettha lahai paTThavao (gA0 38) ityAdhuktaM tasya ca taijasabhASAntarAladravyadarzino'pyaGgalAvalikA'saGghayeyabhAgAdi nandI, kSetrakAlapramANamuktaM tadvirudhyate, taijasabhASAdravyayorasaGkhayeyakSetrakAlAbhidhAnAt, na, prArambhakasyobhayAyogyadravyagrahaNAt, | niyuktiH dravyANAM ca vicitrapariNAmatvAd yathoktaM kSetrakAlapramANamaviruddhameva, alpadravyANi vA'dhikRtya taduktam, pracurataijasa 42-43 dravyakSetrakAlabhASAdravyANi punaraGgIkRtyedam, alaM vistareNeti gaathaarthH||43||aah- jaghanyAvadhiprameyaM pratipAdayatA gurulaghu agurulaghu pratibandho'vA dravyaM pazyatItyuktam, na sarvameva, vimadhyamAvadhiprameyamapi cAGgalAvalikAsaGkhayeyabhAgAdyabhidhAnAtna sarvadravyarUpam, vdheH| niyuktiH 44 tatrasthAnAmeva darzanAt, ata utkRSTAvadherapi kimasarvadravyarUpamevAlambanaM Ahosvinneti, ityatrocyate paramAvadheni0- egapaesogADhaM paramohI lahai kammagasarIraM / lahaiya aguruyalaghuaM, teyasarIre bhavapuhattaM // 44 // dravyakSetra kaalbhaavaaH| prakRSTo dezaH pradezaH ekazcAsau pradezazcaikapradezaH tasmin avagADham, avagADhamiti vyavasthitam, ekapradezAvagADhaM paramANu (r)plyopmsN04| 0 tejasadravyebhyaH kArmaNAni sUkSmANi, abaddhebhyastaijasakArmaNebhyo baddhAni sthUlAni tataH pRthag vcnm| 0 tathA ca naasngkhykssetrkaalpricchedprsnggH| 0 sUkSmetaradvAreNa prasaGgApAdane Aha- dravyetyAdi, ubhayAyogyadravyebhyaH taijasabhASAdravyANAM yathAyathaM sUkSmasthUlatvAt vaicitrypryntaanudhaavnm| O8 paristhUranyAyAtkAle caturNA vRddhirityuktezca vyAghAtApattAvAha- alpetyAdi, tathA ca stokanyUnatejobhASAdravyagrahaNazaktAvatAvatkAlaparijJAnamiti tttvm| 0 rUpidravyam / 0 prameyam / OM asaGkhyAtadvIpodadhisakalaloke'pyavadhau tatrasthitAnAM rUpiNAM drshnaat| 0 atrocyate 2-4 / 9 agurulahuaM 1-3 / (r) sAmastyena, anythaadhikprdeshaavgaaddhaanaampyekaavgaahnaa'styev| (r)AkAzapradezeSu hi svabhAva eSa yad yAvadanantANuko'pi skandho'nye ca tatra mAnti skndhaaH,| // 66 // Page #89 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 67 // vyaNukAdi dravyam, paramazcAsAvavadhizca paramAvadhiH utkRSTAvadhirityarthaH, labhate pazyati, avadhyavadhimatorabhedopacArAdavadhiH pIThikA pazyatItyuktam, tathA kArmaNazarIraM ca labhate, Aha- paramANuvyaNukAdi dravyamanuktaM kathaM gamyate tadAlambanatveneti, tatazcopAttameva 0.1jJAna paJcakarUpA kArmaNamidaM bhaviSyati, na, tasyaikapradezAvagAhitvAnupapatteH, labhate cAgurulaghu cazabdAt gurulaghu, jAtyapekSaM caikavacanam, nandI , anyathA hi sarvANi sarvapradezAvagADhAnidravyANi pazyatItyuktaM bhavati, tathA taijasazarIradravyaviSaye avadhau kAlato bhavapRthaktvaM niyukti: 44 paricchedyatayA'vagantavyamiti, etaduktaM bhavati- yastaijasazarIraM pazyati sa kAlato bhavapRthaktvaM pazyati iti, iha ca ya eva hi paramAvadhe dravyakSetraprAk taijasaM pazyataH asaGkhyeyaH kAla uktaH, sa eva bhavapRthaktvena vizeSyata iti / Aha- nanvekapradezAvagADhasyAtisUkSmatvAt / / kaalbhaavaaH| tasya ca paricchedyatayA'bhihitatvAt kArmaNazarIrAdInAmapi darzanaM gamyata evetyataH tadupanyAsavaiyarthyam, tathaikapradezAvagADhamityapi na vaktavyam, 'rUvagayaM labhai savvaM' ityasya vakSyamANatvAditi, atrocyate, na sUkSmaM pazyatIti niyamato bAdaramapi draSTavyam, bAdaraM vA pazyatA sUkSmamiti, yasmAdutpattau agurulaghu pazyannapina gurulaghu upalabhate, ghaTAdi vA atisthUramapi, tathA manodravyavidasteSveva darzanaM nAnyeSvatisthUreSvapi, evaM vijJAnaviSayavaicitryasaMbhave sati saMzayApanodArthamekapradezA (r)ApekSikaparamatvavyavacchedAya, jaghanyasyApi laghvapekSayA paramatvAddhyapekSayA paramatvadarzanAya / 7 ekprdeshaavgaaddhdrvydrshnsmuccyaay| 0 vishessytyaa| 3 viziSya paramANuDhyaNukAderanirdezAt / ekprdeshaadi| jIvena pariNAmitAH karmavargaNApudgalAH nAsaMkhyeyAnantareNa pradezAn, jIvAvagAhAbhAvAt, ityekapradezAvagADhAH / 0 agurulaghudarzane'pi gurulaghudarzananiyamAbhAvAt cshbdenaakssepH| 'jAtizca pudgalalakSaNA, kArmaNAntAnAmabhihitatvAt' dhruvavargaNAdikAgurulaghudravyApekSayetyarthaH / dharmAdharmAkAzajIvAnAmapi agurulghutvaat|(r)plyopmaasNkhyeybhaagruupH| (r)sthuultvaat| (r) agretngaathaayaam| (r) avdhiH| (r) agurulghvaarmbhkaapekssyaa| 9 ghaTAdInAM gurulghutvaadpi| (r) mnHpryaayjnyaaninH| OM mnodrvyessu| (r) jnyaanm| (r) ghaTAdiSu / // 67 // Page #90 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 paJcakarUpA // 68 // vagAhigrahaNe satyapi shessvishessopdrshnmdossaayaiveti| athavA ekapradezAvagAhigrahaNAt paramANvAdigrahaNaM kArmaNaM yAvat, pIThikA taduttareSAMcAgurulaghvabhidhAnAt, cazabdAt gurulaghUnAM caudArikAdInAmityevaM sarvapudgalavizeSaviSayatvamAviSkRtaM bhavati, 0.1jJAnatathA cAsyaiva niyamArthaM 'rUpagataM labhate sarvaM' ityetadvakSyamANalakSaNamaduSTameveti, etadeva hi sarvaM rUpagatam, nAnyad iti, nandI , alaM prasaGgeneti gaathaarthH||44|| evaM paramAvadherdravyamaGgIkRtya viSaya uktaH, sAmprataM kSetrakAlAvadhikRtyopadarzayannAha- niyukti: 45 ni0- paramohi asaMkhijjA, logamittA samA asaMkhijjA / rUvagayaM lahai savvaM, khittovamiaMagaNijIvA // 45 // paramAvadhe dravyakSetraparamazcAsAvavadhizca paramAvadhiH, avadhyavadhimatorabhedopacArAd asau paramAvadhiH kSetrataH asaMkhyeyAni lokamAtrANi, kaalbhaavaaH| khaNDAnIti gamyate, labhata iti sambandhaH, kAlatastu samAH utsarpiNyavasarpiNIrasaMkhyeyA eva labhate, tathA dravyato rUpagataM mUrttadravyajAtamityarthaH, labhate pazyati sarvaMparamANvAdibhedabhinnaM pudgalAstikAyameveti, bhAvatastu vakSyamANA~statparyAyAn iti| yaduktaM asaMkhyeyAni lokamAtrANi khaNDAni paramAvadhiH pazyatIti' tatkSetraniyamanAyAha- upamAnaM upamitam, bhAve niSThApratyayaH, kSetrasyopamitaM kSetropamitam, etaduktaM bhavati-utkRSTAvadhikSetropamAnam, agnijIvAH prAgabhihitA eveti, Aha- 'rUpagataM labhate sarvaM' ityetadanantaragAthAyAmarthato'bhihitatvAt kimarthaM punaruktamiti, atrocyate, uktaH parihAraH, athavA anantaragAthAyAM 'ekapradezAvagADhaM' ityAdi paramAvadherdravyaparimANamuktam, iha tu rUpagataM labhate sarvaM' iti kSetrakAladvayavizeSaNam, 0 dvitiiyprshnsmaadhaanaay| OM dhruvavargaNAdInAmacittamahAskandhAntAnAm / OM grhnnm| 0 AdinA vaikriyaahaarktaijsgrhH| OM vizeSA bhedAH prkaaraaH| OR // 68 // prmaavdheH| OM vissysy| pUrveNa siddhtvaat| puurvgaathaadrshitmekprdeshaavgaaddhaadi| (r)uttrH| (r) nAsmAdanyat rUpagatamiti niymnaayetyevNruupH| (r) vidhiniyamayorvidhireva jyAyAn iti nyAyamapekSya vidherbalIyastvAkhyAnAyAha- athavetyAdi / Page #91 -------------------------------------------------------------------------- ________________ arUpi zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 69 // etaduktaM bhavati-rUpidravyAnugataM lokamAtrAsaMkhyeyakhaNDotsarpiNyavasarpiNIlakSaNaM kSetrakAladvayaM labhate, na kevalam pIThikA tvAttasya rUpidravyanibandhanatvAccAvadhijJAnasyeti gaathaarthH||45||evN tAvat puruSAnadhikRtya kSAyopazamikaH khalu aneka 0.1jJAna paJcakarUpA prakAro'vadhiruktaH, sAmprataM tirazco'dhikRtya pratipipAdayiSurAha nandI, ni0- AhArateyalaMbho, ukkoseNaM tirikkhajoNIsu / gAuya jahaNNamohI, naraesu ujoynnukkoso||46|| niyukti: 46 nArakatiratatrAhAratejograhaNAd audArikavaikriyAhArakatejodravyANi gRhyante, tatazcAhArazca tejazca AhAratejasI tayorlAbha iti samAsaH, shvorvdhiH| lAbhaH prAptiH paricchittirityanarthAntaram, idamatra hRdayaM- tiryagyoniSu yoniyonimatAmabhedopacArAt tiryagyonikasattvaviSayo yo'vadhiH tasya dravyataH khalu AhAratejodravyapariccheda utkRSTata uktaH, itthaM dravyAnusAreNaiva kSetrakAlabhAvAH paricchedyatayA , vijJeyA iti / idAnIM bhavapratyayAvadhisvarUpamucyate, sa ca suranArakANAmeva bhavati, tatra prathamamalpa itikRtvA nArakANAM pratipAdyata iti, ata Aha- kSetrato gavyUtaM paricchinatti jaghanyenAvadhiH, kva?- narAn kAyantIti narakAH, kai gai rai zabde itidhAtupAThAt narAn zabdayantItyarthaH, iha ca narakA AzrayAH, AzrayAzrayiNorabhedopacArAt, narakeSu tu yojanamutkRSTa ityAha, etaduktaM bhavati-nArakAdhAro yo'vadhiH asau utkRSTo yojanaM paricchinatti kSetrataH, itthaM kSetrAnusAreNa dravyAdayastu avaseyA iti gaathaarthH||46||evN nArakajAtimadhikRtya jaghanyetarabhedo'vadhiH pratipAditaH, sAmprataMratnaprabhAdipRthivyapekSayA utkRSTetarabhedamabhidhitsurAha // 69 // | 0 arUpitvAt rUpiviSayazcAvadhiriti ca nirnniitmnekshH| 0 kssetrkaaldvysy| 0 manuSyAn, ityarthaH, paramohinANavio, kevalamaMtomuhuttamitteNeti (vi. 689) vacanAt paramAvadherA antarmuhUrtAtkevalotpattiH, kevalaM ca nrgtaavev| 0 caaritrtpaadigunnhetutvaat| 9 ya 2-4-5 / Page #92 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 70 // ni0- cattAri gAuyAI, achuTTAI tigAuyA ceva / ahAibjA duNNi ya, divaTTamegaM ca niraesu // 47 // pIThikA tatra narakA iti nArakAlayAH,teca saptapRthivyAMdhAratvena saptadhA bhidyante, tatra ratnaprabhAdyAdhAranarakeSu yathAsaMkhyamutkRSTetara- 0.1jJAnabhedabhinnAvadheH kSetraparimANamidaM- narakeSu iti sAmarthyAt tannivAsino nArakAH parigRhyante, tatra ratnaprabhAdhAranarake utkRSTA paJcakarUpA nandI , vadhikSetraM catvAri gavyUtAni, jaghanyAvadherardhacaturthAni, ardhaM caturthasya yeSu tAnyardhacaturthAni, evaM zarkarAprabhAdhAranarake paramAvadhi- niyukti: 47 kSetramAnaM ardhacaturthAni, itarAvadhikSetramAnaM tu trigavyUtam, trINi gavyUtAni trigavyUtam, evaM sarvatra yojyaM yAvanmahAtamaHprabhA nArakatira coravadhiH / dhAranarake utkRSTAvadhikSetraM gavyUtam, jaghanyAvadhikSetraM cArdhagavyUtamiti, ratnaprabhAdhAranaraka ityAdau jAtyapekSamekavacanam, anirdiSTasyApi navaraM padArthagamanikA, ardhaM tRtIyasya ardhatRtIyAni, dveca, adhikamardhaM yasmin tad adhyardham / Aha- kutaH punaridaM?,sAmAnyena pratipRthivyAdhAranarakaM utkRSTamavadhikSetramuktaM catvAri gavyUtAni ityAdi, ardhagavyUtonaMjaghanyamityavasIyate?, ucyate, sUtrAt, tathA coktaM- rayaNappabhApuDhavineraDyANaM bhaMte! kevaiyaM khittaM ohiNA jANaMti pAsaMti?, goyamA! jahaNNeNaM aTThAiM gAuyAiM ukkoseNaM cattAri, evaM jAva mahAtamapuDhavineraiyANaM? goyamA! jahaNNeNaM addhagAuyaM ukkoseNaM gAuyaM, Aha- yadyevaM 0 tigaauyN| 0 naraesu 0 adbhuTThAIyAi jahaNNayaM addhgaauyNtaaii| jaM gAuaMti bhaNiaM taMpia ukkosagajahaNNaM // 1 // (bhASyagAthA'vyAkhyAtA c)| OR AdhArabhedAdAdheyabhedAt sapta pRthivya AdhAro yeSAM te tathA tattveneti smaasH| 9 tAtsthyAttavyapadeza itinyaayaat| 0 vyadhikaraNabahuvrIherapi darzanAta anyathA'-8 ctvaariitibhaavaat| 0 utkRsstteti| jghnyeti| 7prmaavdheH| 9 narakeSvitipadavyAkhyAne svniruupitpde|(r) tadvRttidharmavattAmapekSyeti / (r) atidiSTa / 8 // 70 // (r)nArakam / (r) Azrityeti shessH| svsvotkRssttaapekssyaa| (r)ratnAprabhApRthvInairayikA bhadanta! kiyat kSetramavadhinA jAnanti pazyanti?, gautama! jaghanyenAtRtIyAni gavyUtAni utkRSTena catvAri, evaM yAvanmahAtamaHprabhApRthvInairayikANAM? gautama! jaghanyenArdhagavyUtaM utkRSTena gavyUtam / OMNaM pucchA / (r)gAuyaMtaM / 8 Page #93 -------------------------------------------------------------------------- ________________ nyate, ricchittikandhina: prA paJcakarUpA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 71 // nandI, 48-50 mvdhiH| gA~U jahaNNamohI Naraesu tu (46) ityetaddhyAhUnyate, atrocyate, utkRSTajaghanyApekSayA tadabhidhAnAdadoSaH, idamatra hRdayaM pIThikA utkRSTAnAmeva saptAnAmapi ratnaprabhAdyavadhInAM gavyUtakSetraparicchittikRt avadhirjaghanya ityalaM prasaGgeneti gaathaarthH||47|| 0.1jJAnaevaM nArakasambandhino bhavapratyayAvadheH svarUpamabhidhAyedAnIM vibudhasambandhinaH pratipipAdayiSuridaMgAthAtrayaM jagAdani0- sakkIsANA paDhama, ducaMca saNaMkumAramAhiMdA / tacaMca baMbhalaMtaga, sukkasahassAraya cautthIM // 48 // niyuktiH ni0- ANayapANayakappe, devA pAsaMti paMcami puddhviiN| taM ceva AraNacuya ohInANeNa pAsaMti // 49 // devAnAni0- chaDhi hiTimamajjhimagevinA sattamiMca uvrillaa| saMbhiNNaloganAliM, pAsaMti aNuttarA devA // 50 // tatra zakrazcezAnazca zakrezAnau tatra zakrezAnAviti zakrezAnopalakSitAH saudharmezAnakalpanivAsino devAH sAmAnikAdayaH parigRhyante, te hyavadhinA prathamAM ratnaprabhAbhidhAnAM pRthivIM pazyanti iti kriyAM dvitIyagAthAyAM vakSyati, tathA dvitIyAM cala pRthivImityanuvarttate, sanatkumAramAhendrAviti sanatkumAramAhendradevAdhipopalakSitAH tatkalpanivAsinastridazA eva sAmAnikAdayo gRhyante, te hi dvitIyAM pRthivImavadhinA pazyanti, tathA tRtIyAM ca pRthivIM brahmalokalAntakadevezopalakSitAH tatkalpa-8 nivAsino vibudhAH sAmAnikAdayaH pazyanti, tatA zukrasahasrArasuranAthopalakSitAH khalvanye'pitatkalpanivAsino devAzcaturthI pRthivIM pazyantIti gAthArtha :||48||aantpraanntyoH kalpayoH sambandhino devAH pazyanti paJcamI pRthvIm, tAmeva AraNAcyutayoH sambandhino devA avadhijJAnena pazyanti, svarUpakathanamevedam, vimalatarAM bahutarAMceti gaathaarthH|| 49 // lokapuruSagrIvAsthAne 8 // 1 // (r)gAuya0 / OM virudhyate iti / 0 sa gavyU0 / 0 vizeSaNaM bhavetyAdeH, tacca devsmbndhivyvcchedaay| 7 bhavapratyayAvadheH svarUpamiti / 0 tritayam / ] puDhaviM / 7 indrANAM kalpenokte : / 7vyavacchedyAbhAvAt pUrvayoretA yaavddrshnokteshc| (r) pratipAdanaM yadbhedena ttphlm| Page #94 -------------------------------------------------------------------------- ________________ 0.1jJAnapazvakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 72 // devAnA bhavAni graiveyakAni(Ni) vimAnAni, tatra adhastyamadhyamagraiveyakanivAsino devA adhastyamadhyamagraiveyakAH, te hi SaSThI pRthivIM pIThikA tamo'bhidhAnAmavadhinA pazyantIti yogaH, tathA saptamI ca pRthivImuparitanagraiveyakanivAsina iti, tathAsaMbhinnalokanADI caturdazarajjvAtmikAM kanyakAcolakasaMsthAnAmavadhinA pazyanti anuttaravimAnavAsino'nuttarAH, tatra ekendriyAdayo'pi bhavanti tavyavacchedArthamAha- devaaH| evaM kSetrAnusArato dravyAdayo'pyavaseyAH iti gAthArtha : // 50 // evamadho vaimAnikAvadhikSetrapramANaM niyuktiH pratipAdya sAmprataM tiryagUrdhvaM ca tadeva darzayannAhani0- eesimasaMkhijjA, tiriyaM dIvA ysaagraacev| bahuaaraM uvarimagA, urlDa sgkppthuubhaaii||51|| mvdhiH| eteSAM zakrAdInAm, saMkhyAyanta iti saMkhyeyAH na saMkhyeyA asaMkhyeyAH, tiryag, dvIpAzca- jambUdvIpAdayaH, sAgarAzca lavaNasAgarAdayaH kSetrato'vadhiparicchedyatayA avaseyAH iti vAkyazeSaH, tathA uktalakSaNAt- asaMkhyeyadvIpodadhimAnAt kSetrAtla bahutaram, uparimA eva uparimakA uparyuparivAsino devAH, khalvavadhinA kSetraM pazyantIti vAkyazeSaH, tathA UrdhvaMsvakalpastUpAdyevala yAvat kSetraM pazyanti, AdizabdAd dhvajAdiparigrahaH iti gAthArthaH / / 51 // itthaM vaimAnikAnAM avadhikSetramAnamabhidhAya idAnIM sAmAnyato devAnAM pratipAdayannAha ni0- saMkhejajoyaNA khalu, devANaM addhasAgare UNe / teNa paramasaMkhejA, jahaNNayaM paMcavIsa tu // 52 // saMkhyeyAni ca tAniyojanAni ceti vigrahaH,khaluzabdastvevakArArthaH, sacAvadhAraNe, asya cobhayathA sambandhamupadarzayiSyAmaH devAnAM ardhasAgare iti ardhasAgaropamenyUne AyuSi sati saMkhyeyayojanAnyeva avadhikSetramiti / ardhasAgaropamanyUna eva AyuSi Oaadh0| 0 prmaannmvdheH| 0 uddhaM ca sakappa0 / 0 zakrAdyupalakSitAnAM tattatkalpavAsisAmAnikAdInAmityuktameva prAk / 7 pnnnnviisN| // 72 Page #95 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 73 // sati, tataH paraM ardhasAgaropamAdAvAyuSi sati asaMkhyeyAni yojanAni avadhikSetraM vaimAnikavarjadevAnAM sAmAnyata iti / pIThikA vizeSatastu Urdhvamadhastiryakca sNsthaanvishessaadvseymiti| tathA jaghanyakamavadhikSetraM devAnAmita varttate, paJcaviMzatiH tuzabda- 0.1jJAna paJcakarUpA syaivakArArthatvAt paJcaviMzatireva yojanAni, etacca dazavarSasahasrasthitInAmavaseyam, bhavanapativyantarANAmiti, jyotiSkANAM | nandI , tvasaMkhyeyasthititvAt saMkhyeyayojanAnyeva jaghanyetarabhedamavadhikSetramavaseyamiti,vaimAnikAnAM tujaghanyamaGgalAsaGkhayeyabhAga- | niyukti: 52 devAnAmAtramavadhikSetram, taccopapAtakAle parabhavasambandhinamavadhimadhikRtyeti, utkRSTamuktameva saMbhiNNaloganAli, pAsaMti aNuttarA mvdhiH| devA (51) ityalamativistareNeti gaathaarthH||52|| sAmpratamayamevAvadhiH yeSAM sarvotkRSTAdibhedabhinno bhavati, tAnpradarzaya- niryakti:53 nAha jaghanyetkRSTau pratipAtyaprani0- ukkosomaNuesuM, maNussatiriesu ya jahaNNo y| ukkosa logamitto, paDivAi paraM apddivaaii||53|| tipAtinau c| dravyataH kSetrataH kAlato bhAvatazcotkRSTo'vadhiH manuSyeSu eva, nAmarAdiSu, tathA manuSyAzcatiryaJcazca manuSyatiryaJcaH teSumanuSyatiryakSu / ca jaghanyaH, cazabda evakArArthaH, tasya caivaM prayogaH- manuSyatiryakSveva jaghanyo, na nArakasureSu, tatra utkRSTo lokamAtra eva avadhiH, pratipatituMzIlamasyeti pratipAtI, tata: paramapratipAtyeva, lokamAtrAdAvavadhimAne pratipAdite prasaGgataH pratipAtya prAk pratipAditatvAdvaimAnikAnAmavadhernAtra tddhikaarH| tatra caturNAmapi nikAyAnAm, tatra vaimAnikAnAm, pRthagabhidhAnAbhAvAt / dvitIyapAdAt / teSAM jaghanyetarasthityorardhasAgaropamAt nyuuntvaat| tathA ca devAnAM sarvajaghanyAvadhiniSedhe'pi na kSatiH, bhavapratyayAvadheH pazcAdbhAvAt, tasya coktmaantvaat| 0 kRty| 80vaimAnikAvadhiSu anuttaropapAtikAvadherevotkRSTatvAt kevalametannirdiSTam / OM bhvgunnprtyysaadhaarnno'vdhiriti| taandrsh0| (r)tericchiesu ya jhnnnno| (r)pddivaaii|(r) jaghanyataH(r) saMbhiNNaloganADi pAsaMti aNuttarA deva iti sUtreNa savvabahuagaNijIA ityanena c|(r)smRtsyopekssaanhtvN hi prasaGgatvam / // 73 // Page #96 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA nandI, niyuktiH 54-55 stibukAdyA avdheraakaaraaH| // 74 // pratipAtisvarUpAbhidhAnamadoSAyaiveti gaathaarthH||53||ukt kSetraparimANadvAram, sAmprataM saMsthAnadvAraM vyAcikhyAsayedamAha ni0-thibuyAyAra jahaNNo, vaTTo ukkosamAyao kiNcii| ajahaNNamaNukkosoya khittonnegsNtthaanno||54|| stibuka udakabinduH tasyevAkAro yasyAsau stibukAkAraH, jghnyo'vdhiH| tameva spaSTayannAha- vRttaH sarvato vRtta ityarthaH, panakakSetrasya vartulatvAt / tathA utkRSTa AyataH pradIrghaH kiJcit manAk vahnijIvazreNiparikSepasya svadehAnuvRttitvAt, tathA ajaghanyotkRSTazca na jaghanyo nApyutkRSTaH ajaghanyotkRSTa iti| cazabdo'vadhAraNe, ajaghanyotkRSTa eva, kSetrato'nekasaMsthAnaH anekAni saMsthAnAni yasyAsAvanekasaMsthAna iti gaathaarthH|| 54 // evaM tAvajjaghanyetarAvadhisaMsthAnamabhihitam, sAmprataM vimadhyamAvadhisaMsthAnAbhidhitsayA''ha ni0-tappAgAre 1 pallaga 2 paDahaga 3 jhallari 4 muiMga 5 puppha 6 jave 7 / tiriyamaNuesu ohI, nANAvihasaMThio bhnnio||55|| tapraH uDupakaH tasyevAkAro yasyAsau taprAkAraH,tathA pallako nAma lATadeze dhAnyAlayaH, AkAragrahaNamanuvarttate, tasyevAkAro yasyAsau pallakAkAraH, evamAkArazabdaH pratyekamabhisambandhanIyaH iti, paTaha eva paTahakaH- AtodyavizeSaH, tathA cauvanaddhA vistIrNavalayAkArA jhallarI AtodyavizeSaH eva, tathA UrdhvAyato'dho vistIrNa upari ca tanuH, mRdaGgaH AtodyavizeSa ev| puppheti sUcanAtsUtra itikRtvA puSpazikhAvaliracitA caGgerI puSpacaGgerI parigRhyate, yava iti yavanAlakaH, saca kanyAcolako O vineyAnAM bodhavizeSotpAdanAt prstute'vdhimaane| padaikadeze padasamudAyopacArAt jIvadeheti, anyathA paJcamasyAnAdezasyAbhyupagamApatteH, na caivaM svadehetyanena virodho'pi / 0 neraiya 1 bhavaNa 2 vaNayara 3 joisa 4 kappAlayANa 5 mohiss| gevija 6 NuttarANa 7 ya, hutAgiio jahAsaMkhaM // 1 // bhavaNavaivaNayarANaM uDDa bahuo aho'vasesANaM / nArayajoisiANaM, tiriaM orAlio citto|| 2 // (bhASyakRtkRte avyaakhyaate)| B // 74 // Page #97 -------------------------------------------------------------------------- ________________ pIThikA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 75 // bhidhIyate, ayaM bhAvArthaH- taprAkArAdiravadhiryavanAlakAkAraparyanto yathAsaMkhyaM nArakabhavanapati-vyantarajyotiSkakalpopapannakalpAtItagraiveyakAnuttarasurANAM sarvakAlaniyato'vaseyaH, tiryagnarANAM bhedena nAnAvidhAbhidhAnAd, Aha ca-tiryaJcazca manuSyAzca tiryagmanuSyAH teSAmavadhiH nAnAvidhasaMsthAnasaMsthito- nAnAvidhasaMsthitaH, saMsthAnazabdalopAt, svayaMbhUramaNajaladhinivAsimatsyagaNavat, apitu tatrApi valayaM niSiddhaM matsyasaMsthAnatayA, avadhistu tadAkAro'pIti bhaNitaH uktaH arthatastIrthakaraiH sUtrato gaNadharairiti, ayaM ca bhavanavyantarANAM UrdhvaM bahurbhavati, avazeSANAM tu surANAmadho, jyotiSkanArakANAMtu tiryak, vicitrastu naratirazcAmiti gaathaarthH||55|| uktaM saMsthAnadvAram, sAmpratamAnugAmukadvArArthapracikaTayiSayedamAha - ni0- aNugAmio u ohI, neraiyANaM taheva devaannN| aNugAmI aNaNugAmI, mIso ya maNussatericche // 56 // anugamanazIla AnugAmukaH, locanavad, tuzabdastvevakArArthaH, sa cAvadhAraNe, AnugAmuka eva avadhiH, keSAmityata Aha- narAn kAyantIti narakA:- nArakAzrayAH teSu bhavA nArakA iti, teSAM nArakANAm, tathaiva AnugAmuka eva, dIvyantIti devAsteSAmiti / tathA AnugAmukaH, ananugamanazIlo'nanugAmukaH sthitapradIpavat, tathA ekadezAnugamanazIlo mizraH, dezAntagatapuruSaikalocanopaghAtavat, cazabdaH samuccayArthaH, mizrazca, manuSyAzca tiryaJcazca manuSyatiryaJcasteSu manuSyatiryakSu yo'vadhiH sa evaMvidhastrividha iti gAthArthaH ||56||vyaakhyaatmaanugaamukdvaarm, idAnImavasthitadvArAvayavArthapratipAdanAya gAthAdvayamAha ni0- khittassa avaTThANaM, tittIsaMsAgarA ukAleNaM / davve bhiNNamuhatto, pajjavalaMbhe ya stttttth||57|| (r) aa0| 0 1 0 annugaami| 0 anu| 7 naanu0| 0 sa evaavdhi0| 0 uktmaanugaamukdvaarmdhunaa'vsthitdvaarmaah| 0.1jJAnapaJcakarUpA nandI , niyukti: 55 stibukAdyA avdheraakaaraaH| niyukti: 56 devanArakayoranugAmI, shessyostridhaa| // 75 // Page #98 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 0.1jJAnapaJcakarUpA nandI , |57-58 zatsAgarAnta ni0- addhAi avaTThANaM, chAvaTThI sAgarA u kaalennN| ukkosagaM tu eyaM, ikko samao jahaNNeNaM // 58 // pIThikA avasthitiravasthAnaM tad avadherAdhAropayogalabdhitazcintyate, tatra kSetramasyAdhAra itikRtvA kSetrasya sambandhi tAvadavasthAnamucyate-tatrAvicalitaH san trayastriMzatsAgarAH iti trayastriMzatsAgaropamANyavatiSThate anuttarasurANAm, tuzabdastvevakArArthaH, sacAvadhAraNe, trayastriMzadeva, kAleneti kAlataH kAlamadhikRtya arthAdvibhaktipariNAmaH / tathA davve iti dravati gacchati tA~stAn niyuktiH paryAyAniti dravyaM tasmin dravye- dravyaviSayaM upayogAvasthAnamavadheH, bhinnazcAsau muhUrtazceti samAsaH, avanaM avaH pari avaH | kSetradravyaparyavaH tasya lAbhaH paryavalAbhaH tasmiMzca paryavalAbhe ca- paryavaprAptau cAvadherupayogAvasthAnaM saptASTau vA samayA iti / anye tu paryAyakAle vyAcakSate- paryAyeSu saptam, guNeSu aSTeti, sahavarttino guNAH zuklatvAdayaH, kramavartinaH paryAyA navapurANAdayaH, yathottaraM | |trayastriMca dravyaguNaparyAyANAMsUkSmatvAt stokopayogatA itigAthArthaH // 57 // ihalabdhito'vasthAnaM cintyate- addhA-avadhilabdhi-8 muhUrta saptASTakAlaH, atra addhAyAH- kAlato'vasthAnaM avadherlabdhimaGgIkRtya tatra cAnyatra kSetrAdau SaTSaSTisAgarA iti SaTSaSTisAgaro- | samayaSaTSaSTipamANi, tuzabdasya vizeSaNArthatvAtmanAgadhikAnikAleneti kAlataH utkRSTamevedaM kAlato'vasthAnamiti / jaghanyamavasthAna saagraanni| mAha- tatra dravyAdAvapyekaH samayo jaghanyenAvasthAnamiti, tatra manuSyatirazco'dhikRtya sapratipAtopayogato'viruddhameva, devanArakANAmapi caramasamayasamyaktvapratipattau satyAM vibhaGgasyaivAvadhirUpApatteH, tadanantaraM cyavanAccAvirodha iti gAthArthaH // 58 // evaM tAvadavasthitadvAramabhidhAya idAnIM caladvArAbhidhitsayA''ha // 76 // 0 ukkosao u.10 tatra / 0 anyatra c| 0 na kevalaM kAla ityapizabdArthaH, AdinA AdhArAdigrahaH guNaparyAyagraho vaa| topyogtve| 0 guNata utpanne'pi jaghanyena samayAntare pratipAtAt maraNena / 0 anantarasamaya ityarthaH / Page #99 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 77 // ni0- vuDDI vA hANI vA, cauvvihA hoi khittkaalaannN| davvesu hoi duvihA, chavviha puNa pajjave hoi // 59 // tatra calo hyavadhiH vardhamAnaH kSIyamANo vA bhavati, sA ca vRddhirhAnirvA caturvidhA bhavati kSetrakAlayoH, tathA cAbhyadhAyi paramaguruNA-asaMkhejabhAgavuDDI vA saMkhejjabhAgavuDDI vA saMkhejaguNavuDDI vA asaMkhejjaguNavuDDIvA, evaM hAnirapi, natu anantabhAgavRddhiranantaguNavRddhiA , evaM hAnirapi, kSetrakAlayoranantayoradarzanAt, tathA dravyeSu bhavati dvidhA vRddhirhAnirvA, kathaM?- anantabhAgavRddhirvA anantaguNavRddhirvA, evaM hAnirapi, dravyAnantyAditi bhAvArthaH / tathA SaDDidhA paryAye iti jAtyapekSamekavacanaM paryAyeSu bhavati, vRddhi hAnirveti varttate, paryAyAnantyAt, kathaM?- anantabhAgavRddhiH asaGkhayeyabhAgavRddhiH saGkhayeyabhAgavRddhiH saGkhayeyaguNavRddhiH asaGkhayeyaguNavRddhiH anantaguNavRddhiriti, evaM hAnirapi / Aha-kSetrasyAsaGkhayeyabhAgAdivRddhau tadAdheyadravyANAmapi tannibandhanatvAdasaGkhayeyabhAgAdivRddhirevAstu, tathA dravyasyAnantabhAgAdivRddhau satyAM tatparyAyANAmapi anantabhAgAdivRddhiriti SaTsthAnakamanupapannamiti, atrocyate, sAmAnyanyAyamaGgIkRtya idamitthameva, yadA kSetrAnuvRttyA pudgalAHparisaMkhyAyante, pudgalAnuvRtyA ca tatparyAyAH, na cAtraivam, kathaM?- yasmAtsvakSetrAdanantaguNA: pudgalAH, tebhyo'pi paryAyA iti, ato yasya yathaivoktA vRddhirhAnirvAtasya tathaivAviruddheti, pratiniyataviSayatvAt, vicitrAvadhinibandhanAcceti gAthArthaH // 59 // evaM tAvaccaladvAraM vyAkhyAtam, idAnIM tIvramandadvArAvayavArtha vyAcikhyAsuridamAha ni0- phaDDA ya asaMkhijjA, saMkhejjA yAvi egajIvassa / ekapphaDDavaoge, niyamA savvattha uvutto||60|| / 0 asaMkhyeyabhAgavRddhirvA saMkhyeyabhAgavRddhirvA saMkhyeyaguNavRddhirvA asaMkhyeyaguNavRddhirvA (prjnyaapnaayaaN)| 0 dvividhaa| 0 anantabhAgaguNavRddhihAnI dravye, paryAyeSu SaTsthAnagA vRddhirhaanirvaa| svpryaayaa| 7 phddddaai| pIThikA 0.1jJAnapaJcakarUpA nandI , niyukti: 59 dravyAdiSu vRddhihaanii| niyuktiH 60-61 spardhakAH, anugAmi (3) pratipAtyAdayaH (3) / 77 Page #100 -------------------------------------------------------------------------- ________________ // 78 // zrIAvazyaka ni0- phaDDAya ANugAmI, aNANugAmI yamIsagAceva / paDivAi apaDivAI, mIsoya maNussatericche // 61 // pIThikA niyukti iha phaDDakAni avadhijJAnanirgamadvArANi athavA gavAkSajAlAdivyavahitapradIpaprabhAphaDDakAnIva phaDDakAni, tAni cAsaMkhyeyAni | 0.1jJAnabhASya paJcakarUpA zrIhArika saMkhyeyAni caikajIvasya, tatraikaphaDDakopayoge sati niyamAt sarvatra sarvaiH phaDDakairupayuktA bhavanti, ekopayogatvAjjIvasya, locana nandI, vRttiyutam dvayopayogavad, prakAzamayatvAdvA pradIpopayogavaditi / Aha-tIvramandadvAraM prakrAntaM vihAya phaDDakAvadhisvarUpaMpratipAdayataH niyuktiH bhAga-1 prakramavirodha iti, atrocyate, prAyo'nugAmukApratipAtilakSaNau phaDDako tIvrau, tathetarI mandau, ubhayasvabhAvatAca mizrasyeti spardhakAH, gAthArthaH ||60||phddddkaani-puurvoktaani, tAni ca anugamanazIlAni AnugAmukAni, etadviparItAni anAnugAmukAni, ubhaya- anugAmi (3) svarUpANi mizrakANi ca, evakAraH avadhAraNe, tAnyekaikazaH pratipatanazIlAni pratipAtIni, evamapratipAtIni mizrakANi ca pratipA tyAdayaH (3) / bhavanti, tAni ca manuSyatiryakSu yo'vadhistasminneva bhavantIti / Aha- AnugAmukApratipAtiphaDDakayoH kaH prativizeSaH?, anAnugAmukapratipAtiphaDDakayorveti, atrocyate, apratipAtyAnugAmukameva, AnugAmukaMtu pratipAtyapratipAti ca bhavatIti shessH| tathA pratipatatyeva pratipAti,pratipatitamapica sat punardezAntare jAyata eva, netthamanAnugAmukamiti gaathaarthH||61|| 8 0 yukto bhvti| 0 dvAbhyAM netrAbhyAM nirIkSate naro yugapat, na cAnekopayogatA, tadvadatrApyanekaspardhakairupayoge'pyekadA nAnekopayogatA, ekanetropayoge cala 8 upayogo dvayoreva, yugpdupyujymaantvaat| 0 upayogaH kAryam, nacadIpa ekayA dizA prakAzayati kevalama, kiMtu srvaabhiH| vizeSaspardhakasadbhAve tIvratvamavadheritarathA : cetarat madhyame ca mizrateti kAraNaM tIvrAdeHspardhakAnyeveti taddarzanena prakramavirodha ityrthH| asaGghayeyAnAM saGghayeyAnAM votpannAnAM spardhakAnAmavasthAnAt kssetraantre'pi| 80 tadviparItAni ca 10 AnugAmukAdIni 10 A kaivalyApteH bhavakSayAt sthAnApekSayA bhavAntare'vasthAnamAzritya c| 0 vizeSaH / 0 pratipAtino'pyAnu gaamuktvdrshnaayedm| // 78 // Page #101 -------------------------------------------------------------------------- ________________ 0.1jJAna zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 79 // 62-63 vyAkhyAtaM tIvramandadvAram, idAnIM pratipAtotpAdadvAraM vivRNvan gAthAdvayamAha pIThikA ni0- bAhiralaMbhe bhajo, davve khitte ya kAlabhAve ya / uppA paDivAo'viya, taM ubhayaM egasamaeNaM // 62 // paJcakarUpA ni0- abhitaraladdhIe, u tadubhayaM natthi egasamaeNaM / uppA paDivAo'viya, egayaro egasamaeNaM // 63 // nandI, tatra draSTurbahiryo'vadhistasyaiva ekasyAM dizi anekAsu vA vicchinnaH sa bAhyaH tasya lAbho bAhyalAbhaH, aba niyuktiH gamyate, asmin bAhyalAbhe sati- bAhyAvadhiprAptau satyAM bhAjyo vikalpanIyaH, ko'sau?- utpAdaH pratipAta tadubhayaguNazca / bAhye ekasamayeneti sambandhaH, kiMviSaya iti?, Aha- dravya iti dravyaviSayaH, evaM kSetrakAlabhAvaviSaya iti, apicazabdAH pUraNa- utpAdapratipAdau smuccyaarthaaH| ayaM bhAvArtha:- ekasmin samaye dravyAdau viSaye bAhyAvadheH kadAcidutpAdo bhavati kadAciDhyayaH kadAcidubhayam, nAntare smyen| dAvAnaladRSTAntena, yathA hi dAvAnalaH khalvekakAla evaikato dIpyate'nyatazca dhvaMsata iti, tathA avadhirapi ekadeze jAyate / anyatra pracyavata iti gaathaarthH||62|| iha draSTuH sarvataH sambaddhaH pradIpaprabhAnikaravadavadhirabhyantaro'bhidhIyate tasya labdhirabhyantaralabdhiH tasyAmabhyantaralabdhau tu satyAM abhyntraavdhipraaptaavityrthH| tuzabdo vizeSaNArthaH, kiM vizinaSTi?- tacca tadubhayaM ca tadubhayam, utpAtapratipAtobhayaM nAstyekasamayena, 'dravyAdau viSaye' ityanuvarttate, kiM tarhi?- utpAdaH pratipAto vA ekatara eva ekasamayena, apizabdasyaivakArArthatvAt / ayaM bhAvArtha:- pradIpasyevotpAda eva pratipAto vA ekasamayena bhavati abhyantarAvadherna tUbhayam, apradezAvadhitvAdeva, na okasya ekaparyAyeNotpAdavyayau yugapatsyAtAM aGgalyAkuJcanaprasAraNavaditi (r)sprdhkruupkaarnnaabhidhaandvaarenn| 7 tadubhayaM ceg0| 0 anuktasamuccayArthatvAt primnnddlaakaaro'pi| 0 avadheH / 7 tasmin / 0 guNazca / 70vibhA0 / (c)tpAdaH prti0| samayenaiva / Page #102 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 8 // gaathaarthH|| 63 // pratipAditaM pratipAtotpAdadvAram, idAnIM yaduktaM saMkheja maNodavve, bhAgo logapaliyassa(42) ityAdi, tatra pIThikA dravyAditrayasya parasparopanibandha uktaH, idAnIM dravyaparyAyayoH prasaGgata evotpAdapratipAtAdhikAre pratipAdayannAha 0.1jJAna paJcakarUpA ni0-davvAo asaMkhijje, saMkhene Avi pajjave lahai |do pajjave duguNie, lahai ya egAu dvvaau||64|| nandI, paramANvAdidravyamekaM pazyan dravyAtsakAzAt tatparyAyAn utkRSTato'saGkhyeyAn saGkhyeyA~zcApi madhyamato labhate prApnoti niyukti: 64 pazyatItyanAntaram, tathA jaghanyatastu dvau paryAyau dviguNitau labhate ca pazyati ca ekasmAd dravyAt, etaduktaM bhavati- varNagandha asaGkhyeyA zcatvArazca rasasparzAneva pratidravyaM pazyati, na tvanantAn , sAmAnyatastu dravyAnantatvAdeva anantAn pazyatIti gaathaarthH||64||saamprtN paryAyAH yugapajjJAnadarzanavibhaGgadvArAvayavArthAbhidhitsayA''ha parAparA vadhyoH / ni0-sAgAramaNAgArA, ohivibhaMgA jahaNNagA tullA / uvarimagevejesu u, pareNa ohI asNkhijo||65|| niyukti: 65 tatra yo vizeSagrAhakaH sa sAkAraH, saca jJAnamityucyate , yaH punaH sAmAnyagrAhako'vadhirvibhaGgo vA so'nAkAraH, saca nAnuttare darzanaM gIyate, tatra sAkArAnAkArAvavadhivibhaGgau jaghanyako tulyAveva bhavataH, samyagdRSTeravadhiH, mithyAdRSTestu sa eva vibhaGgaH, lokapuruSagrIvAsaMsthAnIyAni graiveyakANi vimAnAni, uparimANi catAni graiveyakANi ceti samAsaH, tuzabdo'pizabdasya draSTavyaH, bhavanapatidevebhyaH khalvArabhya uparimauveyakeSvapi ayameva nyAyo yaduta-sAkArAnAkArau avadhivibhaGgo jaghanyAdArabhya tulyAviti, na tUtkRSTau, tataH pareNa iti parataH avadhireva bhavati, mithyAdRSTInAMtatropapAtAbhAvAt, saca kSetrataH asaGkhyeyola O saMkhyeyo manodravyaviSaye'vadhau bhAgo lokplyopmyoH| OM saMkhijjA / 0 asaMkhijjA / 0 pratidravyaM ekasminvA naanntaanityrthH| 9 asaMkhijjA / 0 asaMkhijjA / 7 jaghanyakau / kSetrakAlarUpau viSayAvadhikRtya parasparatastulye na tu dravyabhAvaviSayau (iti malayagiripAdAH aavshykvRttau)| vibhnggH| // 80 // Page #103 -------------------------------------------------------------------------- ________________ pIThikA 0.1jJAnapaJcakarUpA zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 81 // nandI , bAhmabhyantarA bhavati, yojanApekSayeti gaathaarthH||65|| idAnIM dezadvArAvayavArthaM pracikaTayiSuridamAha ni0- NeraiyadevatitthaMkarA ya ohissa'bAhirA huMti / pAsaMti savvaokhalu, sesA deseNa pAsaMti // 66 // nArakAH prAgnirUpitazabdArthAH devA api tIrthakaraNazIlAstIrthakarAH, nArakAca devAzca tIrthakarAzceti vigrahaH, cazabda evakArArthaH, sa cAvadhAraNe, asya ca vyavahitaH sambandha iti darzayiSyAmaH, ete nArakAdayaH avadheH avadhijJAnasya na bAhyA niyukti: 66 abAhyA bhavanti, idamatra hRdayaM-avadhyupalabdhasya kSetrasyAntarvartante, sarvato'vabhAsakatvAt, pradIpavat, tatazcArthAdabAhyAvadhaya vdhimntH| eva bhavanti, naiSAM bAhyAvadhirbhavatItyarthaH / tathA pazyanti sarvataH sarvAsudikSu vidikSuca, khaluzabdo'pyevakArArthaH, sacAvadhAraNa eva, sarvAsveva digvidikSviti, sarvata evetyrthH| Aha- avadherabAhyA bhavantItyasmAdeva pazyanti sarvata ityasya siddhatvAt / 'pazyanti sarvataH' ityetadatiricyate iti, atrocyate, naitadevam, avadherabAhyatve satyapi abhyantarAvadhitve satyapIti bhAvaH, na sarvesarvataH pazyanti, digantarAlAdarzanAt, avadhervicitratvAd, atonAtiricyata iti, zeSAH tiryaGnarA dezena ityekadezena pazyanti, atreSTato'vadhAraNavidhiH zeSA eva dezataH pazyanti, na tu zeSA dezata eveti gaathaarthH| athavA anyathA vyAkhyAyatenArakadevatIrthaMkarA avadherabAhyA bhavantIti, kimuktaM bhavati?- niyatAvadhaya eva bhavanti, niyamenaiSAmavadhirbhavatItyarthaH, ataH saMzaya:- kiM te tena sarvataH pazyanti Ahozviddezata iti, atastadvyavacchedArthamAha- pazyanti sarvata eva / Aha- yadyevaM pazyanti sarvataH ityetAvadevAstu, avadherabAhyA bhavantIti niyatAvadhitvakhyApanArthamanarthakam, na, niyatAvadhitvasyaivala // 81 // vizeSaNArthatvAdasya, avadherabAhyA bhavantIti sadA'vadhijJAnavanto bhavantItijJApanArthatvAdaduSTam / Aha- nanu nArakadevAnAM (r) atressttito0|00tiirthkraa| (r). ti, kimuktaM bhavati?- sadA'vadherabAhyA bhavanti. niyatAvadhaya ityrthH| Aha. Page #104 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 82 // pIThikA 0.1jJAnapaJcakarUpA nandI, niyukti: 67 smbddhaa'sNbddhaavvdhii| bhavapratyayAvadhigrahaNAt tIrthakRtAmapi prasiddhatarapArabhavikAvadhisamanvAgamAdeva niyatAvadhitvaM siddhamiti, atrocyate, niyatAvadhitve siddhe'pi na sarvakAlAvasthAyitvasiddhirityatastatpradarzanArthamavadherabAhyA bhavantIti sadA'vadhijJAnavanto bhavantIti jJApanArthatvAdaduSTam / Aha- yadyevaM tIrthakRtAM sarvakAlAvasthAyitvaM virudhyata iti, na, teSAM kevalotpattAvapi vastutastatparicchedasya niSThatvAt, kevalena sutarAM saMpUrNAnantadharmakavastuparicchitteH, chadmasthakAlasya vA vivakSitatvAdadoSa iti, alaM vistareNa, zeSaM pUrvavaditi gaathaarthH||66|| evaM dezadvArAvayavArthamabhidhAyedAnI kSetradvAraM vivuvUrSurAha ni0-saMkhijjamasaMkhijo, purisamabAhAi khittao ohii| saMbaddhamasaMbaddho, logamaloge ya sNbddho||67|| tatra sambaddhazcAsambaddhazca avadhirbhavati, kimuktaM bhavati?- kazcidraSTari sambaddho bhavati, pradIpaprabhAvat, kazcicca asambaddho bhavati, viprakRSTatamovyAkuladezapradIpadarzanavat / tatra yastAvadasambaddhaH asau saGkhyeyaH asaGkhyeyo vA / pUrNaH sukhaduHkhAnAmiti puruSaH, puri zayanAdvA puruSa iti / puruSAdabAdhA, abAdhanamabAdhA antarAlamityarthaH, puruSasyAbAdhA puruSAbAdhA tayA puruSAbAdhayA hetubhUtayA saha vA kSetrataH avadhirbhavati, ayaM bhAvArthaH- asambaddho'vadhiH kSetrataH saGghayeyo bhavati asaGkhayeyo vA, yojanApekSayeti, evaM sambaddho'pi / evamavadhiH svatantraH paryAlocitaH, idAnImabAdhayA cintyate- atra caturbhaGgikA, tatra saGkhayeyamantaraMsaGkhayeyo'vadhiH, saGkhayeyamantaraM asaGkhayeyo'vadhiH, asaGkhayeyamantaraMsaGkhayeyo'vadhiH, asaGkhayeyamantaramasaGkhayeyo'vadhiriti catvAro'pivikalpAHsaMbhavanti, sambaddhe tu viklpaabhaavH| tathA loke caturdazarajvAtmake paJcAstikAyavati, aloke ca kevalAkAzAstikAye, cazabdaH samuccayArthaH, loke aloke ca sambaddhaH, kathaM?- puruSe sambaddho loke ca 0 syApyanaSTatvAt / OM vivriissu0| 0 kshcittvsN0| 7 ativipr| 7 nedaM prtyntre| Page #105 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 8 // | nandI , lokapramANAvadhiH, puruSena loke dezato'bhyantarAvadhiH, na puruSe loke-zUnyo bhaGgaH, na loke na puruSe-bAhyAvadhiH, iyaM pIThikA bhAvanA-lokAbhyantaraH puruSe sambaddho'sambaddho vA bhavati, yastu lokesambaddhaH sa niyamAtpuruSe sambaddha iti, atobhaGgacatuSTayaM 0.1jJAna paJcakarUpA tRtIyabhaGgazUnyamiti, alokasambaddhastvAtmasambaddha eva bhavatIti gaathaarthH||67||idaaniiN gatidvArAvayavArthapratipipAdayiSayA''ha niyukti: 68 gatyAdyatideza ni0- gaineraiyAIyA, hiTThAjaha vaNNiyA taheva ihaM / iDDI esA vaNijaitti to sesiyaao'vi||68|| Rddhikathanatatra gatyupalakSitAH sarva evendriyAdayo dvAravizeSAH parigRhyante, tatazca ye gatyAdayaH satpadaprarUpaNAvidhayaH dravyapramANAdayazca, pratijJA c| te yathA adhastAnmatizrutayoH varNitAH upadiSTAH tathaivehApi draSTavyA iti, vizeSastvayaM- iha ye matiM pratipadyante te'vadhimapi, kintvavedakAstathA akaSAyiNo'pyavadheH pratipadyamAnakA bhavanti kSapakazreNyantargatAH santa iti, tathA manaHparyAyajJAninazca tathA anAhArakA aparyAptakAzca pUrvasamyagdRSTayaH suranArakA apyapAntarAlagatyAdAviti,zaktimadhikRtyeti bhAvArthaH / pUrvapratipannAstu ta eva ye mateH vikalendriyA~saMjJizUnyA iti, uktamavadhijJAnamiti / tatra avadhijJAnI utkRSTato dravyataH sarvamUrta-2 dravyANi jAnAti pazyati, kSetratastvAdezenAsaGkhayeyaM kSetram, evaM kAlamapi, bhAvatastvanantAn bhAvAniti / tatra RddhivizeSa eSaH avadhiH vyAvarNyate gIyate ataH tatsAmAnyAt zeSarddhayo'pi varNyanta iti gaathaarthH|| 68 // tatra zeSarddhivizeSasvarUpa-8 0 avadhyutpAdamantareNaitadutpAdAnmanaHparyAyajJAnino'vadheH prtipdymaankaaH| OM prAcyanaratiryagbhavAntyasamayAdanantaraM suranArakAyurudayAdevaM vyapadezaH 'ye apratipatitasamyaktvAstiryagmanuSyebhyo devanArakA jAyante te' itihemcndrpaadaaH| 0 vikalpe vi0| 0 vikalendriyANAM asaMjJinAM ca sAsvAdanasamyaktvAnmatizrutayoH pUrvapratipannatA syAt, paramavadhestu n| 7 upacAreNa / Page #106 -------------------------------------------------------------------------- ________________ pazvakarUpA zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 84 // dhyAdyAH(16) pratipAdanAyAha pIThikA ni0- Amosahi vipyosahi khelosahi jallamosahI cev|sNbhinnsounumi, savvosahiceva boddhvvo||69|| 0.1jJAnani0-cAraNaAsIvisa kevalI yamaNanANiNo ya puvvadharA / arahaMta cakkavaTTI, baladevA vAsudevAya // 7 // nandI, - AmarzanamAmarzaH, saMsparzanamityarthaH, sa evauSadhiryasyAsAvAmauSadhiH- sAdhureva saMsparzanamAtrAdeva vyAdhyapanayanasamartha niyuktiH 69-70 ityarthaH,labdhilabdhimatorabhedAt sa evAmarzalabdhiriti,evaM viTkhelajalleSvapi yojanA karttavyeti, tatra viD uccAraH khelaH Ama(SazleSmA jallo mala iti, bhAvArthaH pUrvavat, sugandhAzcaite bhavanti / tathA yaH sarvataH zRNoti sa saMbhinnazrotA, athavA zrotAMsi lbdhyH| indriyANi saMbhinnAnyekaikazaH sarvaviSayairasya parasparato veti saMbhinnazrotAH, saMbhinnAn vA parasparato lakSaNato'bhidhAnatazca subahUnapizabdAn zRNoti saMbhinnazrotA, evaM saMbhinnazrotRtvamapilabdhireva / tathA RjvI matiH RjumatiH sAmAnyagrAhiketyarthaH, manaHparyAyajJAnavizeSaH, ayamapi ca labdhivizeSa eva, labdhilabdhimatozcAbhedAt RjumatiH sAdhureva / tathA sarva eva viNmUtrakezanakhAdayo vizeSAH khalvauSadhayo yasya, vyAdhyupazamahetava ityarthaH, asau sauSadhizca, evamete RddhivizeSA boddhavyA / iti gaathaarthH|| 69 // atizayacaraNAccAraNAH, atizayagamanAdityarthaH, te ca dvibhedAH- vidyAcAraNA jaGgAcAraNAca, tatra O0oshii| OM so ya uju0 sou ujju / (c) boddhvvaa| 0 rogApanayanabuddhyetima0 zrIhemacandrapAdAH 6 mUtrapurISayoravayavo vipruDucyate, anye tvAhuH- viD uccAraH preti prazravaNamiti, ma0 zrIhemacandrapAdAH (vipnuddaussdhiH)| 0 cakArAdviDAdInAM vyaadhypnynsaahcrym| 0 biddaadyH| 0 sarvaireva zarIradezairiti ma.8 shriihemcndrpaadaaH| sarvANIndriyANi sarvaviSayAn pratyekaM vidnti| parasparaM zrotracakSuSI rUpazabdaviSayau vitto yathaivamanyeSvapi prsprvissyjnyaanm| (r) dvAdazayojanacakravarttikaTakasya yugapad bruvANasya tattUryasaMghAtasya vA yugapadAsphAlyamAnasya / B // 84 // Page #107 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 85 // nandI , lbdhyH| jaGghAcAraNaH zaktitaH kila rucakavaradvIpagamanazaktimAn bhavati, saca kilaikotpAtenaiva rucakavaradvIpaM gacchati, Agaccha pIThikA zvotpAtadvayenAgacchati, prathamena nandIzvaraM dvitIyena yato gataH, evamUrdhvamapi ekotpAtenaivAcalendramUrdhni sthitaM pANDuka 0.1jJAna paJcakarUpA gacchati, AgacchaMzcotpAtadvayenAgacchati, prathamena nandanavanaM dvitIyena yato gtH| vidyAcAraNastu nandIzvaradvIpagamanazaktimAn . bhavati, sa tvekotpAtena mAnuSottaraM gacchati, dvitIyena nandIzvaram, tRtIyena tvekenaivA''gacchati yato gataH, evamUrdhvamapi niyuktiH 69-70 vyatyayo vaktavya iti| anye tu zaktita eva rucakavarAdidvIpamanayorgocaratayA vyAcakSata iti / tathA Asyo- daMSTrAH tAsu / AmA~SapAmastIti AsIviSAH, te ca dviprakArA bhavanti- jAtitaH karmatazca, tatra jAtito vRzcikamaNDUkoragamanuSyajAtayaH, dhyAdyAH(16) karmatastu tiryagyonayaH manuSyA devAzcAsahasrArAditi, ete hi tapazcaraNAnuSThAnato'nyato vA guNataH khalvAsIviSA bhavanti, devA apitacchaktiyuktA bhavanti, zApapradAnenaivavyApAdayantItyarthaH / tathA kevalinazca prasiddhA eva / tathA manojJAnino vipulamanaHparyAyajJAninaH parigRhyante / pUrvANi dhArayantIti pUrvadharAH, dshcturdshpuurvvidH| azokAdyaSTamahAprAtihAryAdirUpAM pUjAmarhantItyarhantaH tIrthakarA ityarthaH / cakravarttinaH caturdazaratnAdhipAH SaTkhaNDabharatezvarAH / baladevAH prasiddhA eva / vAsudevAH saptaratnAdhipA ardhabharataprabhava ityarthaH / ete hi sarva eva cAraNAdayo labdhivizeSA vartante iti gaathaarthH||70|| iha vAsudevatvaM cakravartitvaM tIrthakaratvaM ca RddhayaH pratipAditAH, tatra tadatizayapratipAdanAyedaM gAthApaJcakaM jagAda niyuktikAraH 0jvaabhyaam| 0 sUtrAnusAreNaikAdazaH cUrNyanusAreNa tu trayodazaH, tatra arunnaavaasshsvryordhikyordrshnaat| 0claadri0| 0 pANDaka019 tatraiko O meSAmiti / 70 va sh0|00tthaanto vaa0| 7 api c| (r)labdhito ye AsIviSalabdhimantaH paJcendriyatiryagAdayaste, devAH paryAptAvasthAyAM zApAdinA vyApAdane samarthA api devabhavapratyayikatvAnna tadvivakSitamiti aparyAptAvasthAyAmevaitadvyapadezo devAnAm / 8 // 85 // Page #108 -------------------------------------------------------------------------- ________________ 0.1jJAna zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 86 // ni0- solasa rAyasahassA savvabaleNaM tu saMkalanibaddhaM / aMchaMti vAsudevaM agaDataDaMmI ThiyaM saMtaM // 71 // pIThikA ni0- cittUNa saMkalaM so vAmagahattheNa aMchamANANaM / bhuMjijja va liMpijja va mahumahaNaM te na cAyaMti // 72 // paJcakarUpA ni0- dosolA battIsA, savvabaleNaMtu saMkalanibaddhaM / achati cakkavaDiM, agaDataDamI ThiyaM saMtaM // 73 // nandI , ni0-ghittUNa saMkalaM so, vAmagahattheNa aMchamANANaM / bhujijja va liMpijjava, cakkaharaM tena cAyaMti // 74 // | niyuktiH ni0-jaM kesavassa u balaM, taMduguNaM hoi cakkavaTTissa / tatto balA balavagA, aparimiyabalA jiNavariMdA // 75 // 71-75 vAsudevaiha vIryAntarAyakarmakSayopazamavizeSAbalAtizayo vAsudevasya saMpradarzyate- SoDaza rAjasahasrANi sarvabalena hastyazvaratha- cakritIrthapadAtisaMkulena saha zRGkhalAnibaddhaM aMchaMti dezIvacanAt AkarSanti vAsudevaM agaDataTe kUpataTe sthitaM santam, tatazca gRhItvA | krblaani| zRGkhalAmasau vAmahastena aMchamANANaM ti AkarSatAMbhuJjIta vilimpeta vA avajJayA hRSTaH san, madhumathanaM te na zaknuvanti, AkraSTumiti vAkyazeSaH / cakravarttinastvidaM balaM- dvau SoDazakau, dvAtriMzadityetAvati vAcye dvau SoDazakAvityabhidhAnaM cakravartino vAsudevAd dviguNarddhikhyApanArtham, rAjasahasrANIti gamyate, sarvabalena saha zRGkhalAnibaddhaM AkarSanti cakravarttinaM agaDataTe sthitaM santaM gRhItvA / zRGkhalAmasau vAmahastena AkarSatAM bhuJjIta vilimpeta vA, cakradharaM te na zaknuvanti AkraSTumiti vAkyazeSaH / yat kezavasya tu balaM tadviguNaM bhavati cakravartinaH, tataH zeSalokabalAd balA baledavA balavantaH, tathA niravazeSavIryAntarAyakSayAd aparimitaM balaM yeSAM te'parimitabalAH, ka ete?- jinavarendrAH, athavA tataH- cakravartibalAd balavanto jinavarendrAH, kiyatA baleneti, Aha- aparimitabalA iti / etA hi karmodayakSayakSayopazamasavyapekSAHprANinAMlabdhayo'vaseyA iti / 71-72-73-74-8 (c)tlNmi| 0 talaMmi / 0 aMchamANANaMti aa0| 7 vaacy0| 7 aparimitena balena balavanta itibhAvaH (itimlygiripaadaaH)| // 86 // Page #109 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 87 // pIThikA 0.1jJAnapaJcakarUpA nandI, niyukti: 76 cAritravatAM narakSetraviSayaM mnHpryaaym| 75 idAnIM manaHparyAyajJAnam, labdhinirUpaNAyAMtat sAmAnyato vyapadiSTamapi viSayasvAmyAdivizeSopadarzanAya jJAnapaJcakakramAyAtamabhidhitsurAha ni0- maNapajavanANaM puNa jaNamaNaparicintiyatthapAyaDaNaM / mANusakhittanibaddhaMguNapaccaiyaM crittvo||76|| manaHparyAyajJAnaM prAknirUpitazabdArtham, punaHzabdo vizeSaNArthaH, idaM hi rUpinibandhanakSAyopazamikapratyakSAdisAmye'pi sati avadhijJAnAt svAmyAdibhedena viziSTamiti svarUpataH pratipAdayannAha- jAyanta iti janAH, teSAM manAMsi janamanAMsi, janamanobhiH paricintitaH janamanaHparicintitaH janamanaHparicintitazcAsAvarthazceti samAsaH, taMprakaTayati prakAzayati janamana:paricintitArthaprakaTanam, mAnuSakSetraM- ardhatRtIyadvIpasamudraparimANaM tannibaddham, na tadahirvyavasthitaprANimanaHparicintitArthaviSayaM pravarttata ityrthH| guNA:- kSAntyAdayaH ta eva pratyayAH- kAraNAni yasya tadguNapratyayam, cAritramasyAstIti cAritravAn tasya cAritravata evedaM bhavati, etaduktaM bhavati-apramattasaMyatasya AmarzISadhyAdiRddhiprAptasyaiveti gAthArthaH // 76 // idaM dravyAdibhinirUpyate-tatra dravyatomanaHparyAyajJAnI ardhatRtIyadvIpasamudrAntargataprANimanobhAvapariNatadravyANi jAnAti pazyati ca, avadhijJAnasaMpannamanaHparyAyajJAninamadhikRtyaivam, anyathA jAnAtyeva na pazyati, athavA yataH sAkAraM tadato jJAnaM yatazca pazyati tena ato darzanamiti, evaM sUtre saMbhavamadhikRtyoktamiti, anyathA cakSuracakSuravadhikevaladarzanaM tatroktaM caturdhA virudhyate, kSetrataH ardhatRtIyeSveva dvIpasamudreSu, kAlatastu palyopamAsaGkhyeyabhAgaM eSyamatItaM vA kAlaM jAnAti, bhAvatastu manodravyaparyAyAn anantAniti, tatra sAkSAnmanodravyaparyAyAneva pazyati, bAhyA~stu tadviSayabhAvApannAnanumAnato vijAnAti, kutaH?, manaso 0. pAgaDaNaM / 0 AdinA chdmsthsvaamisaadhrmym| 0 bhedavadityarthaH10 yogarUDhatayA narA eva syuH, paraM saMjJipaJcendriyagrahaNAyaivaM vyutpaadnm| // 87 // Page #110 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam pIThikA 0.1jJAnapaJcakarUpA nandI, bhAga-1 niyukti: 77 kevljnyaansvruupm| // 88 // mUrtAmUrttadravyAlambanatvAt, chadmasthasya cAmUrttadarzanavirodhAditi / satpadaprarUpaNAdayastu avdhijnyaanvdvgntvyaaH| nAnAtvaM cAnAhArakAparyAptakau pratipadyamAnauna bhavataH, naapiitrau| uktaM manaHparyAyajJAnam, idAnImavasaraprAptaM kevalajJAnaM pratipAdayannAha ni0 aha savvadavvapariNAmabhAvaviNNattikAraNamaNataM / sAsayamappaDivAiegavihaM kevalannANaM // 77 // , iha manaHparyAyajJAnAnantaraM sUtrakramoddezataH zuddhito lAbhatazca prAk kevalajJAnamupanyastam, atastadarthopadarzanArthamathazabda iti, uktaM ca-atha prakriyApraznAnantaryamaGgalopanyAsaprativacanasamuccayeSu / sarvANi ca tAni dravyANi ca sarvadravyANi-jIvAdilakSaNAni teSAM pariNAmAH- prayogavinasobhayajanyA utpAdAdayaH sarvadravyapariNAmAH teSAM bhAvaH sattA svalakSaNamityanarthAntaraM tasya vizeSeNa japanaM vijJaptiH, vijJAnaM vA vijJaptiH- paricchittiH, tatra bhedopacArAt, tasyA vijJapteH kAraNaM vijJaptikAraNam, ata eva sarvadravyakSetrakAlabhAvaviSayaM tat, kSetrAdInAmapi dravyatvAt, tacca jJeyAnantatvAdanantam, zazvadbhavatIti zAzvatam, tacca vyavahAranayAdezAdupacArataH pratipAtyapi bhavati, ata Aha- pratipatanazIlaM pratipAti na pratipAti apratipAti, sdaa'vsthitmityrthH| Aha-apratipAtyetAvadevAstu,zAzvatamityetadayuktam, na, apratipAtino'pyavadhijJAnasya zAzvatatvAnupapatteH, tasmAdubhayamapi yuktamiti / ekavidhaM ekaprakAram, AvaraNAbhAvAt kSayasyaikarUpatvAt, kevalaM matyAdinirapekSaM jJAnaM saMvedanam, kevalaM ca tat jJAnaM ceti samAsa iti gaathaarthH|| 77 // iha tIrthakRt samupajAtakevalaH sattvAnugrahArthaM dezanAM karoti, tIrthakaranAmakarmodayAt, tatazca dhvaneH zrutarUpatvAt tasya ca bhAvazrutapUrvakatvAt zrutajJAnasaMbhavAdaniSTApattiriti mA bhUnmatimoho'vyutpannabuddhInAmityatastadvinivRttyarthamAha 0 kevalaM naannN| 0 atstdrtho'ymthshbdH| 0 jJApanam / // 88 // Page #111 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 pIThikA 0.1jJAnapaJcakarUpA nandI, | niyukti: 78 prajJApanIyadezanA, vaagyogshcsaa| // 89 // ni0- kevalaNANeNatthe NAuMje tattha pnnnnvnnjoge| te bhAsai titthayaro vayajoga suyaM havai sesaM // 78 // iha tIrthakaraH kevalajJAnena arthAn dharmAstikAyAdIn mUrtAmUrtAn abhilApyAnabhilApyAn jJAtvA vinizcitya, kevalajJAnenaiva jJAtvA na tu zrutajJAnena, tasya kSAyopazamikatvAt, kevalinazca tadabhAvAt, sarvazuddhau dezazuddhyabhAvAdityarthaH / ye tatra teSAmarthAnAM madhye, prajJApanaM prajJApanA tasyA yogyAH prajJApanAyogyAH tAn bhASate tAneva vakti netarAniti, prajJApanIyAnapina sarvAneva bhASate, anantatvAt, AyuSaH parimitatvAt, vAcaH kramavartitvAcca, kiM tarhi?, yogyAneva gRhItRzaktyapekSayA yo hi yAvatAM yogya iti / tatra kevalajJAnopalabdhArthAbhidhAyakaHzabdarAziHprocyamAnastasya bhagavato vAgyoga eva bhavati, na zrutam, nAmakarmodayanibandhanatvAt, zrutasya ca kSAyopazamikatvAt, sa ca zrutaM bhavati zeSam, zeSamityapradhAnam, etaduktaM bhavati zrotRNAM zrutagranthAnusAribhAvazrutajJAnanibandhanatvAccheSamapradhAnaM drvyshrutmityrthH| anye tvevaM paThanti-vayajogasuyaM havai tesiM sa vAgyogaH zrutaM bhavati 'teSAM' zrotRRNAm, bhAvazrutakAraNatvAdityabhiprAyaH / athavA 'vAgyogazrutaM' dravyazrutameveti gAthArthaH // 78 // satpadaprarUpaNAyAMca gatimaGgIkRtya siddhagatau manuSyagatau ca, indriyadvAramadhikRtya noindriyAtIndriyeSu, evaM trasakAyAkAyayoH sayogAyogayoH avedakeSu akaSAyiSu zuklalezyAlezyayoH samyagdRSTiSu kevalajJAniSu kevaladarziSu saMyatanosaMyatayoH sAkArAnAkAropayogayoH AhArakAnAhArakayoH bhASakAbhASakayoH parIttanoparIttayoH paryAptanoparyAptayoH bAdaranobAdarayoH, saMjJiSu nosaMjJiSu, bhavyanobhavyayoH, mokSaprAptiM prati bhavasthakevalino bhavyatA, caramAcaramayoH, caramaH- kevalI acaramaHsiddhaH bhavAntaraprAptyabhAvAt, kevalaM draSTavyamiti / pUrvapratipannapratipadyamAnayojanA ca svabuddhyA karttavyeti / dravyapramANaM tu (r) drshnissu| 0 saMyatAnAM nosaMyatAsaMyatAnAM ceti (vi.)| Page #112 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 10 // pratipadyamAnAnadhikRtya utkRSTato'STazatam, pUrvapratipannAH kevalinastu anantAH, kSetraM jaghanyato lokasyAsaGkhayeyabhAgaH, utkRSTato loka eva, kevalisamuddhAtamadhikRtya, evaM sparzanA'pi, kAlataHsAdyamaparyantam, antaraM nAstyeva, pratipAtAbhAvAt, bhAgadvAraM matijJAnavad draSTavyam, bhAva iti kSAyike bhAve alpabahutvaM matijJAnavadeva / uktaM kevalajJAnam, tadabhidhAnAcca nandI, tadabhidhAnAnmaGgalamiti / evaM tAvanmaGgalasvarUpAbhidhAnadvAreNa jJAnapaJcakamuktam, iha tu prakRte zrutajJAnenAdhikAraH, tathA ca niyuktikAreNAbhyadhAyi ni0- itthaM puNa ahigAro suyanANeNaMjao sueNaM tu|sesaannmppnno'via annuogupiivditttthnto||79|| atra punaH prakRte adhikAraH zrutajJAnena, yataH zrutenaiva zeSANAM matyAdijJAnAnAM Atmano'pi ca anuyogaH anvAkhyAnam, kriyata iti vAkyazeSaH, svaparaprakAzakatvAttasya, pradIpadRSTAntazcAtra draSTavya iti gAthArthaH // 79 // pIThikA 0.1jJAnapadyakarUpA nandI , niyukti: 78 prajJApanIyadezAnA, vaagyogshcsaa| niyuktiH 79 svaanyaanuyogitvaacchuutenaadhikaarH| || // iti sUripurandarazrIharibhadrasUrikRtAyAM ziSyahitAkhyA''vazyakavRttau pIThikAvivaraNaM smaaptm|||| // 90 7 etthN| Avazyake pii0| Page #113 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 11 // sAmprataM maGgalasAdhyaH prakRto'nuyogaH pradarzyata iti, saca svaparaprakAzakatvAt gurvAyattatvAcca zrutajJAnasyeti, tathA coktaMatra punaradhikAraH shrutjnyaanenetyaadi| Aha- nanvAvazyakasyAnuyogaH prakRta eva, punaH zrutajJAnasyetyayuktamiti, atrocyate, Avazyakasya shrutaantrgttvprdrshnaarthtvaaddossH| Aha-yadyAvazyakasyAnuyogaH, tadAvazyakaM kimaGgamaGgAni? zrutaskandhaH zrutaskandhAH? adhyayanamadhyayanAni? uddezaka uddezakAH iti, atrocyate, AvazyakaM zrutaskandhastathA'dhyayanAni ca,zeSAstvanAdezA vikalpA iti / Aha-nanu nandIvyAkhyAne aGgAnaGgapraviSTazrutanirUpaNAyAmanaGgatA'syAbhihitaiva, tatazca kimaGgamaGgAnItyAdyAzaGkAnupapattiriti, atrocyate, tavyAkhyA~'niyamapradarzanArthatvAdadoSaH, nAvazyaMzAstrAdau nandyadhyayanArthakathanaM karttavyam, akRte cAzaGkA saMbhavati / Aha- maGgalArthaM zAstrAdAvavazyameva nandyabhidhAnAt kathamaniyama iti, atrocyate, jJAnAbhidhAnamAtrasyaiva maGgalatvAt nAvazyamavayavArthAbhidhAnaM karttavyamiti, tadakaraNe cAzaGkA bhavati / kiM ca-AvazyakavyAkhyAnArambhe zAstrAntaravyAkhyAnArambho'yukta eva, zAstrAntaraM ca nandI, pRthak zrutaskandhatvAt / Aha-yadyevamiha | AvazyakazrutaskandhAnuyogArambhe kimiti tadanuyoga iti, ucyate, ziSyAnugrahArthaM na tvayaM niyama ityapavAdapradarzanArthaM vA, etaduktaM bhavati- kadAcitpuruSAdyapekSayA utkrameNApi anyArambhe'pi cAnyadvyAkhyAyata iti, alaM prasaGgena, tatra zAstrA AvazyakA010 ekonviNshtigaathaavyaakhyaane| khyAnAni0 1 0 jJAnapaJcakanirUpakaprakaraNatayA nandyadhyayanatvAt / 7 aGgamaGgAni kimityaadyaatmiiyaa| bhavati / noAgamato bhAvamaGgalaM hi nandI ytH| mapradarzanArthatvAdadoSa iti| zaGkAsaMbhava iti| (r)mUlasUtrApekSayA nandIvyAkhyAnA'niyamapradarzanAya pakSAntaraM- kishvetyaadi| (r)tasya jJAnapaJcakanirUpaNanipuNaprakaraNasyAnuyogaH / (r) AvazyakavyAkhyAnArambhe zAstrAntaravyAkhyAnArambho'yukta ityasyopadarzitasya niyamasyApavAda iti| (r)purussaadype0|(r) prAk nandI pazcAdAvazyakamityAdikaM krama parityajya, apinA kramo'pi puruSAdyapekSayA ev| ArabdhasyApi puraSAdyapekSayaiva vyAkhyeti darzanAyApi ceti / 0.2 upakramAdiH, AvazyakanikSepAH AvazyaikArthikAni 10, arthAdhikAraH, sabhedA upakrama nikSepAnugamAH, upoddhaatniryuktau| Page #114 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 92 // bhidhAnaM AvazyakazrutaskandhaH, tadbhedAzca adhyayanAni yataH tasmAd AvazyakaM nikSeptavyaM zrutaM skandhazceti / kiM ca-kimidaM 0.2 upazAstrAbhidhAnaM pradIpAbhidhAnavad yathArthaM Ahozvit palAzAbhidhAnavad ayathArthaM uta DitthAdyabhidhAnavad anarthakameveti kramAdiH, AvazyakaparIkSyam, yadi ca yathArthaM tatastadupAdeyam, tatraiva samudAyArthaparisamApterityataH zAstrAbhidhAnameva tAvadAlocyata iti / tatra nikSepAH AvazyakaM iti kaH zabdArtha:?, avazyaM karttavyamAvazyakam, athavA guNAnAmAvazyamAtmAnaM karotItyAvazyakam, yathA antaM AvazyaikA rthikAni 10, karotItyantakaH, athavA vasa nivAse iti guNazUnyamAtmAnamAvAsayati guNairityAvAsakam, guNasAnnidhyamAtmanaH karotIti arthAdhikAraH, bhAvArthaH / idaM ca maGgalavannAmAdicaturbhedabhinnam, idaM ca prapaJcataH sUtrAdavaseyamiti, uddezastutadanusAreNaiva ziSyAnu- sabhedA upakrama grahAyAbhidhIyate iti, tatra nAmasthApane sujJAne eva, dravyAvazyakaM dvidhA-Agamato noAgamatazca, tatrAgamato jJAtA'nupayuktaH nikSepAnugamAH, upoddhAtaanupayogo dravya mitikRtvA, noAgamato dravyAvazyakaM trividhaM- jJazarIraM bhavyazarIraM jJazarIrabhavyazarIravyatiriktaM ca, tadapila niyukto| trividhaM- laukikalokottarakuprAvacanikabhedabhinnaM yathA'nuyogadvAreSu, navaraMlokottareNAtrAdhikAraH, tacca jJAnAdizramaNaguNamuktayogasya pratikramaNaMbhAvazUnyatvAd abhipretaphalAbhAvAcca, ettha udAharaNaM- vasaMtapuraM nagaraM, tattha gaccho agItatthasaMviggo viharati, tattha ya ego saMviggo samaNaguNamukkajogI, so divasadevasiyaM udaullAdiaNesaNAo paDigAhettA mahayA saMvegeNaM Aloei, tassa puNagaNI agIyatthattaNao pAyacchittaM deMto bhaNati 'aho imo dhammasaddhiosAhU !, suhaM paDiseviuM, dukkhaM (r) Ahosvit 10 samagrazAstravAcyArthaparijJAneti / anuyogadvArarUpAt tatrAvazyakanikSepANAM suvistRtatayA'bhihitatvAt / saMkSepeNa svruupaabhidhaanruupo'troddeshH| OjJazarIrabhavyazarIravyatiriktaM parAmarzanIyaM tacchabdena, prtyaasttyaa| 0 atrodAharaNaM- vasantapuraM nagaram, tatra gaccho'gItArthasaMvino viharati, tatra caikaH saMvignaH muktazramaNaguNayogaH, sa divasadaivasikaM udakArdrAdyaneSaNAH pratigRhya mahatA saMvegenAlocayati, tasya punarAcAryaH agItArthatvAt prAyazcittaM dadat bhaNati aho ayaM dharmazraddhikaH (taH) sAdhuH sukhaM pratisevituM duSkaramA-- // 92 // Page #115 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 93 // AloeuM, evaM NAma esa Aloei agUhato, ato asaDhattaNao suddhotti' eyaM ca daddUNa aNNe agIyatthasamaNA pasaMsaMti, 0.2 upaciMteMti ya-NavaraM AloeyavvaM Natthittha kiMcI paDisevieNaM ti / aNNadA kadAI gIyatthe saMviggo viharamANo Agao, kramAdiH, Avazyakaso ta divasadevasiyaM avihiM daLUNa udAharaNaM dAeti-giriNagare Nagare rayaNavANiyao rattarayaNANaM gharaM bhareUNaM palIvei, ta nikSepAH pAsittA savvalogo pasaMsati- aho imo dhaNNo bhagavantaM aggiM tappeti, aNNayA kayAI teNa palIvitaM, vAo ya pabalo AvazyaikA |rthikAni 10, jAo, savvaM NagaraM daDaM, pacchA raNNA paDihaNio Nivvisao ya ko| aNNahipi Nagare ego evaM ceva karei, sorAiNA arthAdhikAraH, suo jahA evaM kareitti, so savvassaharaNo kAUNa visajio, aDavIe kIsa Na pliivesi?| jahA teNa vANiageNa sabhedA upakrama avasesAvi dahA, evaM tumaMpi etaM pasaMsittA ete sAhuNo savve pariccayasi, jAhe na ThAti tAhe sAhuNo bhaNiAesa mahANiddhammo nikSepAnugamAH, upoddhAtaagIyattho alaM eyassa ANAe, jadi eyassa Niggaho na kIrai, to aNNevi viNassaMti / idAnIM bhAvAvazyakam, tadapi niryuktau| dvividhameva-Agamato noAgamatazca, tatrAgamato bhAvAvazyakaM jJAtA upayuktaH, tadupayogAnanyatvAt, athavA''vazyakArthoME locitum / evaM nAmaiSa Alocayati / agUhayan, ataH azaThatvAd zuddha iti, etad dRSTrA'nye'gItArthazramaNAH prazaMsanti, cintayanti ca paraM- AlocayitavyaM nAstyatra kiJcitpratiseviteneti / tatra anyadA kadAcit gItArthaH saMvignaH viharan AgataH, sa taM divasadaivasikamavidhiM dRSTodAharaNaM darzayati- giriNagare nagare ratnavaNig8 raktaratnaiH gRhaM bhRtvA pradIpayati, taddRSTA sarvalokaH prazaMsati-aho ayaM dhanyo bhagavantamagniM tarpayati, anyadA kadAcit tena pradIpitam, vAtazca prabalo jAtaH, sarvaM nagaraM 8 dagdham, pazcAdrAjJA pratihato nirviSayazca kRtH| anyatrApi nagare (sarvasvaharaNaM) kRtvA visRSTaH aTavyAM kathaM (kutaH) na pradIpayasi? / yathA tena vaNijA avazeSA api dagdhAH evaM tvamapi etaM prazasya etAn sarvAn sAdhUna parityajasi, yadA na tiSThati (viramati) tadA sAdhavo bhaNitAH- eSa mahAnirdharmo agItArthaH, alametasyAjJayA, yadi // 93 // etasya nigraho na kriyate'to'nye'pi vinshynti| eyaM evaM / 0evaM c| 0 nnN| 0 niNNayarola eka evameva karoti, sa rAjJA zruto yathA evaM karotIti, sa hRtsrvsvH| 9 evaM psNsNto| 0 pricysi| Page #116 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 14 // payogapariNAma eveti / noAgamatastu jJAnakriyobhayapariNAmo bhAvAvazyakam, upayuktasya kriyeti bhAvArthaH, mizravacanazca 0.2 upanozabdaH, idamapi ca laukikAditrividhaM sUtrAdavaseyam, iha tu lokottareNAdhikAra iti| uktamAvazyakam, asya cAmuni kramAdiH, AvazyakaavyAmohArthamekArthikAni draSTavyAni nikSepAH AvassayaM 1 avassakaraNinaM 2 dhuva 3Niggaho 4 visohI 5y| ajjhayaNachakka 6 vaggo7NAo 8 ArAhaNA9maggo 10 // 1 // AvazyaikA rthikAni 10, ___samaNeNa sAvaeNa ya avassakAyavvayaM havai jmhaa| ahoNisassa ya tamhA AvassayaM nAma // 2 // arthAdhikAraH, evaM zrutaskandhayorapi nikSepazcaturvidha eva draSTavyaH, yathA'nuyogad sthAnAzUnyArthaM tu kiJciducyate- iha noAgamato sabhedA upakrama nikSepAnugamAH, jJazarIrabhavyazarIravyatiriktaM dravyazrutaM pustakapatrakanyastam, athavA sUtramaNDAdi, bhAvazrutaM tvAgamato jJAtA upayuktaH, no upoddhAtaAgamatastvidamevAvazyakam, nozabdasya dezavacanatvAt / evaM noAgamato jJazarIrabhavyazarIravyatirikto dravyaskandhaH sacetanA- niyuktau| diH, tatra sacitto dvipadAdiH acitto dvipradezikAdiH mizraH senAdidezAdiriti tathA bhAvaskandhastvAgamatastadarthopayogapariNAma eva, noAgamatastvAvazyakazrutaskandha eveti, nozabdasya dezavacanatvAt, athavA jJAnakriyAguNasamUhAtmakaH AvazyakapadArthajJastajanitasaMvegavizuddhimAn pariNAmastatra copayuktaH (anu073)10AvazyakamavazyakaraNIyaM dhruvaM nigraho vizodhizca / adhyayanaSaTkaM vargo anyAya ArAdhanA maargH|| 1 // zramaNena zrAvakeNa cAvazyakarttavyaM bhavati yasmAt / ante (ntaH) aharnizasya (ahro nizaH) ca, tasmAdAvazyakaM nAma // 2 // 0 avassala krnnN| 0 ahonnisiss| 0 zrutaparyAyatvAtsUtranirdezo'tra prAkRtatvAt, suyazabdena sUtramapi sUtrakRto'Ggasya suygddetivt| 0 AdinA boNDajakITajavAla // 94 // jvlkjgrhH| O aagmto| 0 prastutatvAdanyathA sarvamapi zrutamevam, Agame tu padamAtrajJAnopayogAdbhinnatA / 0 naastiidm| (r) senaadirdeshaadi0| 08 seNAidesAI 896- senAyAH hastyazvarathapadAtikhaDgakuntAdyAtmakaH pAzcAtyamadhyamAgradezarUpo mizraskandhaH (vize0896 gAthAvRttau) seNAe aggime khaMdhe seNAe majjhime khaMdhe seNAe pacchime khaMdhe (anu. 102) prathamAdipadAvAmanagarAdigrahaH dvitIyAdinA dezadvayAdigrahaH / Page #117 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 95 // sAmAyikAdInAmadhyayanAnAMsamAvezAt, jJAnadarzanakriyopayoga ityarthaH, nozabdastu mishrvcnH| sarvapadaikavAcyatA sAmAyi 0.2 upakAdizrutavizeSANAM SaNNAM skandhaH zrutaskandhaH, AvazyakaM ca tat zrutaskandhazceti samAsaH / Aha- kimidaM Avazyaka kramAdiH, AvazyakaSaDadhyayanAtmakamiti, atrocyate, SaDAdhikArAtmakatvAt, te cAmIsAmAyikAdInAM yathAyogamavaseyA iti-sAvajajoga- nikSepAH viraI 1 uktittaNa 2 guNavao ya paDivattI 3 / khaliyassa niMdaNa 4 vaNatigiccha 5 guNadhAraNA 6 ceva // 1 // asyA AvazyaikA rthikAni 10, vyAkhyA- avayaM pApam, yujyanta iti yogAH vyApArAH, sahAvadyena varttanta iti sAvadyAH, sAvadyAzca te yogAzceti samAsaH, arthAdhikAraH, teSAM viramaNaM viratiH sAmAyikAdhikAra iti 1 utkIrtanamutkIrtanA, tatra guNotkIrtanA arhatAM caturviMzatistavasya / sabhedA upakrama nikSepAnugamAH, guNA jJAnAdayaH mUlottarAkhyA vA,te'sya vidyanta iti guNavAn tasya guNavataH pratipattirvandanAdhyayanasya 3 / cazabdaH samuccaye, upoddhAtaskhalitasyeti zrutazIlaskhalitasya nindanA pratikramaNasya 4 / tathA cAritrAtmano vraNacikitsA- aparAdhavraNarohaNaM niryuktau / kAyotsargasya 5 / apagatavratAticAretaropacitakarmavizaraNArthamanazanAdiguNasaMdhAraNA pratyAkhyAnasya 6 ityrthaadhikaaraaH| eSAM ca pratyadhyayanamarthAdhikAradvAra evAvasaraH pratyetavyaH, iha tu prasaGgataH skandhopadarzanadvAreNoktA iti / idAnIM adhyayananyAsaprastAvaH, taMcAnuyogadvArakramAyAtaM pratyadhyayanaM oghaniSpannanikSepe lAghavArthaM vakSyAmaH / eSa Avazyakasya samudAyArthaH, 0vaakytaa| 0 SaNNAmadhikArA010 cigicch0| sambandhaSaSThI, tena paribhASitA jJAtvA'bhyupetyAkaraNarUpA viratiratra, na tu kevalAbhAvarUpA nivRttirUpA vaa| arthAdhikAra iti vrtte| 0 vyvhaargurvpekssyaa| vndnkdaanaadipuujaavishessruupaa| puSTAlambane'guNavato'pi pratipattiH karttavyeti draSTavyaM (malayagiripAdAH,8 anu0 vRttau ca 11) iti vacanAdanuktasamuccayArtha ityrthH| OM paJcavidhAvazyakairapagatA ye'ticaaraastditrairticaaraiH| AnupUrvInAmapramANavaktavyatArthAdhikArasamavatAra-8 rUpazAstrIyopakramAntargate pshcmdvaare| nAmaniSpannanikSepeceti(malayagiripAdAH)(r)pratyadhyayanaM kAryaH, lAghavArthamiha sAmAyikAdhyayane iti mlldhaaripaadaanaambhipraayH| (r) sAvajjajoga. viraItyAdinA pratipAditaH, SaNNAmapi arthAdhikArANAM pratipAdanAt / // 95 // Page #118 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 16 // idAnImavayavArthapradarzanAya ekaikamadhyayanaM vakSyAmaH, tatra prathamamadhyayanaM sAmAyikaMsamabhAvalakSaNatvAt, caturviMzatistavAdInAM 0.2 upaca tadbhedatvAt prAthamyamasyeti / asya ca mahApurasyeva catvAryanuyogadvArANi bhavanti / anuyogadvArANIti kaH zabdArthaH?, kramAdiH, | Avazyakaanuyogo'dhyayanArthaH, dvArANi tatpravezamukhAnIti, yathA hi akRtadvAraM nagaramanagarameva bhavati, kRtaikadvAramapi ca duradhigama nipAH kAryAtipattaye ca, kRtacaturmUladvAraM pratidvArAnugataM sukhAdhigama kAryAnatipattaye ca, evaM sAmAyikapuramapi arthAdhigamopAya- AvazyaikA rthikAni 10, dvArazUnyamazakyAdhigamaM bhavati, ekadvArAnugatamapi ca duradhigamaM bhavati, saprabhedacaturAnugataM tu sukhAdhigamaM ityataH arthAdhikAraH, dvAropanyAsaH / tAni ca amUni- upakramo1nikSepo 2 'nugamo 3naya 4 iti / tatra zAstrasya upakramaNaM upakramyate'- sabhedA upakrama nikSepAnugamAH, nenAsmAdasminniti vA upakramaH,zAstrasya nyaasdeshaanynmityrthH| tathA nikSepaNaM nikSipyate'nenAsmAdasminniti vA nikSepaH upoddhAtanyAsaH sthApaneti pryaayaaH| evamanugamanaM anugamaH anugamyate vA'nenAsmAdasminniti vA'nugamaH, sUtrasyAnukUlaH pariccheda |niryuktau| ityarthaH / evaM nayanaM nIyate vA'nenAsmAdasminniti vA nayaH, vastunaH paryAyANAM saMbhavato'dhigama ityarthaH / Aha- eSAmupakramAdidvArANAM kimityevaM krama iti, atrocyate, na hyanupakrAntaMsad asamIpIbhUtaM nikSipyate, na cAnikSiptaM nAmAdibhirarthato' pratipAdanAya / OM vinA samabhAvamitaraguNAnavasthAnAt tatsadbhAva eva paraguNotpatteH praathmymsyetyrthH| (c) sAmAyikasya jJAnadarzanacAritrabhedabhinnatayA , caturviMzatyAdezca samyaktvAdisAmAyikarUpatvAt sAmAyikabhedatvAkhyAnam / 0 saamaayikaadhyynsy| 9 tddvaaro| 0 prtipaadnprkaaraaH| 0 guruvaagyogH| ON * viniitvineyvinyH| zuzrUSA / (r) guruvAgyogAdInAM srvkaarkvaacytve'pyvirodhH| (r) naastiidm| (r) shaastrsy| (r) saMbhavadbhiH paryAyairvastu nayati, // 96 // yadivA bahudhA vastunaH paryAyANAM saMbhavAt vivakSitaparyAyeNa nayanam, Adye paryAyANAM sattAyA jJAnaM yathAyathama, dvitIyasmin paryAyANAM madhye saMbhavataH paryAyAnAzrityeti jJeyam, tathA cAdye sambandhe SaSThI paJcamyAH tasuzca, dvitIye saptamI cAvibhAga iti SaSThI, gamyayapa iti paJcamyAstasuzca / Page #119 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 17 // nugamyate, na cArthato'nanugataM nayairvicAryate ityato'yameva krama iti / tatropakramo dvividhaH-zAstrIya itarazca, tatra itaraH SaTprakAraH, 0.2 upanAmasthApanAdravyakSetrakAlabhAvabhedabhinna iti, tatra nAmasthApane sujJAne, dravyopakramo dvividhaH- Agamato noAgamatazca, kramAdiH, AvazyakaAgamato jJAtA'nupayuktaH, noAgamato jJazarIrabhavyazarIratadvyatiriktazca, saca trividhaH-sacittAcittamizradravyopakrama iti, nikSepAH tatra sacittadravyopakramaH dvipadacatuSpadApadopAdhibhedabhinnaH, punarekaiko dvividhaH- parikarmaNi vastuvinAze ca, tatra parikarma- AvazyaikA rthikAni 10, dravyasya guNavizeSapariNAmakaraNaM tasminsati, tadyathA- ghRtAdhupabhogena puruSasya varNAdikaraNamiti, athavA karNaskandha arthAdhikAraH, vardhanAdikriyeti, anye tuzAstragandharvanRtyAdikalAsaMpAdanamapi dravyopakramavyAcakSate, idaM punarasAdhu, vijJAnavizeSAtmakatvAt / sabhedA upakrama nikSepAnugamAH, zAstrAdiparijJAnasya, tasya ca bhAvatvAditi, kintu AtmadravyasaMskAravivakSApekSayA zarIravarNAdikaraNavat syaadpiiti| upoddhAtaevaM zukasArikAdInAM zikSAguNavizeSakaraNam, tathA catuSpadAnAM hastyAdInAm, apadAnAM ca vRkSAdInAM vRkSAyurvedopadezAd niryuktau| vArdhakyAdiguNApAdanamiti, Aha- yatsvayaM kAlAntarabhAvyupakramyate yathA tarorvArdhakyAdi tatra parikarmaNi dravyopakramatA yuktA, varNakaraNakalAdisaMpAdanasya tu kAlAntare'pi vivakSitahetujAlamantareNAnupapatteH kathaM parikarmaNi dravyopakramateti, atrocyate, vivakSitahetujAlamantareNAnupapatterityasiddham, kathaM?, varNasya tAvannAmakarmavipAkitvAt svayamapi bhAvAt, kalAdInAMca kSAyopazamikatvAt, tasya ca kAlAntare'pisvayamapi saMbhavAt, vibhramavilAsAdInAMca yuvAvasthAyAM darzanAt ] (granthAgraM 1500) / tathA vastuvinAze ca puruSAdInAM khaDgAdibhirvinAza evopakramyate iti, Aha- parikarmavastuvinAzopakramayorabheda eva, ubhayatrApi pUrvarUpaparityAgenottarAvasthApatteriti, atrocyate, parikarmopakramajanitottararUpApattAvapi avizeSeNa prANinAM pratyabhijJAnAdidarzanAt vastuvinAzopakramasaMpAditottaradharmarUpe tu vastunyadarzanAt vizeSasiddhiriti, // 97 // Page #120 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 98 // athavaikatra vinAzasyaiva vivakSitatvAdadoSaH / evamacittadravyopakramaH padmarAgamaNeH kSAramRtpuTapAkAdinA vaimlyaapaadnvinaashaadiiti| mizradravyopakramastu kttkaadivibhuussitpurussaadidrvysyaiveti| vivakSAtazca kArakayojanA draSTavyA- dravyasya dravyeNa dravyAt dravye vopakramo dravyopakrama iti / tathA kSetrasyopakramaH kSetropakramaH, Aha- kSetramamUrtaM nityaM ca, atastasya kathaM karaNavinAzAviti, ucyate, tadvyavasthitadravyakaraNavinAzabhAvAdupacArataH khalvadoSaH, tathA ca tAtsthyAttadvyapadezo yukta eva, maJcAH krozantIti ythaa| tathA kAlasya vartanAdirUpatvAt dravyaparyAyarUpatvAt dravyopakrama evopacArAt kAlopakrama iti, cndropraagaadiprijnyaanlkssnnovaa| bhAvopakramo dvidhA-Agamato noAgamatazca, Agamato jJAtA upayuktaH, noAgamatastu prazasto'prazastazceti, tatrAprazastoDoNDiNigaNikA'mAtyAdInAm, etthodAharaNANi- egenagare egA marugiNI, sA ciMtetikaha dhUyAo suhiyAo hojjatti, tAe jeTThiyA dhUA sikkhAviA jahA varaM iMtaM matthae paNhiyAe AhaNijjasi, tAe Ahato, so tuTTho, pAdaM mahiumAraddho, Nahu dukkhAviatti, tIe mAyAe kahiyaM, tAe bhaNNati-jaM karehi taM karehi, Na esa tujjha kiMcI avarajjhaitti / bIyA sikkhaviA, tIevi Ahato, so jhiMkhittA uvasaMto, sA bhaNati-tumaMpi vIsatthA viharAhi, NavaraM jhiMkhaNao esutti| taIyA sikkhaviA, tIevi Ahato, soruTTho, teNa daDhaM piTTitA dhADiyA ya, taM akulaputtI OatrodAharaNAni- ekasminnagare ekA brAhmaNI sA cintayati- kathaM duhitaraH sukhitAH bhaveyuriti, tayA jyeSThA duhitA zikSitA yathA varamAyAntaM mastake pArNinA AhanyAH, tayA''hataH, sa tuSTaH, pAdaM mardayitumArabdhaH naiva duHkhiteti, tayA mAtre kathitam, tayA bhaNyate- yatkuru (cikIrSasi) tatkuru naiSa tava (tvayi) kizcidaparAdhyati iti / dvitIyA zikSitA, tayA'pyAhataH sa jhiGgitvA (prabhASya) upazAntaH, sA bhaNati- tvamapi vizvastA vihara, paraM jhiGgaNakaH (prabhASakaH) eSa iti / tRtIyA zikSitA, tayA'pyAhataH, sa ruSTaH, tena dRr3ha piTTitA nirdhATitA ca, tvamakulaputrI 20 bmbhinnii| 0 kihaM / 0 tyaahto| 9 eyss| O tttiaa| 00 puttiyA / | 0.2 upakramAdiH, AvazyakanikSepAH AvazyaikArthikAni 10, arthAdhikAraH, sabhedA upakrama nikSepAnugamAH, upoddhaatniryukto| // 98 // Page #121 -------------------------------------------------------------------------- ________________ 0.2upa. zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 99 // jA evaM karesi, tIe mAyAe kathitaM, pacchA kahavi aNugamio, esa amha kuladhammotti, dhUAya bhaNiA jahA devatassa tassa tahA vaTTijAsi,mA chaDDehitti // egammi nagare causaTThikalAkusalA gaNiyA, tIe parabhAvovakkamaNanimittaM ratigharaMmi savvAo kramAdiH, AvazyakapagaIo NiyaNiyavAvAraM karemANIo AlihAviyAo, tattha ya jo jo vaDDaimAI, so so niyayasippaM pasaMsati, NAya | nikSepAH bhAvoya suaNuyatto bhavai, aNuyattioya uvayAraMgAhiokhalukhaddhaM davvajAtaM viyareitti esaviaapasattho bhaavovkkmo|| AvazyaikA rthikAni 10, egaMmi Nagare koI rAyA assavAhaNiyAe sahAmacceNaM niggao, tattha se AseNa vaccanteNa khaliNe kAIyA vosiriA, arthAdhikAraH, khillaraM baddhaM, taM ca puDhavIe thirattaNao tahaTThiyaM ceva raNNA paDiniyattamANeNa suiraM nijjhAiyaM, ciMtiyaM ca NeNa- iha talAgaM sabhedA upakrama sohaNaM havaitti, na uNa vuttaM, amacceNa iMgiyAgArakusaleNa rAyANamaNApucchiya mahAsaraMkhaNAviaMceva, pAlIe ArAmA se | nikSepAnugamAH, upoddhAtapavarA kayA, teNaM kAleNaM raNNA puNaravi assavAhaNiAe gacchaMteNa diTuM, bhaNiyaM ca NeNa- keNa imaM khaNAviaM? | niryuktau| yaivaM karoSi, tayA mAtre kathitam, pazcAt kathamapi anunItaH, eSaH asmAkaM kuladharma iti, duhitA ca bhaNitA yathA daivatasya tathA tasya vartethAH, mA tyAkSIt iti // ekasminnagare catuSpaSTikalAkuzalA gaNikA, tayA parabhAvopakramaNanimittaM ratigRhe sarvAH prakRtayo nijanijavyApAra kurvatya AlekhitAH, tatra ca yo yo vardhakyAdiH, sa &sa nijakaM zilpaM prazaMsati, jJAtabhAvazca svanuvartanIyo bhavati, anuvRttazca upacAraM grAhitaH pracuraM pracuraM dravyajAtaM vitaratIti eSo'pi cAprazasto bhaavopkrmH|| ekasminnagare / kazcidrAjA'zvavAhanikayA sahAmAtyena nirgataH, tatra tasyAzvena vrajatA viSamabhUmau kAyikI (prazravaNaM) vyutsRSTA, palvalaM baddhaM (jAtaM), tacca pRthavyAH sthiratvAt / tathAsthitameva rAjJA pratinivartamAnena suciraM nirdhyAtam, cintitaM cAnena, iha taTAkaH zobhano bhavati iti, na punaruktam, amAtyena iGgitAkArakuzalena raajaanmnaapRcchy| mahatsaraH khAnitameva, pAlyAM ArAmAstasya pravarAH kRtAH, tasminkAle punarapyazvavAhanikayA gacchatA dRSTam, bhaNitaM cAnena kenedaM khAnitam, 20 tahA eyss| 08 // 99 // ei v0| 0 esovi| kovi / 7y| teNaM smennN| 7 eyaM / Page #122 -------------------------------------------------------------------------- ________________ zrIAvazyaka amacceNa bhaNiaM-rAya! tubbhehiMceva, kahiM cia?, avaloyaNAe, ahiyaparituTTeNaM saMvaDaNA kyaa| esavia appasattha- 0.2 upaniyuktibhAvovakkamotti / uktaH aprazastaH, idAnI prazasta ucyate- tatra zrutAdinimittaM AcAryabhAvopakramaH prazasta iti, Aha kramAdiH, bhASya AvazyakazrIhAri0 vyAkhyAGgapratipAdanAdhikAre gurubhAvopakramAbhidhAnamanarthakamiti, na, tasyApi vyAkhyAGgatvAt, uktaM ca- gurvAyattA nikSepAH vRttiyutam yasmAcchAstrArambhA bhavanti sarve'pi / tasmAdrvArAdhanapareNa hitakAGgiNA bhAvyam // 1 // tathA ca bhASyakAreNApyabhyadhAyi- AvazyaikAbhAga-1 rthikAni 10, guracittAyattAI vakkhANaMgAI jeNa svvaaiN| jeNa puNa suppasaNNaM hoi tayaM taM tahA kajaM // 1 // AgAriMgiyakusalaM jadi seyaM vAyasaM vae // 100 // arthAdhikAraH, pujjaa| tahaviya siM navi kUDe virahami a kAraNaM pucche // 2 // NivapucchieNa bhaNio guruNA gaMgA kaomuhI vahai? / saMpAiyavaM sIso sabhedA upakrama nikSepAnugamAH, jaha taha savvattha kAyavvaM // 3 // ityaadi| Aha- yadyevaM gurubhAvopakrama evAbhidhAtavyo na zeSA :, niSprayojanatvAt, na, upodghAtagurucittaprasAdanArthameva teSAmupayogitvAt, tathA ca dezakAlAvapekSya parikarmanAzau dravyANAMudakaudanAdInAM AhArAdikAryeSu / niryuktau| kurvan vineyo gurorharati ceta iti / athavopakramasya sAmyAt prakRte nirupayogino'pi anyatra upayokSyanta ityupanyastatvAdadoSa ityalaM vistareNa / ukta itaraH, idAnIM zAstrIya ucyate- asAvapi SaDDidha eva, tadyathA-AnupUrvI 1 nAma 2 pramANaM 3 vaktavyatA 4 arthAdhikAraH 5 samavatAra 6 iti / tatrAnupUrvI nAmasthApanAdravyakSetrakAlagaNanotkIrtanasaMsthAnasAmAcArI vabhedabhinnA amAtyena bhaNitam, rAjan! yuSmAbhiH, kathameva, avalokanayA, adhikaparituSTena saMvardhanA kRtA, eSo'pi cAprazastabhAvopakrama iti| 0 khie| 0 sNvtttthnnaa| SO0appasattho bhA010 kuslaa| gurucittAyattAni, vyAkhyAnAGgAni yena sarvANi / yena punaH suprasannaM bhavati tat tattathA kAryam / 1 / AkAreGgitakuzalaM yadi // 100 // zvetaM vAyasaM vadeyuH pUjyAH / tathApi ca tasya (vacanaM) naiva kUTayet, virahe ca kAraNaM pRcchet / 2 / nRpapRSTena bhaNito guruNA gaGgA kutomukhI vhti?| saMpAditavAn shissyo| yathA tathA sarvatra kAryam / 3 / vizeSAvazyake gAthAH 931-933-934) / 0 dravyAdhupakramAH sacittAcittAdhupakramA vA (kSetrasyopAzrayAderupalepanAdinA kAlasya muhUrtAdeH ziSyadIkSAdau ghaTikAdinA vishe0)| 0 smaacaarii| Page #123 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 101 // dazaprakArA, tasyAM yathAsaMbhavataHsamavatAraNIyamidam, vizeSatastUtkIrttanagaNanAnupUrvIdvaya iti, utkIrtanA-saMzabdanAyathAsAmAyikaMcaturviMzatistava ityAdi, gaNanaM parisaMkhyAnaM- ekaMdve trINi catvArItyAdi,sAca gaNanAnupUrvI triprakArA pUrvapazcAdanAnupUrvIbhedabhinnA, tatra sAmAyika pUrvAnupUrvyA prathamam, pazcAnupUrvyA SaSTham, anAnupUrvyA tvaniyataM kvacitprathamaM kvacidvitIyaM ityAdi / tatrAnAnupUrvINAmayaM karaNopAyaH- ekAghekottarA vivakSitapadAnAM sthApanA kriyate, tatra padatrayasthApanaiva 123 tAvatsaMkSepataH pradarzyate-sAmAyikaMcaturviMzatistavaH vndnaadhyynmiti|atr puvvANupubvi heDA, samayAbheeNakuNa jhaajetttth| 233 // uvarimatulaM purao naseja puvvakkamoM sese||1|| jahitaMmiunikkhitte purao so ceva aNkvinnnnaaso| so hoi samayabhedo vajeyavvo| 31 payatteNaM ||2||bhaavnaa kSuNNatvAnna pratanyate, navaramAgamataM trayANAmeteSAM SaDbhaGgA bhavanti, atazcatasraH khalvanAnupUrvya 3 iti / SaNNAMtu padAnAMsaptaviMzatyuttarANi bhaGgakazatAni, atrApi saptASTAdazottarANi anAnupUrvya iti / idAnIM nAma- prativastu namanAnnAma,taccaikAdi dazAntaM yathA'nuyogadvAreSu tathA ca vaktavyam,SaDnAmni tvavatAraH, tatra SaDbhAvA audayikAdayo nirUpyante, tatra kSAyopazamika eva sarvazrutAvatAraH, tasya kSAyopazamikatvAditi / tathA pramANaM- dravyAdi pramIyate'neneti pramANam, tacca prameyabhedAdeva catUrUpam, tadyathA- dravyapramANaM 1kSetrapramANaM 2 kAlapramANaM 3bhAvapramANaMca 4, tatra sAmAyikaM bhAvAtmakatvAd bhAvapramANaviSayam, taccabhAvapramANaMtridhA-guNanayasaMkhyAbhedabhinnam, tatraguNapramANamapi dvidhA-jIvaguNapramANamajIvaguNapramANaM 0 yathAsaMbhavam / 00 NAmAnayanAya kr0| 0 pUrvAnupUrvI (Adau) adhaH samayA( saMketA ) bhedena kuru yathAjyeSTham / uparitulyaM purataH nyasyet pUrva (pUrvAnupUrvI) kramaH zeSe (pshcaat)||1|| yasminnikSipte purataHsa eva angkvinyaasH| sa bhavati samayabhedaH varjayitavyaH prayatnena // 2 // (anuyogadvAreSu) 0 seso / ssttpdaanaamnyonyaabhyaasen| 0.2 upakramAdiH, AvazyakanikSepAH AvazyaikArthikAni 10, arthAdhikAraH, sabhedA upakrama nikSepAnugamAH, upoddhAtaniyuktau / 8 // 101 // Page #124 -------------------------------------------------------------------------- ________________ bhAga-1 zrIAvazyaka ca, tatra jIvAdapRthagbhUtatvAtsAmAyikasya jIvaguNapramANe samavatAraH, tadapijJAnadarzanacAritrabhedabhinnam, tatra bodhAtmakatvAniyukti sAmAyikasya jJAnaguNapramANe samavatAraH, tadapi pratyakSAnumAnopamAnAgamabhedabhinnam, tatra sAmAyikasya prAyaH paropadezasa| bhASyazrIhAri0 vyapekSatvAdAgame samavatAraH, saca laukikalokottarasUtrArthobhayAtmAnantaraparamparAbhedabhinna iti, tatra sAmAyikasya paramarSivRttiyutam praNItagaNipiTakAntargatatvAt lokottare samavatAraH, sUtrArtharUpatvAcca tadubhaya iti, tathedaM gautamAdInAM sUtrata AtmAgamaH, // 102 // tacchiSyANAM jambUsvAmiprabhRtInAM anantarAgamaH, praziSyANAM tu prabhavAdInAM paramparAgama iti, evamarthato'rhatAmAtmAgamaH gaNadharANAmanantarAgamaH tacchiSyANAM tu paramparAgama iti / nayapramANe tu mUDhanayatvAttasya nAdhunA'vatAra iti , vakSyati camUDhaNaiyaM suyUM kAliyaM tuityAdi saMkhyA nAmasthApanAdravyakSetrakAlaupamyaparimANabhAvabhedabhinnA, yathA'nuyogadvAreSu tathA vaktavyA, tatrotkAlikAdizrutaparimANasaMkhyAyAM samavatAraH, tatra sUtrataH sAmAyikaM parimitaparimANam, arthato'nantaparyAyatvAdaparimitaparimANamiti / idAnIM vaktavyatA-sA ca trividhA-svasamayavaktavyatA 1 parasamayavaktavyatA 2 ubhayasamayavaktavyatA 3ceti / svasamaya:-svasiddhAntaH, vaktavyatA padArthavicAraH, tatra svasamayavaktavyatAyAmasya samavatAraH, evaM parobhayasamayapratipAdakAdhyayanAnAmapi, yataH sarvameva samyagdRSTiparigRhItaM parasamayasambandhyapi samyakUzrutameva, tasya svasamayopakArakatvAditi / idAnImarthAdhikAraH, sacAdhyayanasamudAyArthaH, svasamayavaktavyataikadezaH, saca sarvasAvadyayogaviratirUpaH / idAnIM O0mpara010 nAmasthApanAdravyaupamyaparimANajJAnagaNanabhAvabhedAd anuyogeSu yatsUtraM-se kiM taM saMkhappamANe? saMkha0 aTThavihe paNNatte, taMjahA-nAmasaMkhA ThavaNAsaMkhA davvasaMkhA ovammasaMkhA parimANasaMkhA jANaNAsaMkhA gaNaNAsaMkhA bhAvasaMkhA- iha saMkhyAzabdena saMkhyAzaGkhayohaNaM draSTavyaM prAkRtamadhikRtya (anu0549)100likshru| 800kAritvAt / 9 sAvadyA 0.2 upakramAdiH, AvazyakanikSepAH AvazyaikArthikAni 10, arthAdhikAraH, sabhedA upakrama nikSepAnugamAH, upoddhAtaniyuktau / // 102 // Page #125 -------------------------------------------------------------------------- ________________ 0.2 upakramAdiH, Avazyaka zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 103 // samavatAraH, saca lAghavArthaM pratidvAraM samavatAraNAdvAreNa pradarzita eva / ukta upakramaH, idAnIM nikSepaH, sa ca tridhA- oghaniSpanno nAmaniSpannaH 2 sUtrAlApakaniSpannazceti 3 / tatra ogho nAma yat sAmAnyaM zAstrAbhidhAnam, tacceha caturvidhamadhyayanAdi, punaH pratyekaM nAmAdicaturbhedamanuyogadvArAnusArataH prapaJcenAbhidhAya bhAvAdhyayanAkSINAdiSu saamaayikmaayojym|naamnisspnne nikSepela nikSepAH sAmAyikam, tacca nAmAdicaturvidham, idaM ca niruktidvAre sUtrasparzikaniyuktau ca prapaJcena vakSyAmaH, Aha- yadi tadiha nAma AvazyaikA rthikAni 10, avasaraprAptaM kimiti niruktyAdAvasya svarUpapratipAdanam, tatra cetsvarUpAbhidhAnamasya hanta ihopanyAsaH kimiti, atrocyate, arthAdhikAraH, iha nikSepadvAre nikSepamAtrasyaivAvasaraH, niruktau tu tadanvAkhyAnasyeti, Aha- itthamapi niruktidvAra eva sAmAyikavyAkhyAnataH | sabhedA upakrama nikSepAkiM punaH sUtre'bhidhIyate iti, ucyate, tatra hi sUtrAlApakavyAkhyAnam, na tu nAmnaH niruktau tu nikSepadvAranyastaM samAyika nugamAH , mityadhyayanAbhidhAnaM nirUpyate, alaM prapaJcena, ukto nAmaniSpanno nikSepaH, idAnIM sUtrAlApakaniSpannasya nikSepasyAvasaraH, saha upoddhAta | niryuktau| ca prAptalakSaNo'pi na nikSipyate, kasmAt?, sUtrAbhAvAt, asati ca sUtre kasyAlApakanikSepa iti, ato'sti itaH tRtIyamanuyogadvAramanugamAkhyam, tatraiva nikssepsyaamH| Aha- yadi prAptAvasaro'pyasAviha na nikSipyate kimityupanyasyate iti, ucyate, nikSepasAmAnyAt iha pradarzyata eva, na tu pratanyate iti / idAnImanugamAvasaraH, saca dvidhA-niryuktyanugamaH sUtrAnugamazca, niyuktyanugamastriprakAraH, tadyathA- nikSepaniryuktyanugama upoddhAtaniryuktyanugamaH sUtrasparzikaniryuktyanugamazceti, tatra nikSepaniyuktyanugamo'nugata eva, yadadho nAmAdinyAsAnvAkhyAnamuktamiti / idAnImupoddhAtaniryuktyanugamaprastAvaH, sa ca / // 10 // OAdinA'kSINAyakSapaNAgrahaNaM ajjhayaNaM akkhINaM Ao jhavaNA ya patteyaM ti vcnaat| 0 upoddhaatniryuktau| (r) prasaGgena 10 itaH param / 7 AvazyakasAmAyikAdInAM nyAsAkhyAnAt nikSepasthAne nAmnA kIrtanamatra tu vyAkhyAnamiti / Page #126 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 104 // uddezAdidvAralakSaNa iti, asya ca mahArthatvAnmA bhUdvighna iti Arambhe maGgalamucyate / Aha- nanu maGgalaM prAgevoktam, bhUyaH kiM tena?, atha kRtamaGgalairapi punarabhidhIyate, itthaM tarhi pratidvAraM pratyadhyayanaM pratisUtraM ca vktvymiti| atrAha kazcitmaGgalaM hi zAstrasyAdau madhye'vasAne ceti pratipAditam, tatrAdimaGgalamuktam, idAnIM madhyamaGgalamucyate, tanna, anArabdha eva zAstre kuto madhyAvakAza iti, syAdetat, caturanuyogadvArAtmakaM yataH zAstram, ato'nuyogadvAradvaye hyatikrAnte madhyamaGgalam, ata eva cAnuyogadvArANAM zAstrAGgateti, nanvevamapi idaM zAstramadhyaM na bhavati, adhyayanamadhyatvAt, zAstramadhye ca madhyamaGgalAvasara iti, tasmAd yatkiJcidetat, tatazcAyaM sthitapakSaH- iha yadAdau maGgalaM pratipAditaM tadAvazyakAdimaGgalam, tu nAvazyakamAtrasya, sarvAnuyogopAddhAtaniyuktitvAt prakrAntopodghAtasya, vakSyati ca Avassagassa dasakAliyassa taha maayaare| sUyagaDe nijuttI, vocchAmitahA dsaannNc||1||ityaadi, tathA sesesuvi ajjhayaNesu, hoi eseva nijuttIcaturviMzati deSviti vakSyati, ato mahArthatvAt kathaJcit zAstrAntaratvAccAsyArambhe maGgalopanyAso yukta eveti, AhasAmAyikAnvAkhyAne'dhikRte ko hi dazavaikAlikAdInAM prastAva iti, atrocyate, upodghAtasAmAnyAt, yatasteSAmapi prAyaH khalvayamevopAddhAta iti, alaM prapaJcena / taccedaM maGgalaM ni0-titthayare bhagavaMte, aNuttaraparakkame amiynaannii| tiNNe sugaigaigae, siddhipahapadesae vaMde // 8 // tIrthakaraNazIlAstIrthakarAH tAn vanda iti yogaH, tatra 'tR plavanataraNayoH' ityasya pAtRtudivacisiciricibhyasthag (uNAdau Onnvitthmpi| 0 sthitipakSaH sthitHpkssH| 0 Avazyakasya dazavaikAlikasya tathA uttarAdhyAya aacaare| sUtrakRte niyuktiM vakSyAmi tathA dazAzrutaskandhasya c| 0 suttgdde| 9 nijRttiM / 0 zeSeSvapi adhyayaneSu bhavatyeSeva niyuktiH( niryuktau)| Svapi / 0 ratvAcchAstrA010 prasaGgena / 0.2 upakramAdiH, niyukti: 80 AvazyakanikSepAH AvazyaikArthikAni 10, arthAdhikAraH, sabhedA upakrama nikSepAnugamAH, upodghAtaniyuktI maGgalaMpratijJA . ca / // 104 // Page #127 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 105 // pA0 2-172) iti thakpratyaye'nubandhalope ca kRte Rta idvA dhAtoH (pA0 7-1-100) iti ittve raparatve hali ceti dIrghatve 0.2 upaparagame ca tIrtha iti sthite 'DukRJ karaNe' ityasya careSTaH (pA03-2-16) ityasmAt sUtrAt TapratyayAdhikAre'nuvartamAne kRtro kramAdiH, niyuktiH80 hetutAcchIlyAnulomyeSu (pA-3-2-20) itiTapratyaye'nubandhalope ca kRte guNe raparatve paragamane ca tIrthakara iti bhavati / tatra AvazyakatIryate'neneti tIrtham, tacca nAmAdicaturbhedabhinnam, tatra noAgamato dravyatIrthaM nadyAdInAM samo bhUbhAgo'napAyazca, tatsiddhau nikSepAH AvazyaikAtaritA taraNaM taraNIyaM ca siddhaM puruSabAhuDupanadyAdi, dravyatA cAsyetthaM tIrNasyApi punastaraNIyabhAvAt, anekAntikatvAt, rthikAni 10, snAnavivakSAyAM ca bAhyamalApanayanAtU Antarasya prANAtipAtAdikAraNapUrvakatvAt, tasya ca tadvinivRttimantareNotpatti arthAdhikAraH, nirodhAbhAvAt, prAgupAttasya ca viziSTakriyAsavyapekSAdhyavasAyajanyasya tatpratyanIkakriyAsahagatAdhyavasAyataH kSayopapatteH, sabhedA upakrama nikSepAnugamAH, tatkSayAbhAve ca bhAvato bhavataraNAnupapatteriti / bhAvatIrthaM tu noAgamataH saGghaH, samyagdarzanAdipariNAmAnanyatvAt, yata upodghAtauktaM-titthaM bhaMte! titthaM? titthakare titthaM?, goyamA! arihA tAva niyamA titthayare, titthaM puNa cAuvvaNNo samaNasaMgho, paDhamagaNaharo niryuktI maGgalaM pratijJA vaa|tritaa tutadvizeSa eva sAdhuH, tathA samyagdarzanAditrayaMkaraNabhAvApannaMtaraNam, taraNIyo bhavodadhiriti / athavA-paGkadAhapipAsAnAmapahAraM karoti yat / taddharmasAdhanaMtathyam, tIrthamityucyate budhaiH||1||pngkstaavt pApam, dAhaH kaSAyAH, pipAsA | Opratyayo'nu0 0 anAtyantikatvAt / Antarasya / abhyntrmlsy| praannaatipaataadikaat| 0 mithyAtvAdilakSaNa10 smygdrshnaanusaarinnii| OAntarakarmamalakSayAbhAve / tatkSayAbhAvato019 tattvataH bhvtaarnnaa0| (r) bhvtaa| (r) tatthAimayaM sarakkhANaM // 1040 // tacaNiyANaM bIyaM visayasuhakucha stthbhaavnnaadhnni| taiyaM ca boDiyANaM carimaM jaiNaM sivaphalaM tu // 1041 // (vishe0)| // 105 Page #128 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 106 // Avazyaka viSayecchA, eteSAmapaharaNasamarthaM yadityarthaH, athavA sukhAvatAraM sukhottAraM 1 sukhAvatAraM duruttAraM 2 duHkhAvatAraM sukhottAraM 3 / / 0.2 upaduHkhAvatAraM duruttAra 4 miti dravyabhAvatIrthaM draSTavyam, tacca sarajaskazAkyaboTikasA~dhusambandhi vijJeyam, alaM prsnggen| kramAdiH, niyuktiH 80 tathA bhagaH- samagraizvaryAdilakSaNaH, uktaM ca- aizvaryasya samagrasya, rUpasya yazasaH shriyH| dharmasyAtha prayatnasya, SaNNAM bhaga itIGganA // 1 // tatazca samagraizvaryAdibhagayogAdbhagavanto'rhanta iti tAn bhgvtH| Aha-tIrthakarAnityanenaiva bhagavata ityasya gatArthatvAt / nikSepAH AvazyaikAtIrthakRtAmuktalakSaNabhagAvyabhicArAt nArtho'neneti, na, nayamatAntarAvalambiparikalpitatIrthaka ratiraskAraparatvAdasyeti, tathA rthikAni 10, cana te'vikalabhagavantaH, tAn bhagavato, vanda iti kriyA sarvatra yojyaa| tathA pare-zatravaH, teca krodhAdyAH, AkramaNamAkramaH- arthAdhikAraH, sabhedA upakrama parAjayaH taduccheda itiyAvat, pareSAmAkramaH parAkramaH, so'nuttaraH- ananyasadRzo yeSAM te tthaavidhaaH| Aha- ye khlu| nikSepAnugamAH, aizvaryAdibhagavantaH te'nuttaraparAkramA eva, tamantareNa vivakSitabhagayogAbhAvAt, tatazca anuttaraparAkramAn ityetadatiricyate iti, upoddhAtaatrocyate, anAdizuddhaizvaryAdisamanvitaparamapuruSapratipAdanaparanayavAdanirAkaraNArthatvAd na doSaH, tathA cAnuttaraparAkrama niyuktI maGgalaM pratijJA tvamantareNaiva kaizcit hiraNyagarbhAdInAmanAdivivakSitabhagayogo'bhyupagamyata iti, uktaMca- jJAnamapratighaM yasya, vairAgyaM ca jgtpteH| aizvaryaM caiva dharmazca, sahasiddhaM ctussttym||1||ityaadi, akaatmvaadvyvcchedaarthvaa| amitaM- aparimitaM jJeyAnantatvAt kevalam, OM amitaM jJAnaM eSAmityamitajJAninaH / Aha-ye'nuttaraparAkramAste'mitajJAnina eva niyamena, krodhAdiparikSayottarakAlabhAvitvAd amitajJAnasyeti, ucyate, satyametat, kiMtu klezakSaye'pyamitajJAnAnabhyupagamapradhAnanayavAdanirAsArthatvAd upanyAsa iti, tathA / // 106 // 7 tIrthaM bhadanta! tIrthaM tIrthakarastIrtha?, gautama! arhan tAvanniyamAttIrthakaraH tIrthaM punaH catuvarNaH zramaNasaGghaH prathamagaNadharo vaa| 0 mitItthaM / 0 shaivaaH| 7 digambarAH / OM jainsaadhvH| 0 abhikhyA / 0 avikalabhagavata iti / 0 siddhezva 0 / 7 dikssyo| Page #129 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 107 // cAhureke-sarvaM pazyatu vA mA vA, iSTamarthaM tu pazyatu / kITasaGkhyAparijJAnaM, tasya naH kvopayujyate? // 1 // ityAdi, svasiddhAntaprasiddha 0.2 upacchadmasthavItarAgavyavacchedArtha vaa| tathA taranti sma bhavArNavamiti tIstAn tIrNAn, tIrvA ca bhavaughaM sugatigatigatAn tatra kramAdiH, niyuktiH 81 sarvajJatvAtsarvadarzitvAcca nirupamasukhabhAginaHsugatayaH-siddhAH, teSAMgatiH sugatigatiH,anena tiryaDnaranArakAmaragativyavacchedena AvazyakapaJcamImokSagatimAha- tAM gatAH- prAptAH tAn, anena cAvAptANimAdyaSTavidhaizvaryasvecchAvilasanazIlapuruSatIrNatvapratipAdana- nikSepAH AvazyaikAparanayavAdavyavacchedamAha, tathA ca kecidAhuH- aNimAdyaSTavidhaM prApyaizvaryaM kRtinaH sdaa| modante sarvabhAvajJAstIrNAH prmdustrm|| rthikAni 10, 1||ityaadi tathA siddheH tasyA eva sugateH panthAH siddhipathaH tasya pradhAnA dezakAH tadbIjabhUtasAmAyikAdipratipAdakatvAt arthAdhikAraH, pradezakAH, anena tvanavadyAnekasattvopakArakatIrthakaranAmakarmavipAkapariNAmavat tatsvarUpamevAha-tAn vande abhivAdaye iti sabhedA upakrama nikSepAnugamAH, gAthArtha H // 80 // evaM tAvadavizeSeNa RSabhAdInAMmaGgalArthaM vandanamuktam, idAnIM AsannopakAritvAt vartamAnatIrthAdhipateH upodghAtaakhilazrutajJAnArthapradarzakasya vardhamAnasvAmino vandanamAha niyuktI maGgalaM pratijJA ni0-vaMdAmi mahAbhAga, mahAmuNiM mahAyasaM mahAvIraM / amaranararAyamahiaM, titthayaramimassa titthassa // 81 // tatra vandAmItyAdi dIpakaM azeSottarapadAnuyAyi draSTavyam / tatra bhAgaH- acintyA zaktiH, mahAn bhAgo'syeti mahAbhAgastam, tathA manute manyate vA jagatastrikAlAvasthAmiti muniH sarvajJatvAt, mahA~zcAsau munizca mahAmunistam, trailokyavyApitvAt mahadyazo'syeti mahAyazAstam, mahAvIraM ityabhidhAnam, athavA zUra vIra vikrAntau iti kaSAyAdizatrujayAnmahAvikrAnto pAvasAnahA // 107 // mahAvIraH, atyantAnuraktakevalAmalazriyA virAjata iti vA vIraH, uktaM ca-vidArayati yatkarma, tapasA ca viraajte| tapovIryeNa / 0 kr| (c) maGgalyaM mahopakArakaM ca vande (vize0 vRttii)| 0 annyaanurkt0| Page #130 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 108 // yuktazca, tasmAdvIra iti smRtaH ||1||amraashc narAzca amaranarAsteSAM rAjAnaH indracakravarttiprabhRtayaH tairmahitaH- pUjitastam, tIrthakara / 0.2 upaasya vartamAnakAlAvasthAyinaH tIrthasya iti gaathaarthH||81|| evaM tAvadarthavaktumaGgalArthaM vandanamabhihitam, idAnIM sUtrakartR- kramAdiH, prabhRtInAmapipUjyatvAt vandanamAha niyuktiH 82-83 ni0- ikkArasavigaNahare pavAyae pavayaNassa vNdaami| savvaM gaNaharavaMsaM vAyagavaMsaMpavayaNaMca // 82 // AvazyakaekAdaza iti saMkhyAvAcakaH zabdaH, apiH samuccaye, anuttarajJAnadarzanAdidharmagaNaM dhArayantIti gaNadharAstAn, prakarSaNa nikSepAH AvazyaikApradhAnA AdauvAvAcakAH pravAcakAH tAn, kasya?- pravacanasya AgamasyetyarthaH, kiM?-vaMdAmi, evaM tAvanmUlagaNadharavandanam, rthikAni 10, tathA sarvaM niravazeSam, gaNadharA:- AcAryAsteSAM vaMzaH- pravAhastam, tathA vAcakA- upAdhyAyAsteSAM vaMzastam, tathA pravacanaM cala arthAdhikAraH, sabhedA upakrama AgamaMca, vanda iti yogH| Aha- iha vaMzadvayasya pravacanasya ca kathaM vandyateti, ucyate, yathA arthavaktA arhan vandyaH, nikSepAnugamAH, sUtravaktArazca gaNadharAH, evaM yairidamarthasUtrarUpaM pravacanaM AcAryopAdhyAyairAnItam, tadvaMzo'pyAnayanadvAreNopakAritvAt vandya upodghAtaeveti, pravacanaM tu sAkSAgRttyaivopakAritvAdeva vandyamiti gaathaarthH|| 82 // idAnIM prakRtamupadarzayannAha niyuktI maGgalaM pratijJA ni0- te vaMdiUNa sirasA atthapuhuttassa tehi khiyss|suynaannss bhagavao nizruttiM kittaissAmi // 83 // c| tAn anantaroktAn tIrthakarAdIn vanditvA praNamya zirasA uttamAGgena, kiM?-niyuktiM kIrtayiSye, kasya?- arthapRthaktvasya tatra zrutAbhidheyo'rthaH tasmAt sUtraM pRthak tadbhAvaH pRthaktvaM ca arthazca pRthaktvaM ceti ekavadbhAvaH, arthena vA pRthu arthapRthu // 10 // tadbhAvaH arthapRthutvaM zrutavizeSaNameva tasya, taiH tIrthakaragaNadharAdibhiH kathitasya pratipAditasya, kasya?- zrutajJAnasya bhagavataH, (r)vnde| (r) cAndre Nija ubhypdbhaavaat| 0 tadeva pRthaktvamiti vize0 malayagirIyAyAM ca / 0 saMjJA'pyeSA zrutasyeti vi0 / Page #131 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 109 // svarUpAbhidhAnametat, sUtrArthayoH parasparaM niryojanaM niyuktiH tAM kIrtayiSye pratipAdayiSye iti gaathaarthH|| 83||aah-kimshess 0.2 upazrutajJAnasya?, na, kiM tarhi?, zrutavizeSANAmAvazyakAdInAmiti, ata evAha kramAdiH, niyuktiH ni0-Avassagassa dasakAliassa taha uttarajjhamAyAre / sUyagaDe nibruttiM vucchAmitahA dasANaMca // 84 // 84-86 ni0- kappassa ya nijuttiM vavahArasseva paramaNiuNassa / sUriapaNNattIe vucchaM isibhAsiANaM ca // 85 // AvazyakAdi zAstrani0- etesiM nibruttiM vucchAmi ahaM jiNovaeseNaM / AharaNaheukAraNapayanivahamiNaM samAseNaM / / 86 // niyuktiAsAMgamanikA-Avazyakasya dazavaikAlikasya tathottarAdhyayanAcArayoH samudAyazabdAnAmavayave vRttidarzanAdyathA bhImasenaH prtijnyaa| sena iti uttarAdhya iti uttarAdhyayanamavaseyam, athavA'dhyayanamadhyAyaH, uttarAdhyAyAcArayoH, sUtrakRtaviSayAM niyuktiM vakSye, tathA dazAnAM ca sambandhinImiti gaathaarthH|| 84 // tathA kalpasya ca niyuktiM vyavahArasya ca paramanipuNasya, tatra paramagrahaNaM mokSAGgatvAt nipuNagrahaNaM tvavyaMsakatvAt, tathA ca na manvAdipraNItavyavahAravadvayaMsako'yam, saccapaiNNA khu vavahArA iti vacanAt, tathA sUryaprajJapteH vakSye, RSibhASitAnAM ca devendrastavAdInAM niyuktim, kriyAbhidhAnaM cAnekazaH granthAntaraviSayatvAt samAsavyAsarUpatvAcca zAstrArambhasya aduSTameveti gAthArthaH // 85 // eteSAM zrutavizeSANAm, niyuktiM vakSye ahaM jinopadezena, natusvamanISikayaiva, AharaNahetukAraNapadanivahAM etAM samAsena, tatra sAdhyasAdhanAnvayavyatirekapradarzanamAharaNaM dRSTAnta itiyAvat, sAdhyadharmAnvayavyatirekalakSaNo hetuH, hetumullaGghaya prathama dRSTAntAbhidhAnaM nyAyapradarzanArtha- kvaciddhetumanabhidhAya dRSTAnta evocyate iti, yathA gatipariNAmapariNatAnAM jIvapudgalAnAM gatyupaSTambhako dharmAstikAyaH, matsyAdInAM salilavat, tathA kvaciddhetureva kevalo'bhidhIyate, na dRSTAntaH, yathA madIyo'yamazva: viziSTacihnopalabdhyanyathAnupapatteH, tathA cAbhyadhAyika Page #132 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 110 // 0.2 upakramAdiH, niyuktiH 87 saamaayikniyuktiprtijnyaa| niyuktikAreNa- jiNavayaNaM siddha ceva bhaNNaI katthavI udaahrnnN| Asajja u soyAraM heUvi kahaMciya bhnnejjaa||1|| ityAdi / kAraNamupapattimAtram, yathA nirupamasukhaH siddhaH, jJAnAnAbAdhaprakarSAt, nAtra AvidvadaGganAdilokapratItaH sAdhyasAdhanadharmAnugato dRSTAnto'sti, tatrAharaNArthAbhidhAyakaM padamAharaNapadam , evamanyatrApi bhAvanIyam / AharaNaMca hetuzca kAraNaMca AharaNahetukAraNAni teSAM padAni AharaNahetukAraNapadAni teSAM nivahaH- saMghAto yasyAM niryuktau sA tathAvidhA tAM etAM vakSyamANalakSaNAM athavA prastutAM samAsena saMkSepeNeti vyAkhyAtaM gAthAtrayamiti // 86 // tatra yathoddezastathA nirdeza iti nyAyAt AdAvadhikRtA''vazyakAdyAdhyayanasAmAyikAkhyopoddhAtaniyuktimabhidhitsurAha___ ni0- sAmAiyanihuttiM vucchaM uvaesiyaM gurujnnennN| AyariyaparaMparaeNa AgayaM aannupuvviie|| 87 // sAmAyikasya niyuktiH sAmAyikaniyuktiH tAM vakSye abhidhAsye, upa-sAmIpyena dezitA upadezitA tAm, kena?- gurujanena tIrthakaragaNadharalakSaNena, punarupadezanakAlAdArabhya AcAryapAramparyeNa AgatAm, sa ca paramparako dvidhA- dravyato bhAvatazca, dravyaparamparaka iSTakAnAMpuruSapAramparyeNAnayanam, atra cAsaMmohArthaM kathAnakaMgAthAvivaraNasamAptau vakSyAmaH, bhAvaparamparakastviyameva upodghAtaniyuktireva AcAryapAramparyeNAgateti, kathaM?, AnupUrvyAparipATyA jambUsvAminaH prabhavenAnItA, tato'pi zayyambhavAdibhiriti, athavA AcAryapAramparyeNa AgatAM svagurubhirupadezitAmiti / Aha- dravyasya iSTakAlakSaNasya yuktaM pAramparyeNa Agamanam, bhAvasya tu zrutaparyAyatvAt vastvantarasaMkramaNAbhAvAt pAramparyeNAgamanAnupapattiriti, na ca tadbIjabhUtasya O jinavacanaM siddhameva bhaNyate kutrApi udAharaNam / AsAdya tu zrotAraM hetumapi kvacid bhaNet ||1||AUM khiNvi| 0 tathA ttrodaa0| dydhyyn0| 7 nedam (kvcit)| // 110 // Page #133 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 111 // 0.2 upakramAdiH, niyukti: 87 saamaayikniyuktiprtijnyaa| arhagaNadharazabdasyAgamanamasti, tasya zrutyanantaramevoparamAditi, atrocyate, upacArAdadoSaH, yathA kArSApaNAd ghRtamAgataM ghaTAdibhyo vaaruupaadivijnyaanmiti| evamiyamAcAryapAramparyahetutvAt tata Agatetyucyate, AgatevAgatA, bodhavacanazcAyamAgatazabdo na gamikriyAvacana iti, alaM vistareNa / davvaparaMparae imaM udAharaNaM- sAkeyaM NagaraM, tassa uttarapuracchime disibhAge surappie nAma jakkhAyayaNe, so ya surappio jakkho sannihiyapADihero, so varise varise cittijjai, maho ya se paramo kIrai,soya cittiosamANotaMceva cittakaraMmArei, ahana cittijjaitaojaNamAriMkarei,tato cittagarA savvepalAiumAraddhA, pacchA raNNA NAyaM, jadi savve palAyaMti, to esa jakkho acittijz2ato amha vahAe bhavissai, teNaM cittagarA ekkasaMkalitabaddhA pADuhuehiM kayA, tesi NAmAI pattae lihiUNa ghaDae chUDhANi, tato varise varise jassa NAmaM uTThAti, teNa citteyavvo, evaM kAlo vaccati / aNNayA kayAI kosaMbIo cittagaradArao gharAo palAio tatthAgao sikkhago, so bhamaMto saaketss| cittagarassa gharaM allINo, sovi egaputtago therIputto, so se tassa mitto jAto, evaM tassa tattha acchaMtassa aha taMmi varise Ona dossH| AUMgti0|0 dravyaparamparake idamudAharaNaM- sAketa nagaram, tasya uttarapaurastye (IzAnakoNe) digbhAge surapriyaM nAma yakSAyatanam, sa ca surapriyo yakSaH (pratimArUpaH) sannihitaprAtihAryaH, sa varSe citryate, mahazca tasya paramaH kriyate, sa ca citritaH san tameva citrakara mArayati, O atha na citryate tadA janamAriM karoti, tatazcitrakArAH sarve palAyitumArabdhAH, pazcAdrAjJA jJAtam, yadi sarve palAyiSyante tarhi eSa yakSo'citryamANaH asmAkaM vadhAya bhaviSyati, tena citrakarA ekazRGkhalAbaddhA pratibhUkaiH (pAritoSikaiH) kRtAH, teSAM nAmAni patrake likhitvA ghaTe kSiptAni, tato varSe varSe yasya nAma uttiSThate, tena citrayitavyaH, evaM kAlo gcchti| anyadA kadAcit kauzAmbIkaH citrakaradArakaH gRhAt palAyitaH tatrAgataH zikSakaH (zikSitum), sabhrAmyan sAketakasya citrakarasya gRhamAlInaH, so'pi ekaputrakaH sthavirAputraH, so'tha tasya mitraM jAtaH, evaM tasmistiSThati atha tasminvarSe 27pAhuDaehiM pra010. siM savvesiM / 0 sAgeyagassa / nAstIdam / Page #134 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 112 // tassa therIputtassa vArao jAto, pacchA sA therI bahuppagAraM ruvati, taM ruvamANI therI daTThaNa kosaMbako bhaNati-kiM ammo! 0.2 uparudasi?, tAe siTuM,sobhaNati-mAruyaha, ahaM eyaM jakkhaM cittissAmi, tAhesA bhaNati-tumaM me putto kiMna bhavasi?, tovila kramAdiH, ahaM cittemi, acchaha tunbhe asogAo, tato chaTThabhattaM kAUNa ahataM vatthajualaM parihittA aTThaguNAe pottIe muhaM baMdhiUNa niyukti: 87 sAmAyikacokkheNa ya patteNa suibhUeNa NavaehiM kalasaehiM pahANettA NavaehiM kuccaehiM NavaehiM mallasaMpuDehiM allesehiM vaNNehiM ca // niyukticitteUNa pAyavaDio bhaNai-khamaha jaM mae avaraddhaM ti?, tato tuTTho jakkho bhaNati- varehi varaM, so bhaNati-eyaM ceva mama prtijnyaa| varaM dehi, mA loga mAreha,bhaNati- etaM tAva Thitameva, jaM tumaM na mArio, evaM aNNevi na mAremi, aNNaM bhaNa, jassa egade samavi paoNsemi dupayassa vA cauppayassa vA apayassa vA tassa tadANurUvaM rU~vaM Nivvattemi, evaM houtti diNNo varo, tato so laddhavaro raNNA sakkArito samANo gao kosaMbI NayariM, tattha ya sayANio nAma rAyA, so aNNayA kayAI suhAsaNagao tasya sthavirAputrasya vArako jAtaH, pazcAt sA sthavirA bahuprakAra roditi, tArudatIM dRSTrA sthavirAM kauzAmbIko bhaNati- kimamba ! rodiSi? tayA ziSTaM (vRttAntam), sa bhaNati- mA rudihi ahametaM yakSaM citrayiSyAmi, tadA sA bhaNati- tvaM me putraH kiM nAsi, tathApi ahaM citrayAmi, tiSThatha yUyamazokAH, tataH SaSThabhaktaM kRtvA'hataM vastrayugalaM paridhAyASTaguNayA vastrikayA mukhaM baddhA cokSeNa prayatnena zucIbhUtena navaiH kalazaiH snapayitvA navaiH kUrcakaiH navairmallakasaMpuTaiH azleSairvaNazca citrayitvA pAdapatito bhaNati-0 muhpottiie| 00Na paeNa Nava010 mallayasaM010 allessehiM / cittio citte| kSamasva yanmayA'parAddhamiti, tatastuSTo yakSo bhaNati- vRNuSva / varam, sa bhaNati- etameva mama varaM dehi, mA lokaM mAraya (mImaraH) iti, bhaNati- etattAvatsthitameva, yanna tvaM mAritaH, evamanyAnapi na mArayiSyAmi, anyadbhaNa, (sa bhaNati-) yasya ekamapi dezaM pazyAmi dvipadasya vA catuSpadasya vA apadasya vA, tasya tadanurUpaM rUpaM nirvarttayAmi, evaM bhavatviti datto varaH, tataH sa labdhavaro rAjJA satkRtaH // 112 // san gataH kauzAmbI nagarIm, tatra ca zatAnIko nAma rAjA, so'nyadA kadAcit sukhAsanagato evN| maarehi| maaremo| 0egpde| (r) paasaami| (r)nedm| Page #135 -------------------------------------------------------------------------- ________________ 0.2 upakramAdiH, niyukti: 87 saamaayikniyuktiprtijnyaa| vRttiyutam zrIAvazyaka dUaMpucchai-kiM mama Natthi? jaM aNNarAINa atthi, teNa bhaNiaM-cittasabhA Natthi, maNasA devANaM vAyAe patthivANaM, niyukti takkhaNamettameva ANattA cittagarA, tehiM sabhAovAsA vibhaittA pacittitA, tassa varadiNNagassa jorapaNo aMtepurakiDDApadeso bhASyazrIhAri0 so diNNo, teNaM tattha tadANurUvesu Nimmiesu kadAi migAvatIe jAlakiDDagaMtareNa pAdaMguTThao diTTho, uvamANeNa NAyaM jahA migAvatI esatti, teNa pAdaMguTThagANusAreNa devIe rUvaM NivvattiaM, tIse cakkhumi ummillicaMte ego masibindU UruyaMtare bhAga-1 paDio, teNa phusio, puNo'vijAto, evaM tinni vArA, pacchA teNa NAyaM, etena evaM hoyavvameva, tato cittasabhA nimmitA, // 113 // rAyA cittasabhaMpaloeMtotaMpadesaMpattojattha sA devI,taMNivvaNNaMteNa so bindUdiTTho, viruTTho, eteNa mama pattI dharisiyattikAUNa vajjho ANatto, cittagaraseNI uvaTThitA, sAmi! esa varaladdhotti, tato se khujAe muhaM dAiyaM, teNa tadANurUvaM NivvattitaM, tathAvi teNa saMDAsao chiMdAvioceva, Nivvisaoya ANatto, so puNojakkhassa uvavAseNa Thito, bhaNioya-vAmeNa PC dUtaM pRcchati- kiM mama nAsti yadanyeSAM rAjJAmasti?, tena bhaNitaM- citrasabhA nAsti, 'manasA devAnAm, vAcA pArthivAnAM' (kAryasiddhiH iti niyamAt) tatkSaNa eva AjJaptAzcitrakRtaH, taiH sabhAvakAzA vibhajya pracitritAH (citritumArabdhAH) tasmai dattavarAya yo rAjJo'ntaHpurakrIDApradezaH sa dattaH, tena tatra (krIDApradeze) tadanurUpeSu nirmiteSu(rUpeSu) kadAcinmRgAvatyA jAlakaTakAntare pAdAGgaSThako dRSTaH, upamAnena jJAtaM- yathA mRgAvatI eSeti, tena pAdAGgaSThakAnusAreNa devyAH rUpaM nirvartitam, tasyAzcakSuSyunmIlyamAne eko maSIbinduH Urvantare patitaH, tena spRSTaH (mRSTaH), punarapi jAtaH, evaM trIn vArAn, pazcAt tena jJAtam, etenaivaM bhavitavyameva, tatazcitrasabhA nirmitA, tato rAjA citrasabhAM pralokayan taM pradezaM prAptaH, yatra sA devI (citritA), tAM nirvarNayatA sa bindudRSTaH, viruSTaH, etena mama patnI dharSitetikRtvA vadhya AjJaptaH, citrakRcchreNirupasthitA, svAmin! eSa labdhavara iti, tatastasmai kubjAyA mukhaM darzitam, tena tadanurUpaM nirvartitam, tathApi tena saMdaMzakaH (aGguSThatarjanyoragraM) chedita eva, nirviSayazcAjJaptaH, sa punaryakSAya (yakSamArArddha) upavAsena sthitaH, bhaNitazca- vAmena -0vaayaa| sabhA saa| 0 kaDagaM010 nimmAtA / taM daddUNa ruttttho| 80 vrlddhiotti| Page #136 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 114 // cittihisi, sayANiyassa padosaM gato, teNa ciMtiyaM- pajjoo eyassa appItiM vahejjA, tato NeNa migAvaIe cittphle| 0.2 uparUvaM citteUNa pajjoyassa uvaTThaviaM, teNa diTuM, pucchio, siTuM, teNa dUo payaTTito, jadi miyAvaiMna paTThavesi to emi, kramAdiH, niyukti: 87 teNa asakkArio NiddhamaNeNa NicchUDho,teNa siTuM, imovi teNa dUyavayaNeNa ruTTho,savvabaleNa kosaMbiMei,taM AgacchaMtaM so sAmAyikasayANio appabalo atisAreNa mao, tAhe migAvaIe cintiaM- mA imo bAlo mama putto viNassihiti, esa khareNaM na niyukti prtijnyaa| sakkati, pacchA dUto paTTavio, bhaNio- esa kumAro bAlo, amhehiM gaehiMmA sAmaMtarAiNA keNai aNNeNaM pellijihii, so bhaNati- ko mamaM dhAremANe pellihiti, sA bhaNati- osIsae sappo, joyaNasae vijjo kiM karehiti?, to NagariM daDhaM karehi, so bhaNati- AmaM karemi, tAe bhaNNati- ujjeNigAo iTThagAo baliAo, tAhi kIrau, AmaMti, tassa ya coddasa rAiNo vasavattiNo, teNaM tesiM balA ThavitA, purisaparaMparaeNa tehiM ANiAo iTTagAo, kayaM NagaraM daDhaM, tAhe tAe - citrayiSyasi, zatAnIke pradveSaM gataH, tena cintitaM- pradyota etasyAprItiM vahet (voDhuM zaktaH), tato'nena mRgAvatyAzcitraphalake rUpaM citrayitvA pradyotAya upasthApitam, tena dRSTam, pRSTaH, ziSTam, tena dUtaH pravartitaH, yadi mRgAvatIM na prasthApayasi taDaeNmi (yo miti zeSaH) tena asatkRtaH nirdhamanena niSkAzitaH, tena ziSTam, ayamapi tena dUtavacanena ruSTaH, sarvabalena kauzAmbImeti, tamAgacchantaM zrutvA zatAnIko'lpabalo'tIsAreNa mRtaH, OM tto| 0 mRgAvatyA cintitaM- maiSa bAlo mama putro vinezat, eSa khareNa na zakyate (sAdhayituM), pazcAd dUtaH prasthApitaH, bhaNita:- eSa kumAro bAlaH, asmAsu gateSu mA sAmantarAjena kenacidanyena prairi. sa bhaNati- ko mayA dhriyamANAn prerayet, sA bhaNati- tadA ucchIrSake sarpo yojanazate vaidyaH kiM kariSyati? tat nagarI dRDhAM kuru, sa bhaNati- Amamiti (omiti) karomi, tayA bhaNyate auJjayinya iSTakA balavatyaH, tAbhiH karotu, omiti, tasya ca caturdaza rAjAno vazavartinaH, tena teSAM balAni sthApitAni, puruSaparamparakeNa tairAnItA iSTakAH, kRtaM nagara dRDham , tadA tayA - dhrmaanne| te sblaa| 9 nedam / OM uvaTTitaM / nedam / // 114 // Page #137 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 115 // 0.2 upakramAdiH, niyukti: 87 sAmAyikaniyukti| prtijnyaa| bhaNNati- iyANiM dhaNassa bharehi NagariM, tANeNa bhariyA, jAhe NagarI rohagaasajjhA jAyA, tAhe sA visaMvaiyA, cintiyaM ca NAe- dhaNNA NaM te gAmAgaraNagara jAva saNNivesA, jattha sAmI viharati, pavvaejjAmi jai sAmI eja, tato bhagavaM samosaDho, tattha savvaverA pasamaMti, migAvatI NiggatA, dhamme kahijjamANe ege purise esa savvaNNutti kAuM pacchaNNaM maNasA pucchati, tAhe sAmiNA bhaNio-vAyAe puccha devANupiA!, varaMbahave sattA saMbujjhaMtitti, evamavibhaNite teNa bhaNNatibhagavaM! jA sA sA sA?, tattha bhagavatA AmaMti bhaNitaM, goyamasAmiNA bhaNiaM- kiM eteNa jA sA sA sA iti bhaNitaM?, ettha tIse uTThANapariyAvaNi savvaM bhagavaM parikaheti- teNaM kAleNaM teNaM samaeNaM caMpAnAma nayarI, tatthego suvaNNagAro itthIlolo, so paMca paMca suvaNNasayANi dAUNa jA pahANA kaNNA taM pariNeti, evaM teNaM paMcasayA piMDitA, ekkekkAe tilagacoddasagaM alaMkAraM karer3a, jaddivasaM jAe samaM bhoge bhuMjaI taddivasaM deti alaMkAraM, sesakAlaM nadeti, soIsAluotaM gharaM bhaNyate- idAnIM dhanena bibhUhi nagarIma, tadA tena bhRtA, yadA nagarI rodhAsAdhyA jAtA tadA sA visaMvaditA. cintitaM ca tayA- dhanyAste grAmAkaranagarANi yAvata sannivezAH, yatra svAmI viharati, pravrajeyaM yadi svAmI AyAyAt (eyAt), tato bhagavAn samavasRtaH tatra sarvavairANi prazAmyanti, mRgAvatI nirgatA, dharme rujAva |kthymaane ekaH puruSa eSa sarvajJa itikRtvA pracchannaM manasA pRcchati, tadA svAminA bhaNitaH- vAcA pRccha devAnupriya ! varaM bahavaH sattvAH sambuddhyanta iti, evamapi bhaNite tena bhaNyate- bhagavan ! yA sA sA sA ?, tatra bhagavatA Amamiti (omiti) bhaNite gautamasvAminA bhaNitaM- kimetena yA sA sA seti bhaNitaM?, atra tasyA utthAnaparyApannika sarvaM bhagavAn parikathayati tasminkAle tasminsamaye campAnAmnI nagarI, tatraikaH suvarNakAraH strIlolupaH, sa paJca paJca su (sau) varNazatAni dattvA yA pradhAnA kanyA tAM pariNayati, evaM tena paJcazatI piNDitA, ekaikasyAH tilakacaturdazakAn alaGkArAn kArayati, yaddivase yayA samaM bhogAn bhuGkte (iti) taddivase dadAti alaGkArAn, zeSakAle na dadAti, sa ISyAluMstat gRhaM dhnnnnss| + tto| runnvrN| 0 mvibhnnito| 0 bhaNitaM / 9 atthi lolo| 0 jahiti / // 115 // Page #138 -------------------------------------------------------------------------- ________________ kramAdiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 116 // na kayAI muyai, navA aNNassa alliyatuM deti, to aNNadA mittapagate vAhito, aNicchato balA NIo jemetuM, 0.2 upagatotti NAUNaM tAhiM ciMtiaM- kiM eteNaM amha suvaNNaeNaMti?, anja patirikkaM hAmo samAlabhAmo AviddhAmo a, niyukti: 87 hAAo pairikkamajitavvayavihIe tilayacoddasaeNaM alaMkAreNa alaMkareUNaM addAyaM gahAya pehamANIo ciTuMti, so a sAmAyikatato Agato, taMdaRsNa Asurutto, teNa ekkA gahiyA, tAva piTTiyA cAva mayatti, tA~ aNNAo bhaNaMti- evaM amhavi ekekA niyukti prtijnyaa| ueeNa haMtavvA tti, tamhA eyaM ettheva addAgapuMjaM karemo, tattheguNehiM paMcahiM mahilAsaehiM paMca egUNAI addAgasayAIjamagasamagaM pakkhittAI, tattha so adAgapuMjojAto, pacchA puNovi tAsiM pacchAtAvojAo-kAgatI amha patimAriyANaM bhavissati?, loe~ auddhaMsaNAosaheyavvAo, tAhetAhiM ghaNakavADaniraMtaraMNicchiDDAiMdArAiMThaveUNa aggI diNNo savvaosamaMtao, teNa pacchANutAveNa sANukkosayAe atAe akAmaNijjarAe maNUsesUvavaNNApaMcavisayA corA jAyA, egaMmi pavvae parivasaMti, na kadAcit muJcati, navA'nyasya upasaptuM dadAti, so'nyadA mitraprakRte (jemanAdiprakaraNe) vyAhRtaH anicchan balAnnIto jemitum, sa tatra gata iti jJAtvA tAbhizcintitaM- kimetenAsmAkaM suvarNeneti adya pratiriktaM (yathecchaM) snAmaH samAlabhAmaH paridadhmazca, snAtAH pratiriktamabhyaGganavidhinA tilakacaturdazakairalaGkArairalaGkatya Adarza gRhItvA prekSamANAstiSThanti, sa ca tata AgataH, tat dRSTvA kruddhaH tenaikA gRhItA tAvatpiTTitA yAvanmRteti, tadA'nyA bhaNanti- evaM vayamapi ekaikA etena hantavyeti, tasmAt enaM atraiva AdarzapujaM kurmaH, tatraikonaiH paJcabhiH mahilAzataiH ekonAni paJcAdarzazatAni yugapat prakSiptAni, tatra sa AdarzapuJjo jAtaH, pazcAtpunarapi tAsAM pazcAttApo jAtaH- kA gatirasmAkaM patimArikANAM bhaviSyati?, loke cAvahelanAH soDhavyAH, tadA tAbhirvanakapATanirantaraM nizchidrANi dvArANi sthApayitvA (sthagayitvA) agnidattaH sarvataH samantataH, tena pazcAttApena sAnukrozatayA ca tayA'kAmanirjarayA manuSyeSUtpannAH paJcApi zatAni caurA jAtAH, ekasmin parvate parivasanti,8 - allieuM / so ya / 00 majaNa 10 mismismaanno| 7 to| 0 amhe'vi| 0 0o Niharuloevi / Page #139 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 117 // 0.2 upakramAdiH, niyukti: 87 saamaayikniyuktiprtijnyaa| sovi kAlagato tirikkhesUvavaNNo, tattha jA sA paDhamaM mAriyA, sA ekvaM bhavaM tiriesu pacchA egaMmi baMbhaNakule ceDo AyAo, so a paMcavariso, so a suvaNNakAro tirikkhesu uvavaTTiUNa taMmi kule ceva dAriyA jAyA, so ceDo tIse bAlaggAho, sA ya Niccameva royati, teNa udarapoppayaM kareMteNaM kahavi sA joNiddAre hattheNa AhatA, tahA vavaTThitA rovituM, teNa NAyaM-laddho mae uvAotti, evaM so NiccakAlaM kareti, so tehiM mAyapitIhiMNAo, tAhe haNiUNaM dhADio, sAviya paDuppaNNA ceva viddAyA, so ya ceDo palAyamANo ciraMNagaraviNaTThaduTThasIlAyAro jAo, gato egaM corapallI, jattha tANi egUNagANi paMca corasayANi parivasaMti, sAvi pairikkaM hiMDaMtI egaM gAmaM gatA, so gAmo tehiM corehiM pellito, sA ya NehiM gahiyA, sA tehiM paMcahivi corasaehiM paribhuttA, tesiM ciMtA jAyA-aho imA varAI ettiANaM sahati, jai aNNA se biijiA labhejA to se vissAmo hojA, tato tehiM aNNayA kayAI tIse biijiA ANIA, jaddivasaM ceva ANIA 8 so'pi kAlagataH tiryasUtpannaH, tatra yA sA prathamaM mAritA sA ekasmin bhave tiryakSu pazcAt ekasmin brAhmaNakule ceTa AyAtaH (utpannaH), sa ca paJcavarSaH, saca suvarNakAraH tiryagbhya udttya tasmin kula eva dArikA jAtA, sa ceTastasyA bAlagrAhaH, sA ca nityameva roditi, tena udarAmarzanaM kurvatA kathamapi sA yonidvAre hastenAhatA tathA avasthitA rodanAt (bhAve tum) tena jJAtaM- labdho mayopAya iti, evaM sa nityakAlaM karoti, sa tAbhyAM mAtApitRbhyAM jJAtaH tadA hatvA nirdhATitaH, sApi ca / pratyutpannA eva (yogyavayaHsthaiva) vidrutA, sa ca ceTaH palAyamAnaH ciraM nagaravinaSTaduSTazIlAcAro jAto, gata ekAM caurapallIm, yatra ca tAni ekonAni paJcazatAni caurAH parivasanti, sApi pratiriktaM hiNDantI ekaM grAmaM gatA, sa grAmastaizcauraH preritaH (luNTitaH), sA caibhirgRhItA, sA taiH paJcabhirapi caurazataiH paribhuktA, teSAM cintA jAtA-8 aho iyaM varAkI etAvatAM sahate, yadyanyA'syA dvitIyA labhyeta tadA'syA vizrAmo bhavet, tatastairanyadA kadAcittasyA dvitIyA''nItA, 90taha cev| duTThaviNaTThA 00nnaanni| // 117 // Page #140 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 118 // taddivasaM ceva sA tIse chiDDAI maggai, keNa uvAeNa mArejjA?, te aNNayA kayAi ohAiyA, tAe sA bhaNiA, peccha kUve / 0.2 upakiMpi dIsai, sA daTThamAraddhA, tAe tattheva chUDhA, te AgatA pucchaMti, tAe bhaNNati appaNo mahilaM kIsa na sAreha?, tehi kramAdiH, niyukti: 87 NAyaM jahA eyAe mAriyA, tao tassa baMbhaNaceDagassa hidae ThiaMjahA esA mama pAvakammA bhagiNitti, suvvai ya bhagavaM sAmAyikamahAvIrosavvaNNU savvadarisI, tato esa smosrnnaapucchti| tAhe sAmI bhaNati-sA ceva sAtava bhagiNI, ettha saMvegamAvanno niyukti prtijnyaa| so pavvaio, evaM soUNa savvA sA parisA pataNurAgasaMjuttA jaayaa| tato migAvatI devI jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchati, uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdittA evaM vayAsI-jaM NavaraM pajjo ApucchAmi, tato tujjha sagAse pavayAmitti bhaNiUNa pajjo Apucchati, tato pajjoo tIse mahatImahAliyAe sadevamaNuyAsurAe parisAe lajAe Na tarati vAreuM, tAhe visajjei, tato migAvatI pajjoyassa udayaNakumAraM NikkhevagaNikkhittaM kAUNa pavvaiA, pajjoassavi aTTha yaddivasa evAnItA taddivasa eva tasyAzchidrANi mArgayati, kenopAyena mAryeta, te'nyadA kadAciduddhAvitAH, tayA sA bhaNitA, pazya kUpe kimapi dRzyate, sA draSTumArabdhA, tayA tatraiva kSiptA, te AgatAH pRcchanti, tayA bhaNyante- Atmano mahelAM kiM na rakSata (sArayata)?, taitiM- yathaitayA mAritA, tatastasya brAhmaNaceTakasya / hRdi sthitaM- yathaiSA mama pApakarmA bhaginIti, zrUyate ca bhagavAnmahAvIraH sarvajJaH sarvadarzI, tata eSa samavasaraNAt pRcchti| tadA svAmI bhaNati- saiva sA tava bhaginI, atra saMvegamApannaH sa pravrajitaH, evaM zrutvA sarvA sA pariSat pratanurAgasaMyuktA jAtA, tato mRgAvatI devI yatraiva zramaNo bhagavAn. mahAvIraH tatraivopAgacchati, upAgatya zramaNaM bhagavantaM mahAvIraM vanditvA evamavAdIt- yat paraM pradyotamApRcchAmi, tatastvatsakAze pravrajAmIti bhaNitvA pradyotamApRcchati, tataH pradyotastasyAmatimahatyAM sadevamanujAsurAyAM parSadi lajjayA na zaknoti vArayituma, tasmAt, visarjayati (vyasRkSat), tato mRgAvatI pradyota udayanakumArasya nikSepanikSiptam kRtvA pravrajitA, pradyotasyApyaSTau 20 te yA0 ettha / 0 saarveh| smosrnne| 9 etaM / // 11 Page #141 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 119 // aMgAravaIpamuhAo devIo pavvaiyAo, tANivi paMca corasayANi teNaM gaMtUNa saMbohiyANi, etaM pasaMgeNa bhaNiaM, ettha 0.2 upa* iTTAparaMparaeNa ahiyAro, esa dvvprNpro||87|| sAmprataM niyuktizabdasvarUpAbhidhAnAyedamAha kramAdiH, niyukti: 88 ni0-NijuttA te atthA jaMbaddhA teNa hoi nnijjuttii| tahaviya icchAvei vibhAsiu~ suttprivaaddii||8|| niyuktinizcayena sarvAdhikyena Adau vA yuktA niyuktAH, aryanta ityarthAH jIvAdayaH zrutaviSayAH, te hyarthA niryuktA eva sUtre, yad svruupm| niyuktiH 89 yasmAt baddhAH samyag avasthApitA yojitA itiyAvat, teneyaM niyuktiH niryuktAnAM yuktiniryuktayuktiriti prApte yuktazabdasya gaNadharakRtA lopaH kriyate, uSTramukhI kanyeti yathA, niryuktArthavyAkhyA niyuktiriti hRdayam / Aha-sUtre samyak niryuktA evArthAH punazcehaiSAM sUtraracanA yojanaM kimarthaM?, ucyate, sUtre niryuktAnapyarthAn na sarva evAzeSAn avabudhyante yataH, atH| tathApi ca sUtre niryuktAnapi sataH tatprayojanaM c| eSayati- iSu icchAyAmityasya Nyantasya laT iti tip-zap-guNAyAdezeSu kRteSu eSayati, vividhaM bhASituM vibhASitum, kA?- sUtraparipATI sUtrapaddhatiriti, etaduktaM bhavati- apratibudhyamAne zrotari guruMtadanugrahArthaM sUtraparipATyeva vibhASitumeSayatiicchata icchata mAMpratipAdayitumitthaM prayojayatIveti, sUtraparipATImiti pAThAntaram, ziSya eva guruMsUtrapaddhatimanavabudhyamAnaH pravartayati- icchata icchata mama vyAkhyAtuM sUtraparipATImiti, vyAkhyA ca niyuktiriti, ata: punaryojanamitthamadoSAyaiveti, alaM vistareNa, gamanikAmAtramevaitaditi gaathaarthH||88|| yaduktaM arthapRthaktvasya taiH kathitasyeti tIrthakaragaNadharaiH, idAnIM 4- aGgAravatIpramukhAH devyaH pravrajitAH, tAni paJca caurazatAni tena gatvA sambodhitAni / etat prasaGgena bhaNitam, atra iSTakAparamparakeNAdhikAraH, eSa drvyprmprkH|| O ahavA suyaparivADI suovaeso'yaM (vi0) zrutasya vidhiriti tdvRttiH| OM saadhvaadhi0| 0 0 t sUtre / 0 suutreni0| 0 suutre'ni0| 0 nedam / 7raM vA / OR mbudhy0| // 112 // Page #142 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 120 // 0.2 upakramAdiH, niyukti: 90 gaNadharakRtA sUtraracanA ttpryojnNc| teSAmeva zIlAdisaMpatsamanvitatvapratipAdanAyAha ni0- tavaniyamanANarukkhaM ArUDho kevalI amiynaannii| to muyainANavuTTi bhviyjnnvibohnntttthaae||89|| ni0- taMbuddhimaeNa paDeNa gaNaharA giNhiuM nirvsesN| titthayarabhAsiyAiM gaMthaMti tao pavayaNaTThA // 90 // rUpakamidaMdraSTavyam, tatra vRkSo dvidhA- dravyato bhAvatazca, dravyavRkSaH kalpataruH, yathA tamAruhya kazcit tatkusumAnAMgandhAdiguNasamanvitAnAM saMcayaM kRtvA tadadhobhAgasevinAM puruSANAM tadArohaNAsamarthAnAM anukampayA kusumAni visRjati, te'pica bhUpAtarajoguNDanabhayAt vimalavistIrNapaTeSu pratIcchanti, punaryathopayogamupabhujAnAH sukhamApnuvanti, evaM bhAvavRkSe'pyAyojyam / tapazca niyamazca jJAnaM ca taponiyamajJAnAni tAnyeva vRkSastam, tatra anazanAdibAhyAbhyantarabhedabhinnaM tapaH, niyamastu indriyanoindriyabhedabhinnaH, tatra zrotrAdInAM saMyamanamindriyaniyamaH krodhAdInAM tu noindriyaniyama iti, jJAna- kevalaM saMpUrNa gRhyate, itthaMrUpaM vRkSaM ArUDhaH, tatra jJAnasya saMpUrNAsaMpUrNarUpatvAt saMpUrNatAkhyApanAyAha-saMpUrNaM kevalaM asyAstIti kevalI, asAvapi caturvidhaH- zrutasamyaktvacAritrakSAyikajJAnabhedAt, athavA zrutAvadhimanaHparyAyakevalajJAnabhedAt, ataH zrutAdikevalavyavacchittaye sarvajJAvarodhArthamAha- amitajJAnI, tato vRkSAt muJcati jJAnavRSTiM iti kAraNe kAryopacArAt zabdavRSTim, kimartha?- bhavyAzcatejanAzca bhavyajanAH teSAM vibodhanaM tadarthaM tannimittamitiyAvat / Aha-kRtakRtyasya satastattvakathanamanarthakam, prayojanavirahAt, sati ca tasmin kRtakRtyatvAnupapatteH, tathA sarvajJatvAdvItarAgatvAcca bhavyAnAmeva vibodhanamanupapannam, abhavyAvibodhane asarvajJatvAvItarAgatvaprasaGgAditi, atrocyate, prathamapakSetAvat sarvathA kRtakRtyatvaMnAbhyupagamyate, bhagavataH tIrthakara 0 itthNbhuutm| 0 bodhaa0| 00sttkthn| Page #143 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 121 // nAmakarmavipAkAnubhAvAt, tasya ca dharmadezanAdiprakAreNaivAnubhUteH, dvitIyapakSe tu trailokyagurordharmadezanakriyA vibhinnasvabhAveSu / 0.2 upaprANiSu tatsvAbhAvyA vibodhAvibodhakAriNI puruSolUkakamalakumudAdiSu AdityaprakAzanakriyAvat, uktaMca vAdimukhyena- kramAdiH, tvadvAkyato'pi keSAzcidabodha iti me'dbhutam / bhAnormarIcayaH kasya, nAma naalokhetvH?||1||n cAdbhutamulUkasya, prakRtyA klissttcetsH|| niyukti: 91 gaNadharakRtA svacchA api tamastvena, bhAsante bhAsvataH kraaH||2|| ityAdi yathA vA suvaidyaH sAdhyamasAdhyaM vyAdhiM cikitsamAnaH pratyAcakSANazca sUtraracanA nAtajjJaH na ca rAgadveSavAna, evaM sAdhyamasAdhyaM bhavyAbhavyakarmarogamapanayannanapanayaMzca bhagavAnnAtajjJo na ca rAgadveSavAniti alaM ttpryojnNc| prasaGgeneti gaathaarthH|| 89 // tAM iti tAM jJAnakusumavRSTim, buddhimayena- buddhyAtmakena, buddhirevAtmA yasyAsau buddhyAtmakastena, kena?- paTena, gaNadharAH prAguktAH grahItuM AdAtuM niravazeSAM saMpUrNAM jJAnakusumavRSTim, bIjAdibuddhitvAdgaNadharANAm, tataH kiM kurvanti?- bhASaNAni bhASitAni, bhAve niSThApratyayaH, tIrthakarasya bhASitAni tIrthakarabhASitAni iti samAsaH, kusumakalpAni, grananti vicitrakusumamAlAvat, kimarthamityAha-pragataM prazastaM pradhAnamAdau vA vacanaM pravacanaM- dvAdazAGgaM gaNipiTakaMtadartham, kathamidaM bhaveditiyAvat, pravaktIti vA pravacanaM saGghastadarthamiti gaathaarthH|| 90||pryojnaantrprtipipaadyissyedmaah ni0- ghittuM ca suhaM suhagaNaNadhAraNA dAuM pucchiuMceva / eehiM kAraNehiM jIyaMti kayaM gnnhrehiN||91|| grahItuM ca AdAtuM ca grathitaM satsUtrIkRtaM sukhaM bhavati arhadvacanavRndam, kusumasaMghAtavat, caH samuccaye, etaduktaM bhavatipadavAkyaprakaraNAdhyAyaprAbhRtAdiniyatakramasthApitaM jinavacanaM ayatnenopAdAtuM zakyate, tathA gaNanaMca dhAraNA ca gaNanadhAraNe te api sukhaM bhavataH grathite sati, tatra gaNanaM- etAvadadhItaM etAvaccAdhyetavyamiti, dhAraNA apracyutiH avismRtirityarthaH,tathA (r)bhAvakatvAt 0 bhavAt / 0 zrImadbhiH siddhasenadivAkarapAdaiAtriMzikAyAmiti prsiddhiH| OM shkym| Page #144 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 122 // dAtuM praSTuM ca, sukhaM ityanuvarttate, caH samuccaya eva, evakArasya tu vyavahitaH saMTaGkaH, grahItuM sukhameva bhavatItthaM yojanIyam, tatra dAnaM- ziSyebhyo nisargaH, prazna:- saMzayApattau asaMzayArthaM vidvatsannidhau svavivakSAsUcakaM vAkyamiti, ebhiH kAraNaiH anantaroktairhetubhUtaiHjIvitaM iti avyavacchittinayAbhiprAyataH sUtrameva jIyaM ti prAkRtazailyA kRtaM racitaM gaNadharaiH, athavA jItamiti avazyaM gaNadharaiH karttavyameveti, tannAmakarmodayAditi gaathaarthH||91||aah-tiirthkrbhaassitaanyev sUtram, gaNadharasUtrIkaraNe tu ko vizeSa iti, ucyate, sa hi bhagavAn viziSTamatisaMpannagaNadharApekSayA prabhUtArthamarthamAnaM svalpameva abhidhatte, na tvitarajanasAdhAraNaM grantharAzimiti, ata Aha ni0- atthaM bhAsai arahA suttaM gaMthaMti gaNaharA niuNaM / sAsaNassa hiyaTThAe tao suttaM pavattai // 12 // gAtheyaM prAyo nigadasiddhaiva, cAlanA pratyavasthAnamAtraM tvabhidhIyate-kazcidAha-artho'nabhilApyaH, tasya azabdarUpatvAt, atastaM kathamasau bhASata iti, ucyate, zabda eva arthapratyAyanakAryatvAd upacArataH khalu artha iti, yathA AcAravacanatvAd AcAra ityAdi, nipuNaM sUkSmaM bahvarthaM ca, niyataguNaM vA niguNam, sannihitAzeSasUtraguNamitiyAvat, pAThAntaraM vA gaNaharA nipuNA niguNA vA // 92 // Aha- zabdamarthapratyAyakaM arhan bhASate, na tu sAkSAdartham, gaNabhRto'pica zabdAtmakameva zrutaM grananti, kaH khalvatra vizeSa iti, ucyate, gAthAsambandhAbhidhAna eva vihitottaratvAt yatkiJcidetat / Aha- tatpunaH sUtraM kimAdi kiMparyantaM kiyatparimANaM ko vA'sya sAra iti, ucyate ni0- sAmAiyamAIyaM suyanANaMjAva bindusaaraao| tassavisAro caraNaM sAro caraNassa nivvANaM // 93 // dAtum / ata evAha / etdevaah| titthaM / ucaaln0| 7 atthappaJcAyaNaphalaMmitti (vize0 1120) iti kAryazabdo'tra phlaarthkH| Ogaathaarthsmbndhaa0| 0.2 upakramAdiH, niyukti: 92 gaNadharakRtA sUtraracanA ttpryojnNc| niyukti: 93 | zrutajJAnaM tatsArazca, tatsAro nirvaannm| // 122 // Page #145 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 123 // * sAmAyikamAdau yasya tatsAmAyikAdi, zrutaM ca tajjJAnaM ca zrutajJAnaM yAvadvindusArAd iti bindusAraM yAvat bindusAraparyanta 0.2 upamityarthaH, yAvacchabdAdeva tu vyanekadvAdazabhedam, tasyApi zrutajJAnasya sAraH phalaM pradhAnataraM vA, cArazcaraNaM bhAve lyuTpratyayaH, kramAdiH, niyuktiH 93 caryate vA aneneti caraNam, paramapadaMgamyata ityarthaH, sArazabdaH pradhAnaphalaparyAyo varttate, apizabdAtsamyaktvasyApisArazcaraNa zrutajJAnaM meva, athavA vyavahito yogaH, tasya zrutajJAnasya sArazcaraNamapi, apizabdAt nirvANamapi, anyathA jJAnasya nirvANahetutvaM na tatsArazca, syAtU, caraNasyaiva jJAnarahitasyApi syAd, aniSTaMcaitat, samyagdarzanajJAnacAritrANi mokSamArgaH (tattvArtha a01sU01) iti vacanAt, tatsAro nirvaannm| iha tvanantaraphalatvAccaraNasya tadupalabdhinimittatvAcca zrutasya nirvANahetutvasAmAnye satyapijJAnacaraNayorguNapradhAnabhAvAdittha niyukti: 94 mupanyAsa iti, alaM vistareNa, sAraH phalaM caraNasya saMyamataporUpasya, nirvRtinirvANaM- azeSakarmarogApagamena jIvasya nAsaMyaminaH zrutAnmokSaH, svarUpe'vasthAnaM muktipadamitiyAvat, ihApiniyamataH zailezyavasthAnantarameva nirvANabhAvAt kSINaghanaghAtikarmacatuSkasyApi vAyuhInaca niratizayajJAnasamanvitasya tAmantareNAbhAvAt, ata uktaM-sArazcaraNasya nirvANamiti, anyathA hi tasyAmapi zailezyavasthAyAM / potvt| kSAyike jJAnadarzane na na sta iti, ataH samyagdarzanAditrayasyApi samuditasya sato nirvANahetutvaM na vyastasyeti gAthArthaH // 93 // tathA cAha niyuktikAraH ni0-suanANaMmivijIvo vaeto so napAuNai mokkhN| jo tavasaMjamamaie joe na caei voDhuMje // 14 // * gamanikA- zrutajJAne api iti apizabdAnmatyAdiSvapi jIvo vartamAnaH san na prApnoti mokSamiti, anena pratijJArthaH sUcitaH, yaH kiMviziSTa iti, Aha- yastapaHsaMyamAtmakAn yogAnna zaknoti voDhuM iti, anena hetvartha iti, dRSTAntastvabhyUhyo vkssyti| // 123 // zailezyavasthArUpacaraNAvApteranantaraM mokSAvApteH, kSAyikajJAnaprApteranantaraM tu na, dezonapUrvakoTIviharaNAdutkRSTato darzanaM tu caturthe'pi, na ca tadanantaramapi tdaaptiH| 80 jJAnasya phalaM viratiriti paDhamaM nANaM tao dayA ityAdivacanAt / Page #146 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 124 // vA, prayogazca-na jJAnameva IpsitArthaprApakam, satkriyAvirahAt, svadezaprAptyabhilASigamanakriyAzUnyamArgajJajJAnavat, sautrola 0.2 upavA dRSTAntaH mArgajJaniryAmakAdhiSThitepsitadiksaMprApakapavanakriyAzUnyapotavat, je iti pAdapUraNe, ije rAH pAdapUraNe iti kramAdiH, niyuktiH vacanAt // 94 // tathA cAha 95-96 ni0-jaha cheyaladdhanijAmaovi vANiyagaicchiyaM bhUmiM / vAeNa viNA poona caei mhnnnnvNtriuN||15|| nAsaMyaminaH ni0- taha nANaladdhanijAmaovi siddhivasahiMna paaunni| niuNovi jiivpootvsNjmmaaruavihuunno||16|| zrutAnmokSaH, vAyuhInayena prakAreNa yathA, cheko dakSaH, labdhaH- prApto niryAmako yena potena sa tathAvidhaH, apizabdAt sukarNadhArAdhiSThito'pi, potvt| vaNija iSTA vaNigiSTA tAM bhUmim, mahArNavaM tarituM vAtena vinA poto na zaknoti, prAptumiti vAkyazeSaH // 95 // tathA zrutajJAnameva niyukti: 97 acaraNo labdho niryAmako yena-jIvapoteneti samAsaH, apizabdAtsunipuNamatijJAnakarNadhArAdhiSThito'pi, zeSaM nigadasiddham, kintu 'nipuNo'pi' paNDito'pi, zrutajJAnasAmAnyAbhidhAne satyapi tadatizayakhyApanArthaM nipuNagrahaNam, tasmAt tapaHsaMyamAnuSThAne khalvapramAdavatA bhavitavyamiti gaathaadvyaarthH||96|| tathA cehaupadezikameva gAthAsUtramAha niyuktikAraH ni0- saMsArasAgarAo ubbuDDo mA puNo nibuddddijaa| caraNaguNavippahINo buDDai subhuNpijaannNto||97|| (r) padArthastu dRSTAntAbhidhAnadvAreNocyate- yathA nAma kazcitkacchapaH pracuratRNapatrAtmakanizchidrapaTalAcchAditodakAndhakAra mahAhradAntargatAnekajalacarakSobhAdivyasanavyathitamAnasaH paribhramankathaJcideva paTalarandhramAsAdya vinirgatya ca tataH zaradi nizAnAthakarasparzasukhamanubhUya bhUyo'pi svabandhusnehAkRSTacittaH teSAmapitapasvinAmadRSTakalyANAnAmahamidaM suralokakalpaM (r)c| (r) netaH prm| 0e0| buddti| // 124 // Page #147 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 125 // dIpa kSuSmato kimapi darzayAmi ityavadhArya tatraiva nimagnaH, atha samAsAditabandhuH tadrandhropalabdhyarthaM paryaTan apazyaMzca kaSTataraM vyasanamanubhavati / 0.2 upa kramAdiH, sma / evamayamapi jIvakacchapo'nAdikarmasantAnapaTalasamAcchAditAnmithyAdarzanAditamo'nugatAt vividhazArIramAnasAkSi niyuktiH vedanajvarakuSThabhagandareSTaviyogAniSTasaMprayogAdiduHkhajalacarAnugatAt, saMsaraNaM saMsAraH, bhAve ghaJpratyayaH, sa eva sAgarastasmAt, 98-99 andhasya paribhraman kathaJcideva manuSyabhavasaMvartanIyakarmarandhramAsAdya mAnuSatvaprAptyA unmagnaH san jinacandravacanakiraNAvabodhamAsAdya duSprApo'yamiti jAnAnaH svajanasnehaviSayA~turacittatayA mA punaH kUrmavat tatraiva nimajjet / Aha- ajJAnI kUrmo nimajjatyeva, koTivada caraNasya mudhA itarastu jJAnI hitAhitaprAptiparihArajJaH kathaM nimajati iti, ucyate, caraNaguNaiH vividhaM- anekadhA prakarSeNa hInaH caraNaguNa- zrutaM, ca viprahINaH nimajjati bahvapi jAnan, apizabdAt alpamapi, athavA nizcayanayadarzanena ajJa evAsau, jJAnaphalazUnyatvAt iti, alaM vistareNeti gaathaarthH||97|| prakrAntamevArtha samarthayannAha sphlm| ni0-subahupi suya mahIyaM kiM kAhI? caraNavippahINassa / aMdhassa jaha palittA dIvasayasahassakoDIvi // 18 // niyukti: 100 ni0- appaMpi suyamahIyaM payAsayaM hoi caraNajuttassa / ikkovijaha paIvo sacakkhuassA payAsei // 99 // candanagardabha vadacaraNo gAthAdvayamapi nigadasiddhameva, navaraM dIpAnAM zatasahasrANi dIpazatasahasrANi lakSA ityarthaH, teSAM koTI, apizadADhe api|| jnyaanii| 98-99 // Aha- itthaM sati caraNarahitAnAM jJAnasaMpat sugatiphalApekSayA nirarthikA prApnoti, ucyate, iSyata eva, yata Aha ni0- jahA kharo caMdaNabhAravAhI, bhArassa bhAgI nahucaMdaNassa / evaM khunANI caraNeNa hINo, nANassa bhAgI nahu soggiie||10|| 7vyaanurkt0| 70traiva nya0 / 0 mhiyN| 0 mukkassa 10 koTyapi / (c) tadde api| 0 suggaIe / dIpavatsacaraNasya // 125 // Page #148 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 126 // yathA khara: candanabhAravAhI bhArasya bhAgI na tu candanasya, evameva jJAnI caraNena hInaH jJAnasya bhAgI na tu naiva sugateH siddhidayitAyA / 0.2 upaiti gaathaarthH||100|| idAnIM vineyasya mA bhUdekAntenaiva jJAne'nAdaraH, kriyAyAM ca tacchUnyAyAmapi pakSapAta iti, ato kramAdiH, niyukti: 101 dvayorapi kevalayoriSTaphalAsAdhakatvamupadarzayannAha ekaikena vinA hate te ni0- hayaM nANaM kiyAhINaM, hayA annANao kiyaa|paasNto paMgulo daddo, dhAvamANo a aNdho||101|| pavandhavat iyaM nigadasiddhaiva, NavaraM udAharaNaM- egami mahANagare palIvaNaM saMvuttaM, taMmi, ya aNAhA duve jaNA-paMgalo ya aMdhaloya, saMyogena phlm| te Nagaraloe jalaNasaMbhamunbhaMtaloyaNe palAyamANe pAsaMto paMgulao gamaNakiriyA'bhAvAo jANao'vi palAyaNamaggaM kamAgaeNa agaNiNA davo, aMdho'vi gamaNakiriyAjutto palAyaNamaggamajANato turitaM jalaNaMteNa gaMtuM agaNibhariyAe khANIe paDiUNa dddddo| esa diThThato, ayamatthovaNao- evaM nANIvi kiriyArahito na kammaggiNo palAiuM samattho, itaro'viNANarahiyattaNaotti / atra prayogau bhavata:- jJAnameva viziSTaphalasAdhakaM na bhavati, sakriyAyogazUnyatvAt, nagaradAhe paGgalocanavijJAnavad, nApi kriyaiva viziSTaphalasAdhikA, saMjJAnasaMTaGkarahitatvAt, nagaradAha eva andhasya palAyanakriyAvat / ___(r) paramudAharaNaM- ekasmin mahAnagare pradIpanaM saMvRttam, tasmiMzca anAthau dvau janau- andhaH paGgazca, tau nagaralokAn jvalanasaMbhramoddhAntalocanAn palAyamAnAn pazyantI paGguH gamanakriyA'bhAvAt jAnannapi palAyanamArga kramAgatenAgninA dagdhaH andho'pi gamanakriyAyuktaH palAyanamArgamajAnan tvaritaM jvalanAntike (jvalanamArgeNa) gatvA'gnibhRtAyAM khanau (0bhRte'vaTe) patitvA dagdhaH / eSa dRSTAntaH, ayamatropanayaH (0marthopanayaH) - evaM jJAnyapi kriyArahito na karmAgneH palAyituM samarthaH, itaro'pi // 126 // jJAnarahitatvAt iti| prsaadhkm| 0 prsaadhikaa| sajjJAna019 vnngN| tmmivi| ( paMgulao aMdhalao yA aMdhao y| 0mANe saMte paM0 / jANato'vi / 45 naannii|++hito uNa asmttho| Page #149 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 127 // phlm| ||101||aah-evN jJAnakriyayoH samuditayorapi nirvANaprasAdhakasAmarthyAnupapattiH prasajyate, pratyekamabhAvAt, sikatAtaila- 0.2 upavat, aniSTaM caitaditi, atrocyate, samudAyasAmarthyaM hi pratyakSasiddham, yato jJAnakriyAbhyAM kaTAdikAryasiddhaya upalabhyante / kramAdiH, niyukti: 102 eva, na tu sikatAsu tailam, na ca dRSTamapahnotuM zakyate, evamAbhyAmadRSTakAryasiddhirapyaviruddhava, tasmAdyatkiJcidetat / tathA ekaikena vinA kiJca-na sarvathaivAnayoH sAdhanatvaM neSyate, dezopakAritvAt, dezopakAritvamabhyupagamyata eva, yata Aha hate te pabhavandhavat ni0- saMjogasiddhIi phalaM vayaMti, nahu egacakkeNa raho payAi / aMdho ya paMgUya vaNe samiccA, te saMpauttA nagaraMpaviTThA // 10 // saMyogena kiMtu tadeva samudAyaM samagratvAdiSTaphalasAdhakam, kevalaMtu vikalatvAt itarasApekSatvAdasAdhakamiti, ataH kevalayorasAdhakatvaM pratipAditamiti, alaM vistareNa, uktasambandhagAthAvyAkhyAnaM prakaTArthatvAnna vitanyate, navaraM sametyetyukte'pi tau8 saMprayuktA viti punrbhidhaanmaatyntiksNyogopdrshnaarthmiti| etthaM udAharaNaM- egaMmi raNNe rAyabhaeNa NagarAo uvvasiya logo Thito, puNovi dhADibhayeNa ya vahaNANi ujjhia palAo, tattha duve aNAhappAo, aMdho paMgU ya, ujjhiyA, gayAe dhADIe logaggiNA vAteNa vaNadavo laggo, te ya bhIyA, aMdho chuTTakaccho aggiMteNa palAyai, paMguNA bhaNitaM-aMdha! mA ito NAsa NaM, ito ceva aggI, teNa bhaNitaM-kuto puNa gacchAmi?, paMguNA bhaNitaM- ahaMpi purato atidUre maggadesaNA'samattho (r) etth| (c) atrodAharaNaM- ekasminnaraNye rAjabhayena nagarAt udvasya (uduSya) lokaH sthitaH, punarapi dhATibhayena ca vAhanAni ujjhitvA palAyitaH, tatra dvAvanAthAtmAnau (0thaprAyau), andhaH paGgazca ujjhitau, gatAyAM dhATyAM lokAgninA vAtena vanadavo lagnaH, tau ca bhItI, andhaH chuTTakaccho'gnimArgeNa plaayte| paGganA // 127 // bhaNitaM - andha! mA ito nezaH, ita evAgniH, tena bhaNitaM - kutaH punargacchAmi,? paGganA bhaNitaM- ahamapi purato' tidUre mArgadezanA'samarthaH 20 pavahaNANi / OR chuttttkttho| 0 dsnnaa| haraNa- ekasminnaraNye rAjabhAyAM dhATyA lokAminA vaDhanA bhaNita- ahamapi Page #150 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 128 // 0.2 upakramAdiH, niyukti: 103 mokSe jnyaantpHsNymvyaapaaraa:| paMgU, tA maM khaMdhe karehi, jeNa ahikaMTakajalaNAdi avAe pariharAveMto suhaM te nagaraM pAvemi, teNaM tahatti paDivajjiya aNuTTitaM paMguvayaNaM, gayA yakhemeNa doviNagaraM ti| esa diluto, ayamatthovaNao-NANakiriyAhiM siddhipuraMpAvijjaitti / prayogazcaviziSTakAraNasaMyogo'bhilaSitakAryaprasAdhakaH, samyakkiyopalabdhirUpatvAt, andhapamavoriva nagarAvAptiriti / yaH punarabhilaSitaphalasAdhako na bhavati,sasamyakriyopalabdhirUpo'pi na bhavati, iSTagamanakriyAvikalavighaTitaikacakrarathavaditi vytirekH||102|| Aha-jJAnakriyayoH sahakAritve sati kiM kena svabhAvenopakurute? kimavizeSeNa zibikodvAhakavad, uta bhinnasvabhAvatayA gamanakriyAyAM nayanacaraNAdivAtavad iti, atrocyate, bhinnasvabhAvatayA, yata Aha ni0-NANaM payAsagaMsohaotavo saMjamoya guttikro| tiNhaMpisamAjoge mokkho jiNasAsaNe bhnnio||103|| tatra kacavarasamanvitamahAgRhazodhanapradIpapuruSAdivyApAravad iha jIvagRhakarmakacavarabhRtazodhanAlambanojJAnAdInAMsvabhAvabhedena vyApAro'vaseya iti smudaayaarthH| tatra jJAyate'neneti jJAnam, tacca prakAzayatIti prakAzakam, tacca jJAnaM prakAzakatvenaivopakurute, tatsvabhAvatvAt, gRhamalApanayane pradIpavat, kriyA tu tapaHsaMyamarUpatvAd itthamupakurute zodhayatIti zodhakam, kiM taditi, Aha- tApayatyanekabhavopAttamaSTavidhaM karmeti tapaH, tacca zodhakatvenaivopakurute, tatsvabhAvatvAd, gRhakacavarojjhanakriyayA tacchodhane karmakarapuruSavat, tathA saMyamanaM saMyamaH, bhAve appratyayaH, AzravadvAraviramaNamiti yAvat, cazabdaH pRthagjJAnAdInAM prakrAntaphalasiddhau bhinnopakArakartRtvAvadhAraNArthaH, gopanaM guptiH, striyAM ktin (pA03-3-94) Agantuka deg/ - paGgaH, tat mAM skandhe kuru, yenAhikaNTakAdIn apAyAn parihArayan sukhaM tvAM nagaraM prApayAmi, tena tatheti pratipadyAnuSThitaM paGgavacanam, gatau ca kSemeNa dvAvapi nagaramiti, eSa dRSTAntaH, ayamatropanayaH- jJAnakriyAbhyAM siddhipuraM prApyata iti| 70vApleriti / 0 ruupo| 0 ihg0| 8 // 128 // Page #151 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 129 // karmakacavaranirodha itihRdayam, guptikaraNazIlo guptikaraH, tatazca saMyamo'pi apUrvakarmakacavarAgamanirodhatayaivopakurute, 0.2 upatatsvabhAvatvAt, gRhazodhane pavanapreritakacavarAgamanirodhena vAtAyanAdisthaganavat, evaM trayANAmeva, apizabdo'vadhAraNArthaH, kramAdiH, niyukti: 104 athavA saMbhAvane, kiM saMbhAvayati?- trayANAmapi jJAnAdInAm, kiMviziSTAnAM?- nizcayataH kSAyikAnAm, na tu kSAyikopa zrutaM zamikAnAmiti, samAyoge saMyoge mokSaH sarvathA'STavidhakarmamalaviyogalakSaNaH, jinAnAM zAsanaM jinazAsanaM tasmin, bhaNitaH kSayopazame, kSaye, kaivlyuktH| Aha- samyagdarzanajJAnacAritrANi mokSamArga:ityAgamo virudhyate, samyagdarzanamantareNa uktalakSaNajJAnAditrayAdeva mokSaprati jJAnam / pAdanAditi, ucyate, samyagdarzanasya jJAnavizeSatvAd rucirUpatvAt jJAnAntarbhAvAd adoSa iti gaathaarthH||103|| iha yat prAk niyuktikRtA'bhyadhAyi zrutajJAne'pi jIvo vartamAnaH sanna prApnoti mokSaM ityAdi pratijJAgAthAsUtram, tatraiva sUtrasUcitaH khalvayaM heturavagantavyaH, kutaH?- tasya kSAyopazamikatvAt, avadhijJAnavat iti, kSAyikajJAnAdyavAptau ca mokSaprAptirititattvam, ataH zrutasyaiva kSAyopazamikatvamupadarzayannAha ni0- bhAve khaovasamie duvAlasaMgapi hoi suyanANaM / kevaliyanANalaMbho nannattha khae kasAyANaM // 104 // bhavanaM bhAvastasmin, sa caudayikAdyanekUbhedaH, ata Aha- kSAyopazamike dvAdaza aGgAni yasmiMstat dvAdazAGgaM bhavati zrutajJAnam, apizabdAd aGgabAhyamapi, tathA matyAdijJAnatrayamapi, tathA sAmAyikacatuSTayamapi, tathA kevalasya bhAvaH kaivalyaM O samyag yogaH samAyogaH tasmin mo0| O0ssruuptvaat| 0 jJAnavizeSatvasAdhanAya / lakSAyopazamikatvarUpaH / 7 zrutasya apinA gRhItasya mtyaadeshv,8||129 / / 8 avadhestu dRSTAntatvAnnAtra grahaH / OM tathAca kSAyopazamike jJAnakriye kSAyikajJAnAdyavAptidvArA mokSasAdhanamiti / 0 zrutajJAne vartamAnasya mokSAnavApteH / 08 aadinaa'vdhimnHpryvau| 7 samyaktvazrutAdi / (r) kevlbhaavH| Page #152 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 130 // ghAtikarmaviyoga ityarthaH, tasmin jJAnaM kaivalyajJAnam, kaivalye sati anena jJAnagrahaNenAjJAniprakRtimuktapuruSapratipAdana 0.2 upaparanayamatavyavacchedamAha, (granthAgraM 2000) tatra buddhyadhyavasitamarthaM puruSazcetayate iti vacanAt prakRtimuktasya ca buddhyabhAvAt kramAdiH, niyuktiH jJAnAbhAva iti, tasya lAbhaH-prAptiH, kathaM? kaSAyANAM krodhAdInAM kSaye sati nAnyatra nAnyena prakAreNa, iha ca chadmasthavItarAgA 105-106 vasthAyAMkaSAyakSaye satyapi akSepeNa kaivalyajJAnAbhAvejJAnAvaraNakSayAnantaraMca bhAve'pi kaSAyakSayagrahaNaM vastuto mohanIyabheda-2 koTAkoTya ntarA'nyakaSAyANAmatra prAdhAnyakhyApanArthamiti, kaSAyakSaya eva sati nirvANaM bhavati, tadbhave trayANAmapi samyaktvAdInAM kSAyikatva trlaabhH| siddheH| Aha- evaM tarhi yadAdAvuktaM zrutajJAne'pi jIvo vartamAnaH sanna prApnoti mokSam, yastapaHsaMyamAtmakayogazUnyaH iti, tadvizeSaNamanarthakam, zrute sati tapaHsaMyamAtmakayogasahiSNorapimokSAbhAvAditi, atrocyate, satyametat, kiMtu kSAyopazamikasamyaktvazrutacAritrANAmapi samuditAnAM kSAyikasamyaktvAdinibandhanatvena pAramparyeNa moksshetutvaaddossH||105||aahissttmsmaabhiH mokSakAraNakAraNaM zrutaoNdi, tasyaiva kathamalAbho lAbho veti, atrocyate, ni0- aTThaNhaM payaDINaM ukkosaThiii vaTTamANo u / jIvona lahai sAmAiyaM cauNhaMpi egayaraM // 105 // ni0- sattaNhaM payaDINaM anbhiMtarao u koDi koDINaM / kAUNa sAgarANaM jai lahai cauNhamaNNayaraM / / 106 // aSTAnAM iti saMkhyA, kAsAM?- jJAnAvaraNIyAdikarmaprakRtInAm, utkRSTA cAsau sthitizcotkRSTasthitiH tasyAM vartamAno bhava // 130 // 0 vaizeSikAdInAM jJAnasyAtmarUpatvAbhAvAt te'tra graahyaaH| OM sarvakaSAyakSaye kevalajJAnadarzanacAritrANi, kSAyikasamyaktvaM tu dezakaSAyakSaye'pi bhavati, tenAtra tadA kaSAyakSayasya sAmAnyataH praamrshH| 0. bhAvAt / mokSakAraNasya kSAyikasamyaktvAdeH kaarnnmiti| AdinA tpHsNymau| 0 ddiie| sttaarthtvaatsnniti| Page #153 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 131 // jIvaH AtmA na labhate na prApnoti, kiM tat?- sAmAyika pUrvavyAkhyAtam, kiMviziSTaM?- caturNAmapi samyaktvazrutadezavirati- 0.2 upasarvaviratirUpANAM ekatara anyatamat itiyAvat, apizabdAt matyAdi ca, na kevalaM na labhate, pUrvapratipanno'pi na bhavati, kramAdiH, niyuktiH yato'vAptasamyaktvo hi na punastatparityAge'pi granthimullaGgya utkRSTasthitI: karmaprakRtI: badhnAti, AyuSkotkRSTasthitI 105-106 punarvarttamAnaHpUrvapratipannako bhavati, anuttaravimAnopapAtakAle devo, na tu pratipadyamAnaka iti, tuzabdAjaghanyasthitau ca koTAkoTya ntarA'nyavartamAnaH pUrvapratipannatvAnna labhate, AyuSkajaghanyasthitau ca vartamAno na pUrvapratipanno nApi pratipadyamAnakaH, jaghanyAyuSkasya trlaabhH| kSullakabhavagrahaNAdhAratvAt, tasya ca vanaspatiSu bhAvAt, tatra ca pUrvapratipannapratipadyamAnakAbhAvAt, prakRtInAMca utkRSTetarabhedabhinnA khalviyaM sthitiH- AditastisRNAmantarAyasya ca triMzatsAgaropamakoTIkoTyaH parA sthitiH, saptatirmohanIyasya, nAmagotrayorviMzatiH, trayastriMzatsAgaropamANyAyuSkasya, iti, jaghanyA tu dvAdaza muhUrtA vedanIyasya, nAmagotrayoraSTau, zeSANAmantarmuhUrta (tattvArthe a0 8 sUtrANi 15-16-17-18-19-20-21) iti gAthArthaH ||105||aah- kimetA yugapadeva utkRSTAM sthitimAsAdayanti uta ekasyAM utkRSTasthitirUpAyAM saMjAtAyAM anyA api niyamato bhavanti AhosvidanyathA vA vaicitryamatreti, ucyate atra vidhiriti, mohanIyasya utkRSTasthitau zeSANAmapi SaNNAmutkRSTaiva, AyuSkaprakRtestu utkRSTA vA madhyamA vA, na tujaghanyeti, mohanIyarahitAnAM tu zeSaprakRtInAM anyatamAyA utkRSTasthiteH sadbhAve mohanIyasya zeSANAMca utkRSTA vA madhyamA | AnupUrvInAmAdirUpa upkrme| 0 shrutdeshsrv0| 0 ektrt| 0 matyAdijJAnApekSam / 7 saptAnAm / OM tatprakR01 0 niSekarUpeti / (c) meveti / OR tatra / (r)pratividhAnam / (r). tisdbhaave| // 131 // Page #154 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 132 // 0.2 upakramAdiH, niyuktiH 105-106 kottaakottyntraa'nytrlaabhH| vA, na tu jaghanyeti prAsaGgikam / saptAnAmAyuSkarahitAnAM karmaprakRtInAM yA paryantavartinI sthitistAmaGgIkRtya sAgaropamANAM koTIkoTI tasyAH koTIkoTyA abhyantarata eva, tuzabdo'vadhAraNArthaH, kRtvA''tmAnamiti gamyate yadi labhate yadi prApnoti, caturNAM zrutasAmAyikAdInAmanyatarat, tata eva labhate nAnyatheti, pAThAntaraM vA kRtvA sAgaropamANAM sthitiM labhate caturNAmanyatarat . ityakSaragamanikA / avayavArtho'bhidhIyate- saptAnAM prakRtInAM yadA paryantavartinI sAgaropamakoTIkoTI palyopamAsaMkhyeyabhAgahInA bhavati, tadA ghanarAgadveSapariNAmo'tyantadurbhedyadArugranthivat karmagranthirbhavatIti, Aha ca bhASyakAra:- gaMThitti sudubbheo kakkhaDaghaNarUDhagUDhagaMThivva / jIvassa kammajaNio ghnnraagddosprinnaamo||1|| ityAditasmin bhinne samyaktvAdilAbha upajAyate, nAnyatheti, tadbhedazca manovighAtaparizramAdibhiH dussAdhyo varttate, tathAhi- sa jIvaH karmaripumadhyagataH taM prApya atIva parizrAmyati, prabhUtakarmArAtisainyAntakRttvena saMjAtakhedatvAt, saMgrAmazirasIva durjayApAkRtAnekazatrunaranarendrabhaTavat / aparastvAha-kiM tena bhinnena? kiMvA samyaktvAdinA'vAptena!, yathA'tidIrghA karmasthitiH samyaktvAdiguNarahitenaiva kSapitA, evaM karmazeSamapi guNarahita eva kSapayitvA vivakSitaphalabhAgbhavatu, atrocyate,sahi tasyAmavasthAyAM vartamAno'nAsAditaguNAntarona zeSakSapaNayA viziSTaphalaprasAdhanAyAlam, cittavighAtAdipracuravighnatvAt viziSTAprAptapUrvaphalaprAptyAsannatvAt prAgabhyastakriyayA tasyAvAptumazakyatvAcca, anekasaMvatsarAnupAlitAcAmlAdipurazcaraNakriyAsAditaguNAntarottarasa~hAya (r)AhetyAditaH saMvedhakathanarUpam, prasaGgastu pUrvamutkRSTasthitau sAmAyikapratiSedhAt madhyamAyAM tu lAbhakathanAt / svasvasthitau kSINAyAM yA zeSA tiSThati sA 10ntara ev| granthiriti sudurbhedaH karkazaghanarUDhagUDhagranthivat / jIvasya karmajanito dhanarAgadveSapariNAmaH // 1 // (vizeSAvazyake gAthA1195)IOvidyAsAdhakasya bibhISikAdineva mnHkssobhH| 0 madhyaM gtH| 0 taavtii| 00raantrshaa0| // 132 // Page #155 -------------------------------------------------------------------------- ________________ 0.2 upa zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 133 // kriyArahitavidyAsAdhakavat, tathA cAha bhASyakAra:- pAeNa puvvasevA parimauI sAhaNaMmi gurutriaa| hoti mahAvijjAe kiriyA / pAyaM savigghA y||1|| taha kammaThitIkhavaNe parimauI mokkhasAhaNe gruii| iha dasaNAdikiriyA dulabhA pAyaM savigghA y||2|| kramAdiH, niyuktiH athavA yata eva bahvI karmasthitiranena unmUlitA, ata evApacIyamAnadoSasya samyaktvAdiguNalAbhaH saMjAyate, nizzeSakarma 105-106 parikSaye siddhatvavat, tata eva ca mokSa iti, atona zeSamapi karma guNarahita evApAkRtya mokSaM prasAdhayatIti sthitam / idAnIM / koTAkoTya ntarA'nyasamyaktvAdiguNaprAptividhirucyate- jIvA dvidhA bhavanti- bhavyAzcAbhavyAzca, tatra bhavyAnAM karaNatrayaM bhavati, karaNamiti trlaabhH| pariNAmavizeSaH, tadyathA- yathApravRttakaraNaM apUrvakaraNaM anivRttikaraNaM ca / tatra yathaiva pravRttaM yathApravRttaM taccAnAdi, niyuktiH 107 aprAptapUrvamapUrvam, nivarttanazIlaM nivarti na nivartti anivarti, A samyagdarzanalAbhAt na nivarttate, tatrAbhavyAnAM Adyameva sAmAyika lAbhebhavati, tatra yAvadanthisthAnaM tAvadAdyaM bhavati, tamatikrAmato dvitIyam, samyagdarzanalAbhAbhimukhasya tRtIyamiti // 106 // palyAdiidAnIM karaNatrayamaGgIkRtya sAmAyikalAbhadRSTAntAnabhidhitsurAha ni0- pallaya 1 girisariuvalA 2 pivIliyA 3 purisa 4 paha 5 jaraggahiyA 6 / kuddava 7 jala 8 vatthANi 9ya sAmAiyalAbhadiTThantA // 107 // tatra pallakadRSTAntaH- pallako lATadeze dhAnyadhAma bhavati, tatra yathA nAma kazcinmahati palye dhAnyaM prakSipati svalpaM svalpataram, prAyeNa pUrvasevA parimRdvI sAdhane gurutarA / bhavati mahAvidyAyAH kriyA prAyaH savighnA c||1|| tathA karmasthitikSapaNe parimRdvI mokSasAdhane gurvI / iha darzanAdikriyA // 133 // durlabhA prAyaH savighnA ca // 2 // (vizeSAvazyake gAthe 1199-1200)10ti0| 0 uccheditA / 0 karmakSapaNanibandhanasyAdhyavasAyamAtrasya sarvadaiva bhAvAt (iti vize0 1203 gaathaavRttau)| 9 nedam 10 samyaktvAdirUpa000 nyaadhaaro| nedam / OM alpamalpataram / dRSTAntAH Page #156 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 134 // (9) / pracuraM pracurataraM tvAdatte, tacca kAlAntareNa kSIyate, evaM karmadhAnyapalye jIvo'nAbhogataH yathApravRttakaraNena svalpataramupacinvan 0.2 upabahutaramapacinvaMzca granthimAsAdayati, punastamatikrAmato'pUrvakaraNaM bhavati, samyagdarzanalAbhAbhimukhasya tu anivartIti, ess| kramAdiH, niyukti: 107 plykdRssttaantH| Aha- ayaM dRSTAnta evAnupapannaH, yataH saMsAriNo yogavataH pratisamayaM karmaNazcayApacayAvuktau, tatra cAsaMya sAmAyikatasya bahutarasya cayaH alpatarasya cApacayaH, yata AgamaH- palle mahaimahalle kuMbhaM pakkhivai sohae NAliM / asaMjae avirae bahu lAbhe palyAdi baMdhai nijjarai thovN||1|| palle mahatimahalle kuMbha sohei pakkhive nnaaliN| je saMjae pamatte bahu nijjarai baMdhaI thovN||2|| palle mahaimahalle pAvara pala hamalala dRSTAntAH kuMbhaMsohei pakkhivena kiNci| je saMjae apamatte bahu nijjare baMdhaina kiNcii||3||ttshc evaM pUrvamasaMyatasya mithyAdRSTeH prabhUtatarabandhakasya kuto granthidezaprAptiriti, atrocyate, nanu mugdha! bAhulyamaGgIkRtya idamuktaM yad- asaMyatasya bahutarasyopacayo'lpatarasya cApacayaH, anyathA'navarataprabhUtatarabandhAGgIkaraNe khalvapacayAnavasthAnAt azeSakarmapudgalAnAmeva grahaNaM prApnoti, aniSTaM caitat, samyagdarzanAdiprAptizca anubhavasiddhA virudhyate, tasmAt prAyovRttigocaramidaMpalyetyAdi draSTavyamiti 1 / kathaM punaranAbhogataH pracuratarakarmakSaya iti Aha-gireH sarida girisarit tasyAM upalAH- pASANAH girisaridupalAH tadvat, etaduktaM bhavatiyathA girisaridupalAH parasparasannigharSeNa upayogazUnyA api vicitrAkRtayo jAyante, evaM yathApravRttikaraNato jIvAstathAvidhakarmasthitivicitrarUpAzcitrA iti 2 / pipIlikAH- kITikAH, yathA tAsAM kSitau svabhAvagamanaM bhavati 1 tathA / Oalptr0| 7 ply0| (c) evamukte styaah| 0 palye'timahati kumbhaM prakSipati zodhayati nAlikAm / asaMyato'virataH bahu badhnAti nirjarayati stokam / / 1 // palye'timahati kumbhaM zodhayati prakSipati nAlikAm / yaH saMyataH pramattaH bahu nirjarayati badhnAti stokam // 2 // palye'timahati kumbhaM zodhayati prakSipati na kishcit| yaH saMyato'pramattaH bahu nirjarayati na badhnAti kizcit / / 3 // 7 khluupcyaa0| 0 ticitr0| ma avirtimithyaadRssttiH| // 134 // Page #157 -------------------------------------------------------------------------- ________________ zrIAvazyaka sthANvArohaNaM 2 saMjAtapakSANAM ca tasmAdapyutpatanaM 3 sthANumUrdhani cAvasthAnaM 4 kAsAJcit sthANuzirasaH pratyavasarpaNaM 5 0.2 upaniyukti evamihApijIvAnAM kITikAsvabhAvagamanavat yathApravRttakaraNam, sthANvArohaNakalpaMtvapUrvakaraNam, utpatanatulyaM tvanivarti- kramAdiH, bhASya niyuktiH 107 zrIhAri0 karaNamiti, sthANuparyantAvasthAnasadRzaMtu granthyavasthAnamiti, sthANuzirasaH pratyavasarpaNasamAnaMtu punaH karmasthitivardhanamiti sAmAyikavRttiyutam 3 / puruSadRSTAnto yathA-kecana trayaH puruSA mahAnagarayiyAsayA mahATavIM prapannAH, sudIrghamadhvAnaM atikrAmantaH kAlAtipAta- lAbhebhAga-1 palyAdi // 135 // bhIravo bhayasthAnamADhaukamAnAH zIghrataragatayogacchantaH purastAt ubhayataH samutkhAtakaravAlapANitaskaradvayamAlokya tatraikaH / dRSTAntAH pratIpamanuprayAtaH aparastu tAbhyAmeva gRhItaH tathA'parastAvatikramya iSTaM nagaramanuprApta iti / eSa dRSTAnto'yamarthopanayaH- evamiha | (9) / saMsArATavyAMpuruSAH saMsAriNastrayaH kalpyante, panthAH karmasthitiratidIrghA, bhayasthAnaM tu granthidezaH, taskaradvayaMpunA rAgadveSau, pratIpagAmI yo yathApravRttakaraNena granthidezamAsAdya punaraniSTapariNAmaH san karmasthitimutkRSTAmAsAdayati, taskaradvayAva-8 stuprabalarAgadveSodayo granthikasattva ityarthaH, abhilaSitanagaramanuprApto'pUrvakaraNatorAgadveSacaurau apAkRtya anivartikaraNebAptasamyagdarzana iti 4 / Aha- sa hi samyagdarzanamupadezato labhate utAnupadezata eveti, atrocyate, ubhayathApi labhate, kathaM?, pathaH paribhraSTapuruSatrayavat, yathA hi kazcit parthi bhraSTaH upadezamantareNaiva paribhraman svayameva panthAnamAsAdayati, kazcittu paropadezena, aparastu nAsAdayatyeva, evamihApyatyantApanaSTasatpatho jIvo yathApravRttakaraNataH saMsArATavyAM paribhraman kazcidganthimAsAdya apUrvakaraNena ca tamatikramya anivartikaraNamanuprApya svayameva samyagdarzanAdi nirvANapurasya panthAnaM labhate, // 135 // BO sthANubudhne (iti vi0 1210 gAthAvRttau) mUlaM budhno'hinAmakaH itymrH| OM sarve'pyete budhanArthAH, anyathA apUrvakaraNakAlAtprAktanatvaM virudhyet| 8 gaMThitti sudubbheo kakkhaDaghaNetyAdike ghnnraagddosprinnaamottivcnaat| 0 pathapari0 (vATaH pathazca mArgazceti trikaannddshessH)| 9 pthp010ntprnsstt| Page #158 -------------------------------------------------------------------------- ________________ 0.2 upakramAdiH, niyukti: 107 sAmAyikalAbhepalyAdi dRSTAntAH (9) / zrIAvazyaka kazcitparopadezAt, aparastu pratIpagAmI granthikasattvo vA naiva labhate iti 5 / idAnIM jvaradRSTAnto- yathA hi jvaraH kazcit . niyukti svayamevApaiti kazcidbheSajopayogena kazcittu naivApaiti, evamiha mithyAdarzanamahAjvaro'pi kazcitsvayamevApaiti kazcit bhASyazrIhAri0 arhadvacanabheSajopayogAt aparastu tadoSadhopayoge'pi nApati, karaNatrayayojanA svayameva kAryA 6 / kodravadRSTAntaH- yathA iha vRttiyutam keSAJcit kodravANAM madanabhAvaH svayameva kAlAntarato'paiti tathA keSAJcit gomayAdiparikarmataH tathA pareSAM nApati, evaM bhAga-1 mithyAdarzanabhAvo'pi kazcitsvayamevApaiti kazcidupadezaparikarmaNA aparastu nApati, iha ca bhAvArtha:- sa hi jIvo'pUrvakaraNena // 136 // madanArdhazuddhazuddhakodravAniva darzanaM mithyAdarzanasamyagmithyAdarzanasamyagdarzanabhedena tridhA vibhajati, tato'nivarttikaraNavizeSAtsamyaktvaM prApnoti, evaM karaNatrayayogavato bhavyasya samyagdarzanaprAptiH, abhavyasyApi kasyacid yathApravRttakaraNato granthimAsAdya arhadAdivibhUtisaMdarzanataH prayojanAntarato vA pravarttamAnasya zrutasAmAyikalAbho bhavati, na zeSalAbha iti 7 / idAnIM jaladRSTAntaH- yathA hi jalaM malinArdhazuddhazuddhabhedena tridhA bhavati, evaM darzanamapi mithyAdarzanAdibhedena apUrvakaraNa-tastridhA karotIti, bhAvArthastu pUrvavadeva 8 / vastradRSTAnte'pyAyojanIyamiti gAthArthaH 9 // 107 / / prAsaGgikamucyate- evaM samyagdarzanalAbhottarakAlamavazeSakarmaNaH palyopamapRthaktvamitisthitiparikSayottarakAlaM dezaviratiravApyate, punaH zeSAyAH saMkhyeyeSu sAgaropameSu sthiterapagateSu sarvaviratiriti, punaravazeSasthiterapi saMkhyeyeSveva sAgaropameSu kSINeSu upazAmakazreNI, (r)atra pUrvatra ca, paraM na dRSTAntAnukrameNa kiMtu ythaasvruupm| darzanamohanIyapudgalarUpam, mithyAtvasya sattve'pi bhAgatrayaM zuddhatvAvasthAnata Azritya mithyAtvasya / POAdinA gaNabhRdAdivibhUtyAdigrahaH, tattvaM tu satkArakAraNametaditi buddhau| 0 tidrshn| 0 devatvanarendratvasaubhAgyarUpabalAvAptyAdigrahaH / 0 nedam / 7 devabhave'dhikasthitAvapi tAvatyAH sthiteH sadbhAvAdupacayena na dezaviratiprasaGgaH iti prthmpnycaashkvRttau| (c) upshmshre0| // 136 // Page #159 -------------------------------------------------------------------------- ________________ 0.2 upa zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 137 // anenaiva nyAyena kSapakazreNIti, iyaM ca dezaviratyAdiprAptiretAvatkAlato devamanuSyeSu utpadyamAnasya apratipatitasamyaktvasya niyamenotkRSTato draSTavyeti, anyathA anyatarazreNirahitasamyaktvAdiguNaprAptirekabhavenApyaviruddheti, uktaM ca bhASyakAreNa - kramAdiH, niyukti: 108 sammattami u laddhe paliyapuhutteNa sAvao hojjA / caraNovasamakhayANaM sAgara saMkhaMtarA huNti||1|| evaM apparivaDie sammatte devmnnuyjmmesu|| prathamAdikaaNNataraseDhivajjaM egabhaveNaM ca svvaaiN||2||abhihitN AnuSaGgikam, idAnIM yadudayAt samyaktvasAmAyikAdilAbho na bhavati, SAyANAmudaye samyaktvAderasaMjAto vA'paiti, tAnihAvaraNarUpAn kaSAyAn pratipAdayannAha-paDhamilla0 / athavA yaduktaM kaivalyajJAnalAbho nAnyatra kaSAyakSayAt laabhlaabhau| iti, idAnIM te kaSAyAH ke? kiyantaH? ko vA kasya samyaktvAdisAmAyikasyAvaraNaM? ko vA khalu upazamanAdikramaH kasya ityamumarthamabhidhitsurAha ni0- paDhamillayANa udae niyamA saMjoyaNA ksaayaannN| sammaiMsaNalaMbhaM bhavasiddhIyAvina lahaMti // 108 // uttaragAthA api prAyaH kiyatyo'pi uktasambandhA eveti, tatra vyAkhyA- prathamA eva prathamillakAH, dezIvacanato jahA paDhamillA ettha gharA ityAdi, teSAM prathamillakAnAM- anantAnubandhinAMkrodhAdInAmityuktaM bhavati, prAthamyaM caiSAM samyaktvAkhyaprathamaguNavighAtitvAt kSapaNakramAdveti, udayaH- udIraNAvalikAgatatatpudgalodbhUtasAmarthyatA tasmin udaye, kiM?- niyamAt niyameneti, asya vyavahitapadena sArdhaM sambandhaH, taMca darzayiSyAmaH, idAnIM punaH prathamillukA eva viziSyante- kiMviziSTAnAM / prathamillakAnAM?- karmaNA tatphalabhUtena saMsAreNa vA saMyojayantIti saMyojanAH, saMyojanAca te kaSAyAzceti vigrahaH teSAmudaye, // 137 // (r)samyaktve tu labdhe palyopamapRthaktvena zrAvako bhavet / caraNopazamakSayeSu, sAgarAH saMkhyeyA antaraM bhavati // 1 // evamapratipatite samyaktve devamanuSyajanmasu / anyatarazreNivarja ekabhavenApi sarvANi // 2 // (vize0 1222-1223) / OM zrutasamyaktvAdiprAptihetutayA prsnggH| 0 tadidAnI k0| 0 pazamAdi0 / Page #160 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 138 // kiM?-niyamena samyak-aviparItaM darzanaM samyagdarzanaM tasya lAbha:- prAptiH samyagdarzanalAbhaH tam, bhave siddhiryeSAM te bhvsiddhikaaH| 0.2 upaAha- sarveSAmeva bhave sati siddhirbhavati?, ucyate, evametat, kiMtu iha prakaraNAt tadbhavo gRhyate, tadbhavasiddhikA api na kramAdiH, niyuktiH labhante na prApnuvanti, apizabdAd abhavyAstu naiva, athavA parItasaMsAriNo'pi naiveti gAthArthaH / / 108 // 109-110 ni0-biiyakasAyANudae apaJcakkhANanAmadhejANaM / sammaiMsaNalaMbhaM virayAviraIna ulahaMti // 109 // prathamAdikadvitIyA iti dezaviratilakSaNadvitIyaguNaghAtitvAt kSapaNakramAdvA, kaSAyA iti kaSa gatau iti kaSazabdena karmAbhidhIyate, pAyANAmudaye samyaktvAderabhavo vA, kaSasya AyA lAbhAH prAptayaH kaSAyAH krodhAdayaH, dvitIyAzca te kaSAyAzceti samAsaH, teSAM, udayaH iti asya || laabhlaabhau| pUrvavadarthaH, kiMviziSTAnAM?- apratyAkhyAnanAmadheyAnAM na vidyate dezaviratisarvaviratirUpaM pratyAkhyAnaM yeSu udayaprApteSu satsute / apratyAkhyAnAH, sarvaniSedhavacano'yaM naJ draSTavyaH, apratyAkhyAnA eva nAmadheyaM yeSAM te tathAvidhAH teSAmudaye sati, kiM?-8 samyagdarzanalAbham, bhavyA labhante iti zeSaH, ayaMca vAkyazeSo viratAvirativizeSaNe tuzabdasaMsUcito draSTavyaH, tathA cAhaviramaNaM virataM tathA na viratiH aviratiH virataM cAviratizca yasyAM nivRttau sA tathocyate, dezaviratirityarthaH, tAM viratAviratiM na tu labhante, tuzabdAt samyagdarzanaM tu labhante iti gAthArthaH // 109 // ni0- taiyakasAyANudae paccakkhANAvaraNanAmadhijjANaM / desikkadesaviraiMcarittabhaMna ulahaMti // 110 // sarvaviratilakSaNatRtIyaguNaghAtitvAt kSapaNakramAdvA tRtIyAH, kaSAyAH pUrvavat, tRtIyAzca te kaSAyAzceti samAsaH, kaSAyAH krodhAdaya eva catvArasteSAM udaya iti pUrvavat, kiMviziSTAnAM?- AvRNvantItyAvaraNAH, pratyAkhyAnaM sarvaviratilakSaNaM tasyAvaraNAH pratyAkhyAnAvaraNAH pratyAkhyAnAvaraNA eva nAmadheyaM yeSAM te tathAvidhAsteSAm / Aha-nanvapratyAkhyAnanAmadheyAnA // 138 // Page #161 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 139 // 0.2 upakramAdiH, niyuktiH 109-110 prathamAdikapAyANAmudaye smyktvaaderlaabhlaabhau| mudaye na pratyAkhyAnamastItyuktam, naJA pratiSiddhatvAt, ihApica AvaraNazabdena pratyAkhyAnapratiSedhAt ka eSAM prativizeSa iti, ucyate, tatra naJsarvaniSedhavacano varttate, iha punaH AGomaryAdeSadarthavacanatvAt ISanmaryAdayA vA''vRNvantItyAvaraNAH, tatazca sarvaviratiniSedhArtha evAyaM varttate na dezaviratiniSedhe khalvAvaraNazabda iti, tathA cAha- dezazcaikadezazca dezaikadezau, tatra deza:- sthUraprANAtipAtaH, ekadezaH tasyaiva yathAdRzyavanaspatikAyAtipAtaH, tayoH viratiH- nivRttistAm, labhante iti vAkyazeSaH, atrApi vAkyazeSaH cAritravizeSaNe tuzabdAkSipta eva draSTavyaH, yata Aha- cAritraM iti cara gatibhakSaNayo riti, asya artilUdhUsUkhanisahicara itraH (pA. 3-2-184) itItrapratyayAntasya caritramiti bhavati, carantyaninditamanena iti caritraM kSayopazamarUpaM tasya bhAvazcAritram , etaduktaM bhavati- ihAnyajanmopAttASTavidhakarmasaMcayApacayAya caraNaMcAritram, sarvasAvadha-8 yoganivRttirUpA kriyetyarthaH, tasya lAbhazcAritralAbhastaM na tu labhante, tuzabdAddezaikadezaviratiM tu labhanta eveti gaathaarthH|| 110 // idAnImamumevArthamupasaMharannAha ni0- mUlaguNANaM laMbhaM na lahai mUlaguNaghAiNaM ude| udae saMjalaNANaM na lahai caraNaM ahakkhAyaM // 111 // mUlabhUtA guNA mUlaguNA uttaraguNAdhArA ityarthaH, te ca samyaktvamahAvratANuvratarUpAsteSAM mUlaguNAnAM lAbhaM na labhate na prApnoti, kadeti Aha-mUlaguNAn ghAtayituMzIlaM yeSAM te mUlaguNaghAtinaH teSAMmUlaguNaghAtinAM- anantAnubandhyapratyAkhyAnapratyAkhyAnAvaraNAnAM dvAdazAnAM kaSAyANAmudaye, tathA ISad jvalanAt saMjvalanAH sapadi parISahAdisaMghAtajvalanAdvA saMjvalanAH krodhAdaya eva catvAraH kaSAyAH teSAM saMjvalanAnAmudaye na labhate cArazcaraNam, bhAve lyuTpratyayaH, labdhaM vA tyajati, kiM sarvaM? - netyAha- yathaivAkhyAtaM yathAkhyAtaM iti akaSAyam, sakaSAyaM tu labhate eveti // 111 // na ca yathAkhyAtacAritra // 139 // Page #162 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika | vRttiyutam bhAga-1 // 140 // uticArAH, mAtropaghAtina eva saMjvalanAH, kiMtu zeSacAritradezopaghAtino'pi, tadudaye zeSacAritradezAticArasiddhaH, tathA cAha 0.2 upani0-savveviaaiyArA saMjalaNANaMtu udayao hu~ti |muulcchinN puNa hoi bArasaNhaM kasAyANaM // 112 // kramAdiH, | niyuktiH sarve AlocanAdicchedaparyantaprAyazcittazodhyAH, apizabdAt kiyanto'pica, aticaraNAnyaticArAH cAritraskhalanAvizeSAH, 112-113 saMjvalanAnAmevodayato bhavanti, tuzabdasya evakArArthatvAt dvAdazAnAM punaH kaSAyANAM udayataH, kiM?- mUlacchedyaM bhavati, evaM saMjvalanodayepadayogaH karttavyaH, mUlena aSTamaprAyazcittena chidyate vidAryate yaddoSajAtaM tanmUlacchedyam, azeSacAritracchedakArIti bhAvArthaH, zeSeSu chedaH, punaHzabdastu prakrAntArthavizeSaNArtha eveti, bhavati saMjAyate dvAdazAnAM anantAnubandhiprabhRtInAM kaSAyANAm, udayeneti sambadhyate, dvAdazaathavA mUlacchedyaM yathAsaMbhavataH khalvAyojanIyam, pratyAkhyAnAvaraNakaSAyodayatastAvat mUlacchedyaM- sarvacAritravinAzaH, kSayAdita zcAritram / evamapratyAkhyAnakaSAyAnantAnubandhyudayatastu dezaviratisamyaktvaM mUlacchedyaM yathAyogamiti gaathaarthH||112|| yatazcaivamata:-* niyukti: 114 ni0- bArasavihe kasAe khaie uvasAmie va jogehiM / labbhai carittalaMbho tassa visesA ime paMca // 113 // cAritrabhedAH | (5)(kalpAH dvAdazavidhe dvAdazaprakAre anantAnubandhyAdibhedabhinne kaSAye krodhAdilakSaNe, kSapite sati prazastayogaiH-nirvANahutabhuktulyatAM |10, parihAranIte upazamite bhasmacchannAgnikalpatAM prApite, vAzabdAt kSayopazamaM vA- ardhavidhyAtAnaloddhaTTanasamatAM nIte yogaiH| | vishuddhitpH)| manovAkkAyalakSaNaiH prazastairhetubhUtairiti, kiM? labhyate cAritralAbhaH tasya cAritralAbhasya sAmAnyasya na tu dvAdazavidhakaSAyakSayAdijanyasyaiveti, vizeSA bhedA ete vakSyamANalakSaNAH paJca paJceti saMkhyA, (iti) gAthAkSarArthaH // 113 // anantaragAthA // 140 // sUcitapaJcacAritrabhedapradarzanAyAha ni0-sAmAiyaM ca paDhamaM cheovaTThAvaNaM bhave bIyaM / parihAravisuddhIyaM suhamaMtaha saMparAyaMca // 114 // Page #163 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 141 // ni0- tattoya ahakkhAyaM khAyaM savvaMmi jiivlogNmi| jaMcariUNa suvihiA vaccaMtayarAmaraM tthaannN||115|| 0.2 upasAmAyika iti samAnAM- jJAnadarzanacAritrANAM AyaH- samAyaH, samAya eva sAmAyikam, vinayAdipAThAt svArthe Thak,8 kramAdiH, | niyuktiH Aha-samayazabdastatra paThyate, tatkathaM samAye pratyayaH?, ucyate, ekadezavikRtamananyavadbhavatI tinyAyAt, tacca sAvadhayoga 114-115 viratirUpam, tatazca sarvamapyetaccAritraM avizeSataH sAmAyikam, chedAdivizeSaistu vizeSyamANaM arthataH zabdAntaratazca nAnAtvaM- cAritrabhedAH bhajate, tatra prathamaM vizeSaNAbhAvAt sAmAnyazabda evAvatiSThate sAmAyikamiti, tacca dvidhA- itvaraM yAvatkathikaM ca, tatra (5)(kalpAH 10, parihArasvalpakAlamitvaram, tacca bharatairavateSu prathamapazcimatIrthakaratIrtheSu anAropitavratasya zikSakasya vijJeyamiti, yAvatkathikaMtu | vizuddhitapa:) yAvatkathA AtmanaH tAvatkAlaM yAvatkathaM yAvatkathameva yAvatkathikaM AbhavavartItiyAvat, tacca madhyamavidehatIrthakara-8 tIrthAntargatasAdhUnAmavaseyamiti, teSAmupasthApanA'bhAvAt, atra prasaGgato madhyamavidehapurimapazcimatIrthakaratIrthavarttisAdhusthitAsthitakalpaH pradarzyate- tatra granthAntare vivakSitArthapratipAdikeyaM gAthA- Acelakku 1 desiya 2 sejAyara 3 rAyapiMDa 4 kiikamme 5 / vaya 6 jiTTha7 paDikkamaNe 8 mAsaM 9 pajjosavaNakappo 10||1||asyaa gamanikA- causu ThiA chasu aTThiA, keSu caturSu iti, Aha- sijjAyarapiMDe yA cAujjAme ya purisajiTTe y| kiikammassa ya karaNe cattAri avaTThiA kappA // 1 // nAsya celaM vidyate ityacelakaH tadbhAva: acelakatvaM acelakatve sthitAH, etaduktaM bhavati-na vaidehamadhyamatIrthakaratIrthasAdhavaH purimapazcimatIrthavartisAdhuvat acelatve sthitAH, kutaH?- teSAM RjuprajJatvAt mahAdhanamUlyavicitrAdivastrANAmapi paribhogAt, purimapazcimatIrthakaratIrthavartisAdhUnAM tu RjuvakrajaDatvAt mahAdhanamUlyAdivastrAparibhogAjIrNAdiparibhogAcca acelakatvamiti / Aha-jIrNAdivastrasadbhAve, kathamacelakatvaM?, ucyate, teSAM jIrNatvAt asAratvAt alpatvAt viziSTArthakriyA' Page #164 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 142 // prasAdhakatvAt asattvAvizeSAt iti, tathA cetthaMbhUtavastrasadbhAve'piloke'celakatvavyapadezapravRttidRzyate, yathA-kAcidaGganA 0.2 upajIrNavastraparidhAnA anyAbhAve sati tadbhAve'pi ca samarpitasATakaM kuvindaM taniSpAdanamantharaM prati Aha- tvara kolika! kramAdiH, niyukti: nagnikA'hamiti 1 / tathA auddezike'pyasthitA eva, kathaM?- iha purimapazcimatIrthakarasAdhuM uddizya kRtamazanAdi sarveSAma 114-115 kalpanIyam, teSAM tu yamuddizya kRtaM tasyaivAkalpanIyaMna zeSANAmiti 2 / tathA zayyAtararAjapiNDadvAraM-piNDagrahaNamubhayatra cAritrabhedAH sambadhyate, tatra zayyAtarapiNDe sthitA eva,zayyAtarapiNDohi yathA purimapazcimatIrthakarasAdhUnAM akalpanIyaH, evaM madhyamatIrtha (5) (kalpA : 10, parihArakarasAdhUnAmapi 3 / rAjapiNDe cAsthitAH, kathaM!- sa hi purimapazcimatIrthakarasAdhUnAmagrAhya eva, madhyamAnAM tu doSAbhAvAt | vishuddhitp:)| gRhyate 4 / tathA kRtikarma vandanamAkhyAyate, tatrApi sthitAH, kathaM? yathA purimazcimatIrthakarasAdhUnAM prabhUtakAlapravrajitA api saMyatyaH pUrvaM vandanaM kurvanti, evaM teSAmapi, yathA vA kSullakA jyeSThAryANAM kurvanti, evaM teSAmapi 5|vrtaani prANAtipAtA-8 dinivRttilakSaNAni teSvapi sthitA eva, yathA purimapazcimatIrthakarasAdhavaH vratAnupAlanaM kurvanti, evaM te'pIti, Aha- teSAMka hi maithunavirativAni catvAri vratAni, tatazca kathaM sthitA iti, ucyate, tasyApi parigrahe'ntarbhAvAt sthitA eva, tathAca nAparigRhItA yoSit upabhoktuM pAryate 6|tthaa jyeSTheti jyeSThapade sthitA eva, kintu purimapazcimatIrthakarasAdhUnAM upasthApanayA jyeSThaH, teSAM tu sAmAyikAropaNeneti 7 / tathA pratikramaNe asthitAH, purimapazcimasAdhUnAM niyamenobhayakAlaM pratikramaNam, teSAM tu aniyamaH, doSAbhAve sarvakAlamapyapratikramaNamiti 8 / tathA mAsaparyuSaNAkalpadvAraM- tatra mAsakalpe'pyasthitAH, kathaM?- purimapazcimatIrthakarasAdhUnAM niyamato mAsakalpavihAraH, madhyamatIrthakarasAdhUnAM tu doSAbhAve na vidyate, evaM paryuSaNAkalpo'pi vaktavyaH, etaduktaM bhavati- tasminnapi asthitA eva 9-10- iti samudAyArthaH, vistarArthastu kalpAdavagantavyaH / // 142 // Page #165 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 143 // 0.2 upakramAdiH, niyuktiH 114-115 cAritrabhedAH (5)(kalpAH 10, parihAra| vishuddhitpH)| abhihitamAnuSaGgikam, idAnIM prakRtamucyate- Aha- purimapazcimatIrthakarasAdhUnAmapi yaditvaraM sAmAyikaM tatrApi karomi bhadanta! sAmAyikaM yAvajjIvaM itItvarasyApyAbhavagrahaNAt tasyaiva upasthApanAyAM parityAgAt kathaM na pratijJAlopa iti, atrocyateaticArAbhAvAt, tasyaiva sAmAnyataH sAvadyayogavinivRttirUpeNAvasthitasya zuddhyantarApAdanena saMjJAmAtravizeSAt iti| cazabdo vAkyAlaGkAre, prathamaM AdyaM cAritramiti, idAnIM chedopasthApanaM chedazcopasthApanaM ca yasmiMstacchedopasthApanam, etaduktaM bhavati- pUrvaparyAyasya chedo mahAvrateSu copasthApanamAtmano yatra tacchedopasthApanam, tacca sAticAramanaticAraMca, tatrAnaticAraM yaditvarasAmAyikasya zikSakasya Aropyata iti, tIrthAntarasaMkrAntau vA, yathA pArzvanAthatIrthAt vardhamAnasvAmitIrthaM saMkrAmataH | paJcayAmadharmapratipattAviti, sAticAraMtumUlaguNaghAtino yat punavratoccAraNamiti, uktaM chedopasthApanam, idAnIM parihAravizuddhikaMtatra pariharaNaM parihAraH- tapovizeSaH tena vizuddhiryasmiMstatparihAravizuddhikam, tacca dvibhedaM-nirvizamAnakaM nirviSTakAyikaM ca, tatra nirvizamAnakAstadAsevakAH tadavyatirekAt tadapi cAritraM nirvizamAnakamiti, AsevitavivakSitacAritrakAyAstu nirviSTakAyAH ta eva svArthikapratyayopAdAnAt nirviSTakAyikAH tadavyatirekAccAritramapi nirviSTakAyikamiti, iha ca navako gaNo bhavati, tatra catvAraH parihArikA bhavanti, apare tu tadvaiyAvRttyakarAzcatvAra evAnuparihArikAH, ekastu kalpasthito vAcanAcAryo gurubhUta ityarthaH, eteSAM ca nirvizamAnakAnAmayaM parihAraH- parihAriyANa u tavo jahaNNa majjho taheva ukkoso| sIuNhavAsakAle bhaNio dhIrehiM patteyaM / 1 / tattha jahaNNo gimhe cautthe chaTuMtu hoi mjjhimo| aTThamamihamukkoso etto parihArikANAM tu tapo jaghanyaM madhyamaM tthaivotkRssttm| zItoSNavarSAkAle bhaNitaM dhIraiH pratyekam / 1 / tatra jaghanyaM grISme caturthaH SaSThastu bhavati mdhymkm| - // 143 // Page #166 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 144 // 0.2 upakramAdiH, niyuktiH 114-115 cAritrabhedAH (5) (kalpA : 10, prihaarvishuddhitpH)| sisire pvkkhaami|2| sisire tu jahaNNAdI chaTThAdI dasamacarimago hoti / vAsAsu aTThamAdI baarspjNtgonneo|3| pAraNage AyAmaM paMcasu gaho dosabhiggaho bhikkhe| kappaTThiyAdi paidiNa kareti emeva AyAmaM / 4 / evaM chammAsatavaM carittu parihAriyA aNucaraMti / aNucarage parihAriyapadaTTite jAva chmmaasaa| 5 / kappaTTitovi evaM chammAsatavaM kareMti sesA u| aNuparihArigabhAvaM vayaMti kappaTThigattaM c| 6 / eveso aTThArasamAsapamANo u vaNNio kppo| saMkhevao visesA visesasuttAo nnaayvvo| 7 / kappasamattIeN tayaM jiNakappaM vA uviMti gacchaM vA / paDivajjamANagA puNa jiNassa pAse pvjNti|8| titthayarasamIvAsevagassa pAse vaNo u annnnss| etesiMjaMcaraNaM prihaarvisuddhigNtNtu|9| tathA ityAnantaryArthe, gAthAbhaGgabhayAvyavahitasyopanyAsaH, sUkSmasaMparAyaM iti saMparyeti ebhiH- saMsAramiti saMparAyAH kaSAyAH, sUkSmA lobhAMzAvazeSatvAt saMparAyA yatra tat sUkSmasaMparAyam, tacca dvidhA- vizudhyamAnakaM saMklizyamAnakaM ca, tatra vizudhyamAnakaM kSapakopazamakazreNidvayamArohatobhavati, saMklizyamAnakaMtUpazamazreNitaH pracyavamAnasyeti, caH samuccaye iti gaathaarthH||11|| tatazca sUkSmasaMparAyAnantaraM yathaivAkhyAtaM yathAkhyAtaM akaSAyacAritramiti yathA khyAtaM- prasiddhaM sarvasmin jIvaloke, tacca MC aSTama iha utkRSTaM itaH zizire prvkssyaami| 2 / zizire tu jaghanyAdi SaSThAdi dazamacaramakaM bhvti| varSAsu aSTamAdi dvAdazaparyantakaM jJeyam / 3 / pAraNake AcAmAmlaM paJcasu grahaH dvayorabhigraho bhikSAyAm / kalpasthitAdayaH pratidinaM kurvanti evamevAcAmAmlam / 4 / evaM SaNmAsatapaH caritvA parihArikA anucrnti| anucarakAH parihArikapadasthitAH yaavtssnnmaasaaH| 5 / kalpasthito'pi evaM SaNmAsatapaH karoti zeSAstu anuparihArikabhAvaM vrajanti kalpasthitatvaM c|6| evameSo'STAdazamAsapramANastu vrnnitHklpH| saMkSepataH vizeSato vishesssuutraajjnyaatvyH| 7 / kalpasamAptau taM jinakalpaM vopayanti gacchaM vaa| pratipadyamAnakAH punarjinasya pArzve prpdynte| 8 / tIrthakarasamIpAsevakasya pArzve vA natvanyasya / eteSAM yaccaraNaM parihAravizuddhikaM tattu / 9 / 8 // 144 // Page #167 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 0.2 upakramAdiH, niyukti: 116 upazamazreNiH / // 145 // chadmasthavItarAgasya kevalinazca bhavati, tatra ca chadmasthasya upazAmakasya kSapakasya vA, kevalinastu sayogino'yogino veti, zeSa nigadasiddham, navaraM maraNaM maraH jarA ca marazca jarAmarau tau avidyamAnau yasmin tadajarAmaramiti gAthArthaH // 115 // tatraiteSAM paJcAnAM cAritrANAM AdyaM cAritratrayaM kSayopazamalabhyaM caramacAritradvayaM tUpazamakSayalabhyameva, tatra tatkarmopazamakramapradarzanAyAha ni0- aNadaMsanapuMsitthI veyachakkaM ca purusaveyaM ca / do do egantarie sarise sarisaM uvasamei // 116 // * athavA caramacAritradvayaM zreNyanta vinastadvinirgatasya ca bhavati, ataH zreNidvayAvasaraH, tatra ubhayazreNilAbhe cAdAvupazama zreNirbhavatItyatastatsvarUpAbhidhitsayaivAha- anndNsH| tatropazamazreNiprArambhako bhavatyapramattasaMyata eva, anye tu pratipAdayanti- aviratadezaviratapramattApramattasaMyatAnAmanyatama iti, zreNiparisamAptau pramattApramattasaMyatAnAmanyatamobhavati, sa caivamArabhate- aNa raNeti daNDakadhAtuH asyAcpratyayAntasya aNa iti bhavati, zabdArthastu aNantItyaNAH, aNanti- zabdayanti avikalahetutvena asAtavedyaM nArakAdyAyuSkaM ityaNA:- AdyAH krodhAdayaH, athavA anantAnubandhinaH krodhAdayaH anAH, samudAyazabdAnAmavayave vRttidarzanAt bhImasenaH sena iti yathA, tatrAsau pratipattA prazasteSvadhyavasAyasthAneSu vartamAnaH prathama yugapadantarmuhUrttamAtreNa kAlena anantAnubandhinaH krodhAdIn upazamayati, evaM sarvatra yugapadupazamakakAlo'ntarmuhUrttapramANa eva ca draSTavyaH, tato darzanaM darzastam, darzanaM trividhaM- mithyA samyagmithyA samyagdarzanaM yugapadeveti, tato'nudIrNamapi napuMsakavedaM yugapadeva yadi puruSaH prArambhakaH, pazcAtstrIvedamekakAlameveti, tato hAsyAdiSaTkaM- hAsyaratyaratizokabhayajugupsASaTkam, punaH puruSavedam |ath strI prArambhikA tataH prathamaM napuMsakavedamupazamayati pazcAtpuruSavedaM tataH SaTkaM tataH strIvedamiti / atha // 14 // Page #168 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 146 // napuMsaka eva prArambhakaH tato'sau anudIrNamapi prathamaM strIvedamupazamayati pazcAtpuruSavedaM tataH SaTkaM tato napuMsakavedamiti, 0.2 upapunaH dvau dvau krodhAdyau ekAntaritau saMjvalanavizeSakrodhAdyantaritau sadRzau tulyau sadRzaM yugapadupazamayati, etaduktaM bhavati- kramAdiH, niyukti: 116 apratyAkhyAnapratyAkhyAnAvaraNakrodhau sadRzau krodhatvena yugapadupazamayati, tataH saMjvalanaM krodhamekAkinameva, tataH apratyA upazamakhyAnapratyAkhyAnAvaraNamAnau yugapadeva tataH saMjvalanamAnamiti, evaM mAyAdvayaM sadRzaMpunaHsaMjvalanAMmAyAm, evaM lobhadvayamapi zreNiH / punaH saMjvalanaM lobhamiti, taMcopazamayaMstridhA karoti, dvau bhAgau yugapadupazamayati, tRtIyabhAgasaMkhyeyAni khaNDAni karoti, tAnyapi pRthak pRthak kAlabhedenopazamayati, punaH saMkhyeyakhaNDAnAM caramakhaNDaM asaMkhyeyAni khaNDAni karoti, sUkSmasaMparAyastataH samaye samaye ekaikaMkhaNDaM upazamayatIti, iha ca darzanasaptake upazAnte nivRttibAdaro'bhidhIyate, tata UrdhvamanivRttibAdaro yAvat saGkhyeyAntimadvicaramakhaNDam / Aha-saMjvalanAdInAMyukta itthamupazamaH, anantAnubandhinAMtu darzanapratipattAvevopazamitatvAnna yujyata iti, ucyate, darzanapratipattau teSAM kSayopazamAt iha copazamAdavirodha iti, Aha-kSayopazamopazamayoreva kaH prativizeSaH?, ucyate, kSayopazamo jhudIrNasya kSayaH anudIrNasya ca vipAkAnubhavApekSayA upazamaH, pradezAnubhavatastu / udayo'styeva, upazame tu pradezAnubhavo'pi nAstIti, uktaM ca bhASyakAreNa- vedei saMtakamma khaovasamiesu nANubhAvaM so| uvasaMtakasAo uNa veei na sNtkmNpi||1||aah-sNytsyaanntaanubndhinaamudyo niSiddhastat kathamupazama iti, ucyate, sa hyanubhAvakarmAGgIkRtya na tu pradezakarmeti, tathA coktamArSe- jIve NaM bhante! sayaMkaDaM kammaM vedei?, goyamA! atthegaiaM veie 0 vedayati satkarma kSAyopazamikeSu nAnubhAvaM sH| upazAntakaSAyaH punarvedayati na stkrmaapi| 1 / 0 jIvo bhadanta! svayaMkRtaM karma vedayati! gautama! astyeka (kizcid) vedayati, - // 146 // Page #169 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 147 // sUkSma0: bAdaraka0. saMnlo0 atthegaiaMno veei, se keNaDheNaM? bhante! pucchA, goyamA ! duvihe kamme paNNatte, taMjahA- paesakamme a aNubhAvakamme a, tattha NaM jaMta 0.2 upapaesakammataM niyamA veei, tattha NaM jaMtaM aNubhAvakammataM atthegaiaMveei, atthegaiyaMNo veeiityAdi, tatazca pradezakarmAnubhAvodaya- kramAdiH, niyukti: 116 syehopazamo draSTavyaH / Aha- yadyevaM saMyatasya anantAnubandhyudayataH kathaM darzanavighAto na bhavati?,2 upazamaucyate, pradezakarmaNo mandAnubhAvatvAt, tathA kasyacidanubhAvakarmAnubhavo'pi nAtyantamapakArAya zreNiH / bhavannupalabhyate, yathA saMpUrNamatyAdicaturjAninaH tadAvaraNodaya ityalaM vistareNa ||116||atr sthApanA niyukti: 117/ sUkSmasaMparAyaupazamazreNe:- iha ca saGkhyeyalobhakhaNDAnyupazamayan bAdarasaMparAyaH, caramasaGkhayeyakhaNDAsaGkhayeya- svarUpaM, khaNDAnyupazamayan sUkSmasaMparAya iti, tathA cAha niyuktikAraH kaSAyamahimA, RNAdini0- lobhANuMveaMtojo khalu uvasAmaovakhavago vA |so suhumasaMparAo ahakhAyA UNao kiMcI dRSTAMtA:, teSva*saM0mA0 // 117 // vishvaasitaa| "deg| gAtheyaMgatArthatvAtna viviyate, navaraM yathAkhyAtA kiJcinyUna iti, tataH sUkSmasaMparAyAvasthAmantamuhUrttamAtrakAlamAnAmanubhUyopazAmakanirgrantho yathAkhyAtacAritrI bhavati ||117||sc yadi baddhAyuH pratipadyate tadavasthazca mriyate, tato niyamato'nuttaravimAnavAsiSu utpadyate, zreNipracyutasya tvaniyamaH, athAbaddhAyuH ato'ntarmuhUrttamAnaM upazAmakanirgrantho bhUtvA niyamataH punarapi uditakaSAyaH kAtryena // 14 // astyekakaM na vedayati, tat kenArthena? bhadanta! pRcchA, gautama! dvividhaM karma prajJaptam, tadyathA- pradezakarma anubhAvakarma ca, tatra yattat pradezakarma tat niyamAdvedayati, tatra yat anubhAvakarma tat astyekakaM vedayati, astyekakaM no vedyti| saM0mA0. a0-pra0-mA0. saM0kro0-. a0-pra0-ko... .puruSa0 hAsyA0 ...... .strI0 napuM0. ... darzana Page #170 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 148 // zreNipratilomamAvartate, tathA cAmumevArthamabhidhitsurAha niyuktikAraH ni0- uvasAmaM uvaNIAguNamahayA jinncrittsrisNpi|pddivaayNti kasAyA kiMpuNa sese sarAgatthe ? // 118 // upazamaH zAntAvasthA tamupazamam, apizabdAt kSayopazamamapi, upanItAH guNairmahAn guNamahAn tena guNamahatA- upazamakena, ka?- pratipAtayanti kaSAyAH, saMyamAd bhave vA, kaM?- jinacAritratulyamapi upazamakam, kiM punaH zeSAn sarAgasthAniti / yatheha bhasmacchannAnalaH pavanAdyAsAditasahakArikAraNAntaraH punaHsvarUpamupadarzayati, evamasAvapyuditakaSAyAnalo jaghanyatastadbhava eva muktiM labhate, utkRSTatastu dezonamardhapudgalaparAvarttamapi saMsAramanubadhnAtIti // 118 // yatazcaivaM tIrthakaropadezaH ata aupadezikaM gAthAdvayamAha niyuktikAraH ni0- jai uvasaMtakasAo lahai aNaMtaM puNo'vipaDivAyaM / Na hubhe vIsasiyavvaM theve ya kasAyasesaMmi // 119 // ni0- aNathovaM vaNathovaM aggIthovaM kasAyathovaM ca / Nahu bhevIsasiyavyaM thevaMpi hutaM bahuM hoi||120|| prathamagAthA prakaTArthatvAnna vitanyate, RNasya stokaM RNastokaM tathAca svalpAdapi RNAt dAsatvaM prAptA vaNigduhiteti, uktaMca bhASyakAreNa-dAsattaM dei aNaM acirA maraNaM vaNo visppNto| savvassa dAhamaggI deMti kasAyA bhvmnntN||1||apicshbdnipaatsaaphlyN pUrvoktAnusAreNa svabuddhyA vaktavyamiti gaathaarthH||120|| itthamaupazamikaM cAritramuktam, idAnIM kSAyikamucyate, athavA sUkSmasaMparAyayathAkhyAtacAritradvayaM upazamazreNyaGgIkaraNenoktam, idAnI kSapakazreNyaGgIkaraNataH pratipAdayannAha ni0-aNa miccha mIsa sammaM aTTha napuMsitthIveya chakkaM ca / puMveyaM cakhavei kohAie ya sNjlnne||121|| (r) dAsatvaM dadAti RNaM acirAnmaraNaM vraNo visarpan / sarvasya dAhamagnirdadati kaSAyA bhavamanantam / / 1 / / (vizeSAvazyakagAthA 1311) / 0.2 upakramAdiH, niyukti: 117 sUkSmasaMparAyasvarUpa, kaSAyamahimA, RNAdidRSTAMtA:, tessvvishvaasitaa| niyukti: 121 kSapakazreNiH , madhyakSeyAH dvicarame nidrAdyAH (27),carame jnyaanaavrnnaadyaaH| // 148 // Page #171 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 149 // iha kSapakazreNipratipattA'saMyatAdInAmanyatamo'tyantavizuddhapariNAmo bhavati, sa ca uttamasaMhananaH, tatra pUrvavidapramattaH zukladhyAnopagato'pi pratipadyate, apare tu dharmadhyAnopagata eveti, pratipattikramazcAyaM-prathamamantarmuhartena anantAnubandhinaH krodhAdIn yugapatkSapayati, tadanantabhAgaMtu mithyAtve prakSipya tato mithyAtvaM sahaiva tadaMzena yugapatkSapayati, yathA hi atisaMbhRto dAvAnalaH khalu ardhadagdhendhana eva indhanAntaramAsAdya ubhayamapi dahati, evamasAvapi kSapakaH tIvrazubhapariNAmatvAt sAvazeSaM anyatra prakSipya kSapayati, evaM punaH samyagmithyAtvaMtataH samyaktvamiti, iha ca yadi baddhAyuHpratipadyate anantAnubandhikSayeca vyuparamati, tataH kadAcit mithyAdarzanodayatastAnapi punarupacinoti, mithyAtve tadbIjasaMbhavAt, kSINamithyAtvastu nopacinoti, mUlAbhAvAt, tadavasthazcamRto'vazyameva tridazeSu utpadyate, kSINasaptako'pi tadapratipatitapariNAma iti, pratipatitapariNAmastu nAnAmatitvAt sarvagatibhAg bhavati, Aha- mithyAdarzanAdikSaye kimasau adarzano jAyate uta neti, ucyate, samyagdRSTirevAsau, Aha-nanu samyagdarzanaparikSaye kutaH samyagdRSTitvaM?, ucyate, nirmadanIkRtakodravakalpA apanItamithyAtvabhAvA mithyAtvapudgalA eva samyagdarzanam, tatparikSaye ca tattvazraddhAnalakSaNapariNAmApratipAtAt pratyuta zlakSNAbhrapaTalApagame cakSurdarzanavat zuddhataropapatteriti alaM prapaJcena / sa ca yadi baddhAyuH pratipadyate tato niyamAt saptake kSINe avatiSThata eva, sa ca samyagdarzanamazeSameva kSapayati, abaddhAyustu anuparata eva samastAM zreNiM samApayati iti,sacasvalpasamyagdarzanAvazeSa eva apratyAkhyAnapratyAkhyAnAvaraNakaSAyASTakaM yugapat Arabhate // 121 // eteSAM ca madhyabhAgaM kSapayan etAH saptadaza prakRtI: kSapayati, tatpratipAdakamidaM gAthAdvayaM ni0- gaiANupuvvI do dojAinAmaMca jAva curiNdii| AyAvaM ujjoyaM thAvaranAmaMca suhmNc||122|| 0.2 upakramAdiH, niyuktiH 122-123 kSapakazreNiH, madhyakSeyAH dvicarame nidrAdyAH (27), carame jnyaanaavrnnaadyaaH| 8 // 149 // Page #172 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 150 // ni0- sAhAraNamapajattaM niddAniiMca payalapayalaM ca / thINaM khavei tAhe avasesaMjaM ca aTThaNhaM // 123 // 0.2 upagatizcAnupUrvI ca gtyaanupuuyo do do iti dve dve tannAmanI, jAtinAma cetyasmAt nAmagrahaNaM abhisambadhyate, etaduktaM bhavati kramAdiH, niyuktiH narakagatinAma narakAnupUrvInAma ca, AnupUrvI- vRSabhanAsikAnyastarasaMsthAnIyA, yayA karmapudgalasaMhatyA viziSTaM sthAnaM 122-123 prApyate'sau, yayA vorvottamAGgAdhazcaraNAdirUpo niyamataH zarIravizeSo bhavati sA''nupUrvIti, tathA tiryaggatinAma | kSapakazreNiH, madhyakSeyAH tiryagAnupUrvInAma ca, evaM gatyAnupUrvInAmanI dve dve , tathA jAtinAma ekendriyAdijAtinAma yAvaccaturindriyAH, etaduktaM bhavati dvicarame ekendriyajAtinAma dvIndriyajAtinAma evaM zeSayojanA'pi kAryeti / Aha- ekendriyAdyAnupUrvInAma kasmAnnocyate, AcArya nidrAdyAH Aha-tasya tiryagAnupUrvInAmakSapaNapratipAdanenoktArthatvAt, caH samuccaye, tathA AtapaM iti AtapanAma, yadudayAt AtapavAn / (27), carame jJAnAvarabhavati, udyotaM iti udyotanAma, yadudayAdudyotavAn bhavati, sthAvarAH- pRthivyAdayaH tannAma ca pUrvavat, sUkSma iti sUkSmanAma ca, sAdhAraNaM iti sAdhAraNanAma, anantavanaspatinAmetyarthaH, aparyAptaM iti aparyAptakanAma, tathA nidrAnidrA ca ityAdi prakaTArthatvAnna vivriyate, navaraM styAnA caitanyaRddhiryasyAM sA styAnardhiH, styAnayuttarakAlamavazeSaM yadaSTAnAM kaSAyANAM tat kSapayati, sarvamidamantarmuhUrttamAtreNeti, tato napuMsakavedam, tataH strIvedam, tato hAsyAdiSaTkam, tataH puruSavedaM ca khaNDatrayaM kRtvA khaNDadvayaM yugapat kSapayati, tRtIyakhaNDaM tu saMjvalanakrodhe prakSipati, puruSe pratipattaryayaM kramaH, napuMsakAdipratipattari tu upazamazreNinyAyo vaktavyaH, tataH krodhAdIMzca saMjvalanAn pratyekamantarmuhUrttamAtrakAlenoktenaiva nyAyena kSapayati, zreNipari // 150 // samAptikAlo'pyantarmuhUrtameva, antarmuha nAmasaMkhyeyatvAt, lobhacaramakhaNDaM tu saMkhyeyAni khaNDAni kRtvA pRthak pRthak / kAlabhedena kSapayati, caramakhaNDaM punarasaMkhyeyAni khaNDAni karoti, tAnyapi samaye samaye ekaikaM kSapayati, iha ca kSINadarzana nnaadyaaH| Page #173 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 151 // saptako nivRttibAdara ucyate, tata UrdhvamanivRttibAdaro yAvat caramalobhakhaNDamiti, tata UrdhvamasaMkhyeyakhaNDAni kSapayan / 0.2 upasUkSmasaMparAyo yAvaccaramalobhANukSayaH, tata UrdhvaM yathAkhyAtacAritrI bhavati // 123 // sa ca mahAsamudraprataraNaparizrAntavat kramAdiH, niyuktiH mohasAgaraM tIrvA vizrAmyati, tatazchadmasthavItarAgatvadvicaramasamayayoH prathame nidrAdi kSapayati tathA cAha niyuktikAraH 124-126 ni0-vIsamiUNa niyaMTho dohi usamaehi kevale sese| paDhame nidaM payalaM nAmassa imaaopyddiio||124 // kSapaka zreNiH , madhyakSeyAH ni0- devagaiANupuvvIviuvvisaMghayaNa paDhamavajjAi / annayaraM saMThANaM titthyraahaarnaamNc||125|| dvicarame arthastu prAyaH sugamatvAt na vitanyate, navaraM vaikurvikaM ca saMhananAni ceti samAsaH, tAni prathamasaMhananavarjAni kSapayati, nidrAdyAH tAni ca SaD bhavanti, tathA coktaM-vajarisahanArAyaM paDhamaM biiyaM ca risahanArAyaM / NArAyamaddhaNArAya kIliyA taha ya chevtttth||1|| (27), carame jJAnAvaratathA anyatarasaMsthAnaM muktvA yasminvyavasthitaH zeSANi kSapayati, tAni cAmUni-caurase Naggohe maMDale sAti vAmaNe khuje / huMDevi asaMThANe jIvANaM cha muNeyavvA ||1||tullN vitthaDabahulaM ussehabahuM ca maDahakoThaM ca / heDillakAyamaDahaM savvatthAsaMThiyaM huMDaM // 2 // tathA tIrthakaranAma AhArakanAma ca kSapayati, yadyatIrthakaraH pratipatteti, atha tIrthakarastataH khalvAhArakanAmaiveti, caH samuccaye // (124 -125 // ni0-carame nANAvaraNaM paMcavihaM daMsaNaM cauviyappaM / paMcavihamaMtarAyaM khavaittA kevalI hoi // 126 // gamanikA- carame samaye jJAnAvaraNaM paJcavidhaM matijJAnAvaraNAdi, darzanaM caturvikalpaM cakSurdarzanAdipaJcavidhamantarAyaM ca dAnalAbha 0 vajrarSabhanArAcaM prathama dvitIyaM ca RSabhanArAcam / nArAcamardhanArAcaM kIlikA tathaiva sevArtam // 1 // caturasra nyagrodhaM maNDalaM sAdi vAmanaM kubjam / huNDamapi ca saMsthAnAni jIvAnAM SaT muNitavyAni // 1 // tulyaM vistRtabAhalyAbhyAM utsedhabahulaM ca maDabhakoSThaM ca / adhaHkAyamaDabhaM sarvatrAsaMsthita huNDam / / 2 // nnaadyaaH| // 151 // Page #174 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 152 // saya0 lo0 0.2 upakramAdiH, niyuktiH127 kevalinaH srvdrshitaa| mAna0 bhogopabhogavIryAntarAyAkhyaM kSapayitvA kevalI bhavatIti gaathaarthH|| 126 // tataH sthApanA ceyaM asaGghaye lo ni0-saMbhiNNaM pAsaMtologamalogaMcasavvaosavvaM taM natthijaMna pAsai bhUyaM bhavvaM bhavissaMca // 127 // & samekIbhAvena bhinnaM saMbhinnam, yathA bahistathA madhye'pItyarthaH, athavA saMbhinnamitidravyaM gRhyate, kathaM?- kAlabhAvau hi tatparyAyau, tAbhyAMsamastAbhyAM samantAdvA bhinnaM saMbhinnaM pazyan upalabhamAno, lo. | mAyA0 lokyata iti lokaH, kevalajJAnabhAsvatopalabhyata iti bhAvArthaH, aloko'pyupalabhyata eva, tathApi dharmAdInAM vRttirdravyANAM yatra sa lokaH iti tam, alokaM ca ityanena kSetraM pratipAditaM bhavati, dravyA- saM0 ko0 ghetAvadeva vijJeyamiti, kimekayA dizA?- netyAha- sarvataH sarvAsu dikSu, tAsvapi kiM kiyadapi hAsyAdi6 dravyAdi uta netyAha- sarvaM niravazeSam, amumevArthaM spaSTayannAha- tannAsti kiJcit jJeyaM yanna pazyati strI0 bhUtaM atItam, bhavatIti bhavyam, vartamAnamityarthaH, bhAvakarmaNoH prAptayoH bhavyageyetyAdinipAtanAt na0 (bhavyageyapravacanIyopasthApanIyajanyAplAvyApAtyA vA)(pA0 3-4-68) karttari siddham, bhaviSya bhAvi . vA, caH samuccaye iti gAthArthaH / / 127 // itthaM tAvadupoddhAtaniryuktau prastutAyAM prasaGgato yaduktaMtaponiyamajJAnavRkSamArUDhaH kevalI iti ayamasau kevalI nidarzitaH, etasmAt sAmAyikAdizrutaM / . anantA0 AcAryapAramparyeNa AyAtam, etasmAcca jinapravacanaprasUtiH, sarvamidaMprAsaGgikaM niyuktisamutthAnaprasaGgenoktam, idAnImapi keyaM jinapravacanotpattiH kiyadabhidhAnaM cedaM jinapravacanaM ko vA'sya abhidhAnavibhAga ityetat prAsaGgikazeSaM zeSadvArasaGgahaM vA'bhidhAtukAma Aha apra0-pratyA0 darzana // 152 Page #175 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 153 // ni0- jiNapavayaNauppattI pavayaNaegaTThiyA vibhaagoy| dAravihI ya nayavihI vakkhANavihI ya annuogo||128|| 0.2 upaiha jinapravacanotpattiH pravacanaikArthikAni ekArthikavibhAgazca etat tritayamapi prasaGgazeSam, dvArANAM vidhiH dvAravidhiH, kramAdiH, niyukti: 128 vidhAnaM vidhiH, sa hyupodghAto'bhidhIyate, nayavidhistu caturthaM anuyogadvAramiti, ziSyAcAryaparIkSA'bhidhAnaM tu vyAkhyAnavidhi pravacanotpattiH, riti, anuyogastu sUtrasparzakaniyuktiH sUtrAnugamazceti samuccayArthaH / Aha-caturthamanuyogadvAraMnayavidhimabhidhAya punastRtIyAnu- tadekArthikata dvibhAgI, dvArayogadvArAkhyAnuyogAbhidhAnaM kimarthaM ? ucyate, nayAnugamayoH sahacarabhAvapradarzanArtham, tathAhi - nayAnugamau pratisUtraM yugapad / nayavyAkhyAnaanudhAvataH, nayamatazUnyasya anugamasyAbhAvAt, anuyogadvAracatuSTayopanyAsetunayAnAmante'bhidhAnaM yugapadvaktuM ashkytvaat| vidhyanuyogA Aha-caturanuyogadvArAtiriktavyAkhyAnavidherupanyAso anarthakaH, na, anugamAGgatvAt, vyAkhyA'GgatvAccAnugamAGgatA ityalaM dvArANi (7) / niyuktiH vistareNeti gAthArthaH // 128 // tatra jinapravacanotpattiniyuktisamutthAnaprasaGgato'bhihitA, arhadvacanatvAt pravacanasya, idAnIM 129-131 pravacanaikArthikAni tadvibhAgaM ca pradarzayannAha pravacana (5) sUtrA(5)nuyoga ni0- egaTThiyANi tiNNi upavayaNa suttaM taheva attho / ikvikkassa ya itto nAmA egaTThiA paMca / / 129 // ni0-suya dhamma tittha maggo pAvayaNaM pavayaNaMca egtttthaa| suttaM taMtaM gaMthopADho satthaM ca egaTThA // 130 // kaarthikaani| ni0- aNuogoya niyogo bhAsa vibhAsA ya vattiyaM ceva / aNuogassa u ee nAmA egaTThiA paMca // 131 // eko'rtho yeSAM tAnyekArthikAni, trINyeva, pravacanaM pUrvavyAkhyAtam, sUcanAt sUtram, aryata ityarthaH, caH samuccaye, iha ca pravacanaM sAmAnyazrutajJAnam, sUtrArthau tu tadvizeSAviti, Aha-sUtrArthayoH pravacanena sahaikArthatA yuktA, tadvizeSatvAt, sUtrArthayostu parasparavibhinnatvAt na yujyate, tathA ca sUtraM vyAkhyeyaM arthastu tavyAkhyAnamiti, athavA trayANAmapyeSAM bhinnArthataiva yujyate, // 15 // Page #176 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 154 // pratyekamekArthikavibhAgasadbhAvAt, anyathA ekArthikatvesati bhedenaikArthikAbhidhAnamayuktamiti, atrocyate, yathA hi mukula 0.2 upavikasitayoH padmavizeSayoHsaMkocavikAsaparyAyabhede'pikamalasAmAnyatayA'bhedaH, evaM sUtrArthayorapi pravacanApekSayA paraspara- kramAdiH, niyuktiH tazceti, tathAhi - avivRtaM mukulatulyaM sUtram, tadeva vivRtaM prabodhitaM vikacakalpamarthaH, pravacanaM cobhayamapIti, yathA caiSAme 129-131 kArthikavibhAga upalabhyate-kamalamaravindaM paGkajamityAdi paukArthikAni, tathA kuDmalaM vRndaMsaMkucitamityAdi mukulaikA- pravacana (5) sUtrA (5)rthikAni, tathA vikacaM phullaM vibuddhamityAdivikasitaikArthikAni, tathA pravacanasUtrArthAnAmapi padmamukulavikasitakalpA-3 nuyogai (5) nAmekArthikavibhAgo'viruddhaH / athavA anyathA vyAkhyAyate- ekArthikAni trINyevAzritya vaktavyAni, pravacanamekArthagocaraH kaarthikaani| tathA sUtramarthazceti, zeSaM pUrvavat / Aha- dvAragAthAyAM yaduktaM pravacanaikArthikAni vaktavyAni tadvyAhanyate, na, sAmAnyavizeSarUpatvAtpravacanasya, sUtrArthayorapi pravacanavizeSarUpatvena pravacanatvopapatteH / Aha- yadyevaM vibhAgazceti dvAropanyAsAnarthakyam, na, vibhAgazceti kimuktaM bhavati? nAvizeSeNaikArthikAni vaktavyAni sAmAnyavizeSarUpasyApi pravacanasya- paJcadazeti , kiM tarhi?- vibhAgazca vaktavyaH, vizeSagocarAbhidhAnaparyAyANAM sAmAnyagocarAbhidhAnaparyAyatvAnupapatteH, na hi cUtasahakArAdayo vRkSAdizabdaparyAyA bhavanti, loke tathA'dRSTatvAd iti gaathaarthH||129 // zrutasya dharmaH-svabhAvaH zrutadharmaH, bodhasvabhAvatvAt zrutasya dharmo bodho'bhidhIyate, athavA jIvaparyAyatvAt zrutasya zrutaMca taddharmazceti samAsaH, sugatidhAraNAdvA zrutaM dharmo'bhidhIyate, tIrthaM prAknirUpitazabdArtham, tacca saMgha ityuktam, iha tu tadupayogAnanyatvAt pravacanaM tIrthamucyate, tathA mRjyate- zodhyate / anenAtmeti mArgaH, mArgaNaM vA mArgo, anveSaNaM zivasyeti, tathA pragataM abhividhinA jIvAdiSu padArtheSu vacanaM prAvacanam, pravacanaM tu pUrvavat / uktaH pravacanavibhAgaH, idAnIM sUtravibhAgo'bhidhIyate- tatra sUcanAt sUtram, tanyate'nenAsmAdasminniti vA // 154 // Page #177 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 155 // artha iti tantram, tathA grathyate'nenAsmAdasminniti vA'rtha iti granthaH, paThanaM pAThaH paThyate vA taditi pAThaH paThyate vA'nenAsmAda 0.2 upasminniti vA abhidheyamiti pAThaH, vyaktIkriyata iti bhAvArthaH, tathA zAsyate'nenAsmAdasminniti vA jJeyamAtmaneti vA kramAdiH, niyuktiH zAstram, ekAthikAnIti punarabhidhAnaM sAmAnyavizeSayoH kathaJcidbhedakhyApanArthamiti gAthArthaH / / 130 / / sUtrasyArthena / 129-131 anuyojanamanuyogaH, athavA abhidheyo vyApAraH sUtrasya yogaH, anukUlo'nurUpovA yogo'nuyogaH, yathA ghaTazabdena ghaTo'bhi- pravacana (5) dhIyate, tathA niyato nizcito vA yogo niyogaH, yathA ghaTazabdena ghaTa evocyate na paTAdiriti, tathA bhASaNAt bhASA, vyaktI sUtrA (5) nuyoga (5) karaNamityarthaH, yathA ghaTanAt ghaTaH, ceSTAvAnartho ghaTa iti, vividhA bhASA vibhASA, paryAyazabdaiH tatsvarUpakathanam, yathA cha kaarthikaani| ghaTaH kuTaH kumbha iti, vArtikaM tvazeSaparyAyakathanamiti zeSaM subodham, ayaM gAthAsamudAyArthaH, avayavArtha tu pratidvAraM vakSyati, niyukti:132 anuyogatatra pravacanAdInAmavizeSeNaikArthikAbhidhAnaprakrame sati ekAthikAnuyogAderbhedenopanyAsAnvAkhyAnaM arthagarIyastvakhyA nikssepaaH| panArtham, uktaM ca- suttadharA atthadharo ityaadi|131|| tatra anuyogAkhyaprathamadvArasvarUpavyAcikhyAsayA''ha ni0-NAmaM ThavaNA davie khitte kAle ya vayaNa bhAve y| eso aNuogassa uNikkhevo hoi sattaviho // 132 // nAma prAk nirUpitam, tatra nAmAnuyogo- yasya jIvAderanuyoga iti nAma kriyate, nAmno vA anuyogo nAmAnuyogaH, nAmavyAkhyetyarthaH, sthApanA akSanikSepAdirUpA, tatra anuyogaM kurvan kazcit sthApyate, sthApanAyAmanuyogaH sthApanAnuyoga iti samAsaH, sthApanA cAsau anuyogazceti vA, dravye iti dravyaviSayo'nuyogo dravyAnuyogaH, sa ca AgamanoAgamajJazarIretaravyatiriktaH dravyasya dravyANAM dravyeNa dravyaiH dravye dravyeSu vA'nuyogo dravyAnuyogaH, evaM kSetrAdiSvapi SaDbhedayojanA kAryeti, tatra dravyAnuyogo dvividhaH- jIvadravyAnuyogaH ajIvadravyAnuyogazca, ekaikaH sa caturdhA- dravyataH kSetrataH kAlato bhAvatazca, // 155 // Page #178 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 156 // 0.2 upakramAdiH, niyukti: 132 anuyognikssepaaH| tatra dravyato jIva ekaM dravyaM kSetrato'saMkhyeyapradezAvagADhaH kAlato'nAdyaparyavasitaH bhAvato'nantajJAnadarzanacAritrAcAritradezacAritraagurulaghuparyAyavAn iti, ajIvadravyANi paramANvAdIni, tatra paramANurdravyata ekaM dravyaM kSetrata ekapradezAvagADhaH kAlato jaghanyena samayamekaM dvau vA utkRSTatastu asaMkhyeyA utsarpiNyavasarpiNyaH, bhAvatastu ekarasa ekavarNaH dvisparza ekagandha iti, eteSAM casvasthAne'nantA rasAdiparyAyA ekaguNatiktAdibhedena draSTavyAH, evaM vyaNukAdInAmapyanantANuskandhAvasAnAnAM svarUpaM draSTavyam, ukto dravyAnuyogaH, idAnIM dravyANAM - saca jIvAjIvabhedabhinnAnAM avaseyaH yathA prajJApanAyAM samuditAnAM jIvAnAmajIvAnAM ca vicAraH, tathA coktaM-jIvapajjavANaM bhaMte! kiM saMkhejjA asaMkhejjA aNaMtA?, goyamA! no saMkhejjA no asaMkhejjA aNaMtA, evaM ajIvapajjavANaM pucchA uttaraM ca daTThavvaM alaM vistareNa / dravyeNAnuyogaH pralepAkSAdinA, dravyastaireva akSAdibhiH prabhUtairiti, dravye phalakAdau dravyeSu prabhUtAsuniSadyAsu avasthito'nuyogaM karotIti / evaM kSetrAnuyoge'pi kSetrasya bharatakSetrAdeH / / kSetrANAM jambUdvIpAdInAM yathA dvIpasAgaraprajJaptyAmiti, kSetreNa yathA pRthivIkAyAdisaMkhyAvyAkhyAnam, uktaM ca jaMbuddIvapamANaM, puDhavijiANaM tu patthayaM kaauN| evaM mavijamANA havaMti logA asaMkhijjA // 1 // kSetrairanuyogo yathA bahuhiM dIvasamuddehiM puDhavijiANamityAdi kSetre tiryagloke'nuyogo bharatAdau vA kSetreSu anuyogaH ardhatRtIyeSu dvIpasamudreSu / kAlasya anuyogaH samayAdiprarUpaNA, kAlAnAMprabhUtAnAMsamayAdInAm, kAlenAnuyogo yathA-bAdaravAyukAyikAnAM vaikriyazarIrANyaddhApalyopamasya asaMkhyabhAgamAtreNApahriyante, kAlairanuyogo yathA pratyutpannatrasakAyikA asaMkhyeyAbhirutsarpiNyavasarpiNIbhirapahriyante / OjIvaparyavA bhadanta! kiM saMkhyeyA asaMkhyeyA anantAH?, gautama ! no saMkhyeyAH no asaMkhyeyA anantAH, evamajIvaparyavANAM pRcchA uttaraM ca draSTavyam / OM jambUdvIpapramANaM pRthvIjIvAnAM tu prasthakaM kRtvA / evaM mIyamAnA bhavanti lokA asNkhyeyaaH|| 1 // 0 bahubhirvIpasamudraiH pRthvIjIvAnAm / // 156 // Page #179 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 157 // pratisamayApahAreNa, kAle'nuyogo dvitIyapauruSyAm, kAleSu avasarpiNyAM triSu kAleSu- suSamaduSSamAyAM caramabhAge duSSama 0.2 upasuSamAyAMduSSamAyAMceti, utsarpiNyAM kAladvaye-duSSamasuSamAyAM sussmdussssmaayaaNc|vcnsyaanuyogoythaa itthaMbhUtaM ekavacanam, kramAdiH, niyukti: 132 vacanAnAM dvivacanabahuvacanAnAM SoDazAnAMvA, vacanenAnuyogo yathA-kazcidAcAryaH sAdhvAdibhirabhyarthita ekavacanena karoti, | anuyogavacanaiH- sa eva bahubhiH asakRd abhyarthito veti, vacane'nuyogaH kSAyopazamike, vacaneSu teSveva bahuSu, anye tupratipAdayanti- | nikSepAH vacaneSu nAstyanuyogaH, tasya kSAyopazamikatvAt, tasya caikatvAditi bhAvArthaH / bhAvAnuyogo dvidhA-AgamatonoAgamatazca, niyukti: 133 vatsakagavAdyA Agamato jJAtA upayuktaH, noAgamata audayikAderanyatamasyeti, bhAvAnAM audayikAdInAm, bhAvena saMgrahAdinA, uktaM ca- dRSTAntA (5) paMcahiM ThANehiM suttaM vAejjA, taMjahA- saMgahaTThayAe 1 uvaggahaTThayAe 2 nijjaraThThayAe 3 suyapajjavajAteNaM 4 avvocchittIe 5bhAvairebhirevala bhAve zrAvaka | bhaaryaadhaa:(7)| samuditairanuyogaH, bhAve kSAyopazamike, bhAveSu AcArAdiSu, athavA pratikSaNapariNAmatvAt kSayopazamasya bhAveSu anuyogaH, athavA bhAveSu nAstyeva, kSayopazamasyaikatvAt / eteSAM ca dravyAdyanuyogAnAM parasparasamAvezaH svabuddhyA vaktavyaH, uktaM ca bhASyakAreNa- davve NiyamA bhAvo Na viNA te yAvi khittakAlehiM (granthAgram 2500) khitte tiNhavi bhayaNA kAle bhayaNAe tiisupi|| 1 // ityAdiukto'nuyogaH, etadviparItastu ananuyoga iti gaathaarthH||132||saamprtN tatpratipAdakadRSTAntAn pratipAdayannAha ni0-vacchagagoNI 1khujjA 2 sajjhAe3 ceva bahiraullAvo 4 / gAmillae5ya vayaNe satteva ya huMti bhAvaMmi // 133 // tatra prathamamudAharaNaM dravyAnanuyogAnuyogayoH vatsakagauriti- godohao jadijaM pADalAe vacchayaM taM bahulAe muyai bAhulera 0 paJcabhiH sthAnaiH sUtraM vAcayet , tadyathA- saMgrahArthAya 1 upagrahArthAya 2 nirjarArthAya 3 zrutaparyAyajAtena 4 avyavacchittyA 5 / 0 godohako yadi yaH pATalAyA vatsastaM bahulAyai muJcati, bAhuleyaM // 157 // Page #180 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 158 // vA pADalAe muyai, tato aNaNuogo bhavati, tasya ya duddhakajjassa apasiddhI bhavati, jadi puNa jaM jAe taM tAe muyai, to 0.2 upaaNuogo, tassa ya duddhakajassa pasiddhI bhavati / evaM ihAvi jadi jIvalakkhaNeNa ajIvaM parUvei ajIvalakkhaNeNa vA kramAdiH, niyukti: 133 jIvaM, to aNaNuogo bhavati / taM bhAvaM aNNahA geNhati, teNa attho visaMvadati, attheNa visaMvayaMteNa caraNaM, caraNeNa vatsakagavAdyA mokkho, mokkhAbhAve dikkhA nnirtthiaa|ahpunnjiivlkkhnnenn jIvaMparUvei, ajIvalakkhaNeNaM ajIvaM, to aNuogo, dRSTAntA (5) bhAve zrAvakatassa ya kajasiddhI bhavatitti, avigalo asthAvagamo, tato caraNavuDDI, tato mokkhotti / esa pddhmdittuNto||1|| bhAryAdyAH(7) kSetrAnanuyogAnuyogayoH kubjodAharaNaM- paiTThANe Nagare sAlivAhaNo rAyA, so varise varise bharuyacche naravAhaNaM roheti, jAhe ya varisArattopatto tAhe sayaMNagaraMpaDijAti, evaM kAlo vaJcati, aNNayA teNa raNNA rohaeNaMgaella eNaM atthANamaMDaviyAe NicchUDhaM, tassa ya paDiggahadhAriNI khujA, aparibhogA esA bhUmI, NUNaM rAyA jAtukAmo, tIse ya rAulao jANasAlio paricio, tAe tassa siTuM, so pae jANagANi pamakkhittA payaTTAviyANi ya, taM daTTaNa sesao khaMdhAvAro paTTio, rAyA - pATalAyai muJcati, tato'nanuyogo bhavati, tasya ca dugdhakAryasya aprasiddhirbhavati, yadi punH| yo yasyAstaM tasyai muJcati, tato'nuyogaH tasya ca dugdhakAryasya bla prasiddhirbhavati / evamihApi yadi jIvalakSaNena ajIvaM prarUpayati, ajIvalakSaNena vA jIvaM tato'nanuyogo bhavati, taM bhAvamanyathA gRhNAti, tenArtho visaMvadati, arthena 8 visaMvadatA cAritraM (visaMvadati), caraNena mokSaH, mokSAbhAve dIkSA nirrthikaa| atha punarjIvalakSaNena jIvaM prarUpayati, ajIvalakSaNena ajIvam, tato'nuyogaH, tasya ca kAryasya siddhirbhavati iti avikalo'rthAvagamastatazcaraNavRddhiH, tato mokSa iti, eSa prathamadRSTAntaH 10 pratiSThAne nagare zAlivAhano rAjA, sa varSe varSe bhagakacche naravAhanaM ruNaddhi, yadA ca varSArAtraH prApto (bhavet) tadA svakaM nagaraM pratiyAti, evaM kAlo vrajati, anyadA tena rAjJA rodhakena (ro<<) gatena AsthAnamaNDapikAyAM // 158 // niSThyUtam, tasya ca pratigrahadhAriNI kubjA, aparibhogA eSA bhUmiH, nUnaM rAjA yAtukAmaH, tasyAzca rAjakulago yAnazAlikaH paricitaH, tayA tasmai ziSTam, sa prage yAnAni pramA_ pravartitavAn / taM dRSTvA zeSaH skandhAvAraH prasthitaH, rAjA, Page #181 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 159 // 0.2 upakramAdiH, niyukti: 133 vatsakagavAdyA dRSTAntA (5) bhAve shraavkbhaaryaadyaa:(7)| rahami ekallo dhUlAdibhayA gacchissAmitti pae payaTTo, jAva savvo'vi khaMdhAvAro paTTitao diTTho, rAyA ciMteti-Na mayA kassavikathitaM, kahametehiMNAyaM?,gaviTuM paraMparaeNa jAva khujatti, khujA pucchitA, tAe taha ceva akkhAyaM, esa aNaNuogo, tIse maMDaviyAe khettaM ceva cintijjati, vivarIo aNuogo, evaM NippadesamegantaNiccamegamAgAsaMpaDivajAveMtassa aNaNuogo, sappaesAdi puNa paDivajAveMtassa aNuogotti // 2 // kAlAnanuyogAnuyogayoH svAdhyAyodAharaNaM- ekko sAdhU pAdosiyaM pariyaTTato rahaseNaM kAlaM Na yANati, sammaddiTThigA yA devayA taM hitaTThayAe bodheti micchAdiTThiyAe bhaeNaM, sA takkassa ghaDiyaM bhareuM mahayA mahayA saddeNaM ghoseti- mahitaM mahitaMti, sotIsekaNNaroDayaM asahaMto bhaNati- aho takkavelatti, sApaDibhaNati-jahA tujhaM sajjhAyavelatti, tatosAhU uvauMjiUNa micchAmidukkaDaM bhaNati, devatAe aNusAsio - mA puNo evaM kAhisi , mA micchaddiTTiyAe chalihinjisi, esa aNaNuogo, kAle paDhiyavvaM to aNuogo bhavati // 3 // idAnIM vacanaviSayaM dRSTAntadvayamananuyogAnuyogayoH pradarzyate- tatra prathamaM badhirollApodAharaNaM- egaMmi gAme bahirakuDuMbayaM - rahasi ekako dhUlyAdibhayAt gamiSyAmIti prage pravRttaH (gantuM), yAvat sarvo'pi skandhAvAraH prasthito dRSTaH, rAjA cintayati- na mayA kasmaicidapi kathitam, kathametaiqhatam! gaveSitaM paramparakeNa yAvatkubjeti, kubjA pRSTA, tayA tathaivAkhyAtam, eSo'nanuyogaH, tasyAH maNDapikAyAH kSetrameva cintayediti, viparIto'nuyogaH, evaM niSpradezamekAntanityamekamAkAzaM pratipAdyamAnasya ananuyogaH, sapradezAdi punaH pratipAdyamAnasya anuyoga iti| ekaH sAdhuH prAdoSikaM parivartayan rabhasA kAlaM na jAnAti, samyagdRSTikA ca devatA taM hitArthAya bodhayati mithyAdRSTikAyA bhayena sA takrasya ghaTikAM bhRtvA mahatA mahatA zabdena ghoSayati- mathitaM mathitamiti, sa tasyAH karNaroTakaM (rATiM) asahamAno bhaNati- aho takraveleti, sA pratibhaNati - yathA tava svAdhyAyaveleti, tataH sAdhurupayujya / mithyA me duSkRtaM bhaNati, devatayAanuziSTaH- mA punarevaM kArSIH, mA mithyAdRSTyA cIcchalaH, eSo'nanuyogaH, kAle paThitavyaM tadA'nuyogo bhvti| (c) ekasmin grAme badhirakuTumbakaM - // 159 // Page #182 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 160 // parivasati, thero therI ya, tANaM putto tassa bhajjA, so putto halaM vAheti, pathiehiM paMthaM pucchito bhaNati - gharajAyagA majjha ete 0.2 upabaillA, bhajjAe ya se bhattaM ANIyaM, tIse katheti jahA- baillA siMgiyA, sA bhaNati- loNitamaloNitaM vA, mAtAe te kramAdiH, niyukti: 133 siddhayaM, sAsUe kahiyaM, sA bhaNati-thUllaM vA baraDaM vA vA therassa pottaM hohii, theraM saddAvei, thero bhaNai-piuM te jIeNaM, egaMpi vatsakagavAdyA tilaMna khAmi, evaM jadiegavayaNe parUvitavve duvayaNaM parUveti, duvayaNe vA egavayaNaM to aNaNuogo, aha taheva parUveti, dRSTAntA (5) annuogo||4|| bhAve zrAvaka bhaaryaadyaaH(7)| grAmeyakodAharaNaM dvitIyaM vacana eva, prastutAnuyogaprAdhAnyakhyApanArthamiti / egaMmi nayare egA mahilA, sA bhattAre mae kaTThAdINivi tAva akkIyANi, ghocchAmotti ajIvamANI khuDDayaM puttaM ghettuMgAme pavutthA, so dArao vahRto mAyaraM pucchatikahiM mama pitA?, mao tti, so keNaM jIvitAito?, bhaNati- olaggAe, to bhaNai- ahaMpi olaggAmi, sA bhaNati-Na jANihisi olaggiuM, to kahaM olaggijjai?, bhaNio-viNayaM karijjAsi, keriso viNao?, jokkAro kAyavvo NIyaM - parivasati, sthaviraH sthavirA ca, tayoH putraH tasya bhAryA , sa putro halaM vAhayati, pathikaiH panthAnaH pRSTo bhaNati - gRhajAtau mamaitau balIvadau, bhAryayA ca tasya bhaktamAnItam, tasyai kathayati yathA- balIvardI zRGgitau, sA bhaNati- loNitaM (salavaNaM) aloNitaM vA, mAtrA te sAdhitaM zvazvai kathitam, sA bhaNati- sthUlaM vA rUkSaM vA sthavirasya potikA bhaviSyati, sthaviraM zabdayati, sthaviro bhaNati- pibAmi (zapathaH) te jIvitaM (tena) ekamapi tilaM na khAdAmi, evaM yadyekavacane prarUpayitavye dvivacanaM prarUpayati dvivacane vA ekavacanaM tadA'nanuyogaH, atha tathaiva prarUpayati tdaa'nuyogH| ekasminnagare ekA mahilA, sA bhartari mRte kASThAdInyapi tAvadvikrItavatI, garhitAH sma iti ajIvantI kSullakaM putraM gRhItvA grAma proSitA, sa dArako vardhamAnaH mAtaraM pRcchati- kva mama pitA!, mRta iti, sa kena jiivikaayitH| bhaNati-2 // 160 // avalaganayA, tato bhaNati- ahamapi avalagAmi, sA bhaNati-na jAnAsi avalagitum, tataH kathamavalamyate?, bhaNita:- vinayaM kuryAH, kIdRzo vinayaH?, jotkAraH (jayotkAraH) karttavyaH nIcai- 2 Page #183 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 161 // caMkamiyavvaM chaMdANuvattiNA hoyavvaM, soNagaraM padhAvio, aMtarANeNa vAhA migANaM NilukkA diTThA, vaDDeNaM saddeNaM jokkArotti 0.2 upabhaNitaM, teNaM saddeNaM maA palANA, tehiM ghettuM pahato, sabbhAvo NeNa kahio, bhaNito tehiM- jadA erisaM pecchejjAsi, tadA kramAdiH, niyukti: 133 NilukkaMtehiM NIyaM AgaMtavvaM, Na ya ullavijjati, saNivA, tato NeNa rayagA diTThA, tato NilukvaMto saNiaM eti, tesiMca vatsakagavAdyA rayagANaM pottA hIraMti, thANayaM baddhaM, rakkhaMti, esa corotti baMdhio piTTiosabbhAve kahie mukko, tehiM bhaNitaM- suddhaM bhavatu, dRSTAntA (5) bhAve zrAvakaegattha bIyANi vAvinaMti, teNa bhaNiaM- suddhaM bhavatu, tehivi piTTio, sabbhAve kahie mukko, erise - bahuM bhavatu bhaMDaM (DiM) bhaaryaadyaaH(7)| bhareha eyassa, aNNattha maDayaM NINijjaMtaM daTuM bhaNati- bahu bhavatu erisaM, tatthavi hato, sabbhAve kahie mukko bhaNito erise vuccati- accaMtaviogo bhavatu eriseNaM, aNNattha vivAhe bhaNai- acaMtaviogo bhavatu eriseNaM, tatthavi hato, sabbhAve kahie bhaNito- erise (sA) NaM NiccaM picchayA hoha sAsayaM ca bhavatu eyaM, aNNattha NialabaddhayaM daMDiaMdaTThaNa bhaNatiNiccaM eyArisANa pecchaMtao hohi, sAsataM ca te bhavatu, tatthavi hato sabbhAve kahie mukko- eyAo bhe lahuM mokkho bhavatu, rgantavyaM chando'nuvRttinA bhavitavyam, sa nagaraM pradhAvitaH, antarA anena vyAdhA mRgebhyaH (mRgAn grahItuM ) nilInA dRSTAH, bRhatA zabdena jotkAra iti bhaNitam, tena zabdena mRgAH palAyitAH, tairgahItvA prahataH, sadbhAvo'nena kathitaH, bhaNitastaiH- yadaitAdRzaM pazyestadA nilIyamAnena gantavyam, na ca ullApyate, zanaiH zanairvA, tato'nena rajakA dRSTAH, tato nilIyamAnaH zanaiH gacchati, teSAM ca rajakAnAM vastrANi hriyante, sthAnaM baddham, rakSanti, eSa caura iti baddhaH piTTitaH sadbhAve kathite muktaH, / tairbhaNitaMzuddhaM bhavatu, ekatra bIjAni upyante, tena bhaNitaM- zuddhaM bhavatu, tairapi piTTitaH, sadbhAve kathite muktaH, etAdRze- bahu bhavatu bhANDAni bharantu etena, anyatra mRtakaM nIyamAnaM 8 dRSTvA bhaNati- bahu bhavatvetAdRzam, tatrApi hataH, sadbhAve kathite mukto bhaNitaH etAdRze ucyate- atyantaM viyogo bhavatvIdRzena, anyatra vivAhe bhaNati- atyanta viyogo bhavatvIdRzena, tatrApi hataH , sadbhAve kathite bhaNitaH- IdRzAnAM nityaM prekSakA bhavata zAzvataM ca bhavatvetat, anyatra nigaDabaddhaM daNDikaM dRSTvAbhaNati- nityametAdRzAnAM 8 prekSako bhava, zAzvataM ca te bhavatu, tatrApi hataH sadbhAve kathite muktaH, etasmAt bhavatAM laghu mokSo bhavatu, R // 161 // Page #184 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 162 // 0.2 upakramAdiH, niyukti: 134 vatsakagavAdyA dRSTAntA (5) bhAve shraavkbhaaryaadyaaH(7)| evaM bhaNijjasi, aNNattha mitte saMghADaM kareMti, tattha bhaNati- eyAo bhe lahu mokkho bhavatu, tatthavi hato sabbhAve kahite mukko egassa daMDagakulaputtagassa allINo, tattha sevaMto acchati / aNNayA dubbhikkhe tassa kulaputtagassa aMbilajavAgU siMddhelliyA, bhajjAe se so bhaNati- jAhi mahAyaNamajjhAosaddehi jo bhuMjati sItalA ajoggA, teNa gaMtuMso bhaNio- ehi kirAiM sItalIhoti aMbellI, so lajjito, gharaMgaeNa aMbADio, bhaNito- erise kajjeNIaMkaNNe kahijjai, aNNayA gharaM palittaM, tAhe gaMtuM saNiaMkaNNe kaheti, jAva so tahiM akkhAuMgato tAva gharaM savvaM jhAmiaM, tatthAvi aMbADio bhaNio ya- erise kajje navi gammati akkhAyaehiM, appaNA ceva pANIyAI kAuMgorasaMpi chubbhai jahA tahA vijjhAutti, aNNayA dhuvaMtassa gobhattaM chUDhaM / evaM jo aNNaMmi kaheyavve aNNaM kahei tAhe aNaNuogo bhavati, samma kahijjamANe aNuogo bhavati ||sptaiv ca bhavanti bhAve bhAvaviSaye, ananuyogAnuyogayoH pratipAdakAni saptodAharaNAni bhavantIti gaathaarthH||133 tAni cAmUni____ ni0- sAvagabhajjA 1 sattavaie 2 akuMkaNanadArae 3 naule 4 / kamalAmelA 5 saMbassa sAhasaM 6 seNie kovo7||134|| etat bhaNeH, anyatra mitrANi saMghATakaM kurvanti, tatra bhaNati- etasmAt bhavatAM laghu mokSo bhavatu, tatrApi hataH sadbhAve kathite mukta eka daNDikakulaputramAlInaH, tatra sevamAnastiSThati / anyadA durbhikSe tasya kulaputrakasya amlayavAgUH siddhA, bhAryayA tasya sa bhaNitaH- yAhi mahAjanamadhyAt zabdaya yat bhuGkte zItalA'yogyA, tena gatvA sa bhaNitaH, ehi kila zItalIbhavati rabbA, sa lajjitaH, gRhagatena tiraskRtaH, bhaNitaH- IdRze kArye nIcaiH karNayoH kathyate, anyadA gRhaM pradIptam, tadA gatvA zanaiH karNayoH kathayati, yAvatsa tatrAkhyAtuM gatastAvadhaM sarvaM dhmAtam, tatrApi tiraskRto bhaNitazva- IdRze kArye naiva gamyate AkhyAyakena, Atmanaiva pAnIyAdi kRtvA gorasaM (gobhaktAdi) api kSipyate, yathA tathA vidhyAyatviti, anyadA dhUpayataH (upari) gobhaktaM (chagaNAdi) kSiptam / evaM yo'nyasmin kathayitavye anyat kathayati 8 tadA'nanuyogo bhavati, samyak kathyamAne anuyogo bhvti| 8 // 162 // Page #185 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 163 // tatra zrAvakabhAryodAharaNaM-sAvageNa NiyayabhanjAe vayaMsiyA viuvviyA diTThA, ajjhovavaNNo, dubbalo bhavati, mahilAe pucchite nibbaMdhe kae siTuM, tAe bhaNitaM- ANemi, tehiMceva vatthAbharaNehiM appANaMNevatthittA aMdhayAre allINA, acchito, kramAdiH, niyukti: 134 pacchA biiyadivase adhitiM pagato vayaM khaMDiyaMti, tAe sAbhiNNANaM pttiyaavito| evaM jo sasamayavattavvayaM parasamayavattavvayaM vatsakagavAdyA bhaNati, udaiyabhAvalakkhaNeNaM uvasamiyalakkhaNaM paraveti, tAhe aNaNuogo bhavati, sammaM parUvijjamANe aNuogotti dRSTAntA (5) bhAve zrAvaka bhaaryaadyaaH(7)| saptabhiH padairvyavaharatIti sAptapadikaH- sattapadigo egaMmi paccaMtagAme ego olaggayamaNUso, sAdhumAhaNAdINaM na suNeti,Na vA allINati, Na vA sejjaM deti, mA mama dhammaM kahehinti, tAhe mA sadao hohAmitti / aNNayA kayA taM gAmaM sAhuNo AgatA, paDissayaM maggaMti, tAhe goTThilaehiM eso na detitti sovietehiM pavaMcio houtti tassa gharaM ciMdhiaM, jahA eriso tAriso sAvagotti tassa gharaM jAha, taM gatA pucchaMtA, diTTho, jAva Na ceva ADhAti, tatthekkeNa sAhuNA bhaNiaM-jadi vANa "zrAvakeNa nijabhAyA vayasyA vaikriyA(udbhUtarUpA) dRSTA, adhyupapanno, durbalo bhavati, mahelayA pRSTe nirbandhe kRte ziSTam,tayA bhaNitaM- AnayAmi, taireva vastrAbharaNairAtmAnaM nepathyayitvA andhakAre AlInA, sthitaH, pazcAvitIyadivase adhRti pragataH vrataM khaNDitamiti, tayA sAbhijJAnaM prtyaayitH| evaM yaH svasamayavaktavyatAM parasamayavaktavyatAM bhaNati, audayikabhAvalakSaNenaupazamikalakSaNaM prarUpayati, tadA'nanuyogo bhavati, samyak prarUpyamANe anuyoga iti|0 sAptapadikaH ekasmin pratyantagrAme eko'valagakamanuSyaH sAdhubrAhmaNAdInAM na zRNoti na vA sevate (AlInoti) na vA zayyAM dadAti,mA me dharma cIkathan iti tadA mA sadayo bhuuvmiti| anyadA kadAcit taM grAmaM sAdhava AgatAH, pratizrayaM mArgayanti, tadA goSThIkaireSa na dadAtIti so'pyebhiH pravaJcito bhavatviti tasya gRhaM darzitaM yathA- IdRzastAdRzo vA 8 zrAvaka iti tasya gRhaM yAta, tad gatAH pRcchantaH, dRSTo yAvannaivAdriyate, tatraikena sAdhunA bhaNitaM- yadi vA. Page #186 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 164 // ceva so eso ahavA pavaMcitA motti, taM soUNa pucchitA teNa, kathitaM jahA! amha kathitaM eriso tAriso sAvagotti, so 0.2 upabhaNati- aho akajaM, mamaMtAva pavaMcatu, tA kiM sAdhuNo pavaMcitenti, tAhe mA sArattA tesiM houtti bhaNati- demi paDissayaM kramAdiH, niyukti: 134 ekkAe vavatthAe- jadi mama dhammaNa kaheha, sAhUhiM kahiyaM- evaM houtti, diNNaM gharaM, varisAratte vitte ApucchaMtehiM dhammo vatsakagavAdyA kahio, tattha Na kiMci tarai ghettuM mUlaguNauttaraguNANaM madhumajjamaMsaviratiM vA, pacchA sattapadivayaM diNNaM- mAreukAmeNaM dRSTAntA (5) bhAve zrAvakajAvaieNaM kAleNaM satta padA osakkijaMti evaiaMkAlaM paDikkhittu mAreyavvaM,saMbujjhissatittikAuM, gtaa| aNNayA coro bhaaryaadyaaH(7)| (rao) gato, avasauNeNaM Niatto, rattiM saNiaM gharaM eti, taddivasaM ca tassa bhagiNI AgaelliA, sA purisaNevatthi bhAujjAyAe samaM gojjhapekkhiyA gayA, tato cireNa AgayA, NiddakvaMtAo taheva ekvaMmi ceva sayaNe saiyAo, iaro a Agao, tato pecchati, parapurisotti asiMkarisittA AhaNemitti, vataMsumariyam, Thito sattapadaMtaram, eaMmi aMtare bhagiNI se bAhA bhajAe avaMtiA, tAe dukkhAvikhaMtiyAe bhaNiaMhalA! avaNehi bAhAo me sIsam, teNa sareNa NAyA bhagiNI 2- naiva sa eSo'thavA pravazcitAH sma iti, tacchrutvA pRSTAstena, kathitaM yathA'smAkaM kathitaM IdRzastAdRzaH zrAvaka iti, sabhaNati- aho akAryam, mAM tAvatpravaJcayatAm, tat kiM sAdhavaH pravazyante, mA teSAmasAratA bhUt iti bhaNati-dadAmi pratizrayaM ekayA vyavasthayA- yadi mahyaM dharma na kathayata, sAdhubhiH kathitaM- evaM bhavatviti, dattaM gRham,8 varSArAtre vRtte ApRSTairdharmaH kathitaH, tatra na kiJcit zaknoti grahItuM mUlaguNottaraguNAnAM madhumadyamAMsaviratiM vA, pazcAt saptapadikavrataMdattam, mAriyatukAmena yAvatA kAlena sapta padAni avaSvaSkyante etAvantaM kAlaM pratIkSya mArayitavyam, saMbhotsyata itikRtvA gtaaH| anyadA cauro (bhUtvA) gataH, apazakunena nivRttaH, rAtrI zanaihameti, taddivase ca tasya bhaginI AgatA, sA puruSanepathyA bhrAturjAyayA samaM nRtyavizeSaprekSikA gatA, tatazvireNAgatA, nidrAkrAnte tathaivaikasminneva zayane zayite, itarazvAgataH, // 164 // tataH pazyati, parapuruSa ityasiM kRSTvA AhanmIti, vrataM smRtam, sthitaH saptapadAntaram, atrAntare bhaginyAstasya bhujo bhAryayA''krAntaH, tayA duHkhitayA(duHkhayantyA) bhaNitaM- hale! apanaya bhujAyA me ziraH, tena svareNa jJAtA bhaginI -0vatthaM kAUNa / Page #187 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 165 // esA me murisaNevatthatti lajjito jAto, aho maNAgaM mae akajaM na kayaMti / uvaNao jahA sAvagabhajAe, saMbuddho, vibhAsA, 0.2 uppvvio2| kramAdiH, niyukti:134 idAnIM koGkaNakadArakodAharaNaM- koMkaNagavisae ekko dArago, tassa mAyA muyA, pitA se aNNamahiliaMNa labhati savattiputto atthitti / aNNadA saputto kaTThANaM gato, tAheNeNa ciMtiaM- eassa taNaeNa mahila Na labhAmi, mAremitti kaMDa dRSTAntA (5) bhAve zrAvakakhittaM, ANatto- vacca kaMDaM ANehi, so pahAvito, aNNeNaM kaMDeNaM viddho, ceDeNa bhaNiaM- kiM te kaMDaM khittaM, viddho mitti, bhaaryaadyaaH(7)| puNovi khittaM, raDanto mArio, puvvaM ajANateNa viddhomitti aNaNuogo, mArijjAmitti evaM NAte aNuogo,ahavA sArakkhaNijjaM mAremitti aNaNuogo, sArakkhaMtassa annuogo| jahA sArakkhaNijjaM mAreMto viparItaM kareti, evaM aNNaM parUveyavvaM aNNaM parUvemANassa viparItatvAt aNaNuogo bhavati, jahAbhUtaM parUvemANassa aNuogo bhavati 3 / / Naule udAharaNaM- egA cAragabhaDiyA gabbhiNI jAyA, aNNAvi NauliyA gambhiNI ceva, tattha egAe rAIe tAo B eSA me puruSanepathyeti lajjito jAtaH, aho manAk (vilambena) mayA akAryaM na kRtamiti / upanayo yathA zrAvakabhAryayA, sambuddho, vibhASA, prvrjitH| OR kokaNakaviSaye eko dArakaH, tasya mAtA mRtA, pitA tasya anyamahelAM na labhate sapatnIputro'stIti, anyadA saputraH kASThebhyo gataH, tadA'nena cintitaM- etena tanayena. mahelAM na labhe, mArayAmIti zaraH kSiptaH, AjJaptaH- vraja zaramAnaya, sa pradhAvitaH, anyena zareNa viddhaH, ceTakena (dArakeNa) bhaNitaM- kiM tvayA zaraH kSiptaH,? viddho'smIti, punarapi kSiptaH, raTan mAritaH, pUrvamajAnatA viddho'smIti (putravicAre) ananuyogaH, mArye'hamityevaM jJAte anuyogaH, athavA saMrakSaNIyaM mArayAmIti ananuyogaH (pituH) 8 // 165 // B saMrakSataH anuyogH| yathA saMrakSaNIyaM mArayan viparItaM karoti, evamanyatprarUpayitavyaM (yatra tatra) anyat prarUpayataH viparItatvAt ananuyogo bhavati, yathAbhUtaM prarUpayataH anuyogo bhvti| 0 nakulaviSayamudAharaNa- ekA cArakabhaTTinI (bhartRkA) garbhiNI jAtA, anyA'pi nakulikA garbhiNI caiva, tatraikasyAM rAtrau te. Page #188 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 166 // sarisiAopasUAo, tAe ciMtiaM-mama puttassa ramaNao bhavissai, tassa pIhayaM khIraMca deti / aNNaAtIse avirati-0.2 upaAe khaMDaMtIe jattha maMculliAe so Dikkarao uttArito, tattha sappeNaM caDittA khaito mato, itareNa NauleNa oyaraMto diTTho kramAdiH, niyukti: 134 maMculliAo sappo, tato jeNaM khaMDAkhaMDiM kato, tAhe so teNa ruhiralitteNaM tuMDeNaM tIse aviratiyAe mUlaM gaMtUNa cADUNi vatsakagavAdyA karei, tAe NAyaM- eteNa mama putto khaio, musaleNa AhaNittA mArito, tAhe dhAvaMtI gayA puttassa mUlam, jAva sappaM khaMDA- dRSTAntA (5) bhAve zrAvakakhaMDIkayaM pAsati, tAhe diguNataraM adhitiM pgtaa| tIse aviraiAe puvviM aNaNuogo pacchA aNuogo, evaM jo aNNaM bhAryAdyA:(7) parUveyavvaM aNNaM parUveti so aNaNuoo, jo taM ceva paruveti tassa aNuogo 4 / / kaeNmalAmelAudAharaNaM-bAravaIe baladevaputtassa nisaDhassa putto sAgaracaMdo rUveNaM ukkiTTho, savvesiM saMbAdINaM iTTho, tattha ya bAravaIe vatthavvassa ceva aNNassa raNo kamalAmelAnAma dhUA ukkiTThasarIrA, sAya uggaseNaputtassa NabhaseNassa varelliyA, ito ya NArado sAgaracaMdassa kumArassa sagAsaM Agato, abbhuTTio, uvaviDhe samANe pucchati- bhagavaM! kiMci accherayaM 8 yugapat prasUte, tayA cintitaM- mama putrasya ramaNako bhaviSyati, tasmai spRhya(pRthukaM) kSIraM ca datte / anyadA tasyAM aviratyAM kaNDayantyAM yatra mazcikAyAM sa putraH avatAritaH (zAyitaH), tatra sarpaNa caTitvA khAditaH (daSTaH) mRtaH, itareNa nakulakenAvataran dRSTaH maJcikAyAH sarpaH, tatastena khaNDakhaNDIkRtaH, tadA sa tena rudhiraliptena tuNDena tasyA aviratyA mUlaM gatvA cATUni karoti, tayA jJAtaM-etena mama putraH khAditaH, muzalenAhatya mAritaH, tadA dhAvantI gatA putrasya mUlam, yAvatsarpa khaNDakhaNDIkRtaM pazyati, tadA dviguNAmadhRti pragatA / tasyA avirateH pUrvamananuyogaH pazcAdanuyogaH, evaM yo'nyat prarUpayitavyamanyat prarUpayati so'nanuyogaH yastadeva prarUpayati tasya 8 anuyogH| 0 kamalAmelodAharaNaM- dvArikAyAM baladevaputrasya niSadhasya putraH sAgaracandraH rUpeNotkRSTaH, sarveSAM zAmbAdInAmiSTaH, tatra ca dvArikAyAM vAstavyasyaiva anyasya rAjJaH kamalAmelAnAmnI duhitA utkRSTazarIrA, sA cograsenaputreNa nabhaHsenena vRtA, itazca nAradaH sAgaracandrasya kumArasya sakAzaM (pArzva) AgataH, abhyutthitaH, upaviSTe sati pRcchati- bhagavan! kiJcidAzcaryaM - // 166 // Page #189 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 167 // dilaiM?, AmaMdiTuM, kahiM? kaheha, iheva bAravaIe kamalAmelANAma dAriyA, kassai diNNiA?, Ama, kathaM mama tAe samaM 0.2 upasaMpaogo bhavejjA?, Na yANAmitti bhaNittA gto| so ya sAgaracaMdo taM soUNa Navi AsaNe Navi sayaNe dhitiM labhati, taM kramAdiH, niyukti: 134 dAriyaM phalae lihaMto NAmaMca giNhaMto acchati, NArado'vi kamalAmelAe aMtiaMgato, tAevi pucchio- kiMci accherayaM vatsakagavAdyA diTThapuvvaMti, so bhaNati- duve diTThANi, rUveNa sAgaracaMdo virUvattaNeNa NabhaseNao, sAgaracaMde mucchitA NahaseNae virattA, dRSTAntA (5) bhAve zrAvakaNAraeNa samAsAsitA, teNa gaMtuM AikkhitaM- jahA icchatitti / tAhe sAgaracaMdassa mAtA aNNe akumArA AdaNNA maraitti, bhaaryaadyaaH(7)| saMbo Agato jAva pecchati sAgaracaMdaM vilavamANaM, tAhe NeNa pacchato ThAiUNa acchINi dohivi hatthehi chAditANi, sAgaracaMdeNa bhaNitaM-kamalAmelatti, saMbeNa bhaNitaM- NAhaM kamalAmelA, kamalAmelo'ham, sAgaracaMdeNa bhaNitaM- AmaM tuma ceva mamaM vimalakamaladalaloaNiM kamalAmelaM melihisi, tAhe tehiM kumArehiM saMbo majjaM pAettA abbhuvagacchAvio, vigatamado ciMteti- ahomae Alo abbhuvagao,idANI kiMsakkamaNNahAkAum?,NivvahiyavvaMti pajjaNNaM paNNattiM maggiUNa jaMdivasaM 8 dRSTa?, om dRSTam, kva kathayata, ihaiva dvArikAyAM kamalAmelAnAmnI dArikA, kasmaiciddattA?, om, kathaM mama tayA samaM saMprayogo bhavet?, na jAnAmIti bhaNitvA gtH| sa ca sAgaracandraH tat zrutvA nApyAsane nApi zayane dhRtiM labhate, tAM dArikAM phalake likhan nAma ca gRhNan tiSThati, nArado'pi kamalAmelAyA antikaM gataH,8 tayA'pi pRSTaH (sukhavRttAntaH), kizcidAzcaryaM dRSTapUrvamiti, sa bhaNati-dve dRSTe rUpeNa sAgaracandraH virUpatayA nabhaHsenaH, sAgaracandre mUrchitA, nabhaHsene viraktA, nAradena samAzvAsitA, tena gatvA''khyAtaM- yathecchatIti, tadA sAgaracandrasya mAtA anye ca kumArAH khinnA mriyata iti, zAmba Agato yAvatprekSate sAgaracandra vilapantam, 8tadA'nena pazcAtsthitvA akSiNI dvAbhyAmapi hastAbhyAM chAdite, sAgaracandreNa bhaNitaM- kamalAmeleti, zAmbena bhaNitaM- nAhaM kamalAmelA kamalAmelo'ham, sAgaracandreNa // 167 // bhaNitaM- evaM tvameva mAM vimalakamaladalalocanAM kamalAmelA melayiSyasi, tadA taiH kumAraiH zAmbo madyaM pAyayitvA'bhyupagamitaH, vigatamadazcintayati- aho mayA''lamabhyupagatam, idAnIM kiM zakyamanyathAkartum, nirvahaNIyamiti pradyumnaM prajJapti mArgayitvA yaddivase, Page #190 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 168 // tassa NabhaseNassa vivAhadivaso taddivasaM te sAgaracaMdasaMbappamuhA kumArA ujjANaM gaMtuM NAradassa sarahassaM dAriyA suraMgAe 0.2 upaujjANaM NettuM sAgaracaMdo pariNAvio, te tattha kiDDatA acchaMti / itare ya taM dAriyaM Na pecchaMti, maggaMtehiM ujjANe diTThA, kramAdiH, vijAhararUvA viuvviyA,NArAyaNo sabaloNiggao, jAva apacchimaMsaMbarUveNaM pAesu paDio, sAgaracaMdassa ceva diNNA, niyukti: 134 vatsakagavAdyA NabhaseNa taNayA akhamAviyA / ettha sAgaracaMdassa saMbaM kamalAmelaM maNNamANassa aNaNuogoNAhaM kamalAmeleti bhaNite dRSTAntA (5) aNuogo, evaM jo vivarIyaM parUveti tassa aNaNuogo jahAbhAvaM parUvemANassa aNuogo 5 / bhAve zrAvaka bhaaryaadyaaH(7)| saMbassa sAhasodAharaNaM-jaMbUvaI NArAyaNaM bhaNati- ekkAvi mae puttassa aNADiyA Na diTThA, NArAyaNeNa bhaNitaM- ajja dAemi, tAhe NArAyaNeNa jaMbUvatIa AbhIrIrUvaM kayaM, dovi takkaM ghettuM bAravaImoiNNANi, mahiyaM vikkiNaMti, saMbeNa diTThANi,AbhIrI bhaNitA- ehi mahiaMkINAmitti, sA aNugacchati, AbhIro maggeNa eti, so ekkaM deuliaMpavisai, sA AbhIrI bhaNati-NAhaM pavisAmi kiMtu mollaM dehi to ettha ceva Thito tarka geNhAhi, so bhaNati-avassa pavisitavvaM, sAla SEE tasya nabhaHsenasya vivAhadivasaH tasmin divase te sAgaracandrazAmbapramukhAH kumArA udyAnaM gatvA nAradena sarahasyaM dArikAM suraGgayA udyAnaM nItvA sAgaracandraHpariNAyitaH, te tatra krIDantastiSThanti / itare ca tAM dArikAM na prekSante, mArgayadbhidyAne dRSTA, vidyAdhararUpANi vikurvitAni, nArAyaNaH sabalo nirgataH, yAvatprAnte zAmbarUpeNa pAdayoH patitaH, sAgaracandrAyaiva dattA, nabhaHsenatanayAzca kSamitAH / atra saagrcndrsy| zAmba kamalAmelAM manyamAnasyAnanuyogo nAhaM kamalAmeleti bhaNite'nuyogaH, evaM yo viparItaM prarUpayati tasyAnanuyogo yathAbhAvaM prarUpayataH anuyogH| 0 zAmbasya sAhasodAharaNaM- jambUvatI nArAyaNa bhaNati- ekA'pi mayA putrasya anAtirna dRSTA, nArAyaNena bhaNitaM- adya darzayAmi, tadA nArAyaNena jambUvatyA AbhIrIrUpaM kRtam, dvAvapi takraM gRhItvA dvArikAmavatINI, gorasaM vikrINItaH, zAmbena dRSTau, AbhIrI bhaNitA- ehi gorasaM krINAmIti, sA'nugacchati, AbhIraHpRSThata eti, sa ekaM devakulaM pravizati, sA''bhIrI bhaNati- nAhaM pravizAmi, kiMtu mUlyaM dadyAstadA'traiva sthitastakraM gRhANa, sa bhaNati- avazyaM praveSTavyam, sA // 168 // Page #191 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 169 // Necchati, tAhe hatthe laggo, AbhIro uddhAiUNa laggo saMbeNa samaM, saMbo AvaTTito, AbhIro vAsudevo jAto itarI jaMbUvatI, 0.2 upaaMguTThIkAUNa palAto, biIyadivase maDDAe ANijjaMto khIlayaM ghaDaMto ei, jokkAre kae vAsudeveNa pucchio- kiM eyaM / kramAdiH, niyukti: 134 ghaDijjatitti, bhaNati-jo pAriosiyaM bollaM kAhiti tassa muhe khoTTijihitti / paDhamaM aNaNuogoNAte aNuogo, evaM vatsakagavAdyA jo vivarIyaM parUveti tassa aNaNuogo itarassa aNuogo 6 / / dRSTAntA (5) bhAve zrAvakazreNikaviSayakopodAharaNaM- rAyagiheNagare seNiorAyA, cellaNA tassa bhajjA, sAvaddhamANasAmimapacchimatitthagaraM vaMdittA |bhaaryaadyaa:(7)| veyAliyaM mAhamAse pavisati, pacchA sAhU diTTho paDimApaDivaNNao, tIe rattiM suttiAe hattho kihavi vilaMbio, jayA sIteNa gahio tadA cetitam, pavesito hattho, tassa hatthassa taNaeNaM savvaM sarIraM sIteNa gahiaM,tIe bhaNiaM-sa tavassI kiM karissati saMpayaM? / pacchA seNieNa ciMtiyaM-saMgAradiNNaose koI, ruTeNa kallaM abhao bhaNio-sigdhaM aMteuraMpalIvehi, seNiogato sAmisagAsam, abhaeNa hatthisAlA palIviyA, seNio sAmiM pucchati-cellaNA kiM egapattI aNegapattI?, - necchati, tadA haste lagnaH, AbhIra uddhAvya lagnaH zAmbena samam, zAmbo'pyAvRttaH, AbhIro vAsudevo jAta itarA jambUvatI aGguSThI- (ziro'vaguNThana) kRtvA palAyitaH, dvitIyadivase balAtkAreNa AnIyamAnaH kIlakaM ghaTayan eti, jayotkAre kRte vAsudevena kimetat ghaTyate iti, bhaNati- yaH paryuSitaM vRttAntollApaM kariSyati tasya mukhe kSepsyate iti / prathamamananuyogaH jJAte anuyogaH, evaM yo viparItaM prarUpayati tasyAnanuyoga itarasya anuyogaH / rAjagRhe nagare zreNiko rAjA cellanA tasya bhAryA, sA vardhamAnasvAminamapazcimatIrthakaraM vanditvA vikAle mAghamAse pravizati, pazcAt sAdhudRSTaH pratipannapratimaH, tasyA rAtrI suptAyA hastaH kathamapi vilambitaH (bahiH sthitaH) yadA zItena gRhItaH tadA cetitam, pravezito hastaH, tasya hastasya sambandhinA sarvaM zarIraM zItena gRhItam, pazcAt tayA bhaNitaM- sa tapasvI kiM kariSyati sAmprataM?, pazcAt zreNikena cintitaM- dattasaGketo'syAH kazcit, ruSTena kalye'bhayo bhaNitaH- zIghramantaHpuraM pradIpaya, zreNiko gataH svAmisakAzama. abhayena hastizAlA pradIpitA, zreNikaH svAminaM pRcchati cellanA kimekapatnI anekapatnI?,, Page #192 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 0.2 upakramAdiH, niyukti: 135 bhASakavibhASakavyaktikareSu kASThAdhupamAH (6) / / / 170 // sAmiNA bhaNiaM- egapattI, tAhe mA Dajjhihititti turitaM Niggao, abhao NipphiDati, seNieNaM bhaNiaM- palIvitaM?, so bhaNati- Amam , tumaM kiMNa paviTTho?, bhaNati- ahaM pavvaissAmi kiM me aggiNA?, pacchA NeNa ciMtiaM-mA chaDDijihititti bhaNitaM- Na Dajjhatti / seNiyassa cellaNAe puvviM aNaNuogo pucchie aNuogo, evaM vivarIe parUvie aNaNuogo jahAbhAve parUvie aNuogo 7 // 134 // itthaM tAvadanuyogaH sapratipakSaH prapaJcenoktaH, niyogo'pi pUrvapratipAditasvarUpamAtraH sodAharaNo'nuyogavadavaseyaH, sAmprataM prAgupanyastabhASAdisvarUpapratipAdanAyAha ni0-kaDhe 1 putthe 2 citte 3 sirigharie 4 puMDa 5 desie 6 ceva / bhAsagavibhAsae vA vattIkaraNe a AharaNA // 135 // tatra kASTha iti kASThaviSayo dRSTAntaH, yathA kASThe kazcit tadrUpakAraH khalvAkAramAtraM karoti, kazcitsthUlAvayavaniSpattim, kazcit punarazeSAGgopAGgAdyavayavaniSpattimiti, evaM kASThakalpaM sAmAyikAdisUtram, tatra bhASakaH paristhUramarthamAtramabhidhatteyathA samabhAvaH sAmAyikamiti, vibhASakastu tasyaivAnekadhA'rthamabhidhatte- yathA samabhAvaH sAmAyikam, samAnAMvA Aya: samAyaH sa eva svArthikapratyayavidhAnAtsAmAyikamityAdi, vyaktIkaraNazIlo vyaktikaraH, yaH khalu niravazeSavyutpattyaticArAnaticAraphalAdibhedabhinnamartha bhASate sa vyaktikara iti, sa nizcayatazcaturdazapUrvavideva, iha ca bhASakAdisvarUpavyAkhyAnAt bhASAdaya eva pratipAditA draSTavyAH, kutaH?,bhASAdInAMtatprabhavatvAt 1 / idAnIM pustaviSayo dRSTAntaH- yathA puste kazcidA- svAminA bhaNitaM- ekapatnI, tadA mA dAhIti tvaritaM nirgataH, abhayo nissarati, zreNikena bhaNitaM- pradIpitaM?, sa bhaNati- Amam, tvaM kiM na praviSTaH?, bhaNatiahaM pravrajiSyAmi kiM mamAgninA? pazcAdanena cintitaM- mA tyAkSIditi bhaNitaM- na dagdheti / zreNikasya cellanAyAM pUrvamananuyogaH pRSTe'nuyogaH, evaM viparIte prarUpite'nanuyogaH yathAbhAve prarUpite anuyogH| // 170 // Page #193 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 171 // kAramAtraM karoti, kazcit sthUrAvayavaniSpattim, kazcittvazeSAvayavaniSpattimiti, dAntikayojanA pUrvavat 2 // idAnIM citra 0.2 upaviSayo dRSTAntaH- yathA citrakarmaNi kazcit vartikAbhirAkAramAtraM karoti, kazcittu haritAlAdivarNodbhedam, kazcittvazeSaparyAyai- kramAdiH, niyukti: 135 niSpAdayati, dArTAntikayojanA pUrvavat 3 / zrIgRhikodAharaNaM-zrIgRhaM-bhANDAgAraM tadasyAstIti ata iniThanau (5-2-115) bhASakaiti ThanIkAdeze ca kRte zrIgRhika iti bhavati, tadRSTAntaH- tatra kazcid ratnAnAM bhAjanameva vetti- iha bhAjane ratnAnIti, vibhASaka vyaktikareSu kazcittu jAtimAne api, kazcitpunarguNAnapi, evaM prathamadvitIyatRtIyakalpA bhASakAdayo draSTavyAH 4 / tathA poMDaM iti puNDarIkaM kASThAdhupamAH padmaM tad yatheSadbhinnArdhabhinnavikasitarUpaM tridhA bhavati, evaM bhASAdi vijJeyam 5 / idAnIM dezikaviSayamudAharaNaM-dezanaM dezaH niyuktiH 136 kathanamityarthaH, tadasyAstIti dezika:- yathA kazciddezikaH panthAnaM pRSTaH diGmAtrameva kathayati, kazcit tadvyavasthita vyAkhyAnagrAmanagarAdibhedena, kazcit punastadutthaguNadoSabhedena kathayatIti, dArTAntikayojanA pUrvavat jJeyA 6 / evametAni bhASakavibhASakavyaktikaraviSayANyudAharaNAni pratipAditAni itigaathaarthH||135|| itthaM tAvadvibhAga uktaH, idAnIM dvAravidhimavasaraprApta gocandana kanthAdyA: vihAya vyAkhyAnavidhiM pratipAdayannAha sapratipakSAH ni0- goNI 1caMdaNakaMthA 2 ceDIo 3sAvae 4 bahira 5 gohe 6 / TaMkaNao vavahAro7, paDivakkho AyariyasIse // 136 // (7)dRSTAntAH Aha- caturanuyogadvArAnadhikRto vyAkhyAnavidhiH kimarthaM pratipAdyata iti, ucyate, ziSyAcAryayoH sukhazravaNasukhavyAkhyAnapravRttyA zAstropakArArthaH, athavA adhikRta eva veditavyaH, kutaH?, anugamAntarbhAvAt, antarbhAvastu vyAkhyAGga // 171 // tvAt iti / Aha- yadyasAvanugamAGgaMtataH kimityayaM dvAravidheH pUrvaM pratipAdyate?, ucyate, dvAravidherapi bahu vaktavyatvAt mAtra bhUdihApi vyAkhyAvidherviparyayaH, ato'traiva AcAryaziSyayorguNadoSAH pratipAdyante, yena AcAryo guNavate ziSyAyAnuyoga vidhI Page #194 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 172 // dRSTAntAH / karoti, ziSyo'pi guNavadAcAryasannidhAveva zRNotIti / Aha- yadyevaM vyAkhyAnavidhiranugamAGgaM ihAvatAryocyate tatkathaM 0.2 upadvAragAthAyAmapyevaM nopanyasta iti, ucyate, sUtravyAkhyAnasya gurutvakhyApanArtham, vizeSeNa sUtravyAkhyAyAM AcAryaH ziSyo kramAdiH, niyukti: 136 vA guNavAnanveSTavya ityalaM vistareNa, prakRtaM prastumaH- prakrAntagAthAvyAkhyA-tatra godRSTAntaH, ete cAcAryaziSyayoH saMyuktA vyAkhyAnadRSTAntAH, eka AcAryasya eka : ziSyasyeti dvau vA eksminnevaavtaaryaaviti| vidhau gocandanaegaMmi Nagare egeNa kassai dhuttassa sagAsAo gAvI rogitA udvituMpi asamatthA NiviTThA ceva kiNitA, so taM paDivi kanthAdyAH kiNati, kAyagA bhaNaMti- pecchAmo se gatipayAraM to kiNIhAmo, so bhaNati-maevi uvaviTThA ceva gahiyA, jadi paDihAti sapratipakSAH tA tumhevi evameva giNhaha / evaM jo Ayario pucchito parihAraMtaraM dAumasamattho bhaNati- maevi evaM suyaM tumhevi evaM suNahatti, tassa sagAseNa soavvam, saMsaiyapayatthaMmi micchattasaMbhavA, jo puNa avikalagovikkiNago iva akkhevaNiNNayapasaMgapArago tassa sagAse soyavvam, sIso'vi jo aviyAriyagAhI paDhamagovikkaNagovva so ajoggo itaro joggotti 1 / caMdaNakaMthodAharaNaM-bAravaIe vAsudevassa tiNNi bherIo, taMjahA-saMgAmiA unbhutiyA komutiyA, tiNNivi gosIsacaMdaNamaiyAo devayApariggahiyAo, tassa cautthI bherI asivuvasamaNI, tIse uppattI kahijai-sakko suramajjhe vAsudevassa / 0 ekasminnagare ekena kasyacidbhUtasya sakAzAdaurrAgiNI utthAtumapyasamarthA niviSTaiva krItA, sa tAM prativikrINAti, krAyakA bhaNanti- prekSAmahe'syA gatipracAram, tataH kreSyAmaH, sa bhaNati- mayA'pi upaviSTava gRhItA, yadi pratibhAti tadA yUyamapi evameva gRhIta / evaM ya AcAryaH pRSTaH parihArAntaraM dAtumasamartho bhaNati-8 // 172 // mayA'pi evaM zrutaM yUyamapi evaM zRNuteti, tasya sakAze na zrotavyam, sAMzayikapadArthe mithyAtvasaMbhavAt, yaH punaravikalagovinAyaka ivAkSepanirNayaprasaGgapAragaH tasya 8 sakAze zrotavyam, ziSyo'pi yo'vicAryagrAhI prathamagovikrAyaka iva so'yogyaH, itaro yogya iti 10 candanakanthodAharaNaM- dvArikAyAM vAsudevasya timro bheryaH, tadyathA- saMgrAmikI AbhyudayikI kaumudIkI, tistro'pi gozIrSacandanamayyo devatAparigRhItAH, tasya caturthI bherI azivopazamanI, tasyA utpattiH kathyate- zakraH Page #195 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 173 // 0.2 upakramAdiH, niyukti: 136 vyAkhyAnavidhau gocandanakanthAdyAH sapratipakSAH dRssttaantaaH| guNakittaNaM kareti-aho uttamapurisANaM guNA, ete avaguNaM Na geNhaMti NIeNa ya Na jujhaMti, tatthego devo asaddahato Agato, vAsudevo'vi jiNasagAsaMvaMdao paTThio, so aMtarAle kAlasuNayarUvaM mayayaM viuvveti vAvaNNaM dubbhigaMdham, tassa gaMdheNa savvo logo parAbhaggo, vAsudeveNa diTTho, bhaNitaM caNeNa- aho kAlasuNagassetassa paMDurA daMtA sohaMti,devo ciMtitosaccaM saccaM gunnggaahii| tato vAsudevassa AsarayaNaM gahAya padhAvito, so vaMDurApAlaeNaNAo, teNa kuvitaM, kumArA rAyANo ya niggayA, teNa deveNa hayavihayA kAUNa dhADiA, vAsudevo'vi niggao, bhaNati- mama kIsa AsarayaNaM harasi?, devo bhaNati-maMjujjhe parAjiNiUNa geNha, vAsudeveNa bhaNiyaM-bADhaM, kiha jujjhAmo? tuma bhUmIe ahaM raheNa, tA rahaM giNha, devo bhaNati- alaM raheNaMti, evaM AsahatthIvi paDisiddhA, bAhujuddhAdiyAiM savvAiM paDisehei, bhaNai ya- ahiTThANajuddhaM dehi, vAsudeveNa bhaNiaM- parAjio'haM, Nehi AsarayaNaM, NAhaM nIyajujjheNa jujjhAmi, tato devo tuTTho bhaNitAdio-varehi varaM, kiM te demi?, vAsudeveNa bhaNiaM-asivovasamaNI bherI dehi, teNa diNNA, esuppattI bheriie| tahiMsA chaNhaM chaNhaM mAsANaM - suramadhye vAsudevasya guNakIrtanaM karoti- aho uttamapuruSANAM guNAH, ete avaguNaM na gRhNanti nIcena ca na yudhyante, tatraiko devo'zraddadhat AgataH, vAsudevo'pi jinasakAzaM vandakaH (vandanAya) prasthitaH, so'ntarAle kRSNazvarUpaM mRtakaM vikurvati vyApannaM durabhigandham, tasya gandhena sarvo lokaH parAbhagnaH, vAsudevena dRSTaH, bhaNitaM cAnena- aho kRSNazunaH etasya pANDurA dantAH zobhante, devazcintitavAn - satyaM satyaM gunngraahii| tato vAsudevasyAzvaratnaM gRhItvA pradhAvitaH, sa mandurApAlakena jJAtaH, tena kUjitam, kumArA rAjAnazca nirgatAH, tena devena hatavihatIkRtya dhATitAH, vAsudevo'pi nirgataH, bhaNati- mama kasmAdazvaratnaM harasi?, devo bhaNati- mAM yuddhe parAjitya gRhANa, vAsudevena bhaNitaM- bADham, kathaM yudhyAvahe tvaM bhUmau ahaM rathena, tad rathaM gRhANa, devo bhaNati- alaM ratheneti, evamazvahastinAvapi pratiSiddhau, bAhuyuddhAdIni sarvANi pratiSedhayati, bhaNati ca- adhiSThAnayuddhaM dehi, vAsudevena bhaNitaM- parAjito'haM naya azvaratnam, nAhaM nIcayuddhena yudhye, tato devastuSTo bhaNitavAn- vRNuSva varam, kiM tubhyaM dadAmi?, vAsudevena bhaNitaM- azivopazamI bherI dehi, tena dattA, eSotpattirbheryAH / tatra sA SaDbhiH SabhirmAsaiH - ciNteti| taahe| // 173 // Page #196 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 174 // vajjati, paccuppaNNA rogA vAhI vA uvasamaMti, NavagA vi chammAse Na uppAjaMti, jo sadaM suNeti / tattha'NNadA AgaMtuo 0.2 upavANiao, so atIva dAhajjareNa abhibhUto bherIpAlayaM bhaNai-geNha tumaM sayasahassaM, mama etto palamettaM dehi, teNa lobheNa kramAdiH, niyukti: 136 diNNam, tattha aNNA caMdaNathiggaliA diNNA, evaM aNNeNavi aNNeNavi maggito diNNaM ca, sA caMdaNakaMthA jAtA, vyAkhyAnaaNNadA asive vAsudeveNa tADAviyA, jAva taM ceva sabhaMNa pUreti, teNa bhaNiaM- joeha bheri, diTThA kaMthIkatA, so bheri- vidhI gocandanavAlo vavarovio, aNNA bherI aTThamabhatteNArAhaittA laddhA, aNNo bherivAlo kao,so AyarakkheNa rakkhati,so pUr3ato kanthAdyAH jo sIso suttatthaM caMdaNakaMthavva prmtaadiihiN| mIseti galitamahavA sikkhitamANI Na so joggo||1|| kaMthIkatasuttattho sapratipakSAH (7) gurUvi joggo Na bhAsitavvassa / aviNAsiyasuttatthA sIsAyariyA viNihiTThA // 2 // 2 / dRSTAntAH / I idAnIM ceTyudAharaNaM- vasaMtapure juNNaseTThidhUtA, Navagassa ya seTThissa dhUA, tAsiM pII, tahavi se atthi vero amhe eehiM uvvaTTitANi, tAo aNNaA kayAvi manjituM gatAo, tattha jA sA Navagassa dhUA, sA tilagacoddasageNaM alaMkAreNa vAdyate, pratyutpannA rogA vyAdhayo vopazAmyanti, navakA api SaTsu mAseSu notpadyante, yaH zabdaM zRNoti / tatrAnyadA''gantuko vaNik, so'tIva dAhajvareNAbhibhUto bherIpAlakaM bhaNati- gRhANa tvaM zatasahasram, mamaitasmAt palamAtra dehi, tena lobhena dattam, tatrAnyA candanathiggalikA dattA, evamanyenApi anyenApi mArgito dattaM ca, sA (bherI) candanakanthA jAtA, anyadA'zive vAsudevena tADitA, yAvattAM sabhAmapi na pUrayati, tena bhaNitaM- pazyata bherIma, dRSTA kanthIkRtA, sa bherIpAlo vyaparopitaH,3 anyA bheryaSTamabhaktenArAdhya labdhA, anyo bherIpAlakaH kRtaH, sa AtmarakSeNa rakSati, sa pUjitaH- yaH ziSyaH sUtrArthaM candanakanthAmiva paramatAdibhiH / mizrayati galitamathavA zikSitamAnI, na sa yogyH||1|| kanthIkRtasUtrArtho gururapi yogyo na bhASitavyasya (anuyogasya) / avinAzitasUtrArthAH ziSyAcAryA vinirdiSTAH // 2 // 0 vasantapure // 174 // jIrNazreSThiduhitA, navakasya ca zreSThinaH duhitA, tayoH prItiH, tathApi tayorasti vairaM vayametairudvarttitAni, te anyadA kadAcinmaGktuM gate, tatra yA sA navakasya duhitA, sA8 tilakacaturdazakena alaGkAreNA- 25 knthaakyaa| + vaalo| * aadrenn| kathaM va / Page #197 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 alaMkiA, sA AharaNANi taDe ThavettA uttiNNA, juNNaseTThidhUA tANi gahAya padhAvitA, sA vAreti, itarI akkosaMtI gatA, tAe mAtApitINaM siTuM, tANi bhaNaMti- tuNhikkA acchAhi, Navagassa dhUA NhAittA NiyagagharaM gayA, ammApiIhiM sAhai, tehiM maggiyaM, Na deMti, rAule vavahAro, tattha Natthi sakkhI, tattha kAraNiyA bhaNaMti- ceDIo vAhijaMtu, tehiM vAhitA bhaNitA-jati tujjhaccayaMtA AviMdha, tAhe sA juNNaseTTiceDIjaM hatthetaM pAe, Na jANati, taMca se asiliTuM, tAhe tehiM NAaM- jahA eyAI imIse Na hoMti, tAhe itarI bhaNiA- tume AviMdha, tAe kameNa AviddhaM, siliTuMca se jAyaM, bhaNiyA ya- mellAhi, tAe taheva NiccaM AmucaMtIe paDivADIe AmukkaM, tAhe so juNNaseTThI ddNddito| jahA so egabhavi maraNaM patto, evAyariovijaM aNNattha taM aNNahiM saMghADeti, aNNavattavvAo aNNattha parUveti ussaggAdiAo, evaM so saMsAradaMDeNa daMDijati, tArisassa pAse Na sotavvaM, jahA sA ceDI jasaM pattA, evaM cevAyariojoNa visaMvAeti, teNa ari 0.2 upakramAdiH, niyukti: 136 vyAkhyAnavidhau gocandanakandhAdyAH sapratipakSAH (7) dRSTAntAH / // 175 // - laGkatA, sA''bharaNAni taTe sthApayitvA'vatIrNA, jIrNazreSThiduhitA tAni gRhItvA pradhAvitA, sA vArayati, itarAkrozantI gatA, tayA mAtApitRbhyAM ziSTam, tau . bhaNataH- tUSNIkA tiSTha, navakasya duhitA snAtvA nijagRhaM gatA, mAtApitRbhyAM kathayati, tAbhyAM mArgitam, na dattaH, rAjakule vyavahAraH, tatra nAsti sAkSI, tatra kAraNikA bhaNanti- ceTyau vyAhiyetAm, tairvyAhRtya bhaNitA- yadi tAvakInaM tilakacaturdazakaM tadA paridhehi, tadA sA jIrNazreSThiceTI yat haste (hastasambandhi) tat pAde (paridadhAti), na jAnAti, tacca tasyA azliSTam , tadA taiti- yathaitAnyasyA na bhavanti, tadetarA bhaNitA- tvaM paridhehi, tayA krameNa parihitam, zliSTaM ca tasyA 8 8jAtam, bhaNitA ca- muJca, tayA tathaiva nityamAmuzcantyA paripATyA Amuktam, tadA sa jIrNazreSThI daNDitaH / yathA sa ekabhavikaM maraNaM prAptaH, evamAcAryo'pi yat (sUtra) anyatra (utsargAdau) tad anyatra (apavAdAdau) saMghAtayati, anyavaktavyatA anyatra prarUpayati utsargAdikAH, evaM sa saMsAradaNDena daNDyate, tAdRzasya pArzve na zrotavyam, yathA sA ceTI yazaH prAptA, evamevAcAryo yo na visaMvAdayati, tenArhatA- vaahitaa| + ete se| // 175 // Page #198 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 haSTAntAH / haMtANaM ANA katA bhavati, tArisassa pAse soyavvaM / ettha gAthA- atthANatthaniuttA''bharaNANaM junnnnsetttthidhuuavv| Na gurU 0.2 upavidhibhaNite vA vivarIyanioao siiso||1|| satthANatthaniuttA IsaradhUA sabhUsaNANaM va / hoi gurU sIso'vi kramAdiH, niyukti: 136 viNioaMto jahA bhaNitaM // 2 // 3 / zrAvakodAharaNaM pUrvavat- navaramupasaMhAraH- ciraparicitaMpi Na sarati suttatthaM sAvago vyAkhyAnasUbhajjaM v| jo Na so joggo sIso guruttaNaM tassa duurennN||1||4| badhiragodAharaNaM pUrvavadeva, upasaMhArastu gAthayocyate- vidhau aNNaM puTTho aNNaM jo sAhai so gurU Na bahiro vva |nn ya sIso jo aNNaM suNeti aNubhAsae aNNaM ||1||5|evN godhodA- gocandana kanthAdyAH haraNopasaMhAro'pi vaktavyaH 6 / idAnIM TaGkaNakodAharaNaM- uttarAvahe TaMkaNA NAma mecchA, te suvaNNeNaM dakkhiNAvahAiM bhaMDAI sapratipakSAH geNhaMti, te ya paropparaM bhAsaMNa jANaMti, pacchA puMjaM kareMti, hattheNa u chAeMti, jAva icchA Na pUrati tAva Na avaNeti, puNNe avaNeti, evaM tesiM icchiyapaDicchiyavavahAro evaM- akkhevaniNNayapasaMgadANaggahaNANuvattiNo dovi|joggaa sIsAyariA TaMkaNavaNiovamA esaa||1||7| itthamuktaprakAreNa gavAdiSu dvAreSu sAkSAdabhihitArthaviparyayaH-pratipakSaH AcAryaziSyayoyathAyogaM yojanIyaH, sa ca yojita eveti gaathaarthH||136 // idAnIM vizeSataH ziSyadoSaguNAn pratipAdayannAha - AjJA kRtA bhavati, tAdRzasya pArzve shrotvym| atra gAthe- asthAnArthaniyoktA AbharaNAnAM jiirnnshresstthiduhitev| na guru : vidhibhaNite vA viparItaniyojakaH | ziSyaH / / 1 / / svasthAnArthaniyoktA IzvaraduhitA svabhUSaNAnAmiva / bhavati guru : ziSyo'pica viniyogaM tada (viniyojayan) yathA bhnnitm| 2 / 0 ciraparicitAvapi na 8 smarati satrArthI zrAvakaH svabhAryAmiva / yo na sa yogyaH ziSyaH garutvaM tasya dareNa // 1 // 0 anyatpRSTo'nyat yaH kathayati sa na gururbadhira iva / na ca ziSyo yo'nya-8 cchRNotyanubhASate'nyat // 1 // 0 uttarApathe TaGkaNAnAmAno mlecchAH, te suvarNena dakSiNApathAni bhANDAni gRhNanti, te ca parasparaM bhASAM na jAnate, pazcAt pujaM kurvanti, // 176 // hastena tvAcchAdayanti, yAvadicchA na pUryate tAvannApanayanti, pUrNe'panayanti, evaM teSAM IcchitapratIcchita (ipsitapratIpsita) vyavahAraH, evaM -8 AkSepanirNayaprasaGgadAnagrahaNAnuvarttino dvye'pi| yogyA AcAryaziSyA TaGkaNavaNigupamA eSA / / 1 // OM nno| ma hattheNa ucchaaddeti|+ muktena / - Page #199 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 177 // ni0- kassana hohI veso anabbhuvagaoaniruvagArI a|appcchNdmiio paTTiao gaMtukAmo a||137|| 0.2 upani0- viNaoNaehiM kayapaMjalIhi chaMdamaNuattamANehiM / ArAhio gurujaNo suyaM bahuvihaM lahuM dei // 138 // kramAdiH, niyukti: 137 Aha- ziSyadoSaNuNAnAM vizeSAbhidhAnaM kimarthaM?, ucyate, kAlAntareNa tasyaiva gurutvabhavanAt, ayogyAya ca gurupada- ziSyadoSa gunnaaH| nibandhanavidhAne tIrthakarAjJAdilopaprasaGgAt / kasya na bhaviSyati dveSyaH-aprItikaraH, yaH kimbhUtaH?- na abhyupagataH anabhyupa niyuktiH gataH- zrutopasaMpadA'nupasaMpanna iti bhAvArthaH, upasaMpanno'pi na sarva evAdveSyo bhavatItyata Aha- nirupakArI ca nirupakartuM / 138-139 ziSyazIlamasyeti nirupakArI, gurorakRtyakArItyarthaH, upakAryapi na sarva evAdveSya ityata Aha-AtmacchandA AtmAyattAmatiryasya parIkSAyAM kAryeSu asAvAtmacchandamatiH, svAbhiprAyakAryakArItyarthaH, gurvAyattamatirapina sarva evAdveSyaH ata Aha- prasthitaH saMprasthita zailaghanakuTAdvitIya iti, gantukAmazca gantukAmo'bhidhIyate yo hi sadaiva gantumanA vyavatiSThate, vakti ca-zrutaskandhAdiparisamAptAvavazyamahaM dayaH (14) / yAsyAmi, ka ihAvatiSThate iti, ayamayogyaH ziSya iti gaathaarthH||137|| idAnIM doSaparijJAnapUrvakatvAt guNAH prtipaadynte| vinayaH- abhivandanAdilakSaNaH tena avanatAH vinayAvanatAH tairitthaMbhUtaiH sadbhiH, tathA pRcchAdiSu kRtAH prAJjalayo yaiste / kRtaprAJjalayaH taiH, tathA chando- gurvabhiprAyaH taM sUtroktazraddhAnasamarthanakaraNakAraNAdinA'nuvartayadbhiH ArAdhito gurujanaH, zrutaM sUtrArthobhayarUpaM bahuvidhaM anekaprakAraM laghu zIghraM dadAti prayacchatIti gaathaarthH||138 // idAnIM prakArAntareNa ziSyaparIkSA pratipAdayannAha // 177 // ni0- selaghaNa kuDaga cAlaNi paripUNaga haMsa mahisa mese a| masaga jalUga birAlI jAhaga go bheri AbhIrI // 139 // Page #200 -------------------------------------------------------------------------- ________________ 0.2 upakramAdiH, niyukti: 139 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 178 // ziSya parIkSAyAM zailadhanakuTAdayaH (14) / etAni ziSyayogyAyogyatvapratipAdakAnyudAharaNAnIti / kiMca-cariyaMcakappitaM vA AharaNaMduvihameva nAyavvaM / atthassa sAhaNaTThA iMdhaNamiva odnntttthaae|1| tattha imaM kappiaMjahA- muggaselo pukkhalasaMvaTTao a mahAmaho jaMbUdIvappamANo, tattha NArayatthANIo kalaha AlAeti - muggaselaM bhaNati-tujjhanAmaggahaNe kae pukkhalasaMvaTTaobhaNati-jahANaM egAe dhArAe virAemi, selo uppAsito bhaNati-jadi me tilatusatibhAgaMpi ulleti to NAmaNa vahAmi, pacchA mehassamUle bhaNati muggaselavayaNAI, soruTTho, savvAdareNa varisiumAraddho jugappahANAhi dhArAhiM,sattaratte vuDhe ciMteti- virAohohitti Thio, pANie osarie itaro misimisiMto ujjalataro jAto bhaNati-johArotti, tAhe meho lajjito gto| evaM ceva koi sIso muggaselasamANo egamavi padaM Na laggati, aNNo Ayario gajjaMto Agato, ahaM NaM gAhemitti, Aha- AcAryasyaiva tajjADyam, yacchiSyo nAvabudhyate / gAvo gopAlakeneva, kutiirthenaavtaaritaaH||1|| tAhe paDhAveumAraddho, Na sakkio, lajiogao, erisassa Na dAyavvaM, kiM kAraNaM?-Ayarie suttami aparivAdo suttaatthapalimaMtho / aNNesiMpiya hANI 0 caritaM ca kalpitaM vA''haraNaM dvividhameva jnyaatvym| arthasya sAdhanArthAya indhnaaniivaudnaarthaay| 1 / tatredaM kalpitaM yathA - mudgazailaH puSkarasaMvartakazca mahAmeghaH / jambUdvIpapramANaH, tatra nAradasthAnIyaH kalahamAlagayati (Ayojayati)- mudgazailaM bhaNati- tava nAmagrahaNe kRte puSkalasaMvartako bhaNati- yathaikayA dhArayA vidrAvayAmi,zaila utpAsito (asUyitaH) bhaNati- yadi me tilatuSatribhAgamapi Ardrayati tadA nAma na vahAmi, pazcAtmeghasya mUle bhaNati mudgazailavacanAni, sa ruSTaH, sarvAdareNa varSitumArabdhaH, yugapradhAnAbhirdhArAbhiH, saptarAtraM vRSTe cintayati- vidruto bhaviSyati iti sthitaH, pAnIye'pasRte itaro dIpyan ujjvalataro jAto bhaNati-juhAraH (jayotkAraH) iti, tadA megho lajjito gtH| evameva kazcicchiSyo mudgazailasamAna ekamapi padaM na lagayati, anya AcAryaH garjayan AgataH, ahamenaM grAhayAmi- tadA pAThayitumArabdhaH,8 na zakitaH, lajjito gataH, ITazAya na dAtavyam, kiM kAraNa?- AcArye sUtre ca parivAdaH sUtrArthaparimanthaH (vighnH)| anyeSAmapica hAniH Alo (jo) eti| 8ullevi| . pmaannaahiN| viraaio| bhnnito| kajaM / * 0plimNthaa| 178 // Page #201 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika 0.2 upakramAdiH, niyukti: 139 ziSyaparIkSAyAM zailadhanakuTAdayaH (14) / vRttiyutam bhAga-1 // 179 // puTThAviNa duddhayA~ vNjhaa||1||pddivkkho kaNhabhUmI-vuThevi doNamehe Na kaNhabhomAo loTTae udayaM / gahaNadharaNAsamatthe ia deymchittikaarNmi||1|| idAnIM kuTodAharaNaM-kuTA ghaTA ucyante, te duvihA- navA juNNA ya, juNNA duvihA- bhAviyA abhAviyA ya, bhAviA duvihA-pasatthabhAviA apasatthabhAviAya, pasatthA- aguruturukkAdIhiM, apasatthA- palaMDulasuNamAdIhiM, pasatthabhAviyA vammA avammA ya, evaM apasatthAvi, je apasatthA avammA je ya pasatthA vammA te Na suMdarA, itare suMdarA, abhAvitANa keNai bhAvitA- NavagA AvAgAto uttAritamettagA, evaM ceva sIsagANavagA-je micchaddiTTI tappaDhamayAe gAhijjaMti, juNNAvije abhAvitA te suMdarA-kuppavayaNapAsatthehiM bhAvitA evameva bhaavkuddaa|sNviggehiN pasatthA vammA'vammA ya taha cev||1||je apasatthA vammA je ya pasatthA saMviggA ya avammA ete laTThagA, itarevi avmmaa| ahavA kUDA cauvvihA- chiDDakuDe 1 boDakuDe 2 khaMDakuDe 3 saMpuNNakuDe 4 iti, chiDDo jo mUle chiDDo, boDa ojassa oTThA natthi, khaMDo egaM oTThapuDaM natthi, - spRSTA'pi na dugdhadA (dohyA) vndhyaa||1|| pratipakSaH kRSNabhUmiH- vRSTe'pi droNameghe na kRSNabhUmAt luThati udakam / grahaNadharaNasamarthe dAtavyamacchittikare // 1 // BOte dvividhAH, navA jIrNAzca, jIrNA dvividhA-bhAvitA abhAvitAzca, bhAvitA dvividhAH- prazastabhAvitA aprazastabhAvitAzca, prazastAH- aguruturuSkAdibhiH, aprazastAH- palANDulazunAdibhiH, prazastabhAvitA vAmyA avAmyAzca, evamaprazastA api, ye aprazastA avAmyA ye ca prazastA vAmyAste na sundarAH, itare sundarAH, abhAvitA na kenacidbhAvitA- navakA ApAkAduttAritamAtrAH, evameva ziSyA navakA- ye mithyAdRSTayastatprathamatayA grAhyante, jIrNA api ye'bhAvitAste sundraaH| kupravacanapArzvasthairbhAvitA evameva bhaavkuttaaH| saMvignaiH prazastAH vAmyA avAmyAzca tathaiva // 1 // ye aprazastA vAmyA ye ca prazastAH saMvignAzcAvAmyA ete laSThAH, itre'pyvaamyaaH| athavA kuTAzcaturvidhAH- chidrakuTaHanoSThakuTaH khaNDakuTaH saMpUrNakuTaH iti, chidro yo mUle chidravAn, anoSThakuTa:- yasya oSThau na staH, khaNDa ekamoSThapuTaM nAsti, dujjhyaa| + bhuumiisu| * AvAhagAo osaNNehiM / 10 re ahmmaa| 'ma ttth| ++ boddo| // 179 // Page #202 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 180 // saMpuNNo savvaMgo ceva, chiDDe jaM chUTaM taM galati, boDe tAvatiaMThAti, khaMDe egeNa pAseNa chaDDijjai, jadi icchA thoveNavika 0.2 uparubbhai, esa viseso boDakhaMDANaM, saMpuNNo savvaM dhareti, evaM ceva sIsA cattAri smotaareyvvaa| kramAdiH, niyukti: 139 cAlanyudAharaNaM- cAlanI- lokaprasiddhA yayA kaNikkAdi cAlyate,-jaha cAlaNIe udayaM chubbhaMtaM takkhaNaM adhoNIti / ziSyataha suttatthapayAI jassa tu so caalnnismaanno||1|| tathAca zailacchidrakuTacAlanIbhedapradarzanArthamuktameva bhASyakRtA- parIkSAyAM zailadhanakuTAseleyachiddacAlaNi miho kahA sou uTThiyANaM tu / chiDDAha tattha beTTho sumariMsu sraaminneyaanniiN||1|| egeNa visati bitieNa dayaH (14) / nIti kaNNeNa cAlaNI aah||dhnnnnu ttha Aha selo jaMpavisaiNIi vA tunbhaM ||2||taavskhurkddhinnyN cAlaNipaDivakkhu Na savai dvNpi| idAnIM paripUNakodAharaNaM-tatra paripUrNakaH ghRtapUrNakSIrakagAlanakaM ciTikAvAsovA, tena hyAbhIryaH kila ghRtaM gAlayanti, sa ca kacavaraM dhArayati ghRtamujjhati, evaM-vakkhANAdisu dose hiyayaMmi Thaveti muati gunnjaalN| sIso so u ajoggo bhaNio pripuunngsmaanno||1||aah-srvjnymte'pi doSasaMbhava ityayuktam, satyamuktameva bhASyakRtA-savvaNNupamANAo - saMpUrNaH sarvAGgazcaiva, chidre yatkSiptaM tadgalati, boTake tAvat tiSThati, khaNDe ekena pArzveNa / niHsarati, yadIcchA stokenApi rudhyate, eSa vizeSo boTakakhaNDayoH, saMpUrNaH sarvaM dhArayati, evameva ziSyAzcatvAraH smvtaaryitvyaaH| yathA cAlanyAmudakaM kSipyamANaM tatkSaNamadho gacchati / tathA sUtrArthapadAni yasya tu sa caalniismaanH|| 1 // OM zailacchidracAlanInAM mithaH kathAM zrutvotthitAnAM tu / chidra Aha- tatropaviSTaH asmArSa smarAmi nedAnIm / 1 / ekena vizati karNena dvitIyena niHsarati // 180 // caalnyaah| dhanyA'tra Aha zailo yatpravizati niHsarati vA tava (tvyi)2| tApasakamaNDala cAlanIpratipakSaH na sravati drvmpi| 0 vyAkhyAnAdiSu doSAn hRdaye sthApayati muzcati guNajAlam / ziSyaH sa tvayogyo bhaNitaH paripUNakasamAnaH // 1 // 0 sarvajJaprAmANyAt 20 rujjhti| paripUNakaH (syAt) / ityuktm| Page #203 -------------------------------------------------------------------------- ________________ 0.2 upakramAdiH, niyukti: 139/ ziSyaparIkSAyAM zailaghanakuTAdayaH (14) / zrIAvazyaka dosA Na hu saMti jinnmekiNci| jaM aNuvauttakahaNaM apattamAsajja va bhavaMti // 1 // niyukti idAnIM haMsodAharaNaM- aMbattaNeNa jIhAi kUiA hoi khIramudagaMmi / haMso mottUNa jalaM Apiyai payaM taha susiiso||1|| bhASyazrIhAri0 mottUNa daDhaM dose gurunno'nnuvuttbhaasitaadiie| giNhai guNe u jo so joggo samayatthasArassa // 2 // vRttiyutam idAnIM mahiSodAharaNaM- sayamaviNa piyai mahisoNa ya jUhaM piyai loliyaM udayaM / viggahavigahAhi tahA athakkapucchAhi bhAga-1 ya kusiiso||1|| // 181 // meSodAharaNaM-avi goppadaMmivi pibe suDhio taNuattaNeNa tuMDassa / Na kareti kalusamudagaM meso evaM susIso'vi // 1 // mazakodAharaNaM-masago vva tudaM jaccAdiehi Nicchubbhate kusiiso'vi| jalUkodAharaNaM-jalUgA va adUmaMto pibati susIso'vi suyaNANaM / birAlyudAharaNaM- chaDDeuM bhUmIe jaha khIraM pibati duTThamajjArI / parisuTThiyANa pAse sikkhati evaM vinnybhNsii||1|| jAhakastiryagvizeSaH, tadudAharaNaM- pAtuM thovaM thovaM khIraM pAsANi jAhao lihi| emeva jitaM kAuM pucchati matimaMNa - doSA naiva santi jinamate ke'pi| yadanupayuktakathanaM apAtramAsAdya vA bhavanti // 1 // 0 amlatayA jihvAyAH kUrcikA bhavati kSIramudake / haMso muktvA jalamApibati payaH tathA sushissyH||1|| muktvA dRDhaM doSAn guroranupayuktabhASitAdikAn / gRhNAti guNAMstu yaH sa yogyaH samayArtha-(stha) sArasya // 2 // svayamapi na pibati mahiSo na ca yUthaM pibati loThitamudakam / vigrahavikathAbhistathA avizrAntapRcchAbhizca kushissyH||1|| 0 api goSpade'pi pibati meSastanutvena tuNDasya / na karoti kaluSamudakaM meSa evaM sushissyo'pi||1|| 0 mazaka iva tudan jAtyAdibhirAdadAti (tudati) kushissyo'pi| jalaukA iva adunvan pibati suziSyo'pi zrutajJAnam / 80 chardayitvA bhUmau yathA kSIraM pibati duSTamArjArI / parSadutthitAnAM pArzve zikSate evaM vinybhrNshii||1||0piitvaa stokaM stokaM kSIraM pArzvayorjAhako leddhi| evameva jItaM (paricitaM) kRtvA pRcchati matimAn na khedyti||1||2 kevi / bhaNaMti / 6 vi0| // 181 // Page #204 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 182 // 0.2 upakramAdiH, niyukti: 139 ziSyaparIkSAyAM zailadhanakuTAdayaH (14) / khedeti // 1 // goudAharaNaM- egeNa dhammaTTiteNa cAuvvejANa gAvI diNNA, te bhaNaMti-parivADIe dujjhau, tahA kataM, paDhamaparivADIdohago ciMteti- ajja cevamajjha duddhaM, kallaM aNNassa hohiti, tA kiM mama taNapANieNa iha hAraviteNa?, Na diNNaM, evaM sesehi vi, gAvI matA, avaNNavAdo ya dhijjAiyANaM, taddavvaNNadavvavocchedo, uktaM ca- aNNo dojjhati kallaM NiratthayaM se vahAmi kiM caari?| caucaraNagavI u matA avaNNahANI u bdduaannN||1||prtipkssgauH- mA me hojja avaNNo govajjhA mA puNo va Na labhejA / vayamavidojjhAmo puNa aNuggaho aNNadUhe'vi / dArTAntikayojanA-sIsA paDicchagANaM bharotti tevi ya sIsagabharotti / Na kareMti suttahANI aNNatthavi dullahaM tesiN||1|| avinniiyttnno| bheryudAharaNaM pUrvavat / AbhIryudAharaNaM- AbhIrANi ghayaM gaDDIe ghettUNa paTTaNaM vikiNANi gayANi, ADhatte mappe AbhIrI heTTao ThitA paDicchati, AbhIro'vi vArageNa appiNati, kathamavi aNuvauttaM ppiNaNe gahaNe vA aMtare vArago bhaggo, AbhIrI bhaNati- A sacca gAmellaga! kiM te kaDaM?, itaro'vi Aha- tuma ummattA aNNaM paloesi aNNaM geNhasi, tANaM OgavodAharaNaM- ekena dharmArthikena cAturvaiyebhyo gaurdattA, te bhaNanti- paripATyA duhantu, tathA kRtam, prathamaparipATIdohakazcintayati- adyaiva mama dugdham, kalye anyasya bhaviSyati, tatkiM mama tRNapAnIyAbhyAmAhAritAbhyAmiha?, na dattam, evaM zeSairapi, gauztA, avarNavAdazca dhigjAtIyAnAm, taddavyAnyadravyavyavacchedaH, uktaM ca-8 anyo dhokSyati kalye nirarthakaM tasyA vahAmi kiM cArIm / catuzcaraNA gauztaiva, avarNo hAnistu baTukAnAm // 1 // mA'smAkaM bhUdavarNo govadhakA (iti) mA punazca na labhidhvam / vayamapi dhokSyAmaH punaranugraho'nyena dugdhe'pi // 1 // 0 ziSyAH pratIcchakAnAM bhAra iti te'pi ca ziSyabhAra iti / na kurvanti sUtrahAniH anyatrApi durlabhaM teSAm // 1 // aviniittvaat| AbhIrA ghRtaM gantryA gRhItvA pattanaM vikrAyakA gatAH, Arabdhe mAne AbhIrI adhaHsthitA pratIpsati, AbhIro'pi vArakeNArpayati, kathamapyanupayuktaM arpaNe grahaNe vA'ntarA ghaTo bhagnaH, AbhIrI bhaNati-AH satyaM grAmeyaka! kiM tvayA kRtaM!, itaro'pyAha- tvamunmattA'nyaM pralokayasi anyaM gRhNAsi, tyoH-70vaaddigo| majjha u / U vikkinngaanni| 9 meppe / paDiccheti / 0. utta ppi0 / kataM // 182 // Page #205 -------------------------------------------------------------------------- ________________ zrIAvazyaka | niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 183 // kalaho, piTTApiTTI jAtA, sesaMpighayaM paDiyaM, usUrae jaMtANaMsesaghayarUvagA baladdA ya teNehiM haDA, aNAbhAgiNo saMvuttANi / evaM jo sIso paccuccArAdi kareMto aNNahA parUveMto paDhaMto vA sikkhAvito bhaNati- tume ceva evaM vakkhANiaMkahiaMvAmA NiNhavehi dAuM uvajaMjiadehi kiMci ciMtehi / vaccAmeliyadANe kilissasi taM ca'haM ceva ||1||pddivkkhe kahANagaM pUrvavat, nAnAtvaM pradarzyate, bhagge vArage uttiNNo, dohivi turitaM turitaM kapparehiM ghataM lai, thevaM naTuM,so AbhIro bhaNatimae Na suTTha paNAmitam, sAvi bhaNati- mae Na suTTha gahiyaM / evaM AyarieNa AlAvage diNNe viNAsito, pacchA Ayario bhaNati- mA evaM kuTTehi, mayA aNuvautteNa"diNNo tti, sIso bhaNati- mae Na suTTa ghitotti| ahavA jahA AbhIro jANati- evaDDA dhArA ghaDe mAitti, evaM Ayario'vi jANati- evaDe AlAvagaM sakkehiti geNhiuMti gAthArthaH // 139 // // iti sUripurandarazrIharibhadrasUrikRtau ziSyahitAyAmAvazyakaTIkAyAM upakramAdivivaraNaM samAptam / / 0.2 upakramAdiH, niyukti: 139 ziSyaparIkSAyAM zailaghanakuTAdayaH (14) / B- kalaho (jAtaH) kezAkezi jAtam, zeSamapi ghRtaM patitam, utsUre yAtoH zeSaghRtarUpyakA balIvau ca stenai tau, anAbhAginau (bhogAnAM) saMvRttau / evaM yaH ziSyaH pratyuccArAdi kurvan anyathA prarUpayan paThan vA zikSitaH bhaNati- tvayaivaivaM vyAkhyAtaM kathitaM vA, mA apalapIH dattvA upayujya dehi kiJciccintaya / vyatyAneDitadAne klekSyasi tvaM cAhameva / / 1 // pratipakSe kathAnakam, bhagne ghaTe uttIrNaH, dvAbhyAmapi tvaritaM tvaritaM kapareghRtaM lAtam, stokaM naSTam, sa AbhIro bhaNati- mayA na suSTha arpitam, sA'pi bhaNati- mayA na suSThu gRhItam / evamAcAryeNa AlApake datte vinAzitaH, pazcAdAcAryo bhaNati - maivaM kuTTIH, mayA'nupayuktena datta iti, ziSyo bhaNatimayA na suSTha gRhIta iti| athavA yathA AbhIro jAnAti- etAvatI dhArA ghaTe mAti iti, evamAcAryo'pi jAnAti- etAvantaM AlApakaM zakSyati grahItumiti / usuuryN| 9 aNAbhAgINi saMjuttANi / bArago udINNo / diNNi / 3. viNAseMte / A mAti / // 183 // Page #206 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 184 // 0.3 | upoddhAta| niyuktiH, 0.3.1 prathamadvAram, itthamAcAryaziSyadoSaguNakathanalakSaNo vyAkhyAnavidhiH pratipAditaH, idAnIM kRtamaGgalopacArovyAvarNitaprasaGgavistaraH pradarzitavyAkhyAnavidhirupoddhAtadarzanAyAha ni0- uddese 1 niddese 2 niggame 3 khitta 4 kAla 5 purise 6a| kAraNa 7 paccaya 8 lakkhaNa 9 nae 10 samoAraNA 11 'Numae 12 // 140 // __ ni0- kiM 13 kaivihaM 14 kassa 15 kahiM 16 kesu 17 kahaM 18 kecciraM 19 havai kAlaM / kai 20 saMtara 21 mavirahiaM22 bhavA 23garisa 24 phAsaNa 25 niruttI 26 // 141 // uddezovaktavyaH, evaM sarveSu kriyA yojyA, uddezana muddezaH-sAmAnyAbhidhAnaM adhyayanamiti, nirdezanaM nirdeza:- vizeSAbhidhAnaM sAmAyikamiti, tathA nirgamaNaM nirgamaH, kuto'sya nirgamaNamiti vAcyam, kSetraM vaktavyaM kasmin kSetre?, kAlo vaktavyaH kasmin kAle?, puruSazca vaktavyaH kutaH puruSAt?, kAraNaM vaktavyaM kiM kAraNaM gautamAdayaH zRNvanti?, tathA pratyAyayatIti pratyayaH sa ca vaktavyaH, kena pratyayena bhagavatedamupadiSTaM? ko vA gaNadharANAM zravaNa iti, tathA lakSaNaM vaktavyaM zraddhAnAdi, tathA nayA-naigamAdayaH, tathA teSAmeva samavataraNaM vaktavyaM yatra saMbhavati, vakSyati ca mUDhaNaiyaM suyaM kAliyaM tu ityAdi, anumataM iti kasya vyavahArAdeH kimanumataMsAmAyikamiti,vakSyati-tavasaMjamo aNumao ityAdi, kiMsAmAyikaM? jIvo guNapaDivaNNo ityAdi vakSyati, katividhaM sAmAyikaM? sAmAiyaM ca tivihaM sammatta suyaM tahA carittaM ca ityAdi pratipAdayiSyate, kasya sAmAyikamiti, O uddese ya / OM uddezaH smuddeshH| O smyktvsaamaayikaadeH| 0 samavatAraNaM ca / 7 saMbhavanti / OM mUDhanayikaM zrutaM kAlikaM tu / OM tpHsNymo'numtH| (c) jIvo gunnprtipnnH| OM sAmAyikaM ca trividhaM samyaktvaM zrutaM tathA cAritraM ca / (c)Syati / | uddeshynirdeshaadiiniH| | niyuktiH 140-141 | uddeshynirdeshaadiiniH| (26 | upoddhaatniyuktidvaaraanni)| // 184 // Page #207 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 185 // vakSyati- jassa sAmANio appA ityAdi, va sAmAyikam, kSetrAdAviti, vakSyati- khettakAla disi gati bhaviya ityAdi, 0.3 keSu sAmAyikamiti, sarvadravyeSu, vakSyati- savvagataM sammattaM sue caritte Na pajjavA savve ityAdi, kathamavApyate?, vakSyati- upoddhAta niyuktiH, mANussakhittajAi ityAdi, kiyacciraM bhavati? kAlamiti, vakSyati-sammattassa suyassa ya chAvaTThI sAgarovamAi ThitI ityAdi, kati vAdita 0.3.1 / / iti kiyantaH pratipadyante? pUrvapratipannAveti vaktavyam, vakSyati ca-sammattadesavirayA paliyassa asaMkhabhAgamittA prathamadvAram, uddezyasAntaraM iti saha antareNa varttata iti sAntaram, kiM sAntaraM niraMtaraM vA?, yadi sAntaraM kimantaraM bhavati?, vakSyati nirdeshaadiiniH| ca sute addhApariyaTTago ya desUNo ityAdi, avirahitaM iti avirahitaM kiyantaM kAlaM pratipadyanta iti, vakSyati-sutasammaagArINaM | niyuktiH AvaliyAsaMkhabhAga ityAdi, tathA bhavA iti kiyato bhavAnutkRSTataH khalvavApyante sammattadesaviratA paliyassa asaMkhabhAgamittA hai| |140-141 uddeshyu| aTThabhavA u caritte ityAdi, AkarSaNamAkarSaH, ekAnekabhaveSu grahaNAnIti bhAvArthaH, tiha~ sahassapuhattaM sayapuhuttaM ca hoMti nirdeshaadiiniH| viriie| egabhave AgarisA ityAdi, sparzanA vaktavyA, kiyatkSetraM sAmAyikavantaH, spRzantIti, vakSyati- sammattacaraNasahiA | upodghAtasavvaM logaM phuse niravasesaM ityAdi, nizcitA uktiniruktirvaktavyA- sammaddiThThI amoho sohI sabbhAva daMsaNe bohI ityAdi vkssyti| dvaaraanni)| yasya samAnItaH AtmA / 0 kssetrkaaldiggtibhvy0| 0 disikAlA 0 sarvagataM samyaktvaM zrute caritre na paryavAH sarve / 0 mAnuSyaM kSetraM jaatiH| 8 samyaktvasya zrutasya ca SaTSaSTiH sAgaropamANi sthitiH| 0 pAdyante / 0 pannAzceti / 7 samyaktvadezaviratAH palyasyAsaMkhyabhAgamAtrA eva / D0mettaa| 08 kAlo'nantazca zrute, pudgalaparAvarttazca deshonH| (r) zrutasamyaktvAgAriNAM aavlikaa'sNkhybhaag| (r)vApyate / (r) samyaktvadezaviratAH palyasyAsaMkhyabhAga mAtrAneva / aSTabhavAstu cAritre / 9 nedm| (r) bhAvArtha iti|(r) trayANAM sahasrapRthaktvam, zatapRthaktvaM ca bhavati virteH| ekabhave AkarSAH- 10.ti bhaavaarthH| OM samyaktvacaraNasahitAH sarva lokaM spRzanti nirvshessm| samyagdRSTiramohaH zodhiH sadbhAvaH darzanaM bodhiH| (26 Page #208 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 186 // 0.3.1 prathamadvAram, ayaM tAvadgAthAdvayasamudAyArthaH, avayavArthaM tu pratidvAraM prapaJcena vkssyaamH| atra kazcidAha- pUrvamadhyayanaM sAmAyikaM tasyAnuyogadvAracatuSTayamupanyastam, atastadupanyAsa eva uddezanirdezAvuktau, tathaughanAmaniSpannanikSepadvaye ca, ataH punaranayorabhidhAnamayuktamiti, atrocyate, tatra hi atra dvAradvayoktayoranAgatagrahaNaM draSTavyam, anyathA tadhaNamantareNa dvAropanyAsAdaya eva na syuH, athavA dvAropanyAsAdivihitayostatrAbhidhAnamAtraM iha tvarthAnugamadvArAdhikAre vidhAnatolakSaNatazcavyAkhyA kriyata iti / Aha- yadyevaM nirgamo na vaktavyaH, tasyAgamadvAra evAbhihitatvAt, tathA ca AtmAgama ityAdhuktam, tatazca tIrthakaragaNadharebhya eva nirgatamiti gamyate iti, ucyate, satyaM kiMtu iha tIrthakaragaNadharANAmeva nirgamo'bhidhIyate, ko'sau tIrthakaro gaNadharAzceti, vakSyate- vardhamAnogautamAdayazceti, yathA ca tebhyo nirgataM tathA kSetrakAlapuruSakAraNapratyayaviziSTamityato'doSa iti / Aha- yadyevaMlakSaNaM na vaktavyam, upakrama eva nAmadvAre kSAyopazamikabhAve'vatAritatvAt, pramANadvAreca jIvaguNapramANe Agame iti, ucyate, tatra nirdezamAtratvAt, iha tu prapaJcato'bhidhAnAdadoSaH, athavA tatra zrutasAmAyikasyaivoktam, iha tu cturnnaampilkssnnaabhidhaanaaddossH|aah-nyaaH pramANadvAra evoktAH kimihocyante?,svasthAne ca mUladvAre vakSyamANA eveti, ucyate, pramANadvAroktA eveha vyAkhyAyante, athavA pramANadvArAdhikArAttatra pramANabhAvamAtramuktam, iha tusvarUpAvadhAraNamavatAro vA''rabhyate, ete ca sarva eva sAmAyikasamudAyArthamAtraviSayAH pramANoktA upodghAtoktAzca nayAH sUtraviniyoginaH, mUladvAropanyastanayAstu sUtravyAkhyopayogina eveti / Aha- pramANadvAre jIvaguNaH sAmAyikaM jJAnaM ceti pratipAditameva, tatazca kiMsAmAyikamityAzaGkAnupapattiH, ucyate,jIvaguNatve jJAnatve ca satyapi kiM tajjIva eva Ahosvid jIvAdanyaditi etvaardv0| 7 'bhidhaanto| 0 vkssyti| 0 tathA ca yathA c| 7 cintyte| na tu sUtraviniyoginaH-100 meveti / uddeshynirdeshaadiiniH| niyuktiH 140-141 uddeshynirdeshaadiiniH| | (26 upoddhAta| niyuktidvaaraanni)| // 16 // Page #209 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 187 // saMzayaH, taducchittyarthamupanyAsAdadoSaH / Aha- nAmadvAre kSAyopazamikaM sAmAyikamuktaM tattadAvaraNakSayopazamAllabhyata iti 0.3 gamyata eva, ataH kathaM labhyata ityatiricyate, na,kSayopazamalAbhasyaiveha shessaangglaabhcintnaaditi| evaM yadupakramanikSepadvAra- upoddhAtadvayAbhihitamapi punaH pratipAdayati anugamadvArAvasare tadazeSaM nirdiSTanikSiptaprapaJcavyAkhyAnArthamiti / Aha- upakramaH prAyaH zAstrasamutthAnArtha uktaH, ayamapyupoddhAtaH zAstrasamuddhAtaprayojana eveti ko'nayorbhedaH?, ucyate , upakramo hyuddezamAtraniyataH, prathamadvAram, uddezyataduddiSTavastuprabodhanaphalastu prAyeNopoddhAtaH, arthAnugamatvAt ityalaM vistareNa, prkRtmucyte||141|| tatroddezadvArAvayavArtha nirdeshaadiiniH| pratipAdanAyedamAha niyuktiH 142 ni0- nAma ThavaNA davie khette kAle samAsa uddese / uddesuddesaMmi abhAvaMmi ahoi atttthmo||142|| uddezyatatra nAmoddezaH- yasya jIvAderuddeza iti nAma kriyate, nAmno vA uddezaH nAmoddezaH, sthApanoddezaH-sthApanAbhidhAnaM uddezanyAso nirdezavA, dravye iti dravyaviSaya uddezo dravyoddezaH, sa ca AgamanoAgamajJazarIretaravyatiriktaH dravyasya dravyeNa dravye vA uddezo nikSepAH (8) tdvishessshc| dravyoddezaH, dravyasya- dravyamidamiti, dravyeNa- dravyapatirayamiti, dravye-siMhAsane rAjA cUte kokila: girau mayUra iti, evaM kSetraviSayoddezo'pivaktavyaH, evaM kAlaviSayo'pIti, samAsaH saMkSepastadviSaya uddezaH samAsoddezaH, saca aGgazrutaskandhAdhyayaneSu draSTavyaH, tatra aGgasamAsoddezaH- aGga aGgI tadadhyetA tadarthajJa ityevamanyatrApi yojanA kAryA, uddezaH- adhyayanavizeSaH tasya uddeza uddezoddezaH, tadviSayazca uddeza iti, sa coddezoddezo'bhidhIyate- uddezavAn tadadhyetA tadarthajJo veti, bhAvaviSayazca bhavati uddezaH aSTamaka iti,sacAyaM-bhAva:bhAvI bhaavjnyovetigaathaarthH||142||aymev jhuddezo'STavidhaviziSTanAmasahito nirdeza ityavaseyaH, tathA cAha niyuktikAraH // 187 // Page #210 -------------------------------------------------------------------------- ________________ 0.3 upAddhAta zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 niyuktiH, 0.3.1 // 188 // ni0- emeva ya niddeso aTThaviho so'vi hoinnaayvvo| avisesiamuddeso visesio hoi niddeso||143|| evameva ca yathA uddeza uktastathA, nirdezo'pyaSTavidha eva bhavati jJAtavyaH, sarvathA sAmyaprAptyatiprasaGgavinivRttyarthamAha-kiMtu avizeSitaH sAmAnyAbhidhAnAdigocaraH uddezaH, vizeSitastu bhavati nirdezaH, yathA nAmanirdezo jinabhadra ityAdyabhidhAnavizeSanirdezaH, sthApanAnirdezaH sthApanAvizeSAbhidhAnaM nirdezasthApanA vA, viziSTadravyAbhidhAnaM dravyanirdezaH yathA-gauH, tena vAazvavAnityAdi, evaM kSetravizeSAbhidhAnaM kSetranirdezaH yathA- bharatam, kSetreNa-saurASTra ityAdi, kAlavizeSAbhidhAnaM kAlanirdeza: yathA-samaya ityAdi, tena vA- vAsantika ityAdi, samAsanirdeza:- AcArAGgaM AvazyakazrutaskandhaH sAmAyikaM ceti, uddezanirdeza:- zastraparijJAdeH prathamo dvitIyo veti, bhagavatyAM vA pudgaloddezo veti, bhAvavyaktyabhidhAnaM bhAvanirdezaH yathA audayika ityAdi, tena- audayikavAn krodhItyAdi veti alaM vistareNeti gaathaarthH||143|| iha samAsoddezanirdezAbhyAmadhikAraH, kathaM?, adhyayanamiti samAsoddezaH sAmAyikamiti samAsanirdezaH, idaM ca sAmAyikaM napuMsakam, asya ca nirdeSTA trividhaH- strI pumAn napuMsakaM ceti, tatra ko nayo naigamAdiH kaM nirdezamicchatItyamuMarthamabhidhitsurAha ni0-duvihaMpiNegamaNao Niddesa saMgaho yvvhaaro| niddesagamujusuo ubhayasaritthaM ca shss||144|| dvividhamapi nirdezyavazAt nirdezakavazAcca naigamanayo nirdezamicchati, kutaH?,lokasaMvyavahArapravaNatvAt naikagamatvAccAsyeti, lokeca nirdezyavazAt nirdezakavazAcca nirdezapravRttirupalabhyate, nirdezyavazAt yathA-vAsavadattA priyadarzaneti, nirdezakavazAcca yathA- manunA prokto grantho manuH, akSapAdaprokto'kSapAda ityAdi, lokottare'pi nirdezyavazAt yathA- SaDjIvanikA, tatra hi (c) NiddiTTham / prathamadvAram, uddeshynirdeshaadiiniH| niyukti: 143 uddezanirdezanikSepAH (8) tdvishessshc| niyukti: 144 nirdezyanirdezakAbhyAM nirdeze nyvicaarH| // 188 // Page #211 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 189 // SaDjIvanikAyA nirdezyA iti, evamAcArakriyA'bhidhAyakatvAdAcAra ityAdi, tathA nirdezakavazAt jinavacanaM kApilIyaM 0.3 nandasaMhitetyevamAdi, evaM sAmAyikamartharUpaM rUDhito napuMsakamitikRtvA naigamasya nirdezyavazAnnapuMsakanirdeza eva, tathA upoddhAta niyuktiH, sAmAyikavataH strIpunnapuMsakaliGgatvAt tatpariNAmAnanyatvAcca sAmAyikArtharUpasya strIpuMnapuMsakaliGgatvAvirodhamapi manyate, 0.3.1 tathA nirdeSTustriliGgasaMbhavAt nirdezakavazAdapi triliGgatAmanumanyate naigmH| Aha- dvividhamapi naigamanayaH ityetAvatyukte prathamadvAram, nirdezyavazAt nirdezakavazAcca nirdezamicchatIti kriyA'dhyAhAraH kuto'vasIyate iti, ucyate, yata Aha-nirdiSTaM vastvaGgIkRtya, uddezya | nirdeshaadiiniH| saMgraho vyavahAraH, cazabdasya vyavahitaH sambandho, nirdezamicchatIti vAkyazeSaH atra bhAvanA- vacanaM hyarthaprakAzakamevopajAyate, | niyukti:144 pradIpavat, yathA hi pradIpaH prakAzyaM prakAzayanneva AtmarUpaM pratipadyate, evaM dhvanirapyarthaM pratipAdayanneva, tatastatpratyayopalabdheH, | nirdezya nayanatvacAlaya nirdezakAbhyAM tasmAnirdiSTavazAt nirdezapravRttiriti, tatazca sAmAyikamartharUpaM rUDhito napuMsakamatastadadhikRtya saMgraho vyavahArazca nirdeza- | nirdeze |nyvicaarH| micchatIti, athavA sAmAyikavataH strIpuMnapuMsakaliGgatvAt tatpariNAmAnanyatvAcca sAmAyikArthasya triliGgatAmapi manyata iti / tathA nirdezakasattvamaGgIkRtya sAmAyikanirdezaM RjusUtro manyate, vacanasya vakturadhInatvAt tatparyAyatvAt tdbhaavbhaavitvaaditi| tatazca yadA puruSo nirdeSTA tadA puMlliGgatA, evaM strInapuMsakayojanA'pi kAryA, tathA ubhayasadRzaM nirdezyanirdezakasadRzam, samAnaliGgameva vastvaGgIkRtya, zabdasya nirdezapravRttiriti vAkyazeSaH, etaduktaM bhavati- upayukto hi nirdeSTA nirdezyAdabhinna eva, tadupayogAnanyatvAt, tatazca puMsaH pumAMsamabhidadhataH punnirdeza eva, evaM striyAH striyaM pratipAdayantyAH / / // 189 // strInirdeza eva, evaM napuMsakasya napuMsakamabhidadhAnasya napuMsakanirdeza eva, yadA tu pumAn striyamabhidhatte, tadA stryupayogAnanyatvAt Page #212 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 190 // 0.3 upodghAtaniyuktiH, 0.3.1 prathamadvAram, uddeshynirdeshaadiiniH| niyukti: 145 nirgamanikSepAH strIrUpa evAsau, nirdezyanirdezakayoH samAnaliGgataiva, evaM sarvatra yojyam, asamAnaliGganirdeSTA'sya avastveva, yadA pumAn pumAMsaM striyaM cAheti, kutaH?, tasya puruSayoSidvijJAnopayogabhedAbhedavikalpadvAreNa puruSayoSidApatteH, anyathA vastvabhAvaprasaGgAt, tasmAdupayukto yamarthamAha sa tadvijJAnAnanyatvAttanmaya eva, tanmayatvAcca tatsamAnaliGganirdezaH, tatazca sAmAyikavaktA tadupayogAnanyatvAt sAmAyikaM pratipAdayannAtmAnamevAha yataH tasmAttatsamAnaliGgAbhidhAna evAsI, rUDhitazca sAmAyikArtharUpasya napuMsakatvAtstriyAH puMso napuMsakasya vA pratipAdayataH sAmAyikaM napuMsakaliGganirdeza eveti gaathaasmaasaarthH| vyAsArthastu vizeSavivaraNAdavagantavya iti| sarvanayamatAnyapi cAmUni pRthagviparItaviSayatvAt na pramANam, samuditAni tvantarbAhyanimittasAmagrImayatvAt pramANamiti alaM vistareNa, gamanikAmAtrapradhAnatvAt prastutaprayAsasya / / 144 // idAnIM nirgamavizeSasvarUpapratipAdanAyAha ni0- nAma ThavaNA davie khitte kAle taheva bhAve / eso u niggamassA Nikkhevo chavviho hoi // 15 // nAmasthApane pUrvavat, dravyanirgama:- AgamanoAgamajJazarIretaravyatiriktaH, sa ca tridhA sacittAcittamizrabhedabhinnaH, tatra sacittAtsacittasya yathA pRthivyA aGkarasya, sacittAnmizrasya yathA- bhUmeH pataGgasya, sacittAdacittasya yathA- bhUmerbASpasya, tathA mizrAtsacittasya yathA-dehAtkRmikasya, mizrAnmizrasya yathA-strIdehAdgarbhasya, mizrAdacittasya yathA- dehAviSThAyAH, acittAtsacittasya yathA- kASThAtkRmikasya, acittAnmizrasya yathA - kASThAd ghuNasya, acittAdacittasya yathA-kASThAd ghUNacUrNasya / athavA dravyAt dravyasya dravyAt dravyANAM dravyebhyo dravyasya dravyebhyo dravyANAmiti, tatra dravyAd dravyasya yathA(r) sNyojym| * ti sAmA0 / 0 dravyasya drvyaadvaa| 70riktaH scittaa0| 7 pakSasya acitttvaat| (c) ussnntaayaaH| OM kezayutatvAt evamagre'pi / // 190 // Page #213 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 191 // rUpakAt rUpakasya nirgamaH, ekasmAdeva kalAntaraprayuktAditi bhAvArthaH, ekasmAdeva kalAntarataH prabhUtanirgamo dvitIyabhaGga-1 | 0.3 upoddhAtabhAvanA, prabhUtebhyaH svalpakAlenaikasya nirgamo bhavati tRtIyabhaGgabhAvanA, prabhUtebhyaH prabhUtAnAM kalAntaratazcaturthabhaGgabhAvaneti, | niyuktiH, 0.3.1 kSetre iti kSetraviSayo nirgamaHpratipAdyate, evaM sarvatra akSaragamanikA kAryA, tatra kAlanirgama:- kAlohyamUrtastathApi upacArato prathamadvAram, vasantasya nirgamaH durbhikSAdvA nirgato devadatto bAlakAlAdveti, athavA kAlo dravyadharma eva, tasya dravyAdeva nirgamaH, uddezya nirdeshaadiiniH| tatprabhavatvAditi, evaM bhAvanirgamaHtatra pudgalAdvarNAdinirgamaH, jIvAtkrodhAdinirgamaH iti, tayorvA pudgalajIvayorvarNa niyukti: 145 vizeSakrodhAdibhyo nirgama iti, eSa eva nirgamasya nikSepaH SaDvidha iti gaathaarthH|| 145 // evaM ziSyamativikAzArthaM prasaGgata nirgamanikSepAH ukto'nekadhA nirgamaH, iha ca prazastabhAvanirgamamAtreNa aprazastApagamena vA'dhikAraH, zeSairapi tadaGgatvAd, iha ca dravyaM vIraH kSetraM mahAsenavanaM kAlaH pramANakAla: bhAvazca bhAvapuruSaH, evaM ca nirgamAGgAni draSTavyAnIti etAni ca dravyAdhInAni yataH dvitIyadvAram, ataH prathamaM jinasyaiva mithyAtvAdibhyo nirgamamabhidhitsurAha vIrajinAdi vktvytaaH| ni0- paMthaM kira desittA sAhUNaM aDavivippaNaTThANaM / sammattapaDhamalaMbho boddhavvo vddhmaannss||146|| niyukti: 146 panthAnaM kila dezayitvA sAdhUnAM aTavIvipranaSTAnAMpunastebhya eva dezanAM zrutvA samyaktvaM prAptaH, evaM samyaktvaprathamalAbho boddhavyo aTavIbhraSTa sAdhumArgadarzane vardhamAnasyeti samudAyArthaH // 146 // avayavArthaH kathAnakAdavaseyaH, taccedaM-avaravidehe egaMmi gAme balAhio, so ya| samyaktvam / Orgamo vaktavyaH tRtii| 0 kAlAntaratazca0 / 0 vikAsArtham / 0jaha micchattatamAo viNiggao jaha ya kevalaM ptto| jaha ya payAsiameyaM sAmaiaMtaha // 191 // pavakkhAmi // 1 // (gAthaiSA'vyAkhyAtA niyuktipustke)| 9 aparavideheSu ekasmingrAme balAdhikaH, sa ca - (6) / 0.3.2 Page #214 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 192 // rAyAdeseNa sagaDANi gahAya dArunimittaM mahADaviM paviTTho, ioya sAhuNo maggapavaNNA satyeNa samaM vacaMti, satthe AvAsie | 0.3 upoddhAtabhikkhaTuMpaviTThANaM gato sattho, pahAvito, ayANaMtA vibhullA, mUDhadisA paMthaM ayANamANA teNa aDavipaMtheNa majjhaNhadesakAle niyuktiH, taNhAe chuhAe aparaddhA taM desaM gayA jattha so sagaDasaNNiveso, so ya te pAsittA mahaMta saMvegamAvaNNo bhaNati- aho ime 0.3.2 sAhuNo adesiyA tavassiNo aDavimaNupaviTThA, tesiM so aNukaMpAe vipulaM asaNapANaMdAUNaM Aha- eha bhagavaM! jeNa pathe dvitIyadvAram, vIrajinAdiNamavayAremi, purato saMpatthio, tAhe te'visAhuNo tasseva maggeNa aNugacchaMti, tato gurU tassa dhammaM kahedumAraddho, tassa so vktvytaa:| avagato, te paMthaM samoyArettA niyatto, te pattA sadesa, sopuNa avirayasammaddiTThI kAlaMkAUNa sohamme kappe paliovamaThiio bhASya:1-2 sAdhvanudevo jaao| asyaivArthasyopadarzakamidaM gAthAdvayamAha bhASyakAra: kampayA bhA0- avaravidehe gAmassa ciMtaorAyadAruvaNagamaNaM / sAhU bhikkhanimittaM satthA hINe tahiM pAse // 1 // samyaktvaM, devatvaM, bharate bhA0- dANanna paMthanayaNaM aNukaMpa gurU kahaNa sammattaM / sohamme uvavaNNo paliyAu suro mhiddddiio||2|| marIciH / avaravidehe grAmasya cintako rAjadAruvanagamanam, nimittazabdalopo'tra draSTavyaH, rAjadArunimittaM vanagamanam, sAdhUna bhikSAnimittaM BE rAjAdezena zakaTAni gRhItvA dArunimittaM mahATavIM praviSTaH, itazca sAdhavaH mArgaprapannAH sArthena samaM vrajanti, sAthai AvAsite bhikSArthaM praviSTeSu gataH sArthaH, pradhAvitaH, ajAnanto bhraSTAH, digmUDhAH panthAnamajAnAnAH tena aTavIpathena madhyAhnadezakAle tRSA kSudhA aparAddhAH (ca vyAptAH) taM dezaM gatA yatra sa zakaTasannivezaH, sa ca tAn dRSTA mahAntaM saMvegamApanno bhaNati- aho ime sAdhavo'dezikAstapasvino'TavImanupraviSTAH, tebhyo'sau anukampayA vipulamazanapAnaM dattvA''ha- eta bhagavantaH! yena pathi 8 | yuSmAnavatArayAmi, purataH saMprasthitaH, tadA te'pi sAdhavaH tasyaiva pRSThataH anugacchanti, tato guruH tasmai dharma kathayitumArabdhaH, tena so'vagataH, tAnpathi samavatArya nivRttaH, | te prAptAH svadezam, sa punaraviratasamyagdRSTiH kAlaM kRtvA saudharme kalpe palyopamasthitiko devo jAtaH / ma phaavitaa| + ya paarddhaa| // 192 // Page #215 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 193 // sArthAdraSTA~statra dRSTavAn, dAnamanapAnasya, nayanaM pathi anukampayA guroH kathanaM samyaktvaM prAptaH mRtvA saudharma upapannaH palyopamAyuH suro maharddhika iti gaathaadvyaarthH| ni0- lakhUNa ya sammattaM aNukaMpAe u so suvihiyANaM / bhAsuravaraboMdidharo devo vemANio jaao||147|| labdhvA ca samyaktvaM anukampayA'sau suvihitebhyaH bhAsvarAM- dIptimatI varAM- pradhAnAM bodiM tanuM dhArayatIti samAsaH, vaimAniko jAta iti niyuktigAthArthaH // 147 // tathA ca ni0- caiUNa devalogA iha ceva ya bhArahaMmi vAsaMmi / ikkhAgakule jAo usabhasuasuo marIitti // 148 // tataH svAyuSkakSaye sati cyutvA devalokAdihaiva bhArate varSe ikSvAkukule jAtaH utpannaH RSabhasutasuto marIciH sAmAnyena RSabhapautra iti gaathaarthH||148|| yatazcaivamataH ni0- ikkhAgakule jAo ikkhAgakulassa hoi uppattI / kulagaravaMse'Ie bharahassa suo marIitti // 149 // ikSvAkUNAM kulaM ikSvAkukulaM tasmin, jAtaH utpannaH, bharatasya suto marIciriti yogaH, tatra sAmAnya- RSabhapautratvAbhidhAne sati idaM vizeSAbhidhAnamaduSTameva, saca kulakaravaMze'tIte jAtaH, tatra kulakarA vakSyamANalakSaNAsteSAMvaMzaH kulakaravaMzaH pravAha iti samAsaH, tasminnatIte- atikrAnte iti, yatazcaivamata ikSvAkukulasya bhavati utpattiH, vAcyeti vAkyazeSaH, ityayaM gaathaarthH||149|| tatra kulakaravaMze'tIta ityuktam, ataH prathamaM kulakarANAmevotpattiH pratipAdyate, yatra yasminkAle kSetre ca tatprabhavastannidarzanAya cedamAha- (granthAgraM 3000) pathi nayanam / OM gaathaarthH| 0 so| 0 0steSAM vaMzaH prvaahH| 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| | niyuktiH 147-148 | sAdhvanukampayA samyaktvaM, devatvaM, bharate marIciH / niyukti: 149 kulkrvNshekssvaakukulaadhikaaraaH| // 193 // Page #216 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika 0.3.2 dvitIyadvAram , vRttiyutam niyuktiH bhAga-1 // 194 // bhAge dakSiNamadhyabharate ni0-osappiNI imIse taiyAe~ samAe~ pacchime bhaage|pliovmtttthbhaae sesaMmi u kulgruppttii||150|| 0.3 upoddhAta niyuktiH, ni0- addhabharahamajjhillutibhAge gaMgasiMdhumamaMmi / ittha bahumajjhadese uppaNNA kulagarA satta // 151 // avasarpiNyAmasyAM vartamAnAyAM yA tRtIyA samA- suSamaduSSamAsamA, tasyAH pazcimo bhAgastasmin kiyanmAtre palyopamASTabhAga vIrajinAdi vktvytaaH| eva zeSe tiSThati sati kulakarotpattiH saMjAteti vAkyazeSa iti gAthArthaH ||150||ardhbhrtmdhymtribhaage, kasmin?- gaGgA 150-151 sindhumadhye, atra bahumadhyadeze na paryanteSu, utpannAH kulakarAH sapta, ardhaM bharataM vidyAdharAlayavaitADhyaparvatAdArato gRhyata iti plyopmaassttgaathaarthH||151|| idAnI kulakaravaktavyatAbhidhAyikAM dvAragAthAM pratipAdayannAhani0- puvvabhavajammanAmaMpamANa saMghayaNameva saMThANaM / vaNNitthiyAu bhAgA bhavaNovAo yaNII ya // 152 // kulakarA: (7) niyukti: 152 kulakarANAM pUrvabhavA vaktavyAH, janma vaktavyaM tathA nAmAni pramANAni tathA saMhananaM vaktavyam, evazabdaH pUraNArthaH tathA 4 saMsthAnaM vaktavyaM tathA varNAH pratipAdayitavyAH tathA striyo vaktavyAH tathA AyurvaktavyaM bhAgA vaktavyAH- kasmin vayobhAge dIni (12) dvArANi kulakarAH saMvRttA iti, bhavaneSu upapAta: bhavanopapAtaH vaktavyaH, bhavanagrahaNaM bhavanapatinikAyopapAtapradarzanArtham, tathA nItizca niyuktiH 153-154 yA yasya hakArAdilakSaNA sA vaktavyeti gAthAsamudAyArthaH, avayavArthaM tu prtidvaarNvkssyti||152|| tatra prathamadvArAvayavArthAbhi aparavideheSu vayasyo , bharate dhitsayedamAha hastI manuSyazca, ni0- avaravidehe do vaNiya vayaMsA mAi ujjue ceva / kAlagayA iha bharahe hatthI maNuo a aayaayaa||153|| ni0- daTuM siNehakaraNaM gayamAruhaNaM ca naamnnipphttii| parihANi gehi kalaho sAmatthaNa vinnavaNa hatti // 154 / puvvabhava kulagarANaM usabhajiNiMdassa bharaharaNNo a| ikkhAgakuluppattI NeyavA aannupuvviie| (gAthaiSA niyuktipustake'vyAkhyAtA c)| pUrvabhavajanmanAmapramANA nAma niitishc| // 194 // Page #217 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 195 // __ aparavidehe dvau vaNigvayasyau mAyI Rjuzcaiva kAlagatau iha bharate hastI manuSyazca AyAtau, dRSTvA snehakaraNaM gajArohaNaM ca nAmanirvRttiH 0.3 parihANiH gRddhiH kalahaH, sAmatthaNaM dezIvacanataH paryAlocanaM bhaNyate, vijJApanA- ha iti gAthArthaH // 154 / / bhAvArthastu upodghAta niyuktiH, kathAnakAdavaseyaH, adhyAhAryakriyAyojanA ca svabuddhyA pratipadaM kAryA, yathA- aparavidehe dvau vaNigvayasyau abhUtAmiti, 0.3.2 navaraM hastI manuSyazca AyAtAviti, anena janma pratipAditaM veditavyam, avaravidehe do mittA vANiayA, tatthego mAyI egola dvitIyadvAram, vIrajinAdiujjugo, te puNa egao ceva vavaharaMti, tatthego jo mAyI sotaM ujjuaM atisaMdhei, itaro savvamagRhaMto samma sammeNa vavaharati, vktvytaaH| dovi puNa dANaruI, tato so ujjugo kAlaM kAUNa iheva dAhiNaDDe mihuNago jAo, vaMko puNa taMmi ceva padese hatthirayaNaM niyuktiH jAto, so ya seto vaNNeNaM cauiMto ya, jAhe te paDipuNNA tAhe teNa hatthiNA hiMDateNa so diTTho mihuNago, daTThaNa ya se pItI 153-154 aparavideheSu uppaNNA, taM ca se AbhiogajaNi kammamudiNNaM tAhe teNa mihuNagaM khaMdhe vilaiyaM, taM daTThaNa ya teNa savveNa loeNa vayasyau , bharate abbhahiyamaNUso eso imaM ca se vimalaM vAhaNaMti teNa se vimalavAhaNotti nAmaM kayaM, tesiM ca jAtIsaraNaM jAyaM, tAhe hastI manuSyazca, nAma niitishc| kAladoseNa te rukkhA parihAyaMti-mattaMgA bhiMgaMgA tuDiyaM ca cittagA (ya) cittrsaa| gehAgArA aNiyaNA sattamayA OaparavideheSu dvau mitre vaNijau, tatraiko mAyAvI eka RjukaH, tau punarekata eva vyavaharataH, tatraiko yo mAyAvI sa tamRrju atisandadhAti, itaraH sarvamagRhayan samyag 8sAtmyena vyavaharati , dvAvapi punanarucI, tataH sa RjukaH kAlaM kRtvehaiva dakSiNArdhe mithunakanaro jAtaH, vakraH punaH tasminneva pradeze hastiratnaM jAtaH, sa ca varNena zvetazcaturdantazca, yadA tau pratipUrNI tadA tena hastinA hiNDamAnena sa dRSTaH mithunakanaraH, dRSTA ca tasya prItirutpannA, tacca tasyAbhiyogajanitaM karmodIrNama, tadA tena | mithunakanaraH skandhe vilagitaH, taddaSTA ca tena sarveNa lokena abhyadhikamanuSya eSa idaM cAsya vimalaM vAhanamiti tena tasya vimalavAhana iti nAma kRtam, tayozca // 195 // jAtismaraNaM jAtam, tadA kAladoSeNa te vRkSAH parihIyante, tadyathA- mattAGgA bhRGgAGgAstruTitAGgAzcitrAGgAzcitrarasAH / gRhAkArA anagnAH saptamakAH prtipaadm| + syaavaasissttaa0| kes| 0NNA jaataa|++tN0 m0| cittNgaa| P Page #218 -------------------------------------------------------------------------- ________________ 0.3 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 196 // kapparukkhatti // 1 // tesu parihAyaMtesu kasAyA uppaNNA - imaM mama, mA ettha koi aNNo alliyautti bhaNituM payattA, jo mamIkayaM alliyai teNa kasAijaMti, geNhaNe asaMkhaDaMti, tato tehiM ciMtitaM- kiMci adhipatiM Thavemo jo vavatthAo Thaveti, upoddhAta niyukti:, tAhe tehiM so vimalavAhaNo esa amhehiMto ahitotti Thavito, tAhe teNa tesiM rukkhA virikkA, bhaNiyA ya-jo tubbhaM eyaM mere 0.3.2 atikkamati taM mama kahijjAhatti, ahaM se daMDaM karihAmi, so'vi kiha jANati?, jAissarotaM vaNiyattaM sarati, tAhe tesiM jo dvitIyadvAram, vIrajinAdikoi avarajjhai so tassa kahijjai, tAhe so tesiM daMDaM Thaveti, ko puNa daMDo?, hakkAro, hA tume duTu kayaM, tAhe so jANati vktvytaaH| ahaM savvassaharaNo kato, taM varaM kira hato me sIsaM chiNNam, Na ya erisaM viDaMbaNaM pAvitotti, evaM bahukAlaM hakkAradaMDo | niyuktiH 153-154 annuvttio| tassa ya caMdajasA bhAriyA, tIe samaM bhoge bhuMjaMtassa avaraM mithuNaM jAyaM, tassavi kAlaMtareNa avaraM evaM te aparavideheSu egavaMsaMmi satta kulagarA uppaNNA / pUrvabhavAH khalvamISAM prathamAnuyogato'vaseyAH, janma punarihaiva sarveSAM draSTavyam / vyAkhyAtaM | vayasyau, bharate hastI manuSyazca, pUrvabhavajanmadvAradvayamiti, idAnI kulakaranAmapratipAdanAyAha nAma niitishc| SC kalpavRkSA iti, // 1 // teSu parihIyamANeSu kaSAyA utpannA, idaM mama, mA atra ko'pyanyo lagIt iti bhaNituM pravRttAH, yo mamIkRtaM lagati tena kaSAyante, grahaNe ca kliznanti ( saMkhaNDayanti). tatastaizcintitaM- kamapi adhipatiM sthApayAmo yo vyavasthAH sthApayati, tadA taiH sa vimalavAhana eSo'smabhyamadhika iti sthApitaH, tadA tena tebhyo vRkSA vibhaktAH, bhaNitAzca- yo yuSmAkaM etAM maryAdA atikrAmati taM mahyaM kathayetaH, ahaM tasya daNDaM kariSyAmi, so'pi kathaM jAnIte?, jAtismarastad vaNiktvaM smarati, tadA teSAM yaH kazcidaparAdhyati sa tasmai kathyate, tadA sa tasya daNDa sthApayati, kaH punardaNDaH?, hAkAra:- hA tvayA duSTha kRtam , tadA sa jAnIte- ahaM sarvasvaharaNIkRtaH (syAm ), tadA varaM kila hataH ziro me chinnam, na cedRzaM viTambanA, prApita iti, evaM bahukAlaM haakaardnnddo'nuvrtitH| tasya ca candrayazA bhAryA, tayA // 196 // samaM bhogAnbhujato'paraM mithunakaM (yugmaM) jAtam, tasyApi kAlAntareNAparam, evaM te ekavaMze sapta kulakarA utpnnaaH| OM vsudevhinnddiitH| 5 ahaM daMDaM vattehAmi / ke pdditotti| Page #219 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 197 // ni0- paDhamittha vimalavAhaNa cakkhuma jasamaM cautthamabhicaMde / tatto apaseNaie marudeveceva nAbhI y||155 // prathamo'tra vimalavAhanazcakSuSmAn yazasvI caturtho'bhicandraH tatazca prasenajit marudevazcaiva nAbhizceti, bhAvArthaH sugama eveti gAthArthaH // 155 // gataM nAmadvAram, adhunA pramANadvArAvayavArthAbhidhitsayA''ha ni0- Nava dhaNusayA ya paDhamo aTThaya sattaddhasattamAiMca / chacceva addhachaTThA paMcasayA paNNavIsaMtu // 156 // nava dhanuH zatAni prathamaH aSTau ca sapta ardhasaptamAni SaD ca ardhaSaSThAni paJca zatAni paJcaviMzati, anye paThanti- paJcazatAni viMzatyadhikAni, yathAsaMkhyaM vimalavAhanAdInAmidaMpramANaM draSTavyaM iti gAthArthaH ||156||gtN pramANadvAram, idAnI kulakarasaMhananasaMsthAnapratipAdanAyAha ni0- vaz2arisahasaMghayaNA samacauraMsAya huMti sNtthaanne|vnnnnNpiy vucchAmi patteyaM jassa jo aasii||157|| vajraRSabhasaMhananAH sarva eva samacaturasrAzca bhavanti saMsthAne iti saMsthAnaviSaye nirUpyamANA iti, varNadvArasambandhAbhidhAnAyAhavarNamapi ca vakSye pratyekaM yasya ya AsIditi gAthArthaH // 157 // ni0- cakkhuma jasamaMca paseNaiee piaNguvnnnnaabhaa| abhicaMdo sasigoro nimmalakaNagappabhA sesA // 158 // cakSuSmAn yazasvI ca prasenajiccaite priyaGgavarNAbhAH abhicandraH zazigauraH nirmalakanakaprabhAH zeSAH-vimalavAhanAdayaH, bhAvArthaH sugama eva, navaraM nirmalakanakavat prabhA- chAyA yeSAM te tathAvidhA iti gAthArthaH // 158 // gataM varNadvAram, strIdvAravyAcikhyAsayA''ha 0paNNavIsA ya / 0 paJcaviMzatizca / 0 pyamANe / 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH |155-168 kulakarANAM naamprmaannsNhnnvrnnstriisNsthaanocctvvrnnaayu:styaayuHkulkrtkaaldevtvttstriihstyuppaatniityH| // 197 // Page #220 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 198 // ni0-caMdajasacaMdakaMtA sarUva paDirUva cakkhukaMtA ya / sirikaMtA marudevI kulagarapattINa naamaaiN||159 / / candrayazAH candrakAntA surUpA pratirUpA cakSuH kAntA ca zrIkAntA marudevI kulakarapatnInAM nAmAnIti gaathaarthH|| 159 // etAzca saMhananAdibhiH kulakaratulyA eva draSTavyAH, yata Aha ni0-saMghayaNaM saMThANaM uccattaM ceva kulagarehi samaM / vaNNeNa egavaNNA savvAo piyNguvnnnnaao||160|| saMhananaM saMsthAnaM uccaistvaM caiva kulakaraiH- AtmIyaiH, samaM- anurUpaM AsAM prastutastrINAmiti, kiMtu pramANena ISannyUnA iti saMpradAyaH, tathApi ISannyUnatvAnna bhedAbhidhAnamiti, varNena ekavarNAH sarvAH priyaGgavarNA iti gaathaarthH|| 160 // strIdvAra gatam, idAnIM Ayura ni0- paliovamadasabhAe paDhamassAuMtao asaMkhijjA / te ANupubvihINA puvvA nAbhissa saMkhejA // 161 // palyopamadazabhAgaH, prathamasya vimalavAhanasya Ayuriti, tataH anyeSAM cakSuSmadAdInAM asaMkhyeyAni, pUrvANIti yogaH, tAnyevAnupUrvIhInAni nAbheH saMkhyeyAnyAyuSkamityayaM gAthArthaH // 161 // anye tu vyAcakSate- palyopamadazabhAga eva prathamasyAyuH tato dvitIyasya asaMkhyeyA:- palyopamAsaMkhyeyabhAgA iti vAkyazeSaH, ta eva cAnupUrvIhInAH zeSANAmAyuSkaM draSTavyAH tAvad yAvatpUrvANi nAbheH saMkhyeyAni iti, aviruddhA ceyaM vyAkhyeti / anye tu vyAcakSate-palyopamadazabhAgaH prathamasya AyuSkam, tataH zeSANAM asaMkhejjA iti samuditAnAM palyopamAsaMkhyeyabhAgAH, etaduktaM bhavati-dvitIyasya palyopamAsaMkhyeyabhAgaH,zeSANAM tata evAsaMkhyeyabhAgo'saMkhyeyabhAgaH pAtyate (r)bhaago| OMvyA bhaagaaH| 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 155-168 kulakarANAM naamprmaannsNhnnvrnnstriisNsthaanocctvvrnnaayu:stryaayuHkulkrtkaaldevtvttstriihstyuppaatniityH| // 198 // Page #221 -------------------------------------------------------------------------- ________________ tAvadya zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 199 // vannAbheH asaMkhyeyAni pUrvANi / idaM punarapavyAkhyAnam, kutaH?, paJcAnAmasaMkhyeyabhAgAnAM palyopamacatvAriMzatamabhAgAnupapatteH, kathaM?, palyopamaM viMzatibhAgAH kriyate, tadaSTabhAge kulakarotpattiH, prathamasya dazabhAga AyuH, zeSANAM paJcAnAmardharUpAccatvAriMzattamabhAgAd asaMkhyAto'saMkhyAto bhAga AyuH tathA'pyardhaM kiJcinyUnaM catvAriMzattamo bhAgo'vaziSyate, yataH kRtaviMzatibhAgapalyopamasya aSTabhAge aSTabhAge idaM bhavati, tato'pi dazabhAge dvau jAto, gatAH asaMkhyAtAH paJcabhAgAH, ardhAd yadadhu kiJcinyUnaM sa catvAriMzattamo bhAga iti, uktaM ca- paliovamaTThabhAge sesaMmi u kulagaruppattI (gAthA 150), tatrApi prathamasya dazamabhAga AyuSkamuktam, tasmaeNizcApagate viMzatitamabhAgadvayasya vyapagamAccheSazcatvAriMzadbhAgo'vatiSThate, sa ca saMkhyeyatamaH, tatazca kAlo na gacchati, Aha-ata eva nAbherasaMkhyeyAni pUrvANi AyuSkamiSTam, ucyate, iSTamidam, ayuktaM caitat, marudevyAH saMkhyeyavarSAyuSkatvAt, na hi kevalajJAnamasaMkhyeyavarSAyuSAM bhavatIti, tataH kimiti ced, ucyate, tatazca nAbherapi saMkhyeyavarSAyuSkatvam // 161 // yata Aha ni0-jaMceva AuyaM kulagarANa taM ceva hoi taasiNpi|jN paDhamagassa AuMtAvaiyaM ceva hatthissa // 162 // yadeva AyuSkaM kulakarANAM tadeva bhavati tAsAmapi-kulakarAGganAnAm, saMkhyAsAmyAcca tadevetyabhidhIyate, tathA yattu prathamasyAyuH kulakarasya, tAvadeva bhavati hastinaH, evaM zeSakulakarahastinAmapi kulakaratulyaM draSTavyamiti gaathaarthH||162|| idAnIM bhAgadvAraMkaH kasya sarvAyuSkAt kulakarabhAga itini0-jaMjassa AuyaM khalutaM dasabhAge samaM vibhaiUNaM / majjhillaTThatibhAge kulagarakAlaM viyANAhi // 163 // tima0 / 00pmvim| 0 kriynte| 0 jaatau| 70sstthti| 0 miSTa / 0 bhaago| 0 0ieNam / 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 155-168 kulakarANAM nAmapramANa|saMhananavarNastrI| saMsthAnoccatvavarNAyu:stryAyuHkulakaratkAladevatvatatstrIhastyupapAtanAtaya // 199 // Page #222 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 200 // yadyasyAyuSkaM khalu tad dazabhAgAn samaM vibhajya madhyamASTatribhAge kulakarakAlaM vijAnIhIti gAthArthaH // 163 // amumevArthaM pracikaTayiSurAha ni0- paDhamo ya kumAratte bhAgo caramo ya vuDDabhAvaMmi / te payaNupijjadosA savve devesu uvavaNNA // 164 // teSAM dazAnAM bhAgAnAM prathamaH kumAratve gRhyate, bhAgaH caramazca vRddhabhAga iti, zeSA madhyamA aSTau bhAgAH kulakarabhAgA iti, ata evoktaM madhyamASTatribhAge iti, madhyamAzca te aSTau ca madhyamASTau ta eva ca tribhAgastasmin kulakarakAlaM vijAnIhi, gataM bhAgadvAram, upapAtadvAramucyate- te pratanupremadveSAH, prema rAge varttate, dveSastu prasiddha eva, sarve vimalavAhanAdayo deveSu upapannA iti gAthArthaH // 164 // na jJAyate keSu deveSu upapannA iti, ata Aha ni0-do ceva suvaNNesuMudahikumAresu huMti do ceva |do dIvakumAresuMego nAgesu uvvnnnno||165|| | dvAveva suparNeSu deveSu udadhikumAreSu bhavataH dvAveva dvau dvIpakumAreSu eko nAgeSu upapannaH, yathAsaMkhyamayaM vimalavAhanAdInAmupapAta iti gaathaarthH||165|| idAnIM tatstrINAM hastinAM copapAtamabhidhitsurAha ni0- hatthI chaJcitthIonAgakumAresu huMti uvavaNNA |egaa siddhiM pattA marudevI nAbhiNo pttii||166 // hastinaH SaT striyazcandrayazAdyA nAgakumAreSu bhavanti upapannAH, anye tu pratipAdayanti- eka eva hastI SaT striyo nAgeSu upapannAH, zeSairnAdhikAra iti, ekA saptamI siddhi prAptA marudevI nAbheH patnIti gaathaarthH|| 166 // uktamupapAtadvAram, adhunA nItidvArapratipAdanAyAha bhaav| 0 udyH| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 155-168 kulakarANA naamprmaannsNhnnvrnnstriisNsthaanocctvvrnnaayu:styaayuHkulkrtkaaldevtvttstriihstyuppaatniityH| 200 // Page #223 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 201 // ni0- hakkAre makkAre dhikkAre cevdNddniiiio| vucchaM tAsi visesaM jahakkama aannupuvviie||167|| hakkAraH makkAraH dhikkArazcaiva daNDanItayo vartante, vakSye tAsAM vizeSaM yathAkrama- yA yasyeti, AnupUrvyA- paripATyeti gaathaarthH|| 167 // ni0- paDhamabIyANa paDhamA taiyacautthANa abhinavA biiyaa| paMcamachaTThassa ya sattamassa taiyA abhinavA u / / 168 // prathamadvitIyayoH kulakarayoH prathamA daNDanItiH hakkArAkhyA, tRtIyacaturthayorabhinavA dvitIyA, etaduktaM bhavati-svalpAparAdhinaH * prathamayA daNDaH kriyate, mahadaparAdhino dvitIyayetyato'bhinavA seti, sA ca makArAkhyA, tathA paJcamaSaSThayoH, saptamasya tRtIyaiva abhinavA- dhikkArAkhyA, etAzca timro laghumadhyamotkRSTAparAdhagocarAH khalvavaseyA iti gaathaarthH||168|| ni0-sesA udaMDanII mANavaganihIo hoti bhrhss| usabhassa gihAvAse asakkao Asi aahaaro||169|| zeSA tu daNDanItiH mANavakanidharbhavati bharatasya, vartamAnakriyAbhidhAnaM iha kSetre sarvAvasarpiNIsthitipradarzanArtham, anyAsvapyatItAsu eNyAsu cAvasarpiNISu ayameva nyAyaH prAyo nItyutpAda iti, tasya ca bharatasya pitA RSabhanAthaH, tasya ca RSabhasya gRhavAse asaMskRta AsIdAhAraH- svabhAvasaMpanna eveti, tasya hi devendrAdezAddevAH devakurUttarakurukSetrayoH svAdUni phalAni kSIrodAccodakamupanItavanta iti gAthArthaH // 169 // iyaM mUlaniyuktigAthA, enAmeva bhASyakRd vyAkhyAnayannAha bhA0- paribhAsaNA u paDhamA maMDalibaMdhami hoi bIyA u| cAraga chavicheAI bharahassa cauvvihA nII // 3 // Oshcaivm| 7 dvitIyeti / (c) bhASyakAreNa vyAkhyAnAdasyAH mUlatvaM tanna pAzcAtyabhAgakalpanA niryukteH| muulbhaassy0| (r) baMdhomi / 7 mUlabhASyagAtheti niyuktipustke| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 167-168 kulakarANAM naamprmaannshnnvrnnstriisNsthaanocctvvrnnaayu:svyaayuHkulkrtkaaldevtvttstriihstyuppaatnaatyH| niyukti: 169 mAnavakAddaNDanItiH, AhAra RSabhasya,bharatasya paribhASaNAdyA (4) nItiH / bhASya:3 // 201 // Page #224 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 20 // yaduktaM zeSA tu daNDanItirmANavakanidherbhavati bharatasya seyaM- paribhASaNA tu prathamA, maNDalIbandhazca bhavati dvitIyA tu, cArakaH chavicchedazca bharatasya caturvidhA nItiH, tatra paribhASaNaM paribhASA- kopAviSkaraNena mA yAsyasItyaparAdhino'bhidhAnam, tathA maNDalIbandhaH- nAsmAtpradezAd gantavyam, cArako- bandhanagRham, chavicchedaH- hastapAdanAsikAdiccheda iti, iyaM bharatasya caturvidhA daNDanItiriti / anye tvevaM pratipAdayanti- kila paribhASaNAmaNDalibandhau RSabhanAthenaivotpAditAviti, cArakacchavicchedau tu mANavakanidherutpannau iti, bharatasya-cakravarttina evaM caturvidhA nItiriti gAthArthaH // 3 // atha ko'yaM bharata ityAha- RSabhanAthaputraH, atha ko'yaM RSabhanAtha iti tadvaktavyatA'bhidhitsayA''ha- nAbhI gaahaa| athavA pratipAditaH kulakaravaMzaH, idAnIM prAksUcitekSvAkuvaMzaH pratipAdyate-saca RSabhanAthaprabhava ityatastadvaktavyatA'bhidhitsayA''ha ni0- nAbhI viNIabhUmI marudevI uttarA ya saaddhaay| rAyA yavaharaNAho vimaannsvvtttthsiddhaao||17|| iyaM hi niyuktigAthA prabhUtArthapratipAdikA, asyAM ca pratipadaM kriyA'dhyAhAraH kAryaH, sa cetthaM- nAbhiriti nAbhirnAma kulakaro babhUva, vinItA bhUmiriti- tasya vinItAbhUmau prAyaH avasthAnamAsId, marudevIti tasya bhAryA, rAjA ca prAgbhave vairanAbhaH san pravrajyAM gRhItvA tIrthakaranAmagotraM karma baddhA mRtvA sarvArthasiddhimavApya tatastasyAHmarudevyAH tasyAM vinItabhUmauna sarvArthasiddhAdvimAnAdavatIrya RSabhanAthaH saMjAtaH, tasyottarASADhAnakSatramAsIt iti gAthArthaH / / 170 // idAnIM yaH prAgbhave vairanAbhaH yathA ca tena samyaktvamavAptaM yAvato vA bhavAn avAptasamyaktvaH saMsAraM paryaTitaH yathA ca tena tIrthakaranAmagotraM karma baddhamityamumarthamabhidhitsurAha 0 prtipaadm| 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| bhASya:3 niyukti: 169 mAnavakAiNDanItiH, AhAra RSabhasya, bharatasya paribhASaNAdyA (4) nItiH niyukti: 170 Rssbhvktvytaasuucaa| // 202 Page #225 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 20 // ni0-dhaNasatthavAha ghosaNa jaigamaNa aDavivAsaThANaMca / bahuvolINe vAse ciMtA ghayadANamAsi tyaa||171|| 0.3 upoddhAtauttarakuru sohamme mahAvidehe mhbbloraayaa| IsANe laliyaMgo mahAvidehe virjNgho||1||prkssiptaa|| niyuktiH, 0.3.2 ni0- uttarakuru sohamme videhi tegicchiyassa ttthsuo| rAyasuya seTThimaccAsatthAhasuyA vayaMsA se // 172 // dvitIyadvAram, vIrajinAdianyA api uktasambandhA eva draSTavyAH tAvat yAvat paDhameNa pacchimeNa gAhA, kiMtu yathA'vasaramasaMmohanimittamupanyAsaM vktvytaaH| kariSyAmaH / dhanaH sArthavAho ghoSaNaM yatigamanaM aTavI varSasthAnaM ca bahuvolIne varSe cintA ghRtadAnamAsIttadA / uttarakurau saudharme mahAvidehe / / niyuktiH 171-172 mahAbalorAjA IzAne lalitAGgo mahAvidehe ca vairajaGghaH / iyamanyakartRkI gAthA sopayogAca / uttarakurau saudharme mahAvidehe cikitsakasya dhanasArthavAhaH, tatra sutaH rAjasutazreSThyamAtyasArthavAhasutA vayasyAHse tasya / AsAM bhAvArthaH kathAnakAdavaseyaH, pratipadaM ca anurUpaH aTavIvAsaH, kriyA'dhyAhAraH kArya iti, yathA- dhanaH sArthavAha iti dhano nAma sArthavAha AsIt, sa hi dezAntaraM gantumanA ghoSaNaM ghRtadAnaM c| RSabhapUrvabhavAH kaaritvaanityaadi| kathAnakaM- teNaM kAleNaM teNaM samaeNaM avaravidehe vAse dhaNo nAma satthavAho hotthA, so (pra.) uttarakhitipatiTThiAo nayarAo vasaMtapuraM paTThio vaNijjeNaM, ghosaNayaM kArei-jo mae saddhiM jAi tassAhamudaMtaM vahAmitti, taMjahA kurudhu, saudharma, videheSu khANeNa vA pANeNa vA vattheNa vA patteNa vA osaheNa vA bhesajjeNa vA aNNeNa vA keNaI jo jeNa visUraitti taM ca soUNa vaidyaputrI rAjaputrAdiOdhaNamihuNasuramahabbalalaliyaMgayavairajaMghamihuNe y| sohammavijaaccua cakkI savvaTTha usabhe a|| 1 // (gAtheyaM avyAkhyAtA niyuktau)| 0 iyaM anyakartRkI sopayogA ceti vRttikaaraaH|0 dhanasA010 tasminkAle tasminsamaye'varavidehe varSe dhano nAma sArthavAho'bhUt, sa kSitipratiSThitAt nagarAdvasantapuraM prasthito vANijyena, 8 // 203 // ghoSaNAM kArayati-yo mayA sAdhaM yAti tasyAhamudantaM vahAmIti, tadyathA-khAdanena vA pAnena vA vastreNa vA pAtreNa vA auSadhena vA bhaiSajyena vA anyena vA yo (vinA) yena kenacidviSIdati iti' tacchrutvA ca. N vayasyaH / Page #226 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 204 // bahave taDiyakappaDiyAdao payaTTati, vibhAsA, jAva teNa samaM gaccho sAhUNa saMpaTTito, ko puNa kAlo?, caramanidAgho, soya ||,crmaandaacaa, sA80.3 upoddhAtayasattho jAhe aDavimajhe saMpatto tAhe vAsaratto jAo, tAhe so satthavAho aiduggamA paMthattikAuMtattheva satthanivesaM kAuM niyuktiH, 1810.3.2 vAsAvAsaM Thito, taMmi ya Thite savvo sattho Thito, jAhe ya tesiM sathilliyANaM bhoyaNaM NiTThiyaM tAhe kaMdamUlaphalANi dvitIyadvAram, samuddisiumAraddhA, tattha sAhuNo dukkhiyA jadi kahavi ahApavattANi labhaMti tAhe geNhaMti, evaM kAle vaccaMte thovAvasese vIrajinAdi vktvytaaH| vAsAratte tAhe tassa dhaNassa ciMtA jAtA- ko ettha satthe dukkhiotti?, tAhe sariaMjahA mae samaM sAhuNo AgayA, tesiMca niyuktiH kaMdAi na kappaMti, te dukkhitA tavassiNo, kallaM demitti pabhAe nimantitA bhaNaMti - jaM paraM amha kappiaM hojjA taM 171-172 dhanasArthavAhaH, geNhejAmo, kiM puNa tubbhaM kappati?,jaM akayamakAriyaM bhikkhAmettaM jaMvA siNehAdi, to teNa sAhUNa ghayaM phAsuyaM viulaM aTavIvAsaH, dANaM diNNaM soya ahAuyaM pAlettA kAlamAse kAlaM kiccA teNa dANaphaleNa uttarakurAe maNUso jAo, tao AukkhaeNaM ghRtdaanNc| RSabhapUrvabhavAH sohamme kappe devo uvavaNNo, tato caiUNa iheva jaMbUdIve dIve avaravidehe gaMdhilAvatIvijae veyaDapavvae gaMdhArajaNavae (pra.) uttara bahavastaTikakArpaTikAdayaH pravartante, vibhASA (varNanam), yAvattena samaM gacchaH sAdhUnAM saMprasthitaH, kaH punaH kAlaH?, caramanidAghaH, sa ca sArtho yadA'TavImadhye saMprAptaH tadA varSArAtro jAtaH, tadA sa sArthavAho'tidurgamAH panthAna itikRtvA tatraiva sArthanivezaM kRtvA varSAvAsaM sthitaH, tasmiMzca sthite sarvaH sArthaH sthitaH, yadA ca teSAMta sArthikAnAM bhojanaM niSThitaM tadA kandamUlaphalAni samuddeSTuM (acuM) ArabdhAH, tatra sAdhavaH duHkhitA yadi kathamapi yathApravRttAni labhante tadA gRhNanti, evaM kAle vrajati rAjaputrAdistokAvazeSo varSArAtraH tadA dhanasya cintA jAtA- ka etasminsArthe duHkhita iti, tadA smRtaM yathA mayA samaM sAdhava AgatAsteSAM kandAdi na kalpate, te duHkhitAstapasvinaH, kalye dAsye iti prabhAte nimantritA bhaNanti- yatparamasmAkaM kalpyaM bhavettadgRhISyAmaH, kiM punarbhavatAM kalpate?, yadakRtamakAritaM bhikSAmAtraM yadvA snehAdi, tataH tena // 204 // 8 sAdhubhyo ghRtaM prAsukaM vipulaM dAnaM dattam, sa ca yathAyuSkaM pAlayitvA kAlamAse kAlaM kRtvA tena dAnaphalena uttarakuruSu manuSyo jAtaH, tata AyuHkSayeNa saudharme kalpe deva utpannaH, tatazcyutvA ihaiva jambUdvIpe dvIpe aparavideheSu gandhilAvatyAM vaitADhyaparvate gAndhArajanapade 2 hojja / - siNehati / OM teNam / kuruSu, saudharma, videheSu vaidyaputrI vayasyaH Page #227 -------------------------------------------------------------------------- ________________ | 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 205 // vktvytaaH| gandhasamiddhe vijAharaNagare ati balaraNNo nattA sayabalarAiNo putto mahAbalo nAma rAyA jAo, tattha subuddhiNA amacceNa 0.3 upodghAtasAvageNa piavayasseNa NADayapekkhAakkhittamaNo saMbohio, mAsAvasesAU bAvIsadiNe bhattapaccakkhANaM kAuMmariUNa niyuktiH, IsANakappe sirippabhe vimANe laliyaMgao nAma devo jAo, tato caiUNa iheva jaMbUdIve dIve pukkhalAvaivijae lohagga dvitIyadvAram, vIrajinAdilaNagarasAmI vairajaMgho nAma rAjA jAo, tattha sabhArio pacchime vae pavvayAmitti ciMtaMto putteNa vAsaghare jogadhUvadhUvie mArio, mariUNa uttarakurAe sabhArio mihuNago jAo, tao sohamme kappe devo jAo, tato caiUNa mahAvidehe vAse niyuktiH 171-172 khiipaiTThie Nagare vejaputto AyAo, jaddivasaM ca jAto taddivasamegAhajAtagA se ime cattAri vayaMsagA taMjahA- rAyaputte , dhanasArthavAhaH, seTTiputte amaccaputte satthAhaputtetti, saMvaDiA te, aNNayA kayAi tassa vejassa ghare egao savve sannisaNNA acchaMti, tattha aTavIvAsaH, ghRtdaanNc| sAhU mahappA so kimikuTeNa gahio aigato bhikkhassa, tehiM sappaNayaM sahAsaM so bhaNNati- tubbhehiM nAma savvo logo RSabhapUrvabhavAH | (pra.) uttaragandhasamRddhe vidyAdharanagare atibalarAjasya naptA zatabalarAjasya putraH mahAbalanAmA rAjA jAtaH, tatra subuddhinA amAtyena zrAvakeNa priyavayasyena nATakaprekSAkSiptamanAH kuruSu, saudharma, sambodhitaH, mAsAvazeSAyuH dvAviMzatidinI bhaktapratyAkhyAnaM kRtvA mRtvezAnakalpe zrIprabhe vimAne lalitAGgakanAmA devo jAtaH, tatazcyutvehaiva jambUdvIpe dvIpe puSkalAvatIvijaye lohArgalanagarasvAmI vajrajaGghanAmA rAjA jAtaH, tatra sabhAryaH pazcime vayasi pravrajAmIti cintayan putreNa vAsagRhe yogadhUpadhUpite(tena) mAritaH, vaidyaputrI rAjaputrAdimRtvottarakuruSu sabhAryo mithunako jAtaH, tataH saudharme kalpe devo jAtaH, tatazcyutvA punarapi mahAvidehe varSe kSitipratiSThite nagare vaidyaputra AyAtaH, yaddivase ca jAtastaddivase ekAharjAtAstasyeme catvAro vayasyAstadyathA- rAjaputraH zreSThiputraH amAtyaputraH sArthavAhaputra iti, saMvardhitAste, anyadA kadAcit / tasya vaidyasya gRhe ekataH sanniSaNNAstiSThanti, tatra sAdhurmahAtmA sa kRmikuSThena gRhItaH atigato bhikSAyai, taiH sapraNayaM sahAsyaM so'bhANi- yuSmAbhirnAma sarvo lokaH 2 balassa ra0 / // 205 // puNovi ma01+ egyo| koDheNa / videheSu vayasyaH / Page #228 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 206 // khAyavvo, Na tubbhehiM tavassissa vA aNAhassa vA kiriyA kAyavvA, so bhaNati-karejjAmi, kiM puNa? mamosahANi 0.3 upoddhAtaNatthi, te bhaNaMti- amhe mollaM demo, kiM osahaM jAijjau?, so bhaNati- kaMbalarayaNaM gosIsacaMdaNaM ca, taiyaM sahassapAgaM niyuktiH, 0.3.2 tillaM taM mama atthi, tAhe maggiuM pavattA, AgamiyaM ca NehiM jahA- amugassa vANiyagassa atthi dovi eyANi, te gayA tassa dvitIyadvAram, sagAsaM do lakkhANi ghettuM vANiao saMbhaMto bhaNati- kiM demi?, te bhaNaMti-kaMbalarayaNaM gosIsacaMdaNaM ca dehi, teNa vIrajinAdi vktvytaaH| bhaNNati-kiM etehiM kajaM?, bhaNaMti-sAhussa kiriyA kAyavvA, teNa bhaNitaM-alAhimama molleNa, iharahA eva geNhaha, kareha niyuktiH |173-174 kiriyaM mamavidhammo houtti, so vANiyago ciMtei-jai tAva etesiM bAlANaM erisA saddhA dhammassuvariM mama NAma maMdapuNNassa kuSThisAdhuihalogapaDibaddhassa natthi, sosaMvegamAvaNNo tahArUvANaM therANaM aMtie pavvaio siddho| amumevArtha upasaMharan gAthAdvayamAha- cikitsaa| ni0- vijasuassa ya gehe kimikuTThovahuaMjaiMdaTuM / biti ya te vijasuyaM karehi eassa tegicchN||173|| ni0- tillaM tegicchasuo kaMbalagaM caMdaNaM ca vaanniyo| dAuM abhiNikkhaMto teNeva bhaveNa aNtgddo||174|| vaidyasutasya ca gehe kRmikuSThopadrutaM muniM dRSTvA vadanti ca te vaidyasutaM- kuru asya cikitsAm, tailaM cikitsakasutaH kambalakaM candanaM c| khAditavyaH, na yuSmAbhiH tapasvino vA anAthasya vA kriyA(cikitsA) kartavyA, sa bhaNati- karomi, kiM punaH? mama auSadhAni na santi, te bhaNanti- vayaM mUlyaM 8 * dadyaH, kimauSadhaM yAcyate (tAm), sa bhaNati- kambalaratnaM gozIrSacandanaM ca, tRtIyaM sahasrapAkaM tailaM tanmamAsti, tadA mArgayituM pravRttAH, jJAtaM ca taiH yathA-amukasya vaNijo dve api ete staH, te gatAstasya sakAzaM dvelakSe gRhItvA, vaNik saMbhrAnto bhaNati- kiM dadAmi?, te bhaNanti kambalaratnaM gozIrSacandanaM ca dehi, tena bhaNyate // 206 // kimetaiH, kArya?, bhaNanti-sAdhoH kriyA kartavyA, tena bhaNitaM- alaM mama mUlyena, itarathaiva gRhIta kurudhvaM kriyAm, mamApi dharmo bhavatviti, sa vaNig cintayati- yadi | tAvadeteSAM bAlAnAmIdazI zraddhA dharmasyopari, mama nAma mandapuNyasya ihalokapratibaddhasya nAsti, sa saMvegamApannaH tathArUpANAM sthavirANAM antike pravrajitaH siddhH| / | khaaivvo| sysh0| ma ytim| + vandante ca / Page #229 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 207 // vktvytaaH| vaNigdattvA abhiniSkrAntaH, tenaiva bhavena antakRt, bhAvArthaH spaSTa eva, kvacit kriyAdhyAhAraH svabuddhyA kArya iti gaathaadvyaarthH|| 0.3 upodghAta ra niyuktiH, 173-174 // kathAnakazeSamucyate-imevi ghettUNa tANi osahANi gatA tassa sAhuNo pAsaMjattha so ujANe paDimaM Thio, tetaM paDimaM ThiaMvaMdiUNa aNuNNaveMti-aNujANaha bhagavaM! amhe tumhaM dhammavigdhaM kAuM uvaTThiA, tAhe teNa telleNa so sAhU dvitIyadvAram, vIrajinAdiabbhaMgio,taMca tillaM romakUvehiMsavvaM aigatam,taMmi ya aigae kimiA savve saMkhuddhA, tehiM calaMtehiM tassa sAhuNo atIva veyaNA pAubbhUyA,tAhe te niggate daRsNa kaMbalarayaNeNa so pAuo sAhU, taM sItalam,taM ceva tellaM uNhavIriyaM kimiyA tattha niyuktiH 173-174 laggA, tAhe puvvANIyagokaDevare papphoDeMti, te savve paDiyA, tAhe so sAhU caMdaNeNa litto, tato samAsattho, evekasiM do kuSThisAdhutiNNi vAre abbhaMgeUNa sosAhU tehiM nIrogo kao, paDhama maikkhinnati, pacchA AliMpati gosIsacaMdaNeNaM puNo makkhijjai, cikitsaa| evetAe parivADIe paDhamanbhaMge tayAgayA NiggayA biiyAe maMsagayA taiyAe aTThigayA beMdiyA NiggayA, tato sNrohnniie| osahIe kaNagavaNNo jAo, tAhe khAmittA paDigatA, te pacchA sAhU jAtA, ahAuyaM pAlaittA tammUlAgaM paMcavi jaNA O ime'pi gRhItvA tAnyauSadhAni gatAstasya sAdhoH pArzva yatra sa udyAne pratimayA sthitaH, te taM pratimayA sthitaM vanditvA'nujJApayanti- anujAnIhi bhagavan! vayaM tava dharmavighnaM kartumupasthitAH, tadA tena tailena sa sAdhurabhyaGgitaH, tacca tailaM romakUpaiH(0peSu) sarvaM atigataM (vyAptam), tasmiMzcAtigate kRmayaH sarve saMkSubdhAH, teSu calatsu tasya sAdhoratIva vedanA prAdurbhUtA, tadA tAnirgatAn dRSTvA kambalaratnena sa prAvRtaH sAdhuH , tat zItalam, taccaiva tailaM uSNavIryam, kRmayastatra lagnAH, tadA pUrvAnItagokalevare prasphoTayanti (kSipanti), te sarve patitAH, tadA sAdhuH sa candanena liptaH, tataH samAzvastaH, evamekaM dvau trIn vArAn abhyaGgya sa sAdhustairnIrogaH kRtaH, prathamaM mrakSyate pazcAdAlipyate gozIrSacandanena punamrakSyate, evametayA paripATyA prathamAbhyane tvagatA nirgatA dvitIyAyAM mAMsagatAstRtIyAyAmasthigatA dvIndriyA 8 nirgatAH , tataH saMrohaNyauSadhyA kanakavarNo jAtaH, tadA kSamayitvA pratigatAH, te pazcAt sAdhavo jAtAH, yathAyuSkaM pAlayitvA tanmUlaM paJcApi janA-pharomaM kuu0| 8. c| ppphoddiym| hai tAhe pAuNijjati / B // 207 // Page #230 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 208 // vktvytaa:| acue uvavaNNA, tato caiUNa iheva jaMbUdIve puvvavidehe pukkhalAvaivijae puMDaragiNIe nayarIeveraseNassa raNNo dhAriNIe 0.3 upodghAtadevIe uyare paDhamo vairaNAbhoNAma puttojAo, jose vejjaputtocakkavaTTI Agato, avasesA kameNa bAhusubAhupIDhamahApIDhatti, niyuktiH, 0.3.2 vairaseNo pavvaio, soya titthaMkarojAo, iyarevi saMvaTiyA paMcalakkhaNe bhoe bhuMjaMti, jaddivasaM vairaseNassa kevalanANaM dvitIyadvAram, vIrajinAdiuppaNNam, taddivasaM vairaNAbhassa cakkarayaNaM samuppaNNaM vairo cakkI jAo, teNaM sAhuveyAvacceNa cakkavaTTIbhoyA udiNNA, avasesA cattAri maMDaliyA rAyANo, tattha vairaNAbhacakkavaTTissa caurAsIti puvvalakkhA savvAugaMtattha kumArotIsaM maMDalio niyuktiH solasa cauvvIsa mahArAyA coddasa sAmaNNapariAo, evaM caurAsIi savvAuyaM bhoge bhuMjaMtA viharaMti, io ya titthayara-2 |173-174 kuSThisAdhusamosaraNaMsopiupAyamUle cauhivisahodarehiM sahiopavvaio, tattha vairaNAbheNa cauddasa puvvA ahijjiyA, sesA ekkArasaMgavI cikitsaa| cauro, tattha bAhU tesiM veyAvaccaM kareti, jo subAhU so sAhuNo vIsAmeti, evaM te kareMte vairaNAbho bhagavaM aNuvUhai- aho na - acyute utpnnaaH| tatazcyutvA ihaiva jambUdvIpe pUrvavideheSu puSkarAvatIvijaye puNDarIkiNyAM nagaryAM vajrasenasya rAjJaH dhAriNyA devyA udare prathamo vajranAbhanAmA putro jAtaH, yaH sa vaidyaputrazcakravartI AyAtaH (utpannaH), avazeSAH krameNa bAhusubAhupIThamahApIThA iti, vajrasenaH pravrajitaH, sa ca tIrthakaro jAtaH, itare'pi saMvardhitAH paJcalakSaNAn bhogAn bhaJjate, yadivase vajrasenasya kevalajJAnamutpatram, taddivase vajranAbhasya cakraratnaM samutpannam, vajranAbhaH cakrI jAtaH, tena sAdhuvaiyAvRttyena cakravartibhogA: udIrNAH (labdhAH), avazeSAzcatvAro mANDalikA rAjAno (jAtAH), tatra vajranAbhacakravarttinazcaturazItilakSapUrvANi sarvAyuSkaM kumAra triMzataM mANDalikaH SoDaza caturviMzatiM mahArAjaH caturdaza zrAmaNyaparyAyaH, evaM caturazItiH sarvAyuSkam, bhogAn bhuJjamAnA viharanti, itazca tIrthakarasamavasaraNam, sa pitRpAdamUle caturbhirapi sahodaraiH sahitaH pravrajitaH, tatra vajranAbhena caturdaza pUrvANyadhItAni, zeSA ekAdazAGgavidaH catvAraH, tatra bAhusteSAM vaiyAvRttyaM karoti, yaH subAhuH sa sAdhUna vizramayati, evaM taula // 208 // kurvantau vajranAbho bhagavAn anubRhayati - aho dIve diive| * virsennss| * so vejjputto| * so jaao| 0nnbhoe|+ smuppnnnnm| hai 0 cakkissa siiim| 20 srnne|* viiuu| Page #231 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 209 // suladdhaM jammajIviaphalaM jaM sAhUNaM veyAvaccaM kIrai, parissaMtA vA sAhuNo vIsAmijaMti, evaM pasaMsai, evaM pasaMsijjatesu tesu 0.3 upodghAta niyuktiH, tesiMdoNhaM pacchimANaM appattiaMbhavai, amhe sajjhAyaMtA na pasaMsijjAmo, jo karei sopasaMsijjai,savvo(cco) logavavahArotti, 0.3.2 vairaNAbheNa ya visuddhapariNAmeNa titthagaraNAmagottaM kammaM baddhaMti / amumevArthamupasaMharannidaM gAthAcatuSTayamAha dvitIyadvAram, vIrajinAdini0- sAhuM tigicchiUNaM sAmaNNaM devalogagamaNaM ca / puMDaragiNie ucuyA tao suyA vairaseNassa // 175 // vktvytaaH| niyuktiH ni0- paDhamittha vairaNAbho bAhu subAhUya pIDhamahapIDhe / tesi piAtitthaaroNikkhaMtA te'vittthev||176|| 175-178 ni0- paDhamo caudasapuvvI sesA ikkaarsNgviucuro| bIo veyAvaccaM kiikamaMtaiao kaasii||177|| devalokaH, puNDarIkiNyAM ni0-bhogaphalaM bAhubalaM pasaMsaNA jiTTa iyara aciyattaM / paDhamo titthayarattaM vIsahi ThANehi kAsI y||178|| vajrasenaputro vajranAbhoM sAdhuM cikitsitvA zrAmaNyaM devalokagamanaM ca pauNDarIkiNyAM ca cyutAH, tataH sutA vairasenasya jAtA iti vAkyazeSaH, prathamo'tra bAhusubAhuvairanAbhaH bAhuH subAhuzca pIThamahApIThau, teSAM pitA tIrthakaro niSkrAntAste'pi tatraiva-pituH sakAze ityarthaH, prathamazcaturdazapUrvI pIThAca, zeSAekAdazAGgavidazcatvAraH, teSAM caturNA bAhuprabhRtInAM madhye dvitIyo vaiyAvRttyaM kRtikarma tRtIyo'kArSIt, bhogaphalaM bAhubalaM prazaMsanavazavitA jyeSTha itarayoraciyattam, prathamastIrthakaratvaM viMzatibhiH sthAnairakArSIt, bhAvArthastu ukta eva, kriyA'dhyAhAro'pi svabuddhyA kAryaH, vaiyAvRttyAdi, -sulabdhaM janmajIvitaphalam, yat sAdhUnAM vaiyAvRttyaM kriyate, parizrAntA vA sAdhavo vizramyante, evaM prazaMsati, evaM prazasyamAnayostayordvayoH pazcimayoraprItikaM bhavati, apriitishc| AvAM svAdhyAyantau na prazasyAvahe, yaH karoti sa prazasyate, sarvo (tyo) lokavyavahAra iti, vajranAbhena ca vizuddhapariNAmena tIrthakaranAmagotraM karma bddhmiti| 0pIDhA / 209 // || 0 cikitsyitvaa| OM virnaabhH| 0 baahuphlm| 0 viMzatyA (syaat)| iyoH Page #232 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 210 // vktvytaaH| iha ca vistarabhayAnnokta iti gaathaactussttyaarthH||175-176-177-178 // yaduktaM prathamastIrthakaratvaM viMzatibhiH sthAnairakArSIt, 0.3 upoddhAtatAni sthAnAni pratipAdayannidaM gAthAtrayamAha niyuktiH, ni0- arihaMta siddha pavayaNa guru thera bahussue tvssiisuN| vacchallayA eesiM abhikkhanANovaoge y||179 // dvitIyadvAram, ni0-dasaNa viNae Avassae ya sIlavvae niriaaro|khnnlv tavacciyAe veyAvaccesamAhI y||180|| 8vIrajinAdini0- appuvvanANagahaNe suyabhattI pavayaNe pbhaavnnyaa| eehiM karaNehiM titthayarattaM lahai jiivo||181|| niyuktiH tatra azokAdyaSTamahAprAtihAryAdirUpAMpUjAmarhantIti arhantaH- zAstAra iti bhAvArthaH 1 / siddhAstu azeSaniSThitakarmAMzAH 179-181 arhadAdiparamasukhinaH kRtakRtyA iti bhAvArthaH 2 / pravacana- zrutajJAnaM tadupayogAnanyatvAdvA saGga iti 3 / gRNanti zAstrArthamiti sthAnakAni guravaH- dharmopadezAdidAtAra ityarthaH 4 / sthavirA:- jAtizrutaparyAyabhedabhinnAH, tatra jAtisthaviraHSaSTivarSaH zrutasthaviraH sama- (20) / vAyadharaH paryAyasthaviro viMzativarSaparyAya: 5 / bahu zrutaM yeSAM te bahuzrutAH, ApekSikaM bahuzrutatvam, evamarthe'pi saMyojyam, kiMtu sUtradharebhyo'rthadharAH pradhAnAH tebhyo'pyubhayadharA iti 6 / vicitraM anazanAdilakSaNaM tapo vidyate yeSAM te tapasvinaH sAmAnyasAdhavo vA 7 / arahantazca siddhAzca pravacanaMca guravazca sthavirAzca bahuzrutAzca tapasvinazca arhatsiddhapravacanagurusthavirabahuzrutatapasvinaH / vatsalabhAvo vatsalatA, sAcAnurAgayathAvasthitaguNotkIrtanAyathAnurUpopacAralakSaNA tayA, eteSAmarhadAdInAmiti, prAk SaSThyarthe saptamI bahussue tavassINaM vA pAThAntaram, tIrthakaranAmagotraM karma badhyata iti, abhIkSNaM- anavarataM jJAnopayoge ca sati badhyate 8 / darzana- samyaktvam, vinayo- jJAnAdivinayaH, sa ca dazavaikAlikAdavaseyaH, darzanaM ca vinayazca (c) arhantazca (syaat)| // 210 // Page #233 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 211 // darzanavinayautayorniraticAraH tIrthakaranAmagotraM karma badhnAti 10-11 Avazyaka- avazyakarttavyaM saMyamavyApAraniSpannaM tasmiMzca niraticAraH sanniti 12 / zIlAni ca vratAni ca zIlavratAni zIlAni- uttaraguNAH vratAni- mUlaguNAsteSu ca anaticAra iti 13 / kSaNalavagrahaNaM kAlopalakSaNam, kSaNalavAdiSu saMvegabhAvanAdhyAnAsevanatazca badhyate 14 / tathA tapastyAgayorbadhyate, yo hi yathAzaktyA tapaH Asevate tyAgaM ca yatijane vidhinA karoti 16 / vyAvRtabhAvo vaiyAvRttyam, tacca dazadhA, tasminsati badhyate 17 / samAdhiH- gurvAdInAM kAryakaraNena svasthatApAdanaM samAdhau ca sati badhyate 18 / tathA apUrvajJAnagrahaNe sati zrutabhaktiH zrutabahumAnaH, sa ca vivakSitakarmabandhakAraNamiti 19 / tathA pravacanaprabhAvanatA ca, sA ca yathAzaktyA mArgadezaneti 20 evamebhiH kAraNaiH anantaroktaiH tIrthakaratvaM labhate jIva iti gaathaatryaarthH|| 179-180-181 // ni0-purimeNa pacchimeNa ya ee savve'viphAsiyA ThANA |mjjhimehiN jiNehiM ekkaM do tiNNi savve vA // 18 // purimeNa pazcimena ca etAni- anantaroktAni sarvANi spRSTAni sthAnAni, madhyamairjinaiH eka dve trINi sarvANi ceti gaathaarthH|| 0.3 upoddhAtaniyuktiH, 0.3.2 |dvitIyadvAram, viirjinaadivktvytaa:| | niyuktiH |182-183 | AdyAntayoH |sarvANi, madhyamAnAmaniyatAni aglAnyA | vedanam, arvAk tRtIye | naratvAdI bandhaH / 182 // ni0- Aha-taMca kahaM veijjai? agilAe dhammadesaNAIhim / bajjhaitaM tu bhagavao taiyabhavosakkaittANaM // 183 // taccatIrthakaranAmagotraM karma kathaM vedyata iti, aglAnyA dharmadezanAdibhiH, badhyate tattu bhagavato yo bhavastasmAt tRtIyaM bhavamavasal, athavA badhyate tattu bhagavatastRtIyaM bhavaM prApya, osakkaittANaMti-tatsthitiM saMsAraMvA'vasaryeti, tasya patkRSTA sAgaropamakoTIkoTirbandhasthitiH, tacca prArambhabandhasamayAdArabhya satatamupacinoti, yAvadapUrvakaraNasaMkhyeyabhAgairiti, kevalikAle tu tasyodaya 0 yathAzakti (syAt ) 10 karaNadvAreNa O karaNam / // 211 // Page #234 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 212 // dvitIyadvAram, iti gAthArthaH // 183 // tatkasyAM gatau badhyata ityAha 0.3 upodghAtani0- niyamA maNuyagaIe itthI puriseyaro ya suhleso|aaseviybhulehiN vIsAe annnnyrehiN||184|| niyuktiH, 0.3.2 niyamAt manuSyagatau badhyate, kastasyAMbadhnAtItyAzaGkayAha-strI puruSa itaroveti-napuMsakaM(kaH), kiM sarva eva?, netyAhazubhA lezyA yasyAsauzubhalezyaH,sa AsevitabahulehiM bahulAsevitaiH- anekadhA''sevitarityarthaH,prAkRtazailyA pUrvAparanipAto vIrajinAdi vktvytaaH| tantram, viMzatyA anyataraiH sthAnairbadhnAtIti gAthArthaH // 184 // kathAnakazeSamidAnIM-bAhuNA veryAvaccakaraNeNa cakkibhogA niyukti: 184 NivvattiyA, subAhuNA vIsAmaNAe bAhubalaM nivvattiaMpacchimehiM dohiM tAe mAyAe itthinAmagottaM kammamajjitaMti, tato AdyAntayoH sarvANi, ahAuamaNupAlettA paMcavi kAlaM kAUNa savvaTThasiddhe vimANe tittIsasAgarovamaThiiyA devA uvavaNNA, tatthavi ahAuyaM / madhyamAnAmaaNupAlettA paDhamaMvairaNAbhocaiUNa imIse osappiNIe susamasusamAe vaikvaMtAe susamAevisusamadusamAevibahuvIikvaMtAe niyatAni aglAnyA caurAsIie puvvasayasahassesu egUNaNaue ya pakkhehi.sesehiM AsADhabahulapakkhacautthIe uttarAsADhajogajutte miyaMke vedanam, ikkhAgabhUmIe nAbhissa kulagarassa marudevIe bhAriyAe kucchisi gabbhattAe uvavaNNo, coddasa sumiNA usabhagayAIA arvAk tRtIye naratvAdI 0pcyte| 0'tantraM c| 0 bAhunA vaiyAvRttyakaraNena cakribhogA nirvartitAH, subAhunA vizrAmaNayA bAhubalaM nirvartitam, pazcimAbhyAM dvAbhyAM tayA mAyayA strInAmagotraM karma arjitamiti, tato yathAyuSkamanupAlya paJcApi kAlaM kRtvA sarvArthasiddhe vimAne trayastriMzatsAgaropamasthitikA devaaH| utpannAH, tatrApi yathAyuranupAlya prathamaM vajranAbhazcyutvA asyA avasarpiNyAH suSamasuSamAyAM vyatikrAntAyAM suSamAyAmapi suSamaduSSamAyAmapi bahuvyatikrAntAyAM caturazItau pUrvazatasahasreSu ekonanavatI ekAnanavatA // 212 // ca pakSeSu zeSeSu ASADhakRSNapakSacatujhaM uttarASADhAyogayukte mRgAGke ikSvAkubhUmau nAbheH kulakarasya marudevyA bhAryAyAH kukSau garbhatayotpannaH, caturdaza svapnAn RSabhagajAdikAn baahunnaavi| - vaiyAvRtyA viisaavnnaae| mrudevnn| cudds0| bandhaH / Page #235 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 213 // pAsiya paDibuddhA, nAbhissa kulagarassa kahei, teNa bhaNiyaM- tubbha putto mahAkulakaro bhavissai, sakkassa ya AsaNaM caliyaM 0.3 upodghAtasigdhaM AgamaNaM bhaNai- devANupie! tava puttosayalabhuvaNamaMgalAlao paDhamarAyA paDhamadhammacakkavaTTI bhavissai, keI bhaNaMti niyuktiH, battIsaMpi iMdA AgaMtUNa vAgareMti, tato marudevA haTTatuTThA gabbhaM vahaitti / amumevArthamupasaMharannAha 0.3.2 dvitIyadvAram ni0- uvavAosavvaTThe savvesiM paDhamao cuo usbho| rikkheNa asADhAhiM asADhabahule cutthiie||185|| vIrajinAdiupapAtaH sarvArthe sarveSAM saMjAtaH, tatazca AyuSkaparikSaye sati prathamazcyuto RSabha RkSaNa- nakSatreNa ASADhAbhiH ASADhabahule vktvytaaH| niyukti: 185 caturthyAmiti gAthArthaH // 185 // idAnIM tadvaktavyatA'bhidhitsayA enAM dvAragAthAmAha niyuktikAraH sarvArthe, ni0- jammaNe nAma vuTTI a, jAIe saraNe ia|viivaahe a avacce abhisee rajasaMgahe // 186 // ASADhabahulajamaNa iti janmaviSayo vidhirvaktavyaH, vakSyati ca cittabahulaTThamIe ityAdi, nAma iti-nAmaviSayo vidhirvaktavyaH, vakSyati cyvnm| desUNagaM ca ityAdi, vuDDI yatti vRddhizca bhagavato vAcyA, vakSyati ca aha so vakRti bhagavamityAdi jAtIsaraNetiyatti jAtismaraNe niyukti: 186 ca vidhirvaktavyaH, vakSyati ca jAIsaro ya ityAdi, vIvAhe yatti vIvAhe ca vidhirvaktavyaH, vakSyati ca bhogasamatthaM ityAdi, janmanAmaavacetti apatyeSu kramo vAcyaH, vakSyati ca to bharahabaMbhisuMdarItyAdi abhisegatti rAjyAbhiSeke vidhirvAcyaH AbhoeuM sakko (8) dvaaraanni| uvAgao ityAdi vakSyati, rajjasaMgahetti rAjyasaMgrahaviSayo vidhirvAcyaH, AsA hatthI gAvo ityaadi| ayaMsamudAyArthaH, avayavArtha dRSTvA pratibuddhA, nAbhaye kulakarAya kathayati, tena bhaNitaM- tava putro mahAkulakaro bhaviSyati, zakrasya cAsanaM calitam, zIghramAgamanam, bhaNati- devAnupriye! tava // 213 // putraH sakalabhuvanamaGgalAlayaH prathamarAjaH prathamadharmacakravartI bhaviSyati, kecid bhaNanti- dvAtriMzadapi indrA Agatya vyAgRNanti, tato marudevI haSTatuSTA garbha vhtiiti| 08 jAtIsaraNetiya (vRttau)| (r) naameti| anaabhikul0|+ 0nnupiyaa| caturthyAM vRddhyAdIni Page #236 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 214 // tanmahazca tu pratidvAraM yathAvasaraM vakSyAmaH / tatra prathamadvArAvayavArthAbhidhitsayA''ha 0.3 upodghAtani0- cittabahulaTThamIe jAo usabho asADha Nakkhatte / jammaNamaho asavvoNeyavvo jAva ghosaNayaM // 187 / / niyuktiH, 0.3.2 caitrabahulASTamyAM jAto RSabha ASADhAnakSatre janmamahazca sarvo netavyo yAvadghoSaNamiti gAthArthaH / bhAvArthastu kathAnakAdavaseyaH, dvitIyadvAram , -sA ya marudevA navaNhaM mAsANaM bahupaDipuNNANaM aTThamANa ya rAiMdiyANaM bahuvIikvaMtANaM addharattakAlasamayaMsi vIrajinAdi vktvytaaH| cittabahulaTThamIe uttarAsADhAnakkhatte AroggA AroggaM dArayaM payAyA, jAyamANesu ya titthayaresu savvaloe ujjoo bhavati, niyuktiH titthayaramAyaro ya pacchaNNagabbhAo bhavaMti jarAruhirakalamalANi ya na havaMti, tato jAte tiloyaNAhe aholoyavattha- caitrakRSNA STamyAM janma, vvAho aThTha disAkumArIo, taMjahA- bhogaMkarA bhogavatI, subhogA bhogmaalinnii| suvacchA vacchamittA ya, pupphamAlA aNiMdiyA // 1 // eyAsiM AsaNANi calaMti, tato bhagavaM usahasAmi ohiNA jAyaM AbhoeUNa divveNa jANavimANeNa sigghamAgaMtUNa titthayaraMtitthayarajaNaNiMcamarudeviM abhivaMdiUNasaMlavaMti-namo'tthutejagappaIvadAIe!, amheNaM devANuppie! aholoyavatthavvAo aTTha disAkumArIo bhagavao titthagarassa jammaNamahimaM karemo taM tubbhehi na bhAiyavvaMti, tato taMmi O Nakamiti / (c) sA ca marudevI navasu mAseSu bahupratipUrNeSu ardhASTasu ca rAtrindiveSu / bahuvyatikrAnteSu ardharAtrakAlasamaye caitrakRSNASTamyAM uttarASADhAnakSatre arogA arogaM dArakaM prajAtA, jAyamAneSu ca tIrthakareSu sarvaloke udyoto bhavati, tIrthakaramAtarazca pracchannagarbhA bhavanti jarArudhirakalimalAni ca na bhavanti, tato jAte trilokanAthe adholokavAstavyA aSTa dikkamAryaH, tadyathA- bhogarA bhogavatI subhogA bhogamAlinI / suvatsA vatsamitrA ca puSpamAlA aninditaa||1|| etAsAmAsanAni calanti, tato bhagavantaM RSabhasvAminaM avadhinA jAtaM Abhogya divyena yAnavimAnena zIghramAgamya tIrthakara tIthakarajananIM ca marudevImabhivandya saMlapanti- namo'stu tubhyaM 8 // 214 // jagatpradIpadAyike! vayaM devAnupriye ! adholokavAstavyAH aSTa dikkumAryaH bhagavatastIrthakarasya janmamahimAnaM kurmastat tvayA na bhetavyamiti, tatastasmin // mANaM. rAim + uttraasaaddh0| B Page #237 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 215 // tanmahazca padese aNegakhaMbhasayasaMniviTuM jammaNabhavaNaM viuvviUNa saMvaTTagapavaNaM viuvvaMti, tato tassa bhagavaMtassa jammaNabhavaNassa |0.3 upodghAtaAjoyaNaM savvato samaMtA taNakaTThakaMTakakakkarasakkarAi tamAhuNiya AhuNiya egate pakkhivaMti, tato khippameva pacuvasamaMti, niyuktiH, 0.3.2 tato bhagavato titthagarassa jaNaNIsahiassa paNAmaM kAUNa nAidUre niviTThAo parigAyamANIo ciTThati / tao uDDa- dvitIyadvAram , logavatthavvAo aTTha disAkumArIo, taMjahA- meghaMkarA meghavatI, sumeghA meghmaalinii| toyadhArA vicittA ya, vAriseNA vIrajinAdi vktvytaaH| vlaahyaa||1||eyaao'vi teNeva vihiNA AgaMtUNa abbhavaddalayaM viuvvittA AjoyaNaM bhagavaojammaNabhavaNassa NaccodayaM niyukti: 187 NAimaTTiyaM paphusiyapaviralaM rayareNuviNAsaNaM surabhigaMdhodayavAsaMvAsittA pupphavaddalayaM viuvvittA jalathalayabhAsarappabhUyassa caitrakRSNA STamyA janma, biMTaThThAissa dasavaNNassa kusumassa jANussedhapamANamettaM pupphavAsaM vAsaMti, taM ceva jAva AgAyamANIo citttthti| tao puracchimaruyagavatthavvAo aTTha disAkumArisAmiNIo, taMjahA- NaMduttarA ya NaMdA ANaMdA NaMdivaddhaNA ceva / vijayA ya vejayaMtI jayaMti avarAjiyA ceva // 1 // tahevAgaMtUNa jAva na tubbhehiM bIhiyavvaMti bhaNiUNa bhagavao titthagarassa jaNaNi- pradeze anekastambhazatasanniviSTaM janmabhavanaM vikuLa saMvartakapavanaM vikurvanti, tatastasya bhagavataH janmabhavanasyAyojanaM sarvataH samantAt tRNakASThakaNTakakarkarazarkarAdi tat AdhUya AdhUryakAnte / prakSipanti, tataH kSiprameva pratyupazamayanti, tato bhagavate tIrthakarAya jananIsahitAya praNAmaM kRtvA nAtidUre niviSTAH prigaayntystisstthnti| tata * UrdhvalokavAstavyA aSTa dikumAryaH, tadyathA- megharA meghavatI, sumeghA meghmaalinii| toyadhArA vicitrA ca, vAriSeNA blaahkaa||1|| etA api tenaiva vidhinA''gatyAbhravardalaM viku rvya AyojanaM bhagavato janmabhavanAt nAtyudakaM nAtimRttikaM viralazIkaraM (phusAraM) rajoreNuvinAzanaM surabhigandhodakavarSAM varSayitvA puSpavardalaM vikuLa jalasthalajabhAsvaraprabhUtasya vRntasthAyinaH dazArdhavarNasya kusumasya jAnUtsedhapramANamAtrAM puSpavarSAM varSayanti, tadeva yAvad aagaayntystisstthnti| tataH pUrvadigrucakavAstavyA 8 aSTau dikkumArIsvAminyaH, tadyathA- nandottarA ca nandA AnandA nandivardhanA caiv| vijayA ca vaijayantI jayantI aparAjitA caiva // 1 // tathaivAgatya yAvattvayA na bhetavyamiti bhaNitvA bhagavatastIrthakarAjjananI-2 khippaa0|-th cev| ii0yNtii| // 215 // Page #238 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 ||216 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 187 caitrakRSNASTamyAM janma, tanmahazva sahiassa puricchimeNaM AdaMsagahatthiAo AgAyamANIo ciTuMti / evaMdAhiNaruyagavatthavvAo aTTha, taMjahA-samAhArA suppadiNNA, suppabuddhA jasoharA / lacchimatI bhogavatI, cittaguttA vasuMdharA // 1 // tahevAgaMtUNa jAva bhuvaNANaMdajaNaNassa jaNaNisahiassa dAhiNeNaM bhiMgArahatthagayAo AgAyamANIo ciTThati / evaM pacchimaruyagavatthavvAo'vi aTTha, taMjahAilAdevI surAdevI, puhavI pumaavtii| egaNAsA NavamiA, sIyA bhaddA ya atttthmaa||1||eyaao'vi titthayarassa jaNaNisahiassa paJcatthimeNaM tAliyaMTahatthagayAo AgAyamANIo ciTThati / evaM uttararuyagavatthavvAo'vi aTTha, taMjahA- alaMbusA missakesI, puMDarigiNIya vaarunnii| hAsAsavvappabhAceva, siri hirIceva uttro||1||thevaagNtuunn titthagarassajaNaNisahiassa uttareNa NAtidUre cAmarahatthagayAoAgAyamANIo ciTThati / tato vidisiruyagavatthavvAo cattAri vijukumArIsAmipIo, taMjahA-cittA ya cittakaNagA, satterA soyAmaNI // tahevAgaMtUNa tihuaNabaMdhuNo jaNaNisahiassa causu vidisAsu dIviyAhatthagayAoNAidUre AgAyamANIo ciTuMti / tato majjharuyagavatthavvaocattAri disAkumAripahANAo, taMjahA8 sahitAtpUrvasyAM AdarzahastA AgAyantyastiSThanti / evaM dakSiNarucakavAstavyA aSTa, tadyathA- samAhArA supradattA, suprabuddhA yazodharA / lakSmIvatI bhogavatI, citraguptA vasundharA // 1 // tathaivAgatya yAvat bhuvanAnandajanakAjjananIsahitAt dakSiNasyAM bhRGgArahastA AgAyantyastiSThanti / evaM pazcimarucakavAstavyA api aSTa, tadyathA- ilAdevI surAdevI, pRthvI pdyaavtii| ekanAsA navamikA, sItA bhadrA caassttmii|| 1 // etA api tIrthakarAt jananIsahitAtpazcimAyAM tAlavantahastagatA AgAyantyastiSThanti / evamuttararucakavAstavyA api aSTa, tadyathA- alambusA mizrakezI, puNDarIkiNI ca vaarunnii| hAsA sarvaprabhA caiva, zrIH hrIzcaivottarataH // 1 // tathaivAgatya tIrthakarAjjananIsahitAduttarasyAM nAtidUre cAmarahastagatA aagaayntystisstthnti| tato vidinacakavAstavyAzvatamraH vidyutkumArIsvAminyaH, tadyathA-citrA ca citrakanakA, sattArA saudAminI / tathaivAgatya tribhuvanabandhorjananIsahitAccatasRSu vidikSu dIpikAhastagatA nAtidUre AgAyantyastiSThanti / tato madhyarucakavAstavyAzcatasro dikkumArIpradhAnAH, tadyathA--+ puracchimeNaM / hai AsA / ke uttarA / 0 si bAhiraru0 15 mArIo phaa0| // 216 // Page #239 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 217 // tanmahazva rUyayA rUyayaMsA, surUyA ruuygaavtii|| tahevAgaMtUNa jAva Na uvarohaM gaMtavvaMtikaTu bhagavao bhaviyajaNakumuyasaMDamaMDaNassa 0.3 upodghAtacauraMgulavajaM NAbhiM kappeMti, viyarayaM khaNaMti, NAbhiM viyarae nihaNaMti, rayaNANaM vairANa ya pUreMti, hariyAliyAe ya pIDhaM niyuktiH, 0.3.2 baMdheti, bhagavao titthayarassa jammaNabhavaNassa puracchimadAhiNauttareNa tao kadalIharae viuvvaMti, tesiMbahumajjhadese tao caMdasAle viuvvaMti, tesiM bahumajjhadese tao sIhAsaNe viuvvaMti,bhagavaM titthayaraM karayalapariggahiaMtitthagarajaNaNiM c| vIrajinAdi vktvytaaH| bAhAe giNhiUNa dAhiNille kadalIgharacAussAle sIhAsaNe nivesiUrNasayapAgasahassapAgehiM tillehiM abbhaMgeMti, surabhiNA niyukti: 17 gaMdhavaTTaeNa uvvaTTiti, tato bhagavaM titthayaraM karakamalajualaruddhaM kAUNa tihuyaNanivvuiyarassa jaNaNiM ca suiraM baahaahiN| STamyAM janma, gahAya puracchimille kadalIgharacAussAlasIhAsaNe sannivesAveMti, tato majaNavihIe majaMti, gaMdhakAsAiehi aMgayAiMlUheMti, saraseNaM gosIsacaMdaNeNaM samAlaheMti, divvAI deva dUsajualAiM niyaMti, savvAlaMkAravibhUsiyAI kareMti, tao uttarille rucakA rucakAMzA, surucA ruckaavtii|| tathaivAgatya yAvannoparodha gantavyamitikRtvA bhagavato bhavyajanakumudaSaNDamaNDanasya caturaGgalavarja nAbhiM kalpayanti, vivaraM khananti, nAbhiM vivare nighnanti, ratnairvajrezca pUrayanti, haritAlikayA ca pIThaM badhnanti, bhagavatastIrthakarasya janmabhavanAd pUrvadakSiNottarAsutrINi kadalIgRhANi vikurvayanti, 8 teSAM bahumadhyadeze tisrazcandrazAlA vikurvanti, tAsAM bahumadhyadeze trINi siMhAsanAni vikurvanti, bhagavantaM tIrthakaraM karatalaparigRhItaM tIrthakarajananI ca bAhvoH gRhItvA 8 dAkSiNAtye kadalIgRhacataHzAle siMhAsane nivezya zatapAkasahasrapAkatailairabhyaGgyanti, surabhiNA gandhavartakenodvarttayanti, tato bhagavantaM tIrthakaraM karakamalayugalaruddha kRtvA tribhuvananirvRtikarasya jananIM ca suciraM bAhubhyAM gRhItvA paurastye kadalIgRhacatuHzAlasiMhAsane sannivezayanti, tato majjanavidhinA majayanti, gandhakASAyIbhiraGgAni / rUkSayanti, sarasena gozIrSacandanena samAlabhante, divyAni devadUSyayugalAni paridhApayanti, sarvAlaGkAravibhUSite kurvanti, tata auttare +peddhN| karakamala018 ghrge| 20lsiihaa| nisiyAveUNa / * sr| . nisiyaati| * gNdhkaasaaie|++gaayaaii| 0 bhayam 10 chindati / Page #240 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 218 // kadalIgharacAussAlasIhAsaNe nisIyAviMti, tao AbhiogehiMcullahimavaMtAosarasAiMgosIsacaMdaNakaTThAI ANAveUNa araNIe aggiM uppAeMti,tehiM gosIsacaMdaNakaTThehiM aggiM ujjAleMti, aggihomaM kareMti, bhUikammaM kareMti, rakkhApoTTalisa niyuktiH, kareMti, bhagavao titthaMkarassa kaNNamUlaMsi duve pAhANavaTTae TiMTiyAti, bhavau 2 bhavaM pavvayAuettikaTTha bhagavaMtaM titthakara dvitIyadvAram , karatalapuDeNa titthagaramAtaraM ca bAhAegahAya jeNeva bhagavaojammaNabhavaNe jeNeva sayaNijje teNeva uvAgacchaMti, titthayara- vIrajinAdi vktvytaaH| jaNaNiM sayaNijje nisiyAti, bhagavaM titthayaraM pAsaM ThaveMti, titthakarassa jaNaNisahiassa nAidUre AgAyamANIo ciTThati // 187 // amumevArthamupasaMharannAha dikkumArI kRtym| ni0-saMvaTTameha AyaMsagA ya bhiMgAra tAliyaMTA ya / cAmara joI rakkhaM kareMti eyaM kumArIoM // 188 // gatArthA, dvArayojanAmAnaM pradarzyate- saMvaTTa mehe ti saMvartakaM meghaM uktaprayojanaM vikurvanti, AdarzakAMzca gRhItvA tiSThanti, bhRGgArAMstAlavRttAMzceti, tathA cAmaraM jyotiH rakSAM kurvanti, etat sarvaM dikkumArya iti gAthArthaH / tato sakkasya deviMdassa NANAmaNi- kadalIgRhacatuHzAlasiMhAsane niSAdayanti, tata AbhiyogikaiH kSullakahimavataH sarasAni gozIrSacandanakASThAni AnAyya araNIto'gnimutpAdayanti, tairgozIrSacandanakASTheragniM ujyAlayanti, agnihomaM kurvanti, bhUtikarma kurvanti, rakSApoTTalikAM kurvanti, bhagavatastIrthakarasya karmamUle dvau pASANavartulau AsphAlayanti, bhavatu 2 bhavAn parvatAyuSka itikRtvA bhagavantaM tIrthakaraM karatalapuTena tIrthakaramAtaraM ca bhujayorgRhItvA yatraiva bhagavato janmabhavanaM yatraiva zayanIyaM tatraivopAgacchanti, tIrthakarajananIM zayanIye 8 niSAdayanti, bhagavantaM tIrthakaraM pArzve sthApayanti, tIrthakarasya jananIsahitasya nAtidUre aagaayntystisstthnti| 0 meru aha uGkaloA caudisiruagA u aTTha patte cauvidisi majjharuyagA iti chappaNNA disikumArI // 1 // sopayogA prakSiptA / tataH zakrasya devendrasya nAnAmaNi- tattha aabhiogiehiN| / vAsasaya018 niveshynti| // 218 // Page #241 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 219 // kiraNasahassaraMjiaMsIhAsaNaMcaliaM, bhagavaM titthagaraM ohiNA Abhoeti, sigdhaM pAlaeNa vimANeNaM ei, bhagavaM titthayAM 0.3 upodghAtajaNaNiMca tikkhutto AyAhiNapayAhiNaM karei, vaMdai namasai vaMdittA namaMsittA evaM vayAsI- Namo'tthu te rayaNakucchidhArie!, niyukti:, 0.3.2 ahaMNaM sakke deviMde bhagavao Adititthagarassa jammaNamahimaM karemi, taMNaM tumeNa uvarujjhiyavvaMtikaTTha osoyaNiMdalayati, dvitIyadvAram , | titthagarapaDirUvagaM viuvvati, titthayaramAue pAse Thaveti, bhagavaM titthayaraMkarayalapuDeNa geNhati, appANaMca paMcadhA viuvvati- vIrajinAdi vktvytaaH| gahiyajiNiMdo ekko doNNi ya pAsaMmi cAmarAhatthA / gahiujjalAyavatto ekko ekko'tha vjjdhro||1||tto sakko cauvviha niyukti: 188 devanikAyasahio sigdhaM turiyaM jeNeva maMdare pavvae paMDagavaNe maMdaracUliyAe dAhiNeNaM aipaMDukaMbalasilAe abhiseya- dikkumArI kRtym| sIhAsaNe teNeva uvAgacchai, uvAgacchittA sIhAsaNe puracchAbhimuhe nisIyati, ettha battIsaMpi iMdA bhagavao pAdasamIvaM AgacchaMti, paDhamaM accuyaiMdo'bhiseyaM kareti, tato aNu parivADIe jAva sakko tato camarAdIyA jAva caMdasUratti, tato sakko bhagavaojammaNAbhiseyamahimAe nivvattAe tAe savviDDIecauvvihadevaNikAyasahiotitthaMkaraghettUNapaDiyAgao, titthagara- kiraNasahasraraJjitaM siMhAsanaM calitam, bhagavantaM tIrthakaramavadhinA'' bhogayati, zIghraM pAlakena vimAnenAyAti, bhagavantaM tIrthakaraM jananIM ca trikRtva AdakSiNapradakSiNaM karoti, vandate namasyati vanditvA namasyitvA evamavAdIt- namo'stu tubhyaM ratnakukSidhArike!, ahaM zakro devendro bhagavata AditIrthakarasya janmamahimAnaM karomi, tat 8 tvayA noparoddhavyamitikRtvA'vasvApinIM dadAti, tIrthakarapratirUpakaM vikurvati, tIrthakaramAtuH pArzve sthApayati, bhagavantaM tIrthakaraM karatalapuTena gRhNAti, AtmAnaM ca . paJcadhA vikurvati- gRhItajinendra eko dvau ca paarshvyoshcaamrhstau| gRhItojjvalAtapatra eka eko'tha vajradharaH / / 1 / / tataH zakraH caturvidhadevanikAyasahitaH zIghraM tvaritaM yatraiva mandare parvate pANDakavane mandaracUlikAyA dakSiNena atipANDukambalazilAyAmabhiSekasiMhAsanaM tatraivopAgacchati, upAgatya siMhAsane paurastyAbhimukho nissiidti..||219 / / atra dvAtriMzadapi indrA bhagavataH pAdasamIpamAgacchanti, prathamamacyutendro'bhiSekaM karoti, tato'nu paripATyA yAvat zakrastatazcamarAdayaH yAvacandrasUryA iti, tataH zakro bhagavato janmAbhiSekamahimani nirvRtte tayA sarvAM caturvidhadevanikAyasahitastIrthakaraM gRhItvA pratyAgataH, tIrthakara-2 maayrue| Page #242 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 220 // kRtym| paDirUvaM paDisAharai, bhagavaM titthayaraMjaNaNIe pAse Thavei,osovaNiM paDisaMharai, divvaM khomajualaM kuMDalajualaMca bhagavao 0.3 upoddhAtatitthagarassa UsIsayamUle Thaveti, egaM siridAmagaMDaM tavaNijjujalalaMbUsagaM suvaNNapayaragamaMDiyaM nANAmaNirayaNahAraddhahAra- niyuktiH, uvasohiyasamudayaM bhagavao titthagarassa uppiM ulloyagaMsi nikkhivati, jeNaM bhagavaM titthagare aNimisAe diTThIe pehamANe dvitIyadvAram, suhaM suheNaM abhiramamANe ciTThati, tato vesamaNo sakkavayaNeNaM battIsaM hiraNNakoDIo battIsaMsuvaNNakoDIo battIsaM naMdAI vIrajinAdi vktvytaaH| battIsaMbhaddAiMsubhagasobhaggarUvajovvaNaguNalAvaNNaM bhagavato titthakarassa jammaNabhavaNaMmisAharati, tato sakko abhiogiehiM niyukti: 188 devehiM mahayA mahayA saddeNaM ugghosAvei haMdi! suNaMtu bahave bhavaNavaivANamaMtarajoisiavemANiA devA ya devIo ya je NaM dikkamArIdevANuppiA! bhagavao titthagarassa titthagaramAUe vA asubhaM maNaM saMpadhAre ti, tassa NaM ajjayamaMjarIviva sattahA muddhANaM phuTTauttikaTTa ghosaNaM ghosAvei, tato NaM bhavaNavaivANamaMtarajoisiyavemANiA devA bhagavao titthagarassa jammaNamahima kAUNa gatA naMdIsaravaradIvaM tattha aTThAhiAmahimAo kAUNa sae sae Alae paDigatatti // 188 // jamaNetti gayaM idAnIM pratirUpaM pratisaMharati, bhagavantaM tIrthakaraM jananyAH pArzve sthApayati, avasvApinI pratisaMharati, divyaM kSaumayugalaM kuNDalayugalaM ca bhagavatastIrthakarasyocchIrSakamUle sthApayati, ekaM zrIdAmagaNDaM tapanIyojjvalalambUsakaM suvarNapratarakamaNDitaM nAnAmaNiratnahArArdhahAropazobhitasamudayaM bhagavatastIrthakarasyopari ulloce nikSipati, yad ] bhagavAMstIrthakaro'nimeSayA dRSTyA prekSamANaH sukhaMsukhenAbhiramamANastiSThati, tato vaizramaNaH zakravacanena dvAtriMzataM hiraNyakoTIH dvAtriMzataM suvarNakoTIH dvAtriMzat nandAsanAni dvAtriMzat bhadrAsanAni subhagasaubhAgyarUpayauvanaguNalAvaNyaM bhagavatastIrthakarasya janmabhavane saMharati, tataH zakra AbhiyogikairdevairmahatA mahatA shbdenodghossyti| handi zRNvantu bahavo bhavanapativyantarajyotiSkavaimAnikA devAzca devyazca yo devAnupriyA! bhagavati tIrthakare tIrthakaramAtari vA azubhaM manaH saMpradhArayati, tasyAryamaJjarIva abhinikkhi0| saptadhA mUrdhA sphuTatviti kRtvA ghoSaNAM ghoSayati, tato bhavanapativyantarajyotiSkavaimAnikA devo bhagavatastIrthakarasya janmamahimAnaM kRtvA gatA nandIzvaravaradvIpam, tatrASTAhikAmahimAnaM kRtvA svake svake Alaye pratigatA iti / janmeti gatam / + pehamANe pehmaanne| abhiogehi| 2 0 dhaareNti| Page #243 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 221 // nAmadvAram, tatra bhagavato nAmanibandhanaM caturviMzatistave vakSyamANaM Urusu usabhalaMchaNa usabhaM sumiNami teNa usabhajiNo ityAdi, 0.3 upodghAtaiha tu vaMzanAmanibandhanamabhidhAtukAma Aha niyuktiH, ni0- desUNagaMca varisaMsakkAgamaNaMca vaMsaThavaNAya / AhAramaMgulIe ThavaMti devA maNuNNaM tu // 189 // dvitIyadvAram, dezonaM ca varSaM bhagavato jAtasya tAvat punaH zakrAgamanaM ca saMjAtam, tena vaMzasthApanA ca kRtA bhagavata iti, so'yaM RSabhanAthaH, vIrajinAdi vktvytaaH| asya gRhaoNvAse asaMskRta AsIdAhAra iti / kiM ca- sarvatIrthakarA eva bAlabhAve vartamAnA na stanyopayogaM kurvanti, niyukti: 289 kintvAhArAbhilASe sati svAmevAGgaliM vadane prakSipanti, tasyAM ca AhAramaGgalyAM nAnArasasamAyuktaM sthApayanti devA manojeM vaMzasthApanA, aGgalyAmAmano'nukUlam / evamatikrAntabAlabhAvAstu agnipakvaMgRhNanti, RSabhanAthastu pravrajyAmapratipanno devopanItamevAhAramupabhuktavAn / haarkraantiH| ityabhihitamAnuSaGgikamiti gAthArthaH // 189 // prakRtamucyate- Aha- indreNa vaMzasthApanA kRtA ityabhihitam, sA kiM niyukti: 190 yathAkathaJcit kRtA Ahosvit pravRttinimittapUrviketi, ucyate, pravRttinimittapUrvikA, na yAdRcchikI, kathaM? ikSubhakSakatvA dikssvaakvH| ni0-sako vaMsaTThavaNe ikkhu agU teNa hu~ti ikkhaagaa| jaMca jahA jaMmi vae jogaM kAsI yataM savvaM // 190 // kathAnakazeSa-jItametaMatItapaccuppaNNamaNAgayANaM sakkANaM deviMdANaM paDhamatitthagarANaM vaMsaTThavaNaM karettaetti, tato tidasajaNasaMparivuDo Agao, kahaM rittahatthopavisAmitti mahaMtaM ikkhulaDiMgahAya aagto| ioyanAbhikulakaro usabhasAmiNA ORssbhsy| OM gRhavAse.1 0 stano0 10 pkkmev| 0 jItametat atItAnAgatavartamAnAnAM zakrANAM devendrANAM prathamatIrthakarANAM vaMzasthApanAM kartumiti, tatastridazajanasaMparivRta AgataH, kathaM riktahastaH pravizAmIti mahatIM ikSuyaSTiM gRhitvA''gataH / itazca nAbhikulakaro RSabhasvAminA-2 // 221 // Page #244 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 222 // aMkagateNa acchai, sakkeNa uvAgateNa bhagavayA ikkhulaTThIe diTThI pADiyatti, tAhe sakkeNa bhaNiyaM- bhayavaM! kiM ikkhU agU amU-8 0.3 upodghAtabhakSayasi?, tAhe sAmiNA hattho pasArio harisio ya, tato sakkeNa ciMtiyaM- jamhA titthagaro ikkhU ahilasai, tamhA niyuktiH, 0.3.2 ikkhAgavaMso bhavau, puvvagA ya bhagavao ikkhurasaM piviyAiyA teNa gottaM kaasvNti| evaM sakko vaMsaM ThAviUNa gao, dvitIyadvAram, puNovi-jaM ca jahA jaMmi vae joggaM kAsI ya taM savvaM ti| gAthA gatArthA, tathA'pyakSaragamanikA kriyate- tatra zakro devarADiti vIrajinAdi vktvytaaH| vaMzasthApane prastute ikSu gRhItvA AgataH, bhagavatA kare prasArite satyAha-bhagavan! kiM ikkhaM aku- bhakSayasi?, akuzabdaH niyukti: 190 bhakSaNArthe varttate, bhagavatA gRhItam, tena bhavanti ikSvAkA:- ikSubhojinaH, ikSvAkA RSabhanAthavaMzajA iti / evaM yacca vastu yathA . ikSubhakSakatvA dikssvaakvH| yena prakAreNa yasmin vayasi yogyaM zakraH kRtavAMzca tatsarvamiti, pazcArdhapAThAntaraM vA tAlaphalAhayabhagiNI hohI pattIti sAravaNAniktiH 91 lAha tabhaginI bhaviSyati patnIti sAravaNA kila bhagavato nandAyAzca tulyavayaH- khyApanArthamevaM pATha iti, tadeva nandAsumaGgalAtAlaphalAhatabhaginI bhagavato bAlabhAva eva mithunakai bhisakAzamAnItA, tena ca bhaviSyati patnIti sAravaNA-saMgopanA yutasya vRddhiH| kRteti, tathA cAnantaraM vakSyati NaMdAya sumaMgalA shio| anye tu pratipAdayanti- sarvaiveyaM janmadvAravaktavyatA, dvAragAthA'pi kilaivaM paThyate- jammaNe ya vivaDhI ya tti, alaM prasaGgena / idAnIM vRddhidvAramadhikRtyAha ni0- aha vaDai so bhayavaM diyaloyacuo annovmsiriio| devagaNasaMparivuDo naMdAisumaMgalA shio||191 // - 'Gkagatena tiSThati, zakra upAgate bhagavatekSuyaSTau dRSTiH pAtiteti, tadA zakreNa bhaNitaM-bhagavan! kimiddhaM bhakSayasi?, tadA svAminA hastaH prasArito hRSTazca, tataH // 222 // zakreNa cintitaM-yasmAt tIrthakara ikSumabhilaSati, tasmAdikSvAkuvaMzo bhavatu, pUrvajAzca bhagavata ikSurasaM pItavantastena gotraM kAzyapamiti / evaM zakro vaMzaM sthApayitvA gataH, punarapi- yacca yathA yasminvayasi yomyaM akArSIca tatsarvamiti / bhakkhayasi / 0 bhgvN| 0 bhkssnnaarthH| 00kv| 0 phalAhatam / tdaiv| (c) phalAhata / Page #245 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 223 // dvitIyadvAram, ni0- asiasirao sunayaNo biMbuTTho dhvldNtpNtiio| varapaumagabbhagoro phullpplgNdhniisaaso||192|| 0.3 upoddhAtaprathamagAthA nigadasiddhaiva, dvitIyagAthAgamanikA- na sitA asitAH- kRSNA ityarthaH, zirasi jAtAH zirojA:- kezAH niyuktiH, asitAH zirojA yasya sa tathAvidhaH,zobhane nayane yasyAsau sunayanaH, bilvaM(mbaM)- golhAphalaM bilva(mba)vadoSThau yasyAso bilvo(mbo)SThaH, dhavale dantapaGktI yasya sa dhavalantapaktikaH, varapadmagarbhavad gauraH puSpotpalagandhavanniHzvAso yasyeti gaathaarthH|| vIrajinAdi vktvytaaH| 191-192 // idAnIM jAtismaraNadvArAvayavArthaM vivariSurAha- . niyukti: 192 ni0- jAissaro abhayavaM apparivaDiehi tihi unANehiM / kaMtIhi ya buddhIhi ya abbhahio tehi maNuehiM // 193 // nandAsumaGgalAjAtismaraNazca bhagavAn apratipatitaireva tribhimA'naH- matizrutAvadhibhiH, avadhijJAnaM hi devalaukikameva apracyutaM bhagavato yutasya vRddhiH| niyukti: 193 bhavati, tathA kAntyA ca buddhyA ca abhyadhikastebhyo mithunakamanuSyebhya iti gaathaarthH||193|| idAnIM vivAhadvAravyAcikhyAsa- jAtismarastriyedamAha jJAno'dhika kaantibuddhiH| ni0- paDhamo akAlamacUtahiM tAlaphaleNa dArao pho| kaNNA ya kulagareNaM siDhe gahiA usahapattI // 194 // niyukti: 194 bhagavato dezonavarSakAla eva kiJcana mithunakaM saMjAtApatyaM sad apatyamithunakaMtAlavRkSAdho vimucya riraMsayA krIDAgRhakama- akAlamRtyuH, knyaagrhnnNc| gamat, tasmAcca tAlavRkSAt pavanapreritamekaM tAlaphalamapatat, tena dArako vyApAditaH, tadapi mithunakaM tAM dArikAM saMvardhayitvA pratanukaSAyaM mRtvA suraloka utpannam, sAcodyAnadevatevotkRSTarUpA ekAkinyeva vane vicacAra, dRSTvA ca tAMtridazavadhUsamAnarUpAMka mithunakanarA vismayotphullanayanA nAbhikulakarAya nyavedayan, ziSTe ca taiH kanyA kulakareNa gRhItA RSabhapatnI bhaviSyatIti O vivrss| 0 kNtiii| 0 buddhiii| 0 saMvardhya / 7 lokmutpnnm| // 223 // Page #246 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 224 // kRtvA, ayaMgAthArthaH / / bhagavAMzca tena kanyAdvayena sArdhaM viharan yauvanamanuprAptaH, atrAntare devarAjasya cintA jAtA-kRtyametadatItapratyutpannAnAgatAnAM zakrANAM prathamatIrthakarANAM vivAhakarma kriyata iti saMcintya anekatridazasuravadhUvRndasamanvito'vatIrNavAn, avatIrya ca bhagavataH svayameva varakarma cakAra, patnyorapi devyo vadhUkarmeti // 194 // amumevArthamupasaMharannAha ni0-bhogasamatthaM nAuMvarakammaMtassa kAsi deviNdo| duNhaM varamahilANaM vahukammaMkAsi deviio||195|| bhogasamarthaM jJAtvA varakarma tasya kRtavAn devendraH, dvayoH varamahilayorvadhUkarma kRtavatyo devya iti gAthArthaH, bhAvArthastUkta eva // 195 // idAnImapatyadvAramabhidhitsurAha ni0- chappuvvasayasahassA puTviMjAyassa jinnvriNdss|to bharahabaMbhisuMdaribAhubalI ceva jaayaaiN||196 // nigadasiddhaiveyam, navaramanuttaravimAnAdavatIrya sumaGgalAyA bAhuH pIThazca bharatabrAhmImithunakaM jAtam, tathA subAhumahApIThazca sunandAyA bAhubalI sundarI ca mithunakamiti // 196 // amumevArthaM pratipAdayannAha mUlabhASyakAra:___ bhA0- devI sumaMgalAe bharaho baMbhI ya mihuNayaM jaayN| devIi sunaMdAe bAhubalI suMdarI ceva // 4 // sugamatvAnna vivriyte| Aha-kimetAvantyeva bhagavato'patyAni uta neti, ucyate, ni0- auNApaNNaMjuale puttANa sumaMgalA puNo pasave / nIINamaikkamaNe niveaNaM usabhasAmissa // 197 / / ekonapaJcAzat yugmAni putrANAM sumaGgalA punaH prasUtavatI, atrAntare prAk nirUpitAnAM hakkArAdiprabhRtInAM daNDanItInAM te lokAH pracuratarakaSAyasaMbhavAd atikramaNaM kRtavantaH, tatazca nItInAmatikrimaNe sati te lokA abhyadhikajJAnAdiguNasamanvitaM bhagavantaM vijJAya nivedanaM kathanaM RSabhasvAmine AditIrthakarAya kRtavanta iti kriyA, ayaM gaathaarthH||197 // evaM nivedite 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 195 vivaahH| niyukti: 196 SaTpUrvalakSeSu bhrtaadijnm| bhASyaH4 niyukti: 197 ekonapazcAzadhugalajanma, nItyatikramaH, nRpayAcA, naabhernujnyaa| // 224 // Page #247 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 225 // sati bhagavAnAha 0.3 upodghAtani0-rAyA karei daMDaM siDhe te biMti amhavisa hou| maggaha ya kulagaraMso abei usabho ya bhe raayaa| 198 // niyuktiH, mithunakairnivedite sati bhagavAnAha-nItyatikramaNakAriNAM rAjA sarvanarezvaraH karoti daNDam, saca amAtyArakSakAdibalayuktaH / dvitIyadvAram , kRtAbhiSekaH anatikramaNIyAjJazca bhavati, evaM ziSTe kathite sati bhagavatA te mithunakA bruvate bhaNanti- asmAkamapi sa rAjA vIrajinAdi vktvytaaH| bhavatu, vartamAnakAlanirdezaH khalvanyAsvapi avasarpiNISu prAyaH samAnanyAyapradarzanArthaH trikAlagocarasUtrapradarzanArtho vA, niyukti: 198 athavA prAkRtazailyA chAndasatvAcca beMti iti- uktavantaH, bhagavAnAha- yadyevaM maggaha ya kulagaraM ti yAcadhvaM kulakaraM rAjAnam, ekonapaJcAza dhugalajanma, sacakulakarastairyAcitaHsan beitti pUrvavaduktavAn- RSabho bhebhvtaaNraajetigaathaarthH||198|| tatazca te mithunakA rAjyAbhiSeka nItyatikramaH, nivarttanArthamudakAnayanAya padminIsaro gatavantaH, atrAntare devarAjasya khalvAsanakampo babhUva, vibhASA pUrvavat yAvadihA- nRpayAcA, naabhernujnyaa| gatyAbhiSekaM kRtavAniti / amumevArthamupasaMharan anuktaM ca pratipAdayannidamAha niyukti: 199 ni0-AbhoeuMsako uvAgao tassa kuNai abhise|muddaaialNkaarN nariMdajoggaMca se kunni||199|| rAjyAbhiSekaH, __ AbhogayitvA upayogapUrvakena avadhinA vijJAya zakro devarAja upAgataH tasya bhagavataH karoti abhiSeka rAjyAbhiSekamiti, vinItA niveshv| tathA mukuTAdyalaGkAraM ca, AdizabdAt kaTakakuNDalakeyUrAdiparigrahaH, cazabdasya vyavahitaH sambandhaH, narendrayogyaM ca se tasya karoti, atrApi vartamAnakAlanirdezaprayojanaM pUrvavadavaseyam, pAThAntaraM vA AbhoeuMsakko AgaMtuM tassa kAsi abhiseyaM / mauDAi // 225 // alaMkAraM nareMdajoggaM ca se kaasii||1||bhaavaarthH pUrvavadeveti gAthArthaH // 199 // atrAntare te mithunakanarAstasmAt padmasarasaH khalu nalinIpatrairudakamAdAya bhagavatsamIpamAgatya taMcAlatavibhUSitaM dRSTvA vismayotphullanayanAH kiMkartavyatAvyAkulIkRta Page #248 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka | niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 226 // cetasaH kiyantamapi kAlaM sthitvA bhagavatpAdayoH tadudakaM nikSiptavanta iti, tAnevaMvidhakriyopetAn dRSTvA devarAT acintayat 0.3 upodghAtaahokhalu vinItA ete puruSA iti vaizravaNaM yakSarAjamAjJApitavAn-iha dvAdazayojanadIrghA navayojanaviSkambhAM vinItanagarI niyuktiH, niSpAdayeti, sa cAjJAsamanantarameva divyabhavanaprAkAramAlopazobhitAM nagarI cakre / amumevArthamupasaMharannAha- atrAntare dvitIyadvAram ni0-bhisiNIpattehiare udayaM dhittuM chuhaMti pAesu / sAhu viNIApurisA viNIanayarI aha niviTThA // 20 // vIrajinAdi vktvytaaH| bisinIpauritare udakaM gRhItvA chubhaMtitti prakSipanti, vartamAnanirdezaH prAgvat, pAdayoH, devarAjo'bhihitavAn- sAdhu vinItAH niyukti: 200 puruSA vinItanagarI atha niviSTeti gAthArthaH / / 200||gtmbhissekdvaarm, idAnIM saMgrahadvArAbhidhitsayA''ha rAjyAbhiSekaH, vinItAni0-AsA hatthI gAvo gahiAIrajjasaMgahanimittaM / cittUNa evamAI cauvvihaM saMgahaM kuNai // 201 // nivezazca / azvA hastino gAva etAni catuSpadAni tadA gRhItAni bhagavatA rAjye saMgrahaH rAjyasaMgrahastannimittaM gRhItvA evamAdi niyuktiH 201-202 catuSpadajAtamasau bhagavAn caturvidhaM vakSyamANalakSaNaM saMgrahaM karoti, vartamAnanirdezaprayojanaM pUrvavat, pAThAntaraM vA cauvvihaM azvAdi (3) saMgaha kAsI iti ayaM gaathaarthH|| 201 // sa cAyaM ugrAdi (4) ni0- uggA 1bhogA 2rAyaNNa 3khattiA 4saMgaho bhave cuhaa| Arakkhi guru ravayaMsA 3sesAje khattiA 4 te u||202|| ugrA bhogA rAjanyAH kSatriyA eSAMsamudAyarUpaH saMgraho bhaveccaturdhA, eteSAmeva yathAsaMkhyaM svarUpamAha-ArakkhItyAdi, ArakSakA ugradaNDakAritvAt ugrAH, gurviti gurusthAnIyA bhogAH, vayasyA iti rAjanyAH samAnavayasa itikRtvA vayasyAH, zeSA uktavyatiriktA ye kSatriyAH te tu tuzabdaH punaH zabdArthaH te punaH kSatriyA iti gAthArthaH / / 202 // idAnIM lokasthitivaicitrya 0 viniitaa0| 7 bhisinI01 0 devraaddbhi0| 7 bhojaaH| Page #249 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 227 // nibandhanapratipAdanamAha 0.3 upodghAtani0- AhAre 1 sippa 2 kamme 3 a, mAmaNA 4 avibhuusnnaa5| lehe 6gaNie 7 arUve 8 a, lakkhaNe 9mANa 10 poae 11 niyukti:, 80.3.2 // 203 // dvitIyadvAram ni0- vavahAre 12 nIi 13 juddhe 14 a, Isatthe 15 auvAsaNA 16 / tigicchA 17 atthasatthe 18 a, baMdhe 19ghAe 20 amAraNA vIrajinAdi vktvytaa:| 21 // 204 // niyuktiH ni0-jaNNU 22 sava 23 samavAe 24, maMgale 25 kouge 26i| vatthe 27 gaMdhe 28 amalle 29 a, alaMkAre 30 taheva y||205|| 203-206 AhArAdIni ni0- colo 31 vaNa 32 vivAhe 33 a, dattiA 34 maDayapUaNA 35 / jhAvaNA 36 thUbha 37 sadde 38 a, chelAvaNaya 39 (40) dvaaraanni| pucchaNA 40 // 206 // etAzcatasro'pi dvAragAthAH, etAzca bhASyakAraH pratidvAraM vyAkhyAsyatyeva, tathApyakSaragamanikAmAtramucyate, tatrApi prathamagAthAmadhikRtyAha-tatra AhAra iti AhAraviSayo vidhirvaktavyaH, kathaM kalpataruphalAhArAsaMbhavaH saMvRttaH? kathaM vA pakkAhAraHsaMvRtta iti, tathA zilpa iti zilpaviSayo vidhirvaktavyaH, kutaH kadA kathaM kiyanti vA zilpAni upajAtAni?, karmaNi iti karmaviSayo vidhirvAcyaH, yathA kRSivANijyAdikarmasaMjAtamiti, taccAgnau utpannesaMjAtamiti, caHsamuccaye mAmaNatti mamIkArArthe dezIvacanam, tatazca parigrahamamIkAro vaktavyaH, saca tatkAla eva pravRtaH, caH pUrvavat, vibhUSaNaM vibhUSaNA maNDanamityarthaH, sAla // 227 // ca vaktavyA, sA ca bhagavataH prathamaM devendraiH kRtA, pazcAlloke'pi pravRttA, lekha iti lekhanaM lekha:- lipIvidhAnamityarthaH, (r)paadnaayaah| lvnnynn| Page #250 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam 0.3.2 bhAga-1 vktvytaaH| // 228 // tadviSayo vidhirvaktavyaH, tacca jinena brAmyA dakSiNakareNa pradarzitamiti, gaNitaviSayo vidhirvAcyaH, evamanyatrApi kriyaa| 0.3 upoddhAtayojyA, gaNitaM-saMkhyAnam, tacca bhagavatA sundaryA vAmakareNopadiSTamiti, caH samuccaye, rUpaM- kASThakarmAdi, tacca bhagavatA bharatasya kathitamiti, caH pUrvavat, lakSaNaM puruSalakSaNAdi, tacca bhagavataiva bAhubalinaH kathitamiti, mAnamiti mAnonmAnA dvitIyadvAram vamAnagaNimapratimAnalakSaNam, pota iti bohitthaH protaM vA anayormAnapotayorvidhirvAcyaH, tatra mAnaM dvidhA- dhAnyamAnaM vIrajinAdisamAnaM ca, tatra dhAnyamAnamuktaM - do asatIo pasatI ityAdi, rasamAnaM tu 'causaTThIyA battIsiA' evamAdi 1, unmAnaM niyuktiH yenonmIyate yadvonmIyate tadyathA- karSa ityAdi 2, avamAnaM yenAvamIyate yadvA'vamIyate tadyathA- hastena daNDena vA hasto 203-206 AhArAdIni vetyAdi 3, gaNimaM- yadgaNyate ekAdisaMkhyayeti 4, pratimAnaM- guJjAdi 5, etatsarvaM tadA pravRttamiti, potA api tadaiva / / | (40) dvaaraanni| pravRttAH, athavA prakarSeNa utanaM prota:- muktAphalAdInAM protanaM tadaiva pravRttamiti prthmdvaargaathaasmaasaarthH| dvitIyagAthAgamanikA vavahAre tti vyavahAraviSayo vidhirvAcyaH, rAjakulakaraNabhASApradAnAdilakSaNo vyavahAraH,saca tadA pravRtto, lokAnAM prAyaH svasvabhAvApagamAt, NItitti nItI vidhirvaktavyaH, nIti:- hakkArAdilakSaNA sAmAdhupAyalakSaNA vA tadaiva jAteti, juddhe yatti yuddhaviSayo vidhirvAcyaH, tatra yuddhaM-bAhayuddhAdikaM lAvakAdInAMvA tadaiveti, Isatthe yatti prAkRtazailyA sukaarlopaat| iSuzAstraM- dhanurvedaH tadviSayazca vidhirvAcya iti, tadapi tadaiva jAtaM rAjadharme sati, athavA ekArAntAH sarvatra prathamAntA eva draSTavyAH, vyavahAra iti-vyavahArastadA jAtaH, evaM sarvatra yojyam, yathA kayare Agacchati dittarUve ityAdi uvAsaNeti upAsanAnApitakarma tadapi tadaiva jAtam, prAgvyavasthitanakhalomAna eva prANina Asan iti, gurunarendrAdInAM vopAsaneti, cikitsA 0 prtipaadnaa0| OM svbhaavopg0| // 228 // Page #251 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 229 // rogaharaNalakSaNA sA tadaiva jAtA evaM sarvatra kriyAdhyAhAraH kAryaH, atthasatthe yatti arthazAstram, baMdhe ghAte ya mAraNe ti bandho 0.3 upodghAtanigaDAdijanya: ghAto-daNDAditADanA jIvitAvyaparopaNaMmAraNeti, sarvANi tadaiva jAtAnIti dvitiiydvaargaathaasmaasaarthH|| niyuktiH, 0.3.2 ekArAntAH prathamadvitIyAntAH prAkRte bhavantyeva, tatra yajJAH- nAgAdipUjArUpA utsavAH- zakrotsavAdayaH samavAyAH- dvitIyadvAram goSThyAdimelakAH, ete tadA pravRttAH, maGgalAni- svastikasiddhArthakAdIni kautukAni- rakSAdIni maGgalAni ca kautukAni vIrajinAdi vktvytaaH| ceti samAsaH, maMgaletti ekAraH alAkSaNiko mukhasukhoccAraNArthaH, etAni bhagavataH prAg devaiH kRtAni, punastadaiva loke niyuktiH pravRttAni, tathA vastraM cInAMzukAdi gandhaH koSThapuTAdilakSaNaH mAlyaM puSpadAma alaGkAraH kezabhUSaNAdilakSaNaH, etAnyapi 203-206 AhArAdIni vastrAdIni tadaiva jAtAnIti tRtiiydvaargaathaasmaasaarthH|| caturthagAthAgamanikA- tatra cUleti bAlAnAM cUDAkarma, teSAmeva (40) dvaaraanni| kalAgrahaNArthaM nayanamupanayanaM dharmazravaNanimittaM vA sAdhusakAzaM nayanamupanayanam, vIvAhaH pratIta eva, ete cUDAdayaH tadaiva pravRttAH (3500), dattAca kanyA pitrAdinA pariNIyata ityetattadaiva saMjAtam, bhikSAdAnaM vA, mRtakasya pUjanA marudevyAstadaiva prathamasiddha itikRtvA devaiH kRteti loke ca rUDhA, dhyApanA agnisaMskAraH, saca bhagavato nirvANaprAptasya prathamaM tridazaiH kRtaH, pazcAlloke'pi saMjAtaH, bhagavadAdidagdhasthAneSu stUpAH tadaiva kRtA loke ca pravRttAH, zabdazca-ruditazabdo bhagavatyevApavarga gate bharataduHkhamasAdhAraNaMjJAtvAzakreNa kRtaH, loke'pi rUDha eva,chelApanakamiti dezIvacanamutkRSTabAlakrIDApanaM seNTitAdyarthavAcakamiti, tathA pRcchanaM pRcchA, sAiGkhiNikAdilakSaNA iGkSiNikAH karNamUle ghaNTikAMcAlayanti, punaryakSAH khalvAgatya karNe kathayanti kimapi praSTurvivakSitamiti, athavA nimittAdipracchanA sukhazayitAdipracchanA veti caturthadvAragAthAsamAsArthaH / / 203-204-205-206 // idAnIM prathamadvAragAthA''dyadvArAvayavArthAbhidhitsayA mUlabhASyakRdAha // 229 // Page #252 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 230 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| bhASya: 5-8 bhA0- AsI a kaMdahArA mUlAhArA ya pattahArA ya / puSphaphalabhoiNo'vi ajaiA kira kulagaro usbho||5|| AsaMzca kandAhArA mUlAhArAzca patrAhArAzca puSpaphalabhojino'pi ca, kadA?, yadA kila kulakara RSabhaH / bhAvArthaH spaSTa eva / navaraM te mithunakA evaMbhUtA Asan, kilazabdastu parokSAptA''gamavAdasaMsUcaka iti gAthArthaH // tathA ___bhA0- AsI aikkhubhoI ikkhAgA teNa khattiA hu~ti |snnsttrsNdhnnnnN AmaM omaMca bhuNjiiaa||6|| AsaMzca ikSubhojina ikSvAkavastena kSatriyA bhavanti, tathA ca zaNaH saptadazo yasya tat zaNasaptadazaM dhAnyaM zAlyAdi AmaM apakvaM omaMnyUnaM ca bhuMjIAiti bhuktavanta iti gaathaarthH||6||tthaapi tu kAladoSAttadapi na jIrNavantaH, tatazca bhagavantaM pRSTavantaH, bhagavA~zcAha- hastAbhyAM ghRSTvA''hArayadhvamiti / amumevArthaM pratipAdayannAha mUlabhASyakRt bhA0-omapAhAraMtA ajIramANaMmi te jinnmuviNti| hatthehi~ ghaMsiUNaM AhArehatti te bhnniaa||7|| omamapyAhArayantaH ajIryamANe te mithunakA jinaMprathamatIrthakaraM upayAnti, sarvAvasarpiNIsthitipradarzanArtho vartamAnanirdezo, bhagavatA ca hastAbhyAM ghRSTvA AhArayadhvamiti te bhaNitAH sntH| kiM? bhA0- AsI apANighaMsI timmiatNdulpvaalpuddbhoii| hatthatalapuDAhArA jaiA kira kulakaro usho||8|| Asa~zca te mithunakA bhagavadupadezAt pANibhyAM ghaTuM zIlaM yeSAM te pANigharSiNaH, etaduktaM bhavati- tA evauSadhIH hastAbhyAM ghRSTvA tvacaM cApanIya bhuktavantaH, evamapi kAladoSAt kiyatyapi gate kAle tA api na jIrNavantaH, punarbhagavadupadezata eva tImitatandulapravAlapuTabhojino babhUvuH, tImitatandulAn pravAlapuTe bhoktuM zIlaM yeSAM te tathAvidhAH, tandulazabdena auSadhya 0 ghRSTum / // 230 // Page #253 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 231 // evocyante / punaH kiyatA'pikAlena gacchatA ajaraNadoSAdeva bhagavadupadezena hastatalapuTAhArA Asan, hastatalapuTeSu AhAro 0.3 upodghAtavihito yeSAmiti samAsaH, hastatalapuTeSu kiyantamapi kAlamauSadhIH sthApayitvopabhuktavanta ityarthaH / tathA kakSAsusvedayi niyuktiH, 0.3.2 tveti, yadA kila kulakaro vRSabhaH, kilazabdaH parokSAptAgamavAdasaMsUcakaH, tadA te mithunakA evaMbhUtA Asanniti gaathaarthH| dvitIyadvAram, vIrajinAdipunarabhihitaprakAradvyAdisaMyogairAhAritavantaH, tadyathA-pANibhyAM ghRSTvA patrapuTeSuca muhUrtaM tImitvA tathA hastAbhyAM ghRSTvA hastapuTeSu vktvytaa:| ca muhUrtaM dhRtvA punarhastAbhyAM ghRSTvA kakSAsvedaM ca kRtvA punastImitvA hastapuTeSu ca muhUrtaM dhRtvetyAdibhaGgakayojanA, kecit bhASya:9-10 pradarzayanti ghRSTvApadaM vihAya, taccAyuktam, tvagapanayanamantareNa tImitasyApi hastapuTadhRtasya saukumAryatvAnupapatteH, zlakSNatvambhAvatvAdvA adoSa iti, dvitIyayojanA punaH- hastAbhyAM ghRSTvA patrapuTeSu tImitvA hastapuTeSu muhUrtaM dhRtveti, tRtIyayojanA puna:hastAbhyAM ghRSTvA patrapuTeSu ca tImitvA hastapuTeSu ca dhRtvA kakSAsusvedayitveti // amumevArthamupasaMharannAha bhA0-ghaMseUNaM timmnnghNsnntimmnnpvaalpuddbhoii|ghsnntimmpvaale hatthauDe kakkhasee y||9|| bhAvArtha ukta eva, navaraM uktArthAkSarayojanA- ghRSTvA tImanaM kRtavanta ityanena prAgabhihitapratyekabhaGgakAkSepaH kRtoveditavyaH, ghRSTapravAlapuTatImitabhojina ityanena dvitIyayojanAkSepaH, ghRSTuti timanaM pravAla iti pravAle timitvA hastapuTe kiyantamapi kAlaM vidhAya bhuktavanta iti zeSaH, ityanena tRtIyayojanAkSepaH, tathA kakSAsvede ca kRte sati bhuktavanta ityanena anantarAbhihitatrayayuktena / caturbhaGgakayojanAkSepa iti gaathaarthH|| atrAntare__ bhA0- agaNissa ya uTThANaM dumaghasA daRs bhIaparikahaNaM / pAsesuparichiMdaha giNhaha pAgaMca to kunnh||10|| 0 ajIraNa0 0 RssbhH| 0 seIa / 0 timitam / OM dhRSTvA / // 231 // Page #254 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 232 // vktvytaaH| Aha-sarvaM tImanAdi te mithunakAstIrthakaropadezAtkRtavantaH, sa ca bhagavAn jAtismaraH, sa kimityagnyutpAdopadezaM na03 upoddhAtadattavAniti, ucyate, tadA kAlasyaikAntasnigdhatvAt satyapi yatle vhnynutptteriti|sc bhagavAn vijAnAti-na hokAnta- niyuktiH, snigdharUkSayoH kAlayorvayutpAdaH kiMtu anatisnigdharUkSakAla ityato nAdiSTavAniti, te cacaturthabhaGgavikalpitamapyAhAra dvitIyadvAram, kAladoSAnna jIrNavanta ityasminprastAve agnezcotthAnaM saMvRttamiti, kutaH?, drumagharSAt, taM cotthitaM pravRddhajvAlAvalIsanAthaM vIrajinAdibhUprAptaM tRNAdi dahantaM dRSTvA apUrvaratnabuddhyA grahaNaM prati pravRttavantaH, dahyamAnAstu bhItaparikathanaM RSabhAya kRtavanta iti, bhASya:11 bhItAnAMparikathanaM bhItaparikathanam, bhItyA vA parikathanaM bhItiparikathanaM pAThAntaramiti / bhagavAnAha- pArzve tyAdi, sugamam, te hyajAnAnA vahnAvevauSadhIH prakSiptavantaH, tAzca dAhamApuH, punaste bhagavato hastiskandhagatasya nyavedayan- sa hi svayamevauSadhIbhakSayatIti, bhagavAnAha-na tatrAtirohitAnAM prakSepaH kriyate, kintu mRtpiNDamAnayadhvamiti, tairAnItaH, bhagavAn hstikumbhe| piNDaM nidhAya patrakAkAraM nidaryezAni kRtvA ihaiva paktvA eteSu pAkaM nivartayadhvamityuktavAniti, te tathaiva kRtavantaH, itthaM tAvatprathamaM kumbhakArazilpamutpannam / amumevArthamupasaMharannAha___bhA0- pakkheva DahaNamosahi kahaNaM niggamaNa hatthisIsaMmi / payaNAraMbhapavittI tAhe kAsI ate mnnuaa||11|| | bhAvArtha ukta eva, kintu kriyA'dhyAhArakaraNena akSaragamanikA svabuddhyA kAryA, yathA- prakSepaM kRtavanto dahanamauSadhInAM babhUvetyAdi / uktamAhAradvAram, zilpadvArAvayavArthAbhidhitsayA''ha // 232 // raH san ki0cturbh0| 0 kumbhaakaar| 0 miMTheNa hatthipiMDe maTTiyapiMDaM gahAya kuDagaM ca / nivvattesi a taiyA jiNovaiTeNa mggenn||1|| nivvattie samANe bhaNNaI rAyA tao bhujnnss| evaiyA bhe kuvvaha payaTTi paDhamasippaM tu // 2 // (prakSipte avyAkhyAte c)| Page #255 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, vRttiyutam bhAga-1 // 233 // viirjinaadivktvytaaH| niyukti: 207 shilpshtm| bhASya: 12-21 ni0- paMceva ya sippAiM ghaDa 1 lohe 2 citta 3NaMta 4 kAsavae 5 / ikvikvassa ya itto vIsaM vIsaMbhave bheyaa||207|| paJcaiva zilpAni mUlazilpAni, tadyathA-ghaDalohe cittaNaMtakAsavae, tatra ghaTa iti-kumbhakArazilpopalakSaNam, lohamitilohakArazilpasya citramiti-citrakarazilpasya NaMtamiti- dezIvacanaM vastrazilpasya kAzyapa iti-nApitazilpasya, ekaikasya ca ebhyo viMzatirviMzatiH bhavanti bhedA iti gAthArthaH // 207||saamprtN zeSadvArAvayavArthapratipAdanAyA''ha bhASyakAra: bhA0-kamma kisivANijjAi 3 mAmaNA jA pariggahe mamayA 4 / puvviM devehi~ kayA vibhUsaNA maMDaNA guruNo 5 // 12 // bhA0- lehaM livIvihANaM jiNeNa baMbhIi dAhiNakareNaM 6 / gaNiaMsaMkhANaM suMdarIi vAmeNa uvittuN7||13|| bhA0- bharahassarUvakammaM 8 nraailkkhnnmhoiaNblinno9|maannummaannvmaannppmaanngnnimaaivtthuunnN10||14|| bhA0- maNiAI dorAisupoA taha sAgaraMmi vahaNAI 11 / vavahAro lehavaNaM kajjaparicchedaNatthaM vA 12 // 15 // bhA0-NII hakkArAI sattavihA ahava sAmabheAI 13 / juddhAi bAhujuddhAiAi vaTTAiANaM vA 14 // 16 // bhA0-IsatthaM dhaNuveo 15 uvAsaNA maMsukammamAIA 16 / gururAyAINaM vA uvAsaNA pnyjuvaasnnyaa||17|| bhA0- rogaharaNaM tigicchA 17 atthAgamasatthamatthasatthaMti 18 / nialAijamo baMdho 19 ghAo daMDAitADaNayA 20 // 18 // bhA0-mAraNayA jIvavaho 21 jaNNA nAgAiANa pUAo 22 / iMdAimahA pAyaM painiayA UsavA huMti 23 // 19 // bhA0- samavAo goTThINaMgAmAINaMca saMpasAro vA 24 / taha maMgalAiMsatthiasuvaNNasiddhatthayAINi 25 // 20 // bhA0- pubviMkayAi pahuNo surehi rakkhAi kougAiMca 26 / taha vatthagandhamallAlaMkArA kesabhUsAI 27-28-29-30 // 21 // (c) lohe (muule)| 8 // 233 // Page #256 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 234 // bhA0- taMdaNa pavatto'laMkAreuM jaNo'vi seso'vi / vihiNA cUlAkammaMbAlANaM colayA nAma 31 / / 22 / / bhA0- uvaNayaNaM tu kalANaM gurumUle sAhuNotao dhammaM / ghittuM havaMti saDDA keI dikkhaM pavakhaMti 32 // 23 // bhA0- daTuM kayaM vivAhaM jiNassa logo'vi kAumAraddho 33 / gurudattiAya kaNNA pariNijjate tao pAyaM // 24 // bhA0- dattivva dANamusabhaM ditaM dardU jaNaMmivi pavattaM / jiNabhikkhAdANaMpi hu, dardU bhikkhA pavattAo 34 // 25 // bhA0- maDayaM mayassa dehotaM marudevIi paDhamasiddhatti / devehi purA mahiaM35 jhAvaNayA aggiskkaaro||26|| bhA0-so jiNadehAINaM devehi kao 36 ciAsu thUbhAI 37 / saddo aruNNasaddo logo'vitaotahA pagao 38 // 27 // bhA0- chelAvaNamukkiTThAi bAlakIlAvaNaM va seMTAI 39 / iMkhiNiAiruaMvA pucchA puNa kiM kahaM kalaM? // 28 // bhA0- ahava nimittAINaMsuhasaiAi suhadukkhapucchA vA 40 / iccevamAi pAeNuppannaM usabhakAlaMmi // 29 // bhA0- kiMcicca (ttha) bharahakAle kulagarakAle'vi kiMci uppannaM / pahuNA ya desiaaiNsvvklaasippkmmaaii||30|| etAzca spaSTatvAt prAyo dvAragAthAvyAkhyAna eva ca vyAkhyAtatvAt na prtnynte|| ni0- usabhacariAhigAre savesiM jiNavarANa sAmaNNaM / saMbohaNAi vuttuMvucchaM patteamusabhassa // 208 // RSabhacaritAdhikAre sarveSAM ajitAdInAM jinavarANAM sAmAnyaM sAdhAraNaM saMbodhanAdi, AdizabdAt parityAgAdiparigrahaH, vaktuM kiM?, vakSyati niyuktikAraH pratyekaM kevalasya RSabhasya vaktavyatAmiti gAthArthaH // 208 // ni0-saMbohaNa 1 pariccAe 2, patteaM3 uvahiMmi a4 / annaliMge kuliMge a5, gAmAyAra 6 parIsahe 7 // 209 // ni0-jIvovalaMbha 8 suyalaMbhe 9, paccakkhANe 10 asaMjame 11 // chaumattha 12 tavokamme 13, uppAyA nANa 14 saMgahe 15 // 210 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| bhASyaH 22-30 niyuktiH 208-211 jinasaMbodhanAdi (21) dvaaraanni| // 234 // Page #257 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 235 // ni0-titthaM 16 gaNo 17 gaNaharo 18, dhammovAyassa desagA 19 / pariAa 20 aMtakiriA, kassa keNa taveNa vA 21? // 211 // 0.3 upodghAtasvayaMbuddhAH sarva eva tIrthakRtastathApi tu kalpa itikRtvA lokAntikA devAH sarvatIrthakRtAM sambodhanaM kurvanti / parityAga niyuktiH, iti-parityAgaviSayo vidhirvaktavyaH, kiMbhagavantazcAritrapratipattau parityajantIti / pratyekamiti-kaHkiyatparivAro nisskraantH| dvitIyadvAram, upadhAviti- upadhiviSayo vidhirvaktavyaH, kaH kenopadhirAsevitaH, ko vA vineyAnAmanujJAta iti / anyaliGgaM sAdhuliGga vIrajinAdi vktvytaaH| kuliGgaM tApasAdiliGga, tatra na te anyaliGge niSkrAntA nApi kuliGge, kiMtu tIrthakaraliGga eveti, grAmyAcArAH-viSayAH niyuktiH parISahAH- kSutpipAsAdayaH, tatra grAmyAcAraparISahayorvidhirvAcyaH, kumArapravrajitairviSayA na bhuktAH zeSairbhuktAH, parISahAH |208-211 jinasaMbopunaH sarvairnirjitA eveti prathamadvAragAthAsamAsArthaH // 209 // tatra jIvopalambhaH-savaireva tIrthakarairnava jIvAdipadArthA upalabdhA / dhanAdi (21) iti / zrutalAbhaH- pUrvabhave prathamasya dvAdazAGgAni khalvAsan zeSANAmekAdazeti / pratyAkhyAnaM ca paJcamahAvratarUpaM purimapazcimayoH dvaaraanni| madhyamAnAM tu caturmahAvratarUpamiti, maithunasya parigrahe'ntarbhAvAt / saMyamo'pi purimapazcimayoH sAmAyikacchedopasthApanAbhyAM dvibhedaH, madhyamAnAM sAmAyikarUpa eva, saptadazaprakAro vA sarveSAmiti / chAdayatIti chadma-karmAbhidhIyate, chadmani tiSThanti iti chadmasthAH,kaH kiyantaM kAlaM chadmasthaH khalvAsIditi / tathA tapaHkarma-kiM kasyeti vaktavyam / tathA jJAnotpAdo vaktavyo, yasya yasminnahani kevalamutpannamiti / tathA saMgraho vaktavyaH, ziSyAdisaMgraha iti dvitiiydvaargaathaasmaasaarthH||210|| sAmprataM tatra tIrthamiti- kathaM kasya kadA tIrthamutpannamityAdi vaktavyam, tIrthaM- prAguktazabdArthaM tacca cAturvarNaH zramaNasaGghaH, tacca // 235 // RSabhAdInAM prathamasamavasaraNa evotpannam, vIrasya tu dvitIya iti dvAram / gaNa iti- ekavAcanAcArakriyAsthAnAM samudAyo na kulasamudAya iti, te ca RSabhAdInAM kasya kiyanta iti vaktavyam / tathA gaNadharAH- sUtrakAraH, te ca kasya kiyanta iti Page #258 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 236 // vaktavyam / tathA dharmopAyasya dezakA vaktavyAH, tatra durgatau prapatantamAtmAnaM dhArayatIti dharmaH, tasya upAyo- dvAdazAGgapravacanam, 0.3 upodghAtaathavA pUrvANi dharmopAyastasya dezakA:- dezayantIti dezakAH, te ca sarvatIrthakRtAM gaNadharA eva, athavA anye'pi yasya 0.3.2 yAvantazcaturdazapUrvavidaH / tathA paryAya iti-kaH kasya pravrajyAdiparyAya ityetadvaktavyam / tathA ante kriyA antakriyA sA ca dvitIyadvAram , nirvANalakSaNA,sAca kasya kena tapasA saMjAtA? vAzabdAt kasmin vA saMjAtA kiyatparivRtasya ceti vaktavyamiti tRtIyadvAra vIrajinAdi vktvytaaH| gaathaasmaasaarthH||209-210-211|| idAnIMprathamadvAragAthA''dyadalAvayavArthapratipAdanAyAha niyuktiH ni0-savve'visayaMbuddhA logantiabohiAya jIeNaM 1savvesiM pariccAo saMvacchariaMmahAdANaM // 212 // 212-213 jItena sarva eva tIrthakRtaHsvayaMbuddhA varttante, garbhasthAnAmapijJAnatrayopetatvAt, lokAntikAH-sArasvatAdayaH tadbodhitAzcajItamiti bodhnm| kRtvA-kalpa itikRtvA, tathA ca sthitiriyaM teSAM yaduta-svayaMbuddhAnapi bhagavato bodhayantIti / sarveSAM parityAgaH sAMvatsarika niyukti: 214 lokAntikamahAdAnaM- vakSyamANalakSaNamiti gAthArthaH / / 212 // / nAmAni ni0- rajAiccAo'viya 2 patteaMkova kttiasmggo3| ko kassuvahI? ko vA'NuNNAo keNa sIsANaM 4 // 213 // rAjyAdityAgo'pi ca parityAga eva, pratyekaM ekaikaH ko vA kiyatsamagra iti vAcyam, kaH kasyopadhiriti, ko vA'nujJAtaH daanNc| kena ziSyANAmiti gAthArthaH ||213||idNcgaathaadvympi samAsavyAkhyArUpamavagantavyam |saamprtN prapaJcena prathamadvAragAthA''dyAvayavArthapratipAdanAyAha ni0-sArassaya1mAiccA 2 vaNhI 3 varuNA 4 ya gaddatoyA 5 ya / tusiA6 avvAbAhA 7 aggiccA 8ceva riTThA9ya // 214 // dhrmopaaysy| taibarbodhanaM // 236 // Page #259 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 237 // sArassayamAdicatti sArasvatAdityAH, anusvArastvalAkSaNikaH, vaNhI varuNA yatti prAkRtazailyA vakAralopAt vayaruNAzca, 0.3 upodghAtagardatoyAzcatuSitA avyAbAdhA: aggiccA ceva riTThA yatti agnayazcaiva riSThAzca, agnayazca saMjJAntarato maruto'pyabhidhIyante, riSThAzceti niyuktiH, 0.3.2 sthyAttadvyapadezaH brahmalokasthariSThaprastaTAdhArASTakRSNarAjinivAsina ityrthH| aSTakRSNarAjIsthApanA tvevam / uktaM ca dvitIyadvAram , yAM kahiNaM bhaMte! kaNharAIo paNNattAo?, goyamA! uppiM saNaMkumAramAhiMdANaM kappANaM heTThi baMbhaloe kappe riTTe vimANapatthaDe, vIrajinAdi vktvytaa:| ettha NaM akkhADagasamacauraMsasaMThANasaMThiyAo aTTha kaNharAIo paNNattAo etAzca svabhAvata evAtyantakRSNA varttanta iti, alaM prapaJcakathayati gaathaarthH|| 214 // |214-216 lokAntikani0- ee devanikAyA bhayavaMbohiMti jiNavariMdaM tu / savvajagajjIvahiaMbhayavaM! titthaM pavattehiM // 215 // nAmAni ete devanikAyAH svayaMbuddhamapi bhagavantaM bodhayanti jinavarendraMtu, kalpa itikRtvA, kathaM?, sarve ca te jagajjIvAzca sarvajagajIvAH teSAM hitaM he bhagavan! tIrthaM pravarttayasveti gAthArthaH // 215 // uktaM sambodhanadvAram, idAnIM parityAgadvAramAha dAnaM c| niyukti: 217 ni0-saMvacchareNa hohI abhiNikkhamaNaMtu jiNavariMdANaM / to atthasaMpayANaM pavattae puvvasUraMmi / / 216 // saMvatsaradAnabhAvArthaH spaSTa eva, navaraM pUrvasUrye- pUrvAhne ityarthaH, iti gAthArthaH // 216 // kiyatpratidinaM dIyata ityAha drvysngkhyaa| ni0-egA hiraNNakoDI aTeva annuunngaasyshssaa|suurodymaaiiaNdijjijaa paayraasaao||217|| pUrvArdhaM sugamam, kathaM dIyata ityAha-sUryodaya Adau yasya dAnasya tat sUryodayAdi, sUryodayAdArabhya dIyata ityarthaH, kiyantaM // 237 // 0 kutra he bhagavan! kRSNarAjayaH prajJaptAH?, gautama! upari sanatkumAramAhendrayoH kalpayoradhastAdbrahmaloke kalpe riSThe prastaTavimAne, atra akSATakasamacaturasrasaMsthAnasaMsthitA aSTa kRSNarAjayaH prjnyptaaH| 0 smbndhvivkssaa| Page #260 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 238 // kAlaM yAvat?- prAtarazanaM prAtarAzaH prAtarbhojanakAlaM yAvaditi gAthArthaH / / 217 // yathA dIyate tathA pratipAdayannAha ni0- siNghaaddgtigcukkcccrcumuhmhaaphphesuN| dAresu puravarANaM rtthaamuhmjjhyaaresuN||218|| ni0- varavariAghosijjai kimicchaaMdijjae bhuvihii|surasurdevdaannvnriNdmhiaann nikkhamaNe // 219 // tatra zRGgATakaM A trikaM | catuSkaM + catvaraM * caturmukhaM + mahApatho rAjamArgaH, pathazabdaH pratyekamabhisambadhyate, siGghATakaM ca trikaM cetyAdidvandvaH kriyate, tathA dvAreSu puravarANAM pratoliSu iti bhAvArthaH, rathyAmukhAni rathyApravezA madhyakArA madhyA eva teSu rathyAmukhamadhyakAreSviti gaathaarthH|| kiM?, varavarikA ghoSyate- varaM yAcadhvaM varaM yAcadhvamityevaM ghoSaNA samayaparibhASayA varavarikocyate, kimicchakaMdIyata iti-kaH kimicchati? yo yadicchati tasya taddAnaM samayata eva kimicchakamityucyate / ekamapi vastvaGgIkRtyaitatparisamAptyA bhavati, ataH bahavo vidhayo muktAphalapradAnAdilakSaNA yasmiMstadbahuvidhikam / suraasuretyAdi suraasuragrahaNAt catuSprakAradevanikAyagrahaNam, devadAnavanaragrahaNena tadupalakSitendragrahaNaM veditavyamiti gAthArthaH / / 218-219 // idAnImekaikena tIrthakRtA kiyavyajAtaM saMvatsareNa dattamiti pratipAdayannAha ni0- tiNNeva ya koDisayA aTThAsIiMca huMti koddiio| asiiMca sayasahassA eaMsaMvacchare diNNaM // 220 / bhAvArthaH sugama eva, pratidinadeyaM tribhiH SaSTyadhikairvAsarazataiH guNitaM yathAvarNitaM bhavatIti gAthArthaH // 220 // // iti sUripurandarazrIharibhadrasUrikRtau ziSyahitAyAmAvazyakaTIkAyAMprathamavaravarikAvivaraNaM samAptam / / 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 217-220 saMvatsaradAnadravyasaGkhyA / // 238 // 0 singghaattkm| 0 mdhyaa0| 0yAcayadhvam / Page #261 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 239 // sAmpratamadhikRtadvArArthAnupAtyeva vastu pratipAdayannAha ni0-vIraM ariTThanemiM pAsa malliM ca vAsuputraM ca / ee muttUNa jiNe avasesA Asi raayaanno||221|| ni0- rAyakulesu'vijAyA visuddhvNsesukhttiakulesuN| na ya itthi AbhiseA kumAravAsaMmi pvviaa||222 // ni0-saMtI kuMthUa aro arihaMtA ceva cakkavaTTI a| avasesA titthayarA maMDaliA Asi rAyANo / / 223 // etAH timro'pi nigadasiddhA eva, parityAgadvArAnupAtitA tu rAjyaM coktalakSaNaM vihAya pravrajitA ityevaM bhAvanIyA // 221222-223 // gataM parityAgadvAram , sAmprataM pratyekadvAraM vyAcikhyAsurAha ni0- ego bhagavaM vIro pAso mallI atihi tihi saehiM / bhayavaMca vAsupujjo chahi purisasaehi nikkhNto||224|| ni0- uggANaMbhogANaMrAyaNNANaMca khattiANaMca / cauhi sahassehusabho sesA usahassaparivArA / / 225 // eko bhagavAn vIraH- caramatIrthakaraH pravrajitaH, tathA pArbo mallizca tribhistribhiH zataiH saha, tathA bhagavAMzca vAsupUjyaH SaDbhiH puruSazataiH saha niSkrAntaH- prvrjitH| tathA ugrANAM bhogAnAM rAjanyAnAM ca kSatriyANAM ca caturbhiH sahasraiH saha RSabhaH, kiM?, niSkrAnta iti varttate, zeSAstu-ajitAdayaH sahasraparivArA niSkrAntA iti, ugrAdInAMcasvarUpamadhaH pratipAditameveti gaathaarthH|| 224-225||saamprtN prasaGgato'traiva ye yasmin vayasi niSkrAntA ityetadabhidhitsurAha ni0- vIro ariTThanemI pAso mallI avAsupujjo / paDhamavae pavvaiA sesA puNa pacchimavayaMmi // 226 // nigadasiddhaiva / gataM pratyekadvAram, sAmpratamupadhidvArapratipAdanAyAhaO na icchiAbhiseA kumAravAsaMmi pavvaA iti malayagiriTIkAyAm / 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 221-225 kaiH saha jinaanaaNdiikssaa| niyukti: 226 dIkSAparivAro updhitp:sthaankaalaaH| // 239 // Page #262 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 240 // dvitIyadvAram, ni0-savve'vi egadUseNa niggayA jiNavarA cuvviisN| na ya nAma aNNaliMge no gihiliMge kuliMge vA 5 // 227 // 0.3 upodghAtasarve'pi ekadUSyeNa ekavastreNa nirgatA jinavarAzcaturviMzatiH, apizabdasya vyavahitaH sambandhaH, sarve yAvantaH khalvatItA niyuktiH, jinavarA apiekadUSyeNa nirgatAH, kiM punastanmatAnusAriNaH nsopdhyH?| tatazcaya upadhirAsevito bhagavadbhiH sasAkSAdevoktaH, yaH punarvineyebhyaH sthavirakalpikAdibhedabhinnebhyo'nujJAtaH sa khalu apizabdAt jJeya iti, caturviMzatIti saMkhyA bhedena / vIrajinAdi vktvytaaH| vartamAnAvasarpiNItIrthakarapratipAdiketi |gtmupdhidvaarm, idAnIM liGgadvAraM-sarve tIrthakRtaH tIrthakaraliGga eva niSkrAntAH, niyuktiH 226-227 na ca nAma anyaliGgena gRhasthaliGge kuliGgevA, anyaliGgAdyartha ukta eveti gaathaarthH|| 227 // idAnIM yo yena tapasA niSkrA dIkSAparivAro ntastadabhidhitsurAha vaya upadhitapa:ni0-sumaI ca niccabhatteNa niggaovAsupuja jiNo cauttheNaM / pAso mallIvi a aTThamaNa sesA u chaTeNaM // 228 // sthaankaalaaH| sumatiH tIrthakaraH, ceti nipAtaH, nityabhaktena anavaratabhaktena nirgato niSkrAntaH, tathA vAsupUjyo jinazcaturthena, nirgata iti niyuktiH 228-231 varttate, tathA pArtho mallayapi cASTamena, zeSAstu RSabhAdayaH SaSTheneti gAthArthaH // 228 // sAmpratamihaiva nirgamanAdhikArAdyo yatra dIkSAparivAro yeSUdyAnAdiSu niSkrAnta ityetatpratipAdyate upadhitapa:ni0- usabho aviNIAe bAravaIe aritttthvrnemii| avasesA titthayarA nikkhaMtA jammabhUmIsuM / / 229 / / ni0- usabho siddhatthavaNaMmi vAsupujjo vihAragehaMmi / dhammo avappagAe nIlaguhAe amuNinAmA // 230 // ni0- AsamapayaMmi pAso vIrajiNiMdo anAyasaMDami / avasesA nikkhaMtA, sahasaMbavaNaMmi ujjaanne||231|| etAstistro'pi nigadasiddhA eva // idAnIM prasaGgata eva nirgamaNakAlaM pratipAdayannAha sthaankaalaaH| // 240 // Page #263 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 241 // vaya ni0-pAso ariTThanemI sijaMso sumai mallinAmo a| puvvaNhe nikkhaMtA sesA puNa pcchimnnhNmi||232|| 0.3 upodghAtanigadasiddhA ityalaM vistareNa // gatamupadhidvAram, tatprasaGgata eva cAnyaliGgakuliGgArtho'pi vyAkhyAta eva / idAnIM niyuktiH, 0.3.2 grAmyAcAradvArAvayavArthaM pratipAdayannAha dvitIyadvAram, ni0-gAmAyArA visayA niseviA te kumAravajehiM 6|gaamaagraaiesuv kesu vihAro bhave kassa? // 233 // vIrajinAdi vktvytaaH| grAmyAcArA viSayA ucyante, niSevitAste kumArava stIrthakRdbhiH, grAmAkarAdiSu vA keSu vihAro bhavet kasyeti vAcyamiti niyuktiH gAthArthaH // 233 // tatra |228-232 dIkSAparivAro ni0- magahArAyagihAisu muNao khittAriesu vihriNsu| usabho nemI pAso vIro a aNAriesupi // 234 // sUtrasiddhA // gataM grAmyAcAradvAram, sAmprataM parISahadvAraM vyAcikhyAsayA''ha upadhitapa:ni0-udiA parIsahA siMparAiA te ajiNavariMdehiM 7|nv jIvAipayatthe uvalabhiUNaMca nikkhaMtA 8 // 235 // sthaankaalaaH| niyuktiH uditAH parISahAH- zItoSNAdayaH, amISAM parAjitAste ca jinavarendraiH savaireveti // gataM parISahadvAram, vyAkhyAtA cala 234-236 prathamadvAragAtheti // sAmprataM ca dvitIyA vyAkhyAyate- tatrApi prathamadvAram, Aha ca nava jIvAdipadArthAn upalabhya ca niSkrAntAH, vihaaraadiH| AdizabdAdajIvAzravabandhasaMvarapuNyapApanirjarAmokSagraha iti gaathaarthH||235||gtNjiivoplmbhdvaarm, adhunA zrutopalambhAdidvArArthapratipAdanAyAha ni0- paDhamassa bArasaMga sesANikkArasaMga suylNbho|pNc jamA paDhamaMtimajiNANa sesANa cattAri // 236 // ni0- paccakkhANamiNaM 10 saMjamo apaDhamaMtimANa duvigppo| sesANaMsAmaiosattarasaMgo asavvesiM 11 // 237 / / Page #264 -------------------------------------------------------------------------- ________________ 35830888880RRIERRORS zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 242 // gAthAdvayaM nigadasiddhameva, navaraM paDhamatimANa duvigappo tti sAmAyikacchedopasthApanAvikalpaH / / 236-237 // sAmprataM chadmasthakAlatapaHkarmadvArAvayavArthavyAcikhyAsayA''ha ni0- vAsasahassaM1bArasa 2 caudasa 3 aTThAra 4 vIsa 5 vrisaaii|maasaa cha 6 nava 7 tiNNi a8 cau 9tiga 10 duga 11 mikkaga 12 dugaMca 13 // 238 // ni0-tiga 14duga 15 mikkaga 16 solasa vAsA 17 tiNNi a18 taheva'horattaM 19|maasikkaars 20 navagaM21 caupaNNa diNAi 22 culasII 23 // 239 // ni0- taha bArasa vAsAiM, jiNANa chaumatthakAlaparimANaM 12 / uggaMca tavokammaM visesaovaddhamANassa 13 // 240 // etAstisro'pi nigadasiddhA eva // 238-239-240 // idAnIM jJAnotpAdadvAraM vivRNvannAhani0- phagguNabahulikkArasi uttarasADhAhi nANamusabhassa 1|posikkaarsisuddhe rohiNijoeNa ajiassa 2 // 241 // ni0- kattiabahule paMcami migasirajogeNa saMbhavajiNassa 3 / pose suddhacauddasi abhIi abhiNaMdaNajiNassa 4 // 242 // ni0- citte suddhikkArasi mahAhi sumaissa nANamuppaNNaM 5 / cittassa puNNimAe paumAbhajiNassa cittAhiM 6 // 243 // ni0- phagguNabahule chaTThI visAhajoge supAsanAmassa 7 / phagguNabahule sattami aNurAha sasippahajiNassa 8 // 244 // ni0- kattiasuddhe taiyA mUle suvihissa pupphadaMtassa 9 / pose bahulacauddasi puvAsADhAhi sIalajiNassa 10 // 245 // ni0- paNNarasi mAhabahule sijaMsajiNassa savaNajoeNaM 11 / sayabhiya vAsupuje bIyAemAhasuddhassa 12 // 246 / / ni0- posassa suddhachaTThI uttarabhaddavaya vimalanAmassa 12 / vaisAha bahulacaudasi revaijoeNa'NaMtassa 14 // 247 // 0.3 upoddhAtaniyuktiH, |0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 237 vihaaraadiH| niyuktiH |238-246 chdysthkaaltpojnyaanotpaadaadiH| // 242 Page #265 -------------------------------------------------------------------------- ________________ 0.3 upoddhAtaniyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 243 // ni0- posassa puNNimAe nANaM dhammassa pussajoeNaM 15 / posassa suddhanavamI bharaNIjogeNa saMtissa 16 // 248 // ni0-cittassa suddhataiA kittiajogeNa nANa kuMthussa 17 / kattiasuddhe bArasi arassa nANaM turevaihiM 18 // 249 // ni0- maggasirasuddhaikkArasIi mallissa assiNIjoge 19 / phagguNabahule bArasi savaNeNaMsuvvayajiNassa 20 // 250 // ni0- magasirasuddhikkArasi assiNijogeNa namijiNiMdassa 21 / AsoamAvasAe nemijiNiMdassa cittAhiM 22 // 251 // ni0-citte bahulacautthI visAhajoeNapAsanAmassa 23 / vaisAhasuddhadasamI hatthuttarajogi vIrassa 24 / 14 // 252 // ni0- tevIsAe nANaM uppaNNaM jiNavarANa puvvaNhe / vIrassa pacchimaNhe pamANapattAe~ crimaae||253|| etAzca trayodaza gAthA nigdsiddhaaH| sAmpratamadhikRtadvAra eva yeSu kSetreSUtpannaM tadetadabhidhitsurAha ni0- usabhassa purimatAle viirssujuvaaliaaniitiire| sesANa kevalAiMjesujANesu pvviaa||254|| nigadasiddhA / sAmpratamihaiva yasya yena tapasotpannaM tattapaH pratipAdayannAha ni0- aTThamabhattatamI pAsosahamalliriTunemINaM / vasupujassa cauttheNa chaTThabhatteNa sesANaM // 255 // nigdsiddhaa| gataM jJAnotpAdadvAram, idAnI saMgrahadvAraM vivarISurAha ni0-culasIiMca sahassA 1 egaMca 2 duve a 3 tiNNi 4 lkkhaaii|tinnnni avIsahiAI5 tIsahiAiMca tiNNeva 6 // 256 // ni0- tiNNi a7 aDDAijA 8 duve a9egaMca 10 syshssaaii|culsiiiNc sahassA 11 bisattari 12 aTThasaThiMca 13 // 257 // ni0- chAvaDhi 14 causarvhi 15 bAvahi~ 16 saTThimeva 17 paNNAsaM 18 / cattA 19 tIsA 20 vIsA 21 aTThArasa 22 solasa 23 sahassA // 258 // dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 247-258 chdysthkaaltpoj'aanotpaadaadiH| // 243 // Page #266 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 244 // ni0-caudasa ya sahassAiM24 jiNANa jaisIsasaMgahapamANaM / ajjAsaMgahamANaM usabhAINaM aovucchaM / 259 // ni0-tiNNeva yalakkhAiM1tiNNi yatIsAya 2 tiNNi chattIsA 3|tiisaay chacca 4paMcayatIsA5 cauro avIsA a||260|| ni0- cattAri atIsAiM7 tiNNi aasiaai8tinnhmetto|viisuttrN 9 chalahiaM10 tisahassahiaMcalakkhaMca 11 // 261 // ni0-lakkhaM12 aTThasayANi a13bAvaTThisahassa 14causayasamaggA 15 / egaTThI chaccasayA 16saTThisahassAsayA chacca 17 // 262 // ni0-saTThi 18 paNapaNNa 19vaNNe 20 gacatta 21 cattA 22 tahaTTatIsaMca 23 / chattIsaMcasahassA 24 ajANaM saMgaho eso||263|| ni0- paDhamANuogasiddho ptteaNsaavyaaiaannNpi| neosavvajiNANaM sIsANa pariggaho (saMgaho) kamaso 15 // 264 // etA api nava gAthAH spaSTA eveti na pratanyante // 256-264 ||gtN saMgrahadvAram, vyAkhyAtA ca dvitIyadvAragAtheti / sAmprataM tRtIyAdyadvArapratipAdanAya Aha ni0-titthaM cAuvvaNNo saMgho so paDhamae samosaraNe / uppaNNo ajiNANaM vIrajiNiMdassa bIaMmi 16 // 265 // nigadasiddhaiva, navaraM vIrajinendrasya dvitIye ityatra yatra kevalamutpannaMkalpAttatra kRtasamavasaraNApekSayA madhyamAyAM dvitIyamucyata iti // 265||gtN tIrthadvAram, sAmprataM gaNadvAraM vyAcikhyAsurAha ni0-culasIi 1 paMcanauI 2 biuttaraM 3 solasuttara 4 sayaMca 5 / sattahiaM6 paNanauI 7 teNauI 8 aTThasII a9||266|| ni0- ikkAsII 10 bAvattarI a11 chAvaTThi 12 sattavaNNAya 13|pnnnnaa 14 teyAlIsA 15 chattIsA 16ceva paNatIsA 17 // 267 // ni0-tittIsa 18 aTThavIsA 19 aTThArasa 20 ceva tahaya sattarasa 21 / ikkArasa 22 dasa 23 navagaM 24 gaNANa mANaM jiNiMdANaM 17 // 268 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 259 chdmsthkaaltpojnyaanotpaadaadiH| niyuktiH 260-268 saMgrahatIrthagaNAdi dvaaraanni| // 244 // Page #267 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 245 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH etAstisro'pi nigadasiddhA eva, navaramekavAcanAcArakriyAsthAnAM samudAyo gaNo na kulasamudAya iti pUjyA vyAca ||266-267-268||gtN gaNadvAram, adhunA gaNadharadvAravyAcikhyAsayA''ha ni0- ekkArasa ugaNaharA jiNassa vIrassasesayANaM tu / jAvaiA jassa gaNA tAvaiAgaNaharA tassa 18 // 269 / / nigadasiddhava, navaraM mUlasUtrakarttAro gaNadharA ucyante ||269||gtN gaNadharadvAram, idAnIM dharmopAyasya dezakA ityetadvyAcikhyAsurAha ni0-dhammovAo pavayaNamahavA puvvAi~desagA tassa / savvajiNANa gaNaharA caudasapuvvI vaje jassa / / 270 // ni0-sAmAiyAiyA vA vayajIvaNikAyabhAvaNA paDhamaM / eso dhammovAo jiNehi savvehi uvaiTTho 19 // 271 // gAthAdvayamapIdaM sUtrasiddhameva // 270 / / 271||gtN dharmopAyasya dezakA iti dvAram, idAnIM paryAyadvArapratipAdanAyAhani0- usabhassa puvvalakkhaM puvvNgunnmjiasstNcev| cauraMgUNaM lakkhaM puNo puNo jAva suvihitti // 272 // ni0- paNavIsaMtusahassA puvvANaMsIalassa priaao|lkkhaaiNikkviisN sijaMsajiNassa vAsANaM // 273 // ni0-caupaNNaM 12 paNNArasa 13 tatto aTThamAi lakkhAiM14 / aDDAijAI 15 taovAsasahassAIpaNavIsaM 16 // 274 // ni0- tevIsaMca sahassA sayANi aTThamANi ahavaMti 17 / igavIsaMcasahassA 18 vAsasauNAya paNapaNNA 19 // 275 // ni0- aTThamA sahassA 20 aDDAijAya 21 sattaya sayAI 22 / sayarI 23 bicattavAsA 24 dikkhAkAlo jiNiMdANaM // 276 // etAH paJca nigadasiddhA eva // 272-276 // evaM tAvatsAmAnyena pravrajyAparyAyaH pratipAditaH, sAmpratamatraiva bhedena bhagavatAM kumArAdiparyAyaM pratipAdayannAha 269-276 gnndhrdeshnaadidvaaraanni| // 245 // Page #268 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 246 // ni0- usabhassa kumArattaM puvvANaM vIsaI sayasahassA / tevaTThI rajaMmI aNupAleUNa nnikkhNto||277 / / ni0- ajiassa kumArattaM aTThArasa puvvsyshssaaii| tevaNNaMrajaMmI puvvaMgaMceva boddhavvaM / / 278 // ni0-paNNarasa sayasahassA kumAravAso asaMbhavajiNassa / coAlIsaM rajje cauraMgaMceva boddhavvaM / / 279 // ni0- addhatterasa lakkhA puvvANa'bhiNaMdaNe kumArattaM / chattIsA addhaM ciya aTuMgA ceva rajjaMmi // 28 // ni0-sumaissa kumArattaM havaMti dasa puvvsyshssaaii| auNAtIsaMrajje bArasa aMgA ya boddhavvA / / 281 // ni0- paumassa kumArattaM puvvANa'ddhaTTamA syshssaa| addhaMca egavIsA solasa aMgA ya rajjaMmi // 282 // ni0-puvvasayasahassAI paMca supAse kumaarvaasou| caudasa puNa rajjaMmI vIsaM aMgA ya boddhavvA // 283 // ni0- aDDAijjA (adbhuTThAu) lakkhA kumAravAso sasippahe hoi| alu cha cciya rajje cauvIsaMgA ya boddhavvA // 284 // ni0- paNNaM puvvasahassA kumAravAso upupphadaMtassa / tAvaiaMrajjaMmI aTThAvIsaMca puvvNgaa||285|| ni0- paNavIsasahassAI puvvANaM sIale kumArattaM / tAvaiaMpariAo paNNAsaM cevarajaMmi // 286 // ni0- vAsANa kumArattaM igavIsaM lakkha huMti sijNse| tAvaiaMpariAo bAyAlIsaMca rajjaMmi // 287 // ni0-gihavAse aTThArasa vAsANaMsayasahassa niameNaM / caupaNNa sayasahassA pariAo hoi vAsupujje // 288 // ni0- paNNarasa sayasahassA kumAravAso atIsaI rjje| paNarasa sayasahassA pariAo hoi vimalassa / / 289 // ni0- addhaTThamalakkhAIvAsANamaNaMtaI kumAratte / tAvaiaMpariAorajaMmI hu~ti paNNarasa // 290 // ni0-dhammassa kumArattaM vAsANaDAiAI lkkhaaii| tAvaiaMpariAorajje puNa huMti pNcev||291|| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 277-289 gnndhrdeshnaadidvaaraanni| niyuktiH 290 kumAratvAdi shraamnnydvaaraanni| // 246 // Page #269 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 247 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 290-304 kumAratvAdi zrAmaNya ni0-saMtissa kumArattaM mNddliyckkipriaaacusuNpi| patteaMpatteaMvAsasahassAiMpaNavIsaM // 292 // ni0- emeva ya kuMthussavicausuvi ThANesu huMti ptte| tevIsasahassAI varisANaddhaTTamasayA y||293|| ni0- emeva arajiNiMdassa causuvi ThANesuhaMti ptte| igavIsa sahassAIvAsANaM ti NAyavvA // 294 // ni0- mallissavi vAsasayaM gihavAse sesaaMtu priaao| caupaNNa sahassAI nava ceva sayAi punnnnaaii||295 / / ni0- aTThamA sahassA kumaarvaasousuvvyjinnss| tAvaiaMpariAo paNNarasasahassa rajjaMmi // 296 / / ni0- namiNo kumAravAsovAsasahassAi duNNi addhaM ca / tAvaiaMpariAo paMca sahassAiMrajaMmi // 297 / / ni0-tiNNeva ya vAsasayA kumAravAso aritttthnemiss|stt yavAsasayAiMsAmaNNe hoi priaao||298 // ni0- pAsassa kumArattaM tIsaMpariAo sattarI hoi| tIsA yavaddhamANe bAyAlIsA u priaao||299 / / AdyAnAM suvidhiparyantAnAmanuparipATyeyaM zrAmaNyaparyAyagAthA- tadyathAni0- usabhassa puvvalakkhaM puvvNguunnmjiasstNcev| cauraMgUNaM lakkhaM puNo puNo jAva suvihitti // 30 // ni0-sesANaM pariAo kumAravAseNa sahiao bhnnio| patteaMpi apuvvaM siisaannmnnugghtttthaae||301|| ni0- chaumatthakAlamitto soheuNsesoujinnkaalo| savvAuaMpi itto usabhAINaM nisAmeha // 302 // ni0- caurAsIi 1 bisattari 2 saTThI 3paNNAsameva 4 lkkhaaii| cattA 5 tIsA 6 vIsA 7 dasa 8 do 9egaM 10 ca puvvANaM // 303 // ni0- caurAsII 11 bAvattarI 12 asaTThI 13 ahoi vaasaannN| tIsA 14 ya dasa 15 ya egaM16 ca evamee sayasahassA // 304 // ni0- paMcANaui sahassA 17 caurAsII a18 paMcavaNNA 19 ya / tIsA 20 ya dasa 21ya ega 22 saya 23 ca bAvattarI 24 ceva 20 dvaaraanni| // 247 // Page #270 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 248 // dvitIyadvAram, zrAmaNya // 305 // 0.3 upodghAtaetAzca ekonatriMzadapi gAthAH sUtrasiddhA eva draSTavyA iti / gataM paryAyadvAram, idAnImantakriyAdvArAvasara iti, tatrAnte bla niyuktiH, 0.3.2 kriyA antakriyA-nirvANalakSaNA, sA kasya kena tapasA kva jAtA?, vAzabdAtkiyatparivRtasya cetyetatpratipAdayannAhani0-nivvANamaMtakiriAsA caudasameNa pddhmnaahss|sesaann mAsieNaM vIrajiNiMdassa chaTeNaM // 306 // vIrajinAdi vktvytaaH| ni0- atttthaavycNpulciNtpaavaasmmeaselsihresuN| usabha vasupujja nemI vIro sesA ya siddhigyaa||307|| niyuktiH305 ni0- ego bhayavaM vIro tittIsAi saha nivvuo paaso| chattIsaehiM paMcahiM saehi nemI u siddhigo||308|| kumAratvAdi ni0- paMcahi samaNasaehiM mallI saMtI u navasaehiM tu / aTThasaeNaM dhammo saehi chahi vaasupujjjinno||309|| dvaaraanni| niyuktiH ni0- sattasahassANaMtaijiNassa vimalassa chsshssaaii| paMcasayAi supAse paumAbhe tiNNi atttthsyaa||310|| 306-313 ni0- dasahi sahassehi usabho sesA usahassaparivuDA siddhaa| kAlAi jaMna bhaNipaDhamaNuogAu tNnneaN||311|| nirvANatapa:ni0- iccevamAi savvaM jiNANa pddhmaannuogonne| ThANAsuNNatthaM puNa bhaNiaM21 pagayaM ao vucchaM // 312 // privaaraaH| ni0- usabhajiNasamuTThANaM uTThANaM jaMtao mriiiss|saamaaiass esojaMpuvvaM niggmo'higo||313|| niyukti:314 pravrajyA etA apyaSTau nigadasiddhA ev|| vihaarshc| ni0-cittabahulaTThamIe cauhi sahassehi so u avrhe| sIAsudaMsaNAe siddhatthavarNami chaTTeNaM // 314 // caitrabahulASTamyAM caturbhiH sahasraiH samanvitaH san aparAhne zibikAyAM sudarzanAyAM vyavasthitaH siddhArthavane SaSThena bhaktena niSkrAnta iti vAkyazeSaH, alaGkaraNakaM parityajya caturmuSTikaM ca locaM kRtveti // 314||aah-cturbhiH sahasraiH samanvita ityuktam, sthAna // 248 // Page #271 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 249 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH |315-316 pravrajyA vihaarshc| tatra teSAM dIkSAM kiM bhagavAn prayacchati uta neti, netyAha ni0- caurosAhassIo loaMkAUNa appaNA ceva / jaMesa jahA kAhI taMtaha amhe'vi kaahaamo||315|| prAkRtazailyA catvAri sahasrANi locaM paJcamuSTikaM kRtvA AtmanA caiva itthaM pratijJAM kRtavantaH- yat kriyA'nuSThAnaM eSa bhagavAn yathA yena prakAreNa kariSyati tattathA amhe'vi kAhAmotti vayamapi kariSyAma iti gAthArthaH ||315||bhgvaanpi bhuvanagurutvAtsvayameva sAmAyikaM pratipadya vijahAra / tathA cAha ni0- usabhovaravasabhagaI cittUNamabhiggahaM paramaghoraM / vosaTTacattadeho viharai gAmANugAmaM tu // 316 // RSabho vRSabhasamagatirgRhItvA abhigrahaM paramaghoraM paramaH- paramasukhahetubhUtatvAddhoraH- prAkRtapuruSaiH kartumazakyatvAt tam, vyutsRSTatyaktadeho viharati grAmAnugrAmaM tu vyutsRSTo-niSpratikarmazarIratayA, tathA coktaM acchipi no pamajjijjA, No'vi ya kaMDuviyA muNI gAyaM tyaktaH- khalu divyAdhupasargasahiSNutayA, zeSaM sugamamiti gAthArthaH // 316 // sa evaM bhagavAMstairAtmIyaiH parivRto vijahAra, na ca tadA'dyApi bhikSAdAnaM pravarttate, lokasya paripUrNatvAdarthyabhAvAcca, tathA cAha mUlabhASyakAra: bhA0- Navi tAva jaNojANai kA bhikkhA? kerisA va bhikkhyraa?| te bhikkhamalabhamANAvaNamajhe tAvasA jAyA // 31 // nApi tAvajjano jAnAti-kA bhikSA? kIdRzA vA bhikSAcarA iti, ataste bhagavatparikarabhUtA bhikSAmalabhamAnAH kSutparISahArtA bhagavato maunavratAvasthitAd upadezamalabhamAnA: kacchamahAkacchAvevoktavanta:- asmAkamanAthAnAM bhavantau netArAviti, ataH kiyantaM kAlamasmAbhirevaM kSutpipAsopagatairAsitavyaM?, tAvAhatuH- vayamapi na vidmaH, yadibhagavAn anAgatameva pRSTo bhavet 0vsbhsmgi| 0 akSyapi no pramArjayet nApi ca kaNDUyet munirgaatrm| kSarA jJAnena aahaaraa'laabhH| // 249 // Page #272 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 250 // kimasmAbhiH karttavyaM? kiM vA neti, tataH zobhanaM bhavet, idAnIM tu etAvadyujyate- bharatalajjayA gRhagamanamayuktamAhAramantareNa 0.3 upodghAtacAsituM na zakyata ityatovanavAsonaH zreyAn, tatropavAsaratAH parizaTitapariNatapatrAdyupabhogino bhagavantameva dhyAyantastiSThAma niyuktiH, iti saMpradhArya sarvasaMmatenaiva gaGgAnadIdakSiNakUle ramyavaneSu valkalacIradhAriNaHkhalvAzramiNaH saMvRttA iti, Aha cavanamadhye 0.3.2 dvitIyadvAram, tApasA jAtAH iti gAthArtha : // tayozca kacchamahAkacchayoH sutau namivinaminau pitranurAgAt tAbhyAmeva saha vihRtavantau, taula ca vanAzrayaNakAle tAbhyAmuktau- dAruNaH khalvidAnImasmAbhirvanavAsavidhiraGgIkRtaH tadyathA- yUyaM svagRhANIti, athavA vktvytaaH| bhASya:31 bhagavantameva upasarpathaH,sa vo'nukampayA'bhilaSitaphalado bhaviSyati, tAvapica pitroH praNAmaM kRtvA pitrAdezaM tathaiva kRtavantau, bhikSAbhikSAbhagavatsamIpamAgatya pratimAsthite bhagavati jalAzayebhyo nalinIpatreSu udakamAnIya sarvataH pravarSaNaM kRtvA AjAnUcchyamAnaM kSarA jJAnena AhArAsugandhikusumaprakaraMca avanatottamAGgakSitinihitajAnukaratalau pratidinamubhayasandhyaM rAjyasaMvibhAgapradAnena bhagavantaM vijJApya 'laabhH| punastadubhayapAdhai khaDgavyagrahastau tasthatuH / tathA cAha niyuktikAraH niyukti: 317 ni0- namivinamINaMjAyaNa nAgiMdo vijadANa veahe| uttaradAhiNaseDhI stttthiipnnnnaasngraaii| 317 // AhArA' lAbhAttApasAH, akSaragamanikA- namivinaminoryAcanA, nAgendro bhagavadvandanAyAgataH, tena vidyAdAnamanuSThitam, vaitADhye parvate uttaradakSiNazreNyoH / namivinamyoyathAyogaMSaSTipaJcAzannagarANi nivissttaaniitigaathaakssraarthH||317||bhaavaarth: kathAnakAdavaseyaH, taccedaM- annayA dharaNo nAgarAyA vidyaadhrtvm| bhagavaMtaM vaMdao Agao, imehi ya viNNaviaM, tao sote tahA jAyamANe bhaNati-bhagavaM cattasaMgo, Na eyassa asthi kiMci // 250 // Onedam pr010caa| 0 anyadA dharaNo nAgarAjaH bhagavantaM vanditumAgataH, AbhyAM vijJaptaM ca, tataH sa tau tathA yAcamAnau bhaNati- bhagavAn tyaktasaGgaH, naitasya vidyate kiJci Page #273 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 251 // dAyavvaM, mA eyaM jAeha, ahaM tubbhaM bhagavaobhattIe demi, sAmissa sevA aphalA mA bhavauttikAuMpaDhiyasiddhANaM gaMdhavvapannagANaM 0.3 upodghAtaaDayAlIsaM vijjAsahassAI giNhaha, tANa imAo mahAvijAo cattAri, taMjahA- gorI gaMdhArI rohiNI paNNattitti, taM niyuktiH, gacchaha tunbhe vijAharariddhIesayaNaMjaNavayaMca uvalobheUNa dAhiNillAe uttarillAe ya vijAharaseDhIe rahaneuracakkavAlapAmokkhe dvitIyadvAram, gagaNavallabhapAmokkhe ya paNNAsaM saddhiM ca vijjAharaNagare NivesiUNa viharaha / tao te laddhappasAyA kAmiyaM pupphayavimANaM vIrajinAdi vktvytaa:| viuvviUNa bhagavaMtaM titthayaraM nAgarAyaM ca vaMdiUNa pupphayavimANArUDhA kacchamahAkacchANaM bhagavappasAyaM uvadaMsemANA niyukti: 317 viNIyanagarimuvagamma bharahassa raNNo tamatthaM nivedittA sayaNaM pariyaNaM gahAya veyaDhe pavvae NamI dAhiNillAe vijjAharaseDhIe AhArA'viNamI uttarillAe paNNAsaM saddhiM ca vijAharanagarAi nivesiUNa vihrNti| atrAntare lAbhAttApasAH, namivinamyoni0- bhagavaM adINamaNaso saMvaccharamaNasio vihrmaanno| kaNNAhi nimaMtijjai vtthaabhrnnaasnnehiNc||318|| vidyAdharatvam / bhagaH khalvaizvaryAdilakSaNaH so'syAstIti bhagavAn asAvapi adInaM mano yasyAsau adInamanAH-niSprakampacitta ityrthH| niyukti: 318 kanyAdibhisaMvatsaraM varSaM na azitaH anazitaH viharan bhikSApradAnAnabhijJena lokenAbhyarhitazca (zceti) kRtvA kanyAbhirnimantryate, vastrANi nimantraNaM saMvatsareNekSuNA dAtavyam, mainaM yAciSTam, ahaM vAM bhagavato bhaktyA dadAmi, svAminaH sevA'phalA mA bhUditikRtvA paThitasiddhAnAM gandharvaprajJakAnAM aSTacatvAriMzat vidyAsahasrANi rsbhikssaa| gRhNItam, tAsAmimA mahAvidyAzcatasraH, tadyathA- gaurI gAndhArI rohiNI prajJaptiriti, tad gacchataM yuvA vidyAdharA svajanaM janapadaM copapralobhya dakSiNasyAmuttarasyAM ca vidyAdharazreNyA rathanUpuracakravAlapramukhANi gaganavallabhapramukhANi ca paJcAzataM SaSTiM ca vidyAdharanagarANi nivezya vihrtm| tatastau labdhaprasAdau kAmitaM puSpakavimAna 8 // 251 // vikuLa bhagavantaM tIrthakaraM nAgarAjaM ca vanditvA puSpakavimAnArUDhau kacchamahAkacchAbhyAM bhagavatprasAdaM upadarzayantau vinItAnagarImupAgamya bharatAya rAjJe tamarthaM nivedyaha svajanaM parijanaM gRhItvA vaitADhye parvate namirdAkSiNAtyAyAM vidyAdharazreNyAM vinamittarAyAM paJcAzataM SaSTiM ca vidyAdharanagarANi nivezya vihrtH| OM dovi| 0mtigmm| Page #274 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 252 // paTTAMzukAni AbharaNAni-kaTakakeyUrAdIni AsanAni-siMhAsanAdIni etaizca nimantryata iti / vartamAnanirdezaprayojanaM pUrvavaditi . 0.3 upodghAtagAthArthaH / / 318 // evaM viharatA bhagavatA kiyatA kAlena bhikSA labdhetyetatpratipAdanAyAha niyuktiH, 0.3.2 ni0-saMvacchareNa bhikkhA laddhA usabheNa loganAheNa / sesehi bIyadivase laddhAo pddhmbhikkhaao||319|| dvitIyadvAram , saMvatsareNa bhikSA labdhAH, RSabheNa lokanAthena- prathamatIrthakRtA, zeSaiH- ajitAdibhiH bharatakSetratIrthakRdbhiH dvitIyadivase vIrajinAdi vktvytaaH| labdhAH prathamabhikSA iti gaathaarthH||319|| tIrthakRtAMprathamapAraNakeSu yadyasya pAraNakamAsIt tadabhidhitsurAha niyuktiH ni0- usabhassa u pAraNae ikkhuraso Asi lognaahss| sesANaM paramaNNaM amayarasarasovamaM aasii|| 320 // 318-319 kanyAdibhiRSabhasya tu ikSurasaH prathamapAraNake AsIllokanAthasya, zeSANAM- ajitAdInAM paramaM ca tadannaM ca paramAnaM- pAyasalakSaNam, nimantraNaM saMvatsareNekSukiMviziSTamityAha- amRtarasavadrasopamA yasya tad amRtarasarasopamamAsIditi gAthArtha : ||320||tiirthkRtaaNprthmpaarnnkessu rsbhikssaa| yadvRttaM tadabhidhitsurAha niyuktiH 320-321 ni0-ghuTuMca ahodANaM divvANi aAhayANi tUrANi / devA ya saMnivaiAvasuhArA ceva vuTThA y|| 321 // paJcadivyAni devairAkAzagataiH ghuSTaM ca ahodAnamiti- ahozabdo vismaye aho dAnamaho dAnamityevaM dIyate, sudattaM bhavatAmityarthaH, tathA zreyAMsAtpAraNaM, takSazilAdivyAni ca AhatAni tUrANi tadA tridazairiti devAzca sannipatitAH, tadaiva vasudhArA caiva vRSTA, vasu dravyamucyata iti gAthArthaH / / gmnm| 321 // evaM sAmAnyena pAraNakakAlabhAvyuktam, idAnIM yatra yathA ca yacca AditIrthakarasya pAraNakamAsIt tathA'bhidhitsurAha 0 pttttdevaanggaadiini| 0 nAsti padadvayamidam / // 252 // Page #275 -------------------------------------------------------------------------- ________________ 0.3 upodghAtaniyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 253 // ni0- gayaura sijaMsikkhurasadANa vasuhAra pIDha gurupuuaa| takkhasilAyalagamaNaM bAhubaliniveaNaM ceva // 322 // asyA bhAvArthaH kthaankaadvboddhvyH| taccedaM-kurujaNapade gayapuraNagare bAhubaliputto somappabho, tassa putto sejaMso juvarAyA, so sumiNe maMdaraM pazvayaM sAmavaNNaM pAsati, tato teNa amayakalaseNa abhisitto abbhahiaMsobhitumADhatto, nagaraseTThI subuddhinAmo, so sUrassa rassIsahassaM ThANAo caliyaMpAsati, navaraM sijjaMseNa hakkhuttaM, soya ahiayaraM teyasaMpuNNo jAo, rAiNA sumiNe ekko puriso mahappamANo mahayA riubaleNa saha jujhaMto diTTho, sijaMseNa sAhajjaM diNNaM, tato NeNa taM balaM bhaggati, tato atthANIe egao miliyA, sumiNe sAhati, na puNa jANaMti- kiM bhavissaitti, navaraM rAyA bhaNai- kumArassa mahaMto ko'vi lAbho bhavissaitti bhaNiUNa uDio atthANIo, sijjaMso'vi gao niyagabhavaNaM, tattha ya oloyaNaDhio pecchati sAmipavisamANaM, so ciMtei-kahiM mayA erisaM nevatthaM diTThapuvvaM? jArisaMpapitAmahassatti, jAtI saMbharitA-so puvvabhave bhagavaosArahI Asi , tattha teNa vairaseNatitthagaro titthayaraliMgeNa diTThotti, vairaNAbhe ya pavvayaMte 0 peddh0| 7 dUla010 kurujanapade gajapuranagare bAhubaliputraH somaprabhaH, tasya putraH zreyAMso yuvarAjaH, sa svapne mandaraM parvataM zyAmavarNamapazyat, tatastena amRtakalazenAbhiSikta abhyadhikaM zobhitumArabdhaH, nagarazreSThI subuddhinAmA, sa sUryasya razmisahasraM sthAnAt calitaM apazyat, navaraM zreyAMsena abhikSiptam, sa cAdhikataraM tejaH saMpUrNo jAtaH, rAjJA svapne ekaH puruSo mahApramANo mahatA ripubalena saha yudhyamAno dRSTaH, zreyAMsena sAhAyyaM dattam , tato'nena tadbalaM bhagnamiti, tata AsthAnikAyAM ekato militAH, svapnAn sAdhayanti, na punarjAnanti- kiM bhaviSyatIti, navaraM rAjA bhaNati- kumArasya mahAn ko'pi lAbho bhaviSyatIti bhaNitvA utthita AsthAnikAtaH, zreyAMso'pi gato nijakabhavanam, tatra cAvalokanasthitaH pazyati svAminaM pravizantam, sa cintayati- kva mayA IdRzaM nepathyaM dRSTapUrvaM yAdRzaM prapitAmahasyeti, jAtiH smRtA,- sa pUrvabhave bhagavataH sArathirAsIt, tatra tena vajrasenatIrthakarastIrthakaraliGgena dRSTa iti, vajranAbhe ca pravrajati 20 thaannaao| 0 sAhiyaM / 0pure / dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 320-322 paJca divyAni zreyAMsAtpAraNaM, tkssshilaagmnm| // 253 // Page #276 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 254 // so'vi aNupavvaio, teNa tattha suyaM jahA- esa vairaNAbho bharahe paDhamatitthayaro bhavissaitti, taM eso so bhagavaMti / tassa ya 0.3 upoddhAtamaNusso khoyarasaghaDaeNa saha atIo, taM gahAya bhagavaMtamuvaDhio, kappaitti sAmiNA pANI pasArio, savvo nisiTTho niyuktiH, 0.3.2 pANIsu, acchiddapANI bhagavaM, upari sihA vaDDai, na ya chaDDijjai, bhagavao esa laddhI, bhagavayA so pArio, tattha divvANi dvitIyadvAram , pAunbhUyANi, taMjahA- vasuhArA vuTThA1celukkhevo kao2 AhayAo devaduMduhIo 3gaMdhodakakusumavarisaM mukkaM 4 AgAse vIrajinAdiya ahodANaM ghuTuMti 5 / taotaM devasaMnivAaMpAsiUNa logo sejaMsagharamuvagao, te tAvasA anne yarAyANo, tAhe sejaMsote vktvytaaH| niyuktiH paNNavei- evaM bhikkhA dijjai, eesiM ca diNNe soggatI gammai, tato te savve'vi pucchaMti- kahaM tume jANiyaM? jahA 320-322 sAmissa bhikkhA dAyavvatti, sejaMsobhaNai-jAisaraNeNa, ahaMsAmiNA saha aTTha bhavaggahaNAI ahesi, taotesaMjAyakouhallA paJcadivyAni zreyAMsAtpAraNaM, bhaNaMti- icchAmo NAuM aTThasu bhavaggahaNesu ko ko tumaM sAmiNo Asitti, tato so tesiM pucchatANaM appaNo sAmissa yaha takSazilAaTThabhavasaMbaddhaM kahaM kahei jahA vasudevahiMDIe, tANi puNa saMkhevao imANi, taMjahA- IsANe sirippabhe vimANe bhagavaM. so'pyanupravrajitaH, tena tatra zrutaM yathA- eSa vajranAbho bharate prathamatIrthakaraH bhaviSyatIti, tadeSa sa bhagavAniti / tasya ca manuSya ikSurasaghaTena sahAgataH, taM gRhItvA bhagavantamupasthitaH, kalpata iti svAminA pANI prasAritau, sarvo nisRSTaH pANyoH, acchidrapANirbhagavAn, upari zikhA vardhate, na cAdhaH patati, bhagavata eSA labdhiH, bhagavatA sa pAritaH, tatra divyAni prAdurbhUtAni- tadyathA- vasudhArA vRSTA 1 celotkSepaH kRtaH 2 AhatA devadundubhayaH 3 gandhodakakusumavarSA muktA 4 AkAze cAhodAnaM ghuSTamiti 5 / tatastaM devasaMnipAtaM dRSTvA lokaH zreyAMsagRhamupAgataH, te tApasA anye ca rAjAnaH, tadA zreyAMsastAn prajJApayati- evaM bhikSA dIyate, etebhyazca datte sugatirgamyate, tataste sarve'pi pRcchanti- kathaM tvayA jJAtaM? yathA svAmine bhikSA dAtavyeti, zreyAMso bhaNati- jAtismaraNena, ahaM svAminA sahASTau bhavagrahaNAnyabhUvam, // 254 // tataste saMjAtakautUhalA bhaNanti- icchAmo jJAtum, aSTasu bhavagrahaNeSu kaskastvaM svAmino'bhava iti, tataH sa tebhyaH pRcchadbhaya AtmanaH svAminazcASTabhavasaMbaddhAM kathA kathayati yathA vasudevahiNDyAm, tAni punaH saMkSepata imAni, tadyathA- IzAne zrIprabhe vimAne bhagavAn , gmnm| Page #277 -------------------------------------------------------------------------- ________________ to niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 255 // laliaMgao ahesi, sejjaMso se sayaMpabhAdevI puvvabhavaninnAmiA 1 puvvavidehe pukkhalAvaivijae lohaggale nayare bhagavaM 0.3 upodghAtavairajaMgho Asi, sijaMso se sirimatI bhAriyA 2 tatto uttarakurAe bhagavaM mihuNago sejaMso'vi mihuNiA ahesi 3 tato 0.3.2 sohamme kappe duve'vi devA ahesi 4 tato bhagavaM avaravidehe vijaputto sejaMso puNa juNNaseTThiputto kesavo nAma chaTTho mitto dvitIyadvAram , ahesi 5 tato acue kappe devA 6 tato bhagavaM puMDarIgiNIe nagarIe vairaNAho sejaMso sArahI 7 tato savvaTThasiddhe vimANe devA vIrajinAdi vktvytaa:| 8 iha puNa bhagavao papotto jAo sejjaMsotti / tesiMca tiNhavi sumiNANa etadeva phalaM-jaM bhagavao bhikkhA dinnnntti| niyuktiH tato jaNavao evaM soUNa sejaMsaM abhiNaMdiUNa saTThANANi gato, sejaMso'vi bhagavaM jattha Thio paDilAbhio tANi |320-322 payANi mA pAehiM akkamihAmitti bhattIe tattha rayaNAmayaMpeDhaM karei, tisaMjhaMca acciNai, viseseNa ya pavvadesakAle acciNeUNa paJca divyAni zreyAMsAtpAraNaM, bhuMjai, logo pucchai- kimeyaMti, sejaMso bhaNati- AdigaramaMDalagaMti, tato logeNavi jattha jattha bhagavaM Thito tattha tattha takSazilApeDhaM kayaM, taM ca kAleNa AiccapeDhaM saMjAyaMti gAthArthaH // evaM bhagavataH khalvAdikarasya pAraNakavidhiruktaH, sAmprataM prasaGgataH gmnm| - lalitAGgaka AsIt, zreyAMsastasya svayaMprabhA devI pUrvabhavanirnAmikA 1 pUrvavideheSu puSkalAvatIvijaye lohArgale nagare bhagavAn vajrajaGgha AsIt, zreyAMsastasya zrImatI bhAryA 2 tata uttarakuruSu bhagavAn mithunakaH zreyAMso'pi mithunikA AsIt 3 tataH saudharme kalpe dvAvapi devau abhUtAm 4 tato bhagavAnaparavideheSu vaidyaputraH zreyAMsaH punarjIrNazreSThiputraH kezavanAmA SaSThaM mitramabhUt 5 tato'cyute kalpe devau 6 tato bhagavAn puNDarIkiNyAM nagayA~ vajranAbhaH zreyAMsaH sArathiH 7 tataH sarvArthasiddhe vimAne devI 8 iha punarbhagavataH prapautro jAtaH zreyAMsa iti / teSAM ca trayANAmapi svapnAnAmetadeva phalaM- yat bhagavate bhikSA datteti / tato janapada evaM zrutvA zreyAMsamabhinandya svasthAna gataH, zreyAMso'pi bhagavAn yatra sthitaH pratilambhitaH tAni caraNAni mA pAdairAkramiSamiti bhaktyA tatra ratnamayaM pIThaM karoti, trisandhyaM cArcayati, vizeSeNa ca parvadezakAle'rcayitvA bhuGkte, lokaH pRcchati- kimetaditi, zreyAMso bhaNati-AdikaramaNDalamiti, tato lokenApi yatra yatra bhagavAn sthitaH tatra tatra pIThaM kRtam, tatra kAlenAdityapIThaM sNjaatmiti| // 255 // Page #278 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 256 // zeSatIrthakarANAmajitAdInAM yeSu sthAneSu prathamapAraNakAnyAsanyaizca kAritAni tadgatizcetyAdi pratipAdyate, tatra vivakSitArthapratipAdikAH khalvetA gAthA iti| ni0- hatthiNauraM 1 aojjhA 2 sAvatthI 3 tahaya ceva saakeaN4| vijayapura 5 baMbhathalayaM 6 pADalisaMDa 7 paumasaMDaM 8 // 323 // ni0- seyapuraM 9 riTThapuraM 10 siddhatthapuraM 11 mahApuraM 12 ceva |dhnnnnkdd 13vaddhamANaM 14 somaNasaM 15 maMdiraM 16 cev||324|| ni0-cakkapuraM 17 rAyapuraM 18 mihilA 19rAyagihameva 20 boddhavvaM / vIrapura 21bAravaI 22 koagaDaM23 kollyggaamo24||325|| ni0- eesu paDhamabhikkhA laddhAo jiNavarehi savvehiM / diNNAu jehi paDhamaMtesiM nAmANi vocchAmi // 326 // ni0- sijaMsa 1 baMbhadatte 2 sureMdadatte 3 ya iMdadatte 4 / paume 5 asomadeve 6 mahiMda 7 taha somadatte 8 a||327|| ni0- pusse 9 puNavvasU 10 puNanaMda 11 sunaMde 12 jae 13 avijaya 14 ya / tatto adhammasIhe 15sumitta 16 taha vagghasIhe 17 a||328|| ni0- aparAjia 18 vissaseNe 19vIsaime hoi baMbhadatte 20 a| diNNe 21 varadiNNe 22 puNa dhaNNe 23 bahule 24 a boddhave // 329 // ni0- ee kayaMjaliuDA bhttiibhumaannsukklesaagaa| takAlapaTThamaNA paDilAbhesuMjiNavariMde // 330 // ni0- savvehipi jiNehiM jahiladdhAo pddhmbhikkhaao| tahiaMvasuhArAo vuTThAo pupphvutttthiio||331|| ni0- addhatterasakoDI ukkosA tattha hoi vasuhArA / addhatterasa lakkhA jahaNNiA hoI vasuhArA // 332 // ni0-savvesipi jiNANaM jehiM diNNAu pddhmbhikkhaao| te payaNupijjadosA divvavaraparakkamA jaayaa||333|| 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 323-334 jinpaarnnsthaandaatRvRssttidaatRgtyH| // 256 // Page #279 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 257 // ni0-keI teNeva bhaveNa nivvuA savvakammaummukkA / anne taiabhaveNaM sijjhissaMti jiNasagAse // 334 // 0.3 upodghAta__ akSaragamanikA tu kriyA'dhyAhArataH kAryA, yathA- gajapura nagaramAsIt, zreyAMsastatra rAjA, tenekSurasadAnaM bhagavantamadhikRtya niyuktiH, pravartitam, tatrArdhatrayodazahiraNyakoTIparimANA vasudhArA nipatitA, pIThamiti-zreyAMsena yatra bhagavatA pAritaMtatra tatpAdayormA 0.3.2 dvitIyadvAram, kazcidAkramaNaM kariSyatIti bhaktyA ratnamayaM pIThaM kAritam / gurupUjeti- tadarcanaM cakre iti / atrAntare bhagavataH takSazilAtale vIrajinAdigamanaM babhUva, bhagavatpravRttiniyuktapuruSairbAhubalenivedanaM ca kRtamityakSaragamanikA / evamanyAsAmapi saMgrahagAthAnAM svabuddhyA / vktvytaaH| niyuktiH gamanikA kAryeti gAthArthaH // 322-334 // idAnIM kathAnakazeSaM-bAhubaliNA ciMtiaM-kalle savviDDIe vaMdissAmitti 324-334 niggatopabhAe, sAmIgato viharamANo, adiDhe addhiti kAUNa jahiM bhagavaMvuttho tattha dhammacakvaMciMdhaMkAriyaM, taMsavvarayaNAmayaM / jinapAraNajoyaNaparimaMDalaM pNcjoysiydNddN| sAmIvi bahalIyaDaMbaillAjoNagavisayAiesu niruvasaggaM viharaMto viNIaNagarIe sthAnadAtR vRSTidAtRujjANatthANaM purimatAlaM nagaraM sNptto| tattha ya uttarapuracchime disibhAge sagaDamuhaM nAma ujjANaM, taMmi NiggohapAyavassa heTThA gtyH| aTThameNaM bhatteNaM puvvaNhadesakAle phagguNabahulekArasIe uttarAsADhaNakkhatte pavvajAdivasAo Arambha vAsasahassaMmi atIte niyuktiH 335 dharmacakramabhagavao tihuaNekkabaMdhavassa divvamaNaMtaM kevalanANamuppaNNaMti / amumevArthamupasaMharan gAthASaTkamAha naaryvihaarH| ni0- kallaM savviDDIe pUemaha'da? dhammacakkaM tu / viharai sahassamegaM chaumattho bhArahe vAse // 335 // 0 bAhubalinA cintitaM - kalye sarvA vandiSya iti nirgataH prabhAte, svAmI gataH viharan, adRSTvA'dhRtiM kRtvA yatra bhagavAnuSitastatra dharmacakraM cihna kAritam, tat sarvaratnamayaM yojanaparimaNDalaM paJcayojanocchritadaNDam / svAmyapi bahulyaDambaillAyonakaviSayAdikeSu nirupasarga viharan vinItanagaryA udyAnasthAnaM purimatAlaM nagaraM 8 sNpraaptH| tatra ca uttarapUrvadigbhAge zakaTamukhaM nAma udyAnam, tasmin nyagrodhapAdapasyAdhaH aSTamena bhaktena pUrvAhvadezakAle phAlgunakRSNaikAdazyAM uttarASADhAnakSatre pravrajyAdivasAdArabhya varSasahasre'tIte bhagavatastribhuvanaikabAndhavasya divyamanantaM kevalajJAnamutpannamiti / // 257 // Page #280 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 258 // vktvytaaH| ni0- bahalIaDaMbaillAjoNagavisao suvaNNabhUmI a / AhiMDiA bhagavaA usabheNa tavaMcaraMteNaM // 336 / / 0.3 upodghAtani0- bahalI ajoNagA palhagA ya je bhagavayA smnnusitttthaa| anne ya micchajAI te taiA bhaddayA jaayaa||337|| niyuktiH, ni0- titthayarANaM paDhamo usabharisI vihario niruvsggo|atttthaavonngvro agga (ya) bhUmI jiNavarassa // 338 // 0.3.2 dvitIyadvAram, ni0- chaumatthappariAovAsasahassaMtao purimtaale|nnggohssy heTThA uppaNNaM kevalaM nANaM // 339 // vIrajinAdini0- phagguNabahule ekkArasIi aha aTThameNa bhatteNaM / uppaNNaMmi aNaMte mahavvayA paMca pnnnnve| 340 // 9 AsAM bhAvArthaH sugama eva, navaraM- anurUpakriyA'dhyAhAraH kAryaH, yathA- kallaM- pratyUSasi sarvA pUjayAmi bhagavantaM niyuktiH 8|335-341 AdikartAraM ahamiti-AtmanirdezaH, adRSTvA bhagavantaM dharmacakraMtu cakAretyAdigAthASaTkAkSarArthaH ||335-340||mhaavrtaani dharmacakramapaJca prajJApayatItyuktam, tAni ca tridazakRtasamavasaraNAvasthita eva, tathA cAha nAryavihAraH ni0- uppaNNaMmi aNaMte nANe jrmrnnvippmukkss| to devadANaviMdA kariti mahimaM jiNiMdassa // 341 // purimatAle kevlN| utpanne- ghAtikarmacatuSTayakSayAt saMjAte anante jJAne kevala ityarthaH, jarA- vayohAnilakSaNA maraNaM-pratItaM jarAmaraNAbhyAM niyukti: 342 vipramukta iti samAsaH tasya, vipramuktavadvipramukta iti, tato devadAnavendrAH kurvanti mahimAM- jJAnapUjAM jinavarendrasya / devendragrahaNA-8 jJAnacakro tpaatau| dvimAnikajyotiSkagrahaH, dAnavendragrahaNAdbhavanavAsivyantarendragrahaNam / sarvatIrthakarANAM ca devA avasthitAni nakhalomAnila kurvanti, bhagavatastu kanakAvadAte zarIre jaTA evAJjanarekhA iva rAjantya upalabhya dhRtA iti gAthArthaH // 341 // idAnImuktAnutArthasaMgrahaparAMsaMgrahagAthAmAha // 258 // ni0- ujjANapurimatAle purI (i) viNIAi tattha naannvrN| cakkuppAyA ya bharahe niveaNaMceva donnhNpi||342|| 7 cakkupAo ya (syAt ) / Page #281 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 259 // udyAnaM ca tatpurimatAlaM ca udyAnapurimatAlaM tasmin, puryAM vinItAyAM tatra jJAnavaraM bhagavata utpannamiti vAkyazeSaH / tathA tasminnevAhani bharatasya nRpaterAyudhazAlAyAM cakrotpAdazca babhUva / bharahe niveaNaM ceva doNhapi tti bharatAya nivedanaM ca dvayorapijJAnaratnacakraratnayoH tanniyuktapuruSaiH kRtamityadhyAhAra iti gAthArthaH // 342 / / atrAntare bharatazcintayAmAsa-pUjA tAvaddyorapi kAryA, kasya prathamaM kartuM yujyate? kiM cakraratnasya uta tAtasyeti, tatra ni0- tAyaMmi pUie cakka pUr3aaMpUaNAriho taao| ihaloiaMtu cakkaM prloasuhaavhotaao||343|| tAte- trailokyagurau pUjite sati cakraM pUjitameva, tatpUjAnibandhanatvAccakrasya / tathA pUjAmahatIti pUjArhaH tAto varttate , devendrAdinutatvAt / tathA iha loke bhavaM caihalaukikaM tu cakram, turevakArArthaH, sa cAvadhAraNe, kimavadhArayati? aihikameva cakram, sAMsArikasukhahetutvAt / paraloke sukhAvahaH paralokasukhAvahastAtaH, zivasukhahetutvAditi gAthArthaH // 343 // tasmAt tiSThatu tAvaccakram, tAtasya pUjA kartuM yujyate iti saMpradhArya tatpUjAkaraNasaMdezavyApRto babhUva / idAnIM kathAnakaM-bharahosavviDDIe bhagavaMtaM vaMdiuM payaTTo, marudevIsAmiNI ya bhagavaMte pavvaie bharaharajjasiriMpAsiUNa bhaNiyAiA-mama puttassa erisI rajasirI Asi, saMpayaM so khuhApivAsAparigao naggao hiMDaitti uvveyaM kariyAiA, bharahassa titthakaravibhUI vaNNetassavi na pattijiyAiA, puttasogeNa ya se kila jhAmalaM cakTuM jAyaM ruyaMtIe, to bharaheNa gacchaMteNa viNNattA- ammo! ehi, jeNa (r)AuhavarasAlAe uppaNNaM cakkarayaNa bhrhss| jakkhasahassaparivuDaM savvarayaNAmayaM cakkaM // 1 // (pra0 avyA0)0 bharataH sarvA bhagavantaM vandituM pravRttaH, marudevIsvAminI ca bhagavati pravrajite bharatarAjyazriyaM dRSTvA bhaNitavatI- mama putrasyedRzI rAjyazrIrabhavat, sAmprataM sa kSutpipAsAparigataH nagno hiNData ityudvegaM kRtavatI, bharate tIrthakaravibhUtiM varNayatyapi na pratItavatI, putrazokena ca tasyAH kila dhyAmalaM cakSurjAtaM rudatyAH, tadA bharatena gacchatA vijJaptA-amba! ehi, yena . 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 342 jnyaanckrotpaatau| niyukti: 343 jJAnacakrotpAtI, tAtapUjA, marudevInirgama:, putrAdemarIceca diikssaa| // 259 // Page #282 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 260 // bhagavao vibhUI daMsemi / tAhe bharaho hatthikhaMdhe purao kAUNa niggao, samavasaraNadese ya gayaNamaMDalaM surasamUheNa 0.3 upodghAtavimANArUDheNottaraMteNa virAyaMtadhayavaDaM pahayadevaduMduhininAyapUriyadisAmaMDalaM pAsiUNa bharaho bhaNiyAio-peccha jai erisii| niyuktiH, riddhImama koDisayasahassabhAgeNavi, tatotIe bhagavao chattAicchattaMpAsaMtIeceva kevalamuppaNNaM / aNNe bhaNaMti-bhagavao. 0.3.2 dvitIyadvAram , dhmmkhaasiNsunnNtiie| takAlaMca se khuTTamAugaM, tato siddhA, iha bhArahosappiNIe paDhamasiddhottikAUNa devehiM pUjA kayA, vIrajinAdisarIraM ca khIrode chUDhaM, bhagavaM ca samavasaraNamajjhattho sadevamaNuyAsurAe sabhAe dhammaM kahei, tattha usabhaseNo nAma bharahaputto vktvytaaH| niyukti: 343 puvvabaddhagaNaharanAmagottojAyasaMvego pavvaio, baMbhIya pavvaiA, bharahosAvagojAo, suMdarI pavvayaMtI bharaheNa itthIrayaNaM jJAnacakrobhavissaitti niruddhA, sAvi sAviA jAyA, esa cauvviho smnnsNgho| te ya tAvasA bhagavaonANamuppaNNaMti kacchamahA- tpAtI, tAtapUjA, kacchavajjA bhagavaosagAsamAgaMtUNa bhavaNavaivANamaMtarajoisiyavemANiyadevAiNNaM parisaMdaTThaNa bhagavaosagAse pavvaiA, marudevI nirgamaH, bhagavato vibhUti darzayAmi / tadA bharataH hastiskandhe purataH kRtvA nirgataH, samavasaraNadeze ca gaganamaNDalaM surasamUhena vimAnArUDhenottaratA virAjaddhajapaTaM putrAdemarIcezva prahatadevadundubhininAdApUritadigmaNDalaM dRSTvA bharato bhaNitavAn- pazya yadi IdRzI Rddhirmama koTIzatasahasrabhAgenApi, tatastasyA bhagavatazchatrAticchatraM pazyantyA eva diikssaa| kevlmutpnnm| anye bhaNanti- bhagavato dharmakathAzabdaM zRNvantyAH / tatkAlaM ca tasyAH truTitamAyuH, tataH siddhA, iha bharatAvasarpiNyAM prathamasiddha itikRtvA devaiH pUjA kRtA, zarIraM ca kSIrode kSiptam, bhagavAMzca samavasaraNamadhyasthaH sadevamanujAsurAyAM sabhAyAM dharma kathayati, tatra RSabhaseno nAma bharataputraH pUrvabaddhagaNadharanAmagotraH jAtasaMvegaH pravrajitaH, brAhmI ca pravrajitA, bharataH zrAvako jAtaH, sundarI pravrajantI bharatena strIratnaM bhaviSyatIti niruddhA, sApi zrAvikA jAtA, eSa caturvidhaH shrmnnsngghH| te ca tApasA bhagavato jJAnamutpannamiti kacchamahAkacchavarjA bhagavataH sakAzamAgatya bhavanapativyantarajyotiSkavaimAnikadevAkIrNA parSadaM dRSTA bhagavataH sakAze pravrajitAH, // 260 // atra samavasaraNe marIcyAdikA bahavaH kumArAH prvrjitaaH| Page #283 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASya| zrIhAri0 vRttiyutam bhAga-1 // 261 // ittha samosaraNe marIimAiA bahave kumArA pvviaa| sAmpratamabhihitArthasaMgrahaparamidaM gAthAcatuSTayamAha 0.3 upoddhAtani0- saha marudevAi niggao kahaNaM pavvaja usabhaseNassa / baMbhImarIidikkhA suMdarI orohasu adikkhA // 344 // niyuktiH, ni0-paMca ya puttasayAI bharahassa ya satta nttuuasyaaii| sayarAhaM pavvaiAtaMmi kumArA samosaraNe // 345 / / 0.3.2 dvitIyadvAram , ni0-bhavaNavaivANamaMtarajoisavAsI vimaannvaasii|sviddiisprisaa kAsI nANuppayAmahimaM // 346 // vIrajinAdini0- dadrUNa kIramANiM mahimaM devehi khttiomriii| sammattaladdhabuddhI dhamma soUNa pvvio||347|| vktvytaaH| niyuktiH / kathanaM dharmakathA parigRhyate, marudevyai bhagavadvibhUtikathanaM vaa| tathA naptazatAnIti pautrakazatAni / tathA sayarAhamiti dezIvacanaM 344-347 yugapadarthAbhidhAyakaM tvaritArthAbhidhAyakaM veti / marIciriti jAtamAtro marIcInmuktavAn ityato marIcimAn marIciH, abhedopa marudevIcArAnmatublopAdveti, asya ca prakRtopayogitvAtkumArasAmAnyAbhidhAne satyapi bhedenopanyAsaH / samyaktvena labdhA- prAptA putrAdemarIcezca buddhiryasya sa tathAvidhaH / zeSaM sugamamiti gAthAcatuSTayArthaH // 344-347 // kathAnakaM-bharaho'vi bhagavao pUaM kAUNa diikssaa| cakkarayaNassa aTThAhiAmahimaM kariyAio, nivvattAe aTThAhiAe taM cakkarayaNaM puvvAhimuhaM pahAvi, bharaho savvabaleNa tamaNugacchiAio,taMjoyaNaM gaMtUNa ThiaM, tato sAjoaNasaMkhA jAA, puvveNa ya mAgahatitthaM pAviUNa aTThamabhattosito raheNa samuddamavagAhittA cakkaNAbhiM jAva, tatoNAmakaM savisajjiyAio,so duvAlasajoyaNANi gaMtUNa mAgahatitthakumArassa OmarIcivAn / 0 bharato'pi bhagavataH pUjAM kRtvA cakraratnasyASTAhikAmahimAnaM kRtavAn, nivRtte'STAhike taccakraratnaM pUrvAbhimukhaM pradhAvitam, bharataH sarvabalena / tadanugatavAn tadyojanaM gatvA sthitam, tataH sA yojanasaMkhyA jAtA, pUrvasyAM ca mAgadhatIrthaM prApyASTamabhaktoSito rathena samudramavagAhya cakranAbhiM yAvat , tato nAmAGkaM zaraM visRSTavAn, sa dvAdaza yojanAni gatvA mAgadhatIrthakumArasya putvAmuhaM / // 261 // Page #284 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 262 // bhavaNe paDio, so taM daTThaNa parikuvio bhaNai- kesa NaM esa apatthiapatthie?, aha nAmayaM pAsai, nAyaM jahA uppaNNo 0.3 upodghAtacakkavaTTitti, saraM cUDAmaNiM ca ghettUNa uvaDhio bhaNati- ahaM te puvvillo aMtevAlo, tAhe tassa aTThAhiaMmahAmahimaM krei| niyuktiH, 0.3.2 evaM eeNa kameNa dAhiNeNa varadAmaM, avareNa pabhAsaM, tAhe siMdhudeviM oyavei, tato veyaddagirikumAraM devaM, tato tamisaguhAe dvitIyadvAram, kayamAlayaM, taosuseNo addhabaleNa dAhiNillaM siMdhunikkhUDaM oyavei, tato suseNo timisaguhaM samugghADei, tato timisaguhAe / vIrajinAdi vktvytaa:| maNirayaNeNa ujjoaMkAUNa ubhao pAsiM paMcadhaNusayAyAmavikkhaMbhANi egUNapaNNAsaM maMDalANi AlihamANe ujjoakaraNA niyuktiH ummugganimuggAo asaMkameNa uttariUNa niggao timisaguhAo, AvaDiaMcilAtehiMsamaMjuddhaM, te parAjiA mehamuhe nAma 344-347 kumAre kuladevae ArAheMti, te sattarattiM vAsaMvAseMti, bharaho'vicammarayaNe khaMdhAvAraMThaveUNa uvariM chattarayaNaMThavei, maNirayaNaM marudevI nirgamaH, chattarayaNassa paDicchabhAe~ Thaveti, tatopabhii logeNa aMDasaMbhavaMjagaMpaNIaMti,taMbrahmANDapurANaM, tattha puvvaNhe sAlI vuppai, putrAdemarIcezva diikssaa| - bhavane patitaH, sa taM dRSTvA parikupito bhaNati- ka eSo'prArthitaprArthakaH?, atha nAma pazyati, jJAtaM yathA utpannazcakravartIti, zaraM cUDAmaNiM ca gRhiitvopsthito| bhaNati- ahaM tava paurastyo'ntapAlaH, tadA tasyASTAhikaM mahAmahimAnaM karoti / evametena krameNa dakSiNasyAM varadAmaM aparasyAM prabhAsam, tadA sindhudevImupaiti, tato vaitADhyagirikumAraM devam, tatastamizraguhAyAH kRtamAlyam, tataH suSeNo'rdhabalena dAkSiNAtyaM sindhuniSkUTaM upaiti, tataH suSeNastamizraguhAM samudghATayati, tatastamisraguhAyAM maNiratnenodyotaM kRtvobhayapArzvayoH paJcadhanuH zatAyAmaviSkambhANi maNDalANi ekonapazcAzatamAlikhan udyotakaraNAdunmanAnimane ca saMkrameNottIrya nirgatastamisra-8 guhAyAH, ApatitaM kirAtaiH samaM yuddham, te parAjitAH meghamukhAn nAma kumArAn kuladevatA ArAdhayanti, te saptarAtraM varSAM varSayanti, bharato'pi carmaratne skandhAvAra, // 262 // sthApayitvopari chatraratnaM sthApayati, maNiratnaM chatraratnasya pratIkSyabhAge(madhye daNDasya) sthApayati, tataH- prabhRti lokenANDaprabhavaM jagatpraNItamiti, tat tatra pUrvAhne zAlaya upyante, 200guhmugdhaa010nnnnaasmN0|0maanno| sttrttN| 0 pddicchiaa| Page #285 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 263 // avaraNhe jimmai, evaM satta divase acchati, tato mehamuhA AbhiogiehiM dhADiA, cilAyA tesiM vayaNeNa uvaNayA 80.3 upodghAtabharahassa, tato cullahimavaMtagirikumAraM devaM oyaveti, tattha bAvattari joyaNANi saro uvarihutto gacchati, tato usabhakUDae niyukti:, 0.3.2 nAma lihai, tato suseNo uttarillaM siMdhunikkhUDaM oyavei, tato bharaho gaMgaM oyavei, pacchA seNAvatI uttarillaM gaMgAnikkhUDaM dvitIyadvAram, oyavei, bharaho'vi gaMgAe saddhiM vAsasahassaM bhoge bhuMjai, tato veyaDDhe pavvae NamiviNamihiM samaMbArasa saMvaccharANi juddhaM, te vIrajinAdiparAjiA samANA viNamI itthIrayaNaM NamI rayaNANi gahAya uvaTThiyA, pacchA khaMDagappavAyaguhAe naTTamAlayaM devaM oyavei, vktvytaaH| niyuktiH tato khaMDagappavAyaguhAe nIti, gaMgAkUlae nava nihao uvAgacchaMti, pacchA dakkhiNilaM gaMgAnikkhUDaM seNAvaI oyavei 344-347 eteNa kameNa saTThIe vAsasahassehiM bhArahaM vAsaM abhijiNiUNa atigao viNIyaM rAyahANiMti, bArasa vAsANi mahArAyA marudevI nirgamaH, bhiseo, jAhe bArasa vAsANi mahArAyAbhiseo vatto rAiNo visajiA tAhe niyayavaggaM sariumAraddho, tAhe dAijaMti savve putrAdemarIcezca niilliA, evaM parivADIe suMdarI dAiA, sA paMDullaMgitamuhI, sA ya jaddivasaM ruddhA taddivasamAraddhA AyaMbilANi kareti, taMja diikssaa| - aparAhne jimyate evaM sapta dinAni tiSThati, tato meghamukhA AbhiyogikairnirdhATitAH, kirAtAsteSAM vacanenopanatA bharatAya, tataH kSullakahimavagirikumAraM devamupaiti, tatra dvAsaptatiM yojanAni zara upari gacchati, tata RSabhakUTe nAma likhati, tataH suSeNa auttarIyaM sindhuniSkUTaM upayAti, tato bharato gaGgAmupayAti, pazcAtsenApatirauttaraM gaGgAniSkUTamupayAti, bharato'pi gaGgayA sArdhaM varSasahasraM bhogAnbhunakti, tato vaitADhye parvate namivinamibhyAM samaM dvAdaza saMvatsarANi yuddham, tau parAjitau santau vinamiH strIratna namiH ratnAni gRhItvopasthitI, pazcAtkhaNDaprapAtagRhAyA nRtyamAlyaM devamupayAti, tataH khaNDaprapAtaguhAyA niryAti, gaGgAkUle nava nidhaya upAgacchanti, pazcAt / dAkSiNAtyaM gaGgAniSkUTaM senApatirupayAti, etena krameNa SaSTyA varSasahasraiH bhArataM varSa abhijityAtigato vinItA rAjadhAnImiti, dvAdaza varSANi mahArAjAbhiSeko, yadA dvAdaza varSANi mahArAjAbhiSeko vRtto rAjAno visRSTAH tadA nijakavargaM smartumArabdhaH, tadA daya'nte sarve nijakAH, evaM paripATyA sundarI darzitA, sA paNDurAGgitamukhI, * sA ca yaddivase ruddhA tasmAddivasAdArabhyAcAmlAni karoti, tA- acchNti| nAmayaM / * gNgaakuulenn| gacchaMtitti / mhaarjjaa0| // 263 // Page #286 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 264 // pAsittA ruTTho te kuTuMbie bhaNai- kiM mama natthi bhoyaNaM?, jaM esA erisIrUveNa jAyA, vijA vA natthi?, tehiM siTuM jahA- 3 upoddhAtaAyaMbilANi kareti, tAhe tassa tassovariM payaNuorAgojAo, sAya bhaNiyA- jairuccai to mae samaM bhoge bhuMjAhi, Navi niyuktiH, to pavvayAhitti, tAhe pAesupaDiyA visajjiyA pvviaa| annayA bharaho tesiMbhAuyANaM dUyaM paTThavei- jahA mama rajjaM AyaNaha, te bhaNaMti- amhavi rajjaM tAeNa diNNaM, tujjhavi, etu tAva tAo pucchinjihitti, jaM bhaNihiti taM krihaamo| te NaM samae NaM vIrajinAdibhagavaM aTThAvayamAgao viharamANo, ettha savve samosariA kumArA, tAhe bhaNaMti-tubbhehiM diNNAiMrajAiM harati bhAyA, tA vktvytaaH| 8 niyuktiH kiM karemo? kiM jujjhAmo uyAhu AyANAmo?, tAhe sAmI bhogesu nivvattAvemANo tesiM dhammaM kahei-na muttisamaMsuhamatthi, 344-347 tAhe iMgAladAhakadiTThataM kahei- jahA ego iMgAladAhao egaMbhANaM pANiassa bhareUNaMgao, taM teNa udagaM NiTThaviaM, uvari / nirgamaH, Aicco pAse aggI puNo parissamo dArugANi kuTuMtassa, gharaMgato pANaM pIaM,mucchiosumiNaM pAsai, evaM asabbhAvapaTThavaNAe putrAdemarIcezva diikssaa| C dRSTvA ruSTastAn kauTumbikAn bhaNati- kiM mama nAsti bhojanam, yadeSA IdRzI rUpeNa jAtA, vaidyA vA na santi?, taiH ziSTaM - yathA''cAmlAni karoti, tadA tasya tasyA upari pratanuko rAgo jAtaH, sA ca bhaNitA - yadi rocate tadA mayA samaM bhogAn bhujhca, naiva tarhi pravraja, tadA pAdayoH patitA visRSTA pravrajitA / anyadA bharatasteSAM bhrAtRRNAM dUtAn preSayati- yathA mama rAjyamAjJApayata, te bhaNanti- asmAkamapi rAjyaM tAtena dattam, tavApi, etu tAvattAtaH pRcchyate, yadbhaNiSyati ttkrissyaamH| tasminsamaye bhagavAnaSTApadamAgato viharana, atra sarve samavasRtAH kumArAH, tadA bhaNanti- yuSmAbhirdattAni rAjyAni harati bhrAtA, tatki kurmaH? kiM yudhyAmaha utAho AjJapyAmahe, tadA svAmI bhogebhyo nivartayamAnaH tebhyo dharma kathayati- na muktisamaM sukhamasti, tadA'GgAradAhakadRSTAntaM kathayati- yathaiko'GgAradAhaka ekaM bhAjana pAnIyasya bhRtvA gataH, tattenodakaM niSThApitam, upari AdityaH pArzvayoragniH punaH parizramo dArUNi kuTTayataH, gRhaM gataH pAnaM pItam, mUchitaH svapnaM pazyati, // 264 // evamasadbhAvaprasthApanayA vyaannh| + aTThAvade smaagto| bharaho tA taao| karemi / 0 bhareuM / * konnetss| Page #287 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 265 // kUvatalAganadidahasamuddAya savve pIA,naya chijjai taNhA, tAhe egaMmi jiNNakUve taNapUliaMgahAya ussiMcai, jaMpaDiyasesaM 0.3 upoddhAtataMjIhAe lihi| evaM tubbhehiMpi aNuttarA savvaloge saddapharisA savvaTThasiddhe aNubhUA, tahavi tattiM na gyaa| evaM viyAli niyuktiH, 0.3.2 nAma ajjhayaNaM bhAsai saMbujjhaha kiM na bujjhahA? evaM aTThANaue vittehiM aTThANaui kumArA pavvaiA, koi paDhamillueNa saMbuddho dvitIyadvAram, koi bitieNa koi tatieNa jAhe te pvviaa| amumevArthamupasaMharannAha vIrajinAdi vktvytaaH| ni0- mAgahamAI vijayo suMdaripavvaja baarsbhiseo| ANavaNa bhAugANaM samusaraNe puccha didruto // 348 // niyukti: 348 | mAgadhamAdau yasya sa mAgadhAdiH, ko'sau? vijayo bharatena kRta iti / punarAgatena sundaryavarodhasthitA dRSTA, kSINatvAnmuktA SaTkhaNDa vijayaH, ceti / dvAdaza varSANi abhiSekaH kRto bharatAya , AjJApanaM bhrAtRRNAMcakAra, te'pi ca samavasaraNe bhagavantaM pRSTavantaH, bhagavatA sundarIpravrajyA, cAGgAradAhakadRSTAnto gadita iti gAthAkSarArthaH // 348 // idAnIM kathAnakazeSa-kumAresu pavvaiesu bharaheNa bAhubaliNo bhaatRdiikssaac| dUopesio,sote pavvaie souM Asurutto, te bAlA tumae pavvAviA, ahaM puNa juddhasamattho,tA ehi, kiMvA mamaMmi ajie bharahe tume jiaMti / tato savvabaleNa dovi miliA desaMte, bAhubaliNA bhaNiaM- kiM aNavarAhiNA logeNa mArieNaM?, - kUpataTAkanadIhRdasamudrAzca sarve pItAH, na ca chidyate tRSNA, tadaikasmiJjIrNakUpe tRNapUlaM gRhItvotsiJcati, yatpatitazeSaM tajjihvayA leDhi / evaM yuSmAbhirapi anuttarAH / sarvaloke zabdasparzAH sarvArthasiddhe'nubhUtAstathApi tRptiM na gatAH, evaM vaidArikaM nAmAdhyayanaM bhASate, sambudhyata kiM na budhyata? evamaSTanavatyA vRttairaSTanavatiH kumArAH pravrajitAH kazcit prathamena sambuddhaH kazcidditIyena kazcittRtIyena, yadA te prvrjitaaH| 0 mAgahavaradAmapabhAsa siMdhukhaMDappavAyatamisaguhA / sahi vAsasahasse, oaviu8 // 265 // Agaho bhrho||1|| (pra0 avyA0)10 kumAreSu pravrajiteSu bharatena bAhubaline dUtaH preSitaH, sa tAnpravrajitAn zrutvA kruddhaH, te bAlAstvayA pravrAjitAH, ahaM punaH 8 yuddhasamarthaH tat ehi, kiM vA mayyajite bharate tvayA jitamiti / tataH sarvabalena dvAvapi militau dezAnte, bAhubalinA bhaNitaM- kimanaparAdhinA lokena mAritena?,- pIA ya / + pcchijji| Page #288 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 266 // tumaM ca ahaM ca duve'vi jujjhAmo, evaM houtti, tesiM paDhamaM diTThijuddhaM jAyaM, tattha bharaho parAjio, pacchA vAyAe, tatthavi 0.3 upodghAtabharaho parAio, evaM bAhAjuddheNa parAjio muTThijuddhe'vi parAjiodaMDajuddhe'vi jippamANo bharaho ciMtiyAio- kiM eseva niyuktiH, 0.3.2 cakkI? jeNAhaM dubbalotti, tassa evaM ciMtaMtassa devayAe AuhaM diNNaM cakkarayaNaM, tAhe so teNaM gahieNaM phaavio| io dvitIyadvAram, bAhubaliNA diTTho gahiyadivvarayaNo Agao, sagavvaM ciMtiyaM cANeNa-samameeNa bhaMjAmi eyaM, kiM puNa tucchANa kAmabhogANa vIrajinAdi vktvytaaH| kAraNA bhaTThaniyapaiNNaM eyaM mama vAvAiuM na juttaM, sohaNaM me bhAugehiM aNuTThiaM, ahamavi tamaNuTThAmitti ciMtiUNa bhaNiyaM niyukti: 348 cANeNa-dhisi dhisi purisattaNaM te ahammajuddhapavattassa, alaM me bhogehiM, geNhAhi rajjaM, pavvayAmitti, mukkadaMDo pavvaio, SaTkhaNDabharaheNa bAhubalissa putto rajje tthvio| bAhubalI viciMtei- tAyasamIve bhAuNo me laDhuyarA samuppaNNanANAisayA, te kiha vijayaH, sundarIpravrajyA, niraisao picchAmi?,ettheva tAva acchAmi jAva kevalanANaM samuppaNNaMti, evaM sopaDimaM Thio,mANapavvayasihare, jANai bhaatRdiikssaac| sAmI tahavi na paTThavei, amUDhalakkhA titthayarA, tAhe saMvaccharaM acchar3a kAussaggeNaM, vallIvitANeNaM veDhio, pAyA ya - tvaM cAhaM ca dvAveva yudhyAvahe, evaM bhavatviti, tayoH prathamaM dRSTiyuddhaM jAtam, tatra bharataH parAjitaH, pazcAdvAcA, tatrApi bharataH parAjitaH, evaM bAhuyuddhena parAjito 8 muSTiyuddhe'pi parAjito daNDayuddhe'pi jIyamAno bharatazcintitavAn- kimeSa eva cakravartI? yenAhaM durbala iti / tasyaivaM cintayato devatayA AyudhaM dattaM cakraratnam, tadA sa tad : gRhItvA prdhaavitH| ito bAhubalinA dRSTaH gRhItadivyaratna AgataH, sagarvaM cintitaM cAnena- samametena bhanajanyenam, kiM punastucchAnAM kAmabhogAnAM kAraNAddaSTapratijJamenaM 4 vyApAdayituM na yuktam, zobhanaM me bhrAtRbhiranuSThitam, ahamapi tadanutiSThAmi iti cintayitvA bhaNitaM cAnena- dhigdhik puruSatvaM te'dharmayuddhapravRttasya, alaM me bhogaiH, gRhANa // 266 // rAjyam, pravrajAmIti, muktadaNDaH pravrajitaH, bharatena bAhubalinaH putro rAjye sthaapitH| bAhubalI vicintayati- tAtasamIpe bhrAtaro me laghutarAH samutpannajJAnAtizayAH,8 tAn kathaM niratizayaH pazyAmi?, atraiva tAvattiSThAmi yAvatkevalajJAnaM samutpannamiti (samutpadyata iti), evaM sa pratimAM sthitaH, mAnaparvatazikhare, jAnAti svAmI tathApi / na prasthApayati, amUDhalakSyAstIrthakarAH, tadA saMvatsaraM tiSThati kAyotsargeNa, vallIvitAnena veSTitaH, pAdau ca vijiaNti| + se / nedam / OM bhuMjAmi / Page #289 -------------------------------------------------------------------------- ________________ 0.3 upodghAtaniyuktiH, 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 267 // dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 348 SaTkhaNDa vijayaH, vammIyaniggaehiM bhuyaMgehi, puNNe ya saMvacchare bhagavaMbaMbhIsuMdarIo paTTavei, puvviMna paTTaviA, jeNa tayA sammana paMDivajjaitti, tAhiM so maggaMtIhiM vallItaNaveDhio diTTho, parUDheNaM mahalleNaM kucceNaMti, taMdaTThaNa vaMdio, imaMca bhaNiyaM-tAo ANaveina kira hatthivilaggassa kevalanANaMsamuppajjaitti bhaNiUNaM gayAo, tAhe paciMtito- kahiM ettha hatthI?,tAo a aliyaM na bhaNati, tato ciMtaMteNa NAyaM- jahA mANahatthitti, ko ya mama mANo?, vaccAmi bhagavaMtaM vaMdAmi te ya sAhuNotti pAde ukkhitte kevalanANaM samuppaNNaM, tAhe gaMtUNa kevaliparisAe tthio| tAhe bharaho'virajaM bhuNji| marIIvisAmAiyAdi ekkArasa aMgANi ahinjio| sAmpratamabhihitArthopasaMhArAyedaM gAthAsaptakamAha ni0- bAhubalikovakaraNaM niveaNaM cakki devayA kahaNaM / nAhammeNaM jujhe dikkhA paDimA paiNNA y||349|| bhA0-paDhama diTThIjuddhaM vAyAjuddhaM taheva bAhAhi / muTThIhi adaMDehi asavvatthavi jippae bharaho // 32 // bhA0- so eva jipyamANo vihuro aha naravaI viciMtei / kiMmanni esa cakkI? jaha dANi dubbalo ahayaM // 33 // - valmIkanirgatairbhujaGgaiH, pUrNe ca saMvatsare bhagavAn brAhmIsundayau~ prasthApayati, pUrvaM na prasthApite, yena tadA samyak na pratipadyata iti, tAbhyAM mArgayantIbhyAM sa vallItRNaveSTito dRSTaH, prarUDhena mahatA kUrceneti, taM dRSTvA vanditaH, idaM ca bhaNitaM- tAta AjJApayati- na kila hastivilagnasya kevalajJAnaM samutpadyata iti bhaNitvA gate, tadA pracintitaH (cintitumArabdhavAn) kvAtra hastI?, tAtazcAlIkaM na bhaNati, tatazcintayatA jJAtaM- yathA mAno hastIti, kazca mama mAnaH, vrajAmi bhagavantaM (prati) vande tAMzca sAdhUniti pAde utkSipte kevalajJAnaM samutpannam, tadA gatvA kevaliparSadi sthitH| tadA bharato'pi rAjyaM bhunakti / marIcirapi sAmAyikAdInyekAdazAGgAnyadhItavAn / 80 tAhe cakkaM maNasI karei patte a ckkrynnmi| bAhubaliNA ya bhaNidhiratthu rajjassa to tujjh||1|| ciMtei ya so majjhaM sahoarA puvvadikkhiyA naannii| ahayaM kevalihouM veccahAmi Thio paDimaM // 2 // (pra0 avyA0) ptttthviaao| + pddivjihitti| jeTThajja! taao| kila / cintito| sundarIpravrajyA, bhAtRdIkSA c| bhASyaH 32-37 bharatabAhubalinoryuddham / // 267 // Page #290 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 268 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram , viirjinaadivktvytaaH| bhASyaH 32-37 bhrtbaahublinoryuddhm| bhA0-saMvacchareNa dhUaM amUDhalakkho u pesae arihA / hatthIo oyaratti avutte cintA pae nANaM // 34 // bhA0- uppaNNanANarayaNo tiNNapaiNNo jiNassa pAmUle / gaMtuM titthaM namiuM kevaliparisAi aasiinno|| 35 // bhA0- kAUNa egachattaM bharaho'vi abhuMjae viulbhoe|mriiivisaamipaase viharai tvsNjmsmggo||36|| bhA0-sAmAiamAIaMikkArasamAu jAva aMgAu / ujutto bhattigato ahijio so gurusgaase||37|| AsAmabhihitArthAnAmapi asaMmohArthamakSaragamanikA pradarzyate- bharatasaMdezAkarNane sati bAhubalinaH kopakaraNam, tannivedana cakravarttibharatAya dUtena kRtam, devayatti yuddhe jIyamAnena bharatena kimayaM cakravartI na tvahamiti cintite devatA Agateti, kahaNaMti bAhubalinA pariNAmadAruNAn bhogAn paryAlocya kathanaM kRtaM- alaM mama rAjyeneti, tathA cAha- nAdharmeNa yudhyAmIti, dIkSA tena gRhItA, anutpannajJAnaH kathamahaM jyAyAn laghIyaso drakSyAmItyabhisaMdhAnAt pratimA aGgIkRtA pratijJA ca kRtAnAsmAdanutpannajJAno yAsyAmIti niyuktigAthA, zeSAstu bhaassygaathaaH|| 349 // tayozca bharatabAhubalinoH prathamaM dRSTiyuddhaM punarvAgyuddhaM tathaiva bAhubhyAM muSTibhizcadaNDaizca, sarvatrApi sarveSu yuddheSu jIyate bhrtH||s evaM jIyamAno vidhuro'tha narapatirvicintitavAnkiM manye eSa cakravartI? yathedAnIM durbalo'hamiti // kAyotsargAvasthite bhagavati bAhubalini saMvatsareNa dhUtAM duhitaraM amUDhalakSastu preSitavAn arhan AditIrthakaraH, hastinaHavatara iti cokte cintA tasya jAtA, yAmIti saMpradhArya pade iti pAdotkSepe jJAnamutpannamiti ||utpnnjnyaanrtnstiirnnprtijnyo jinasya pAdamUle kevaliparSadaMgatvAtIrthaM natvA aasiinH||atraantre kRtvA ekacchatraM bhuvanamiti vAkyazeSaH, bharato'pica bhuGkte vipulbhogaan|mriicirpisvaamipaarshve viharati tpHsNymsmgrH|| (r) duhitarau, (c) pdo0| 0 pariSadam / OM tattIrtham / // 268 // Page #291 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 269 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 350-353 udvegaH, paarivaajym| sa ca sAmAyikAdikamekAdazamaGgaM yAvat udyuktaH kriyAyAm, bhaktigato bhagavati zrute vA, adhItavAn sa gurusakAza ityupanyastagAthArthaH // 32-37 // ni0- aha aNNayA kayAI gimhe uNheNa prigysriiro| aNhANaeNa caio imaM kuliMgaM viciMtei // 350 // __ atha ityAnantaryekadAcid ekasminkAle grISme uSNena parigatazarIraH asnAneneti asnAnaparISaheNa tyAjitaH saMyamAt etatkuliGgaM vakSyamANaM vicintayatIti gAthArthaH / / 350 // ni0- merugirIsamabhArena humi samattho muttamavi voDhuM / sAmaNNae guNe guNarahio saMsAramaNukaMkhI // 351 // merugiriNA samo bhAro yeSAM te tathAvidhAstAn naiva samartho muhUrtamapi voDhuM, kAn?, zramaNAnAmete zrAmaNAH, ke te?, guNAH viziSTakSAntyAdayastAn, kuto?, yato dhRtyAdiguNarahito'haM saMsArAnukAGkSIti gaathaarthH|| 351 // tatazca kiM mama yujyate?, gRhasthatvaM tAvadanucitam, zramaNaguNAnupAlanamapyazakyaM ni0- evamaNuciMtaMtassa tassa niagA maI samuppaNNA / laddho mae uvAojAyA me sAsayA buddhI // 352 // evaM uktena prakAreNa anucintayatastasya nijAmatiH samutpannA, na paropadezena, sa hyevaM cintayAmAsa labdho mayA vartamAnakAlocitaH khalUpAyaH, jAtA mama zAzvatA buddhiH, zAzvateti AkAlikI prAyo niravadyajIvikAhetutvAt iti gAthArthaH // 352 / / yaduktaM idaM kuliGgaM acintayat tatpradarzanAyAha ni0-samaNA tidaMDavirayA bhagavaMto nihuasNkuiaaNgaa| ajiiMdiadaMDassa u hou tidaMDaM mahaM ciMdhaM // 353 // zramaNAH manovAkkAyalakSaNatridaNDaviratAH, aizvaryAdibhagayogAdbhagavantaH, nibhRtAni- antaHkaraNAzubhavyApAracintana // 269 // Page #292 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 270 // vktvytaaH| parityAgAt saMkucitAni-azubhakAyavyApAraparityAgAt aGgAni yeSAMte tathocyante, ahaM tu naivaMvidho yato'taH- ajitendriye 0.3 upodghAtatyAdi na jitAni indriyANi- cakSurAdIni daNDAzca- manovAkkAyalakSaNA yena sa tathocyate, tasya ajitendriyadaNDasya tula niyuktiH, bhavatu tridaNDaM mama cihnam, avismaraNArthamiti gAthArthaH / / 353 // dvitIyadvAram , ni0-loiMdiamuMDA saMjayAu ahayaM khureNa sasiho |thuulgpaannivhaao veramaNaM me sayA hou // 354 // vIrajinAdimuNDo hi dvividho bhavati- dravyato bhAvatazca, tatraite zramaNA dravyabhAvamuNDAH, kathaM?, locane indriyaizca muNDAH saMyatAstu, ahaM niyuktiH punarnendriyamuNDo yataH ataH alaM dravyamuNDatayA, tasmAdahaM kSureNa muNDaH sazikhazca bhavAmi, tathA sarvaprANivadhaviratAH zramaNA |352-356 varttante ahaM tu naivaMvidho yataH ataH sthUlaprANAtipAtAdviramaNaM me sadA bhavatviti gAthArthaH // 354 // udvegaH, paarivaajym| ni0-nikkiMcaNA ya samaNA akiMcaNA majjha kiMcaNaM hou| sIlasugaMdhA samaNA ahayaM sIleNa duggaMdho // 355 // nirgataM kiJcanaM- hiraNyAdi yebhyaste niSkiJcanAzca zramaNAH tathA avidyamAnaM kiJcanaM-alpamapi yeSAM te'kiJcanAjinakalpikAdayaH, ahaM tu naivaMvidho yataH ato mArgAvismRtyarthaM mama kiJcanaM bhavatu pvitrikaadi| tathA zIlena zobhano gandho yeSAM te tathAvidhAH, ahaM tu zIlena durgandhaH ato gandhacandanagrahaNaM me yuktamiti gAthArthaH // 355 // tathA ni0- vavagayamohAsamaNA mohacchaNNassa chattayaM hou| aNuvAhaNA ya samaNA majjhaMtu uvAhaNA hontu // 356 // vyapagato moho yeSAM te vyapagatamohAH zramaNAH, ahaM tu netthaM yataH ato mohAcchAditasya chatrakaM bhavatu / anupAnatkAzca zramaNAH mama copAnahau bhavata iti gAthAkSarArthaH // 356 // tathA (r) kAJcanam / 7 0zana a01 0 nAzca ji0 / 0 gAthArthaH / // 270 // Page #293 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 271 // vktvytaa:| ni0-sukkaMbarA yasamaNA niraMbarA majna dhaaurttaaii| hutuM ime vatthAI ariho mi kasAyakalusamaI / / 357 // 0.3 upodghAtazuklAnyambarANi yeSAM te zuklAmbarAH zramaNAH, tathA nirgatamambaraM (granthAgraM 4000) yeSAM te nirambarA jinakalpikAdayaH niyuktiH, 0.3.2 majjhanti mama ca, ete zramaNA ityanena tatkAlotpannatApasazramaNavyudAsaH, dhAturaktAni bhavantu mama vastrANi kimiti?, dvitIyadvAram , arho'smi yogyo'smi teSAmeva, kaSAyaiH kaluSA matiryasya so'haM kaSAyakaluSamatiriti gaathaarthH||357|| tathA - vIrajinAdini0- vajaMta'vajjabhIrU bahujIvasamAulaM jlaarNbhN| hou mama parimieNaM jaleNa NhANaMca piaNaMca // 358 // niyukti: 357 varjayanti avadyabhIravo bahujIvasamAkulaM jalArambham, tatraiva vanaspateravasthAnAt, avayaM-pApam, ahaM tu netthaM yataH ato bhvtu| udvegaH, me parimitena jalena snAnaM ca pAnaM ceti gaathaarthH|| 358 // paarivaajym| niyuktiH ni0- evaM so ruiamaI niagamaivigappiaMimaM liMgaM / taddhitaheusujuttaM pArivvalaM pavattei / / 359 // 358-359 sthUlamRSAvAdAdinivRttaH, evamasau rucitA matiryasya asau rucitamatiH, ato nijamatyA vikalpitaM nijamativikalpitam, pArivAjyaM upadezaH idaM liGgam, kiMviziSTaM?- tasya hitAstaddhitAH taddhitAzca te hetavazceti samAsaH, taiH suSTha yuktaM-zliSTamityarthaH, parivrAjAmidaM pArivrajyam, pravarttayati, zAstrakAravacanAt vartamAnanirdezo'pyaviruddha eva, pAThAntaraM vA pArivvajaM tato kAsI tti pArivAja tataH kRtavAniti gaathaarthH|| 359 // bhagavatA ca saha vijahAra, taM ca sAdhumadhye vijAtIyaM dRSTvA kautukAllokaH pRSTavAn , tathA cAha ni0- aha taM pAgaDarUvaMdaTTha pucchei bahujaNo dhammaM / kahai jaINaM to so viAlaNe tassa parikahaNA // 360 // yato rucitamatiH ato| // 271 // Page #294 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 272 // atha taM prakaTarUpaM- vijAtIyatvAt dRSTvA pRcchati bahurjano dharmam, kathayati yatInAM sambandhibhUtaM kSAntyAdi- lakSaNaM tato'sAviti lokA bhaNanti- yadyayaM zreSTho bhavatA kiM nAGgIkRta iti vicAraNe tasya pari- samantAt kathanA parikathanA zramaNAstridaNDaviratA ityAdilakSaNA, pRcchatIti trikAlagocarasUtrapradarzanArthatvAdevaM nirdezaH, pAThAntaraM vA aha taM pAgaDarUvaM dakSu pucchisu bahujaNo dhammaM / kahatIMsu jatINaM so viyAlaNe tassa prikhnnaa||1||prvrtt iti gaathaarthH|| 360 // ni0-dhammakahAakkhitte uvaTThie dei bhgvosiise| gAmanagarAiAI viharai so sAmiNA saddhiM // 361 // dharmakathAkSiptAn upasthitAn dadAti bhagavataH ziSyAn, grAmanagarAdIn viharati sa svAminA sArdham, bhAvArthaH sugamaH, itthaM nirdezaprayojanaM pUrvavat, granthakAravacanatvAdvA'doSa iti gAthArthaH // 361 // anyadA bhagavAn viharamANo'STApadamanuprAptavAn, tatra ca samavasRtaH, bharato'pi bhrAtRpravrajyAkarNanAt saMjAtamanastApo'dhRtiM cakre, kadAcidbhogAn dIyamAnAn punarapi gRhNantItyAlocya bhagavatsamIpaM cAgamya nimantrayaMzca tAn bhogaiH nirAkRtazca cintayAmAsa- eteSAmevedAnI parityaktasaGgAnAM AhAradAnenApi tAvaddharmAnuSThAnaM karomIti paJcabhiH zakaTazatairvicitramAhAramAnAyyopanimantrya AdhAkarmAhataM ca na kalpate yatInAmiti pratiSiddhaH akRtAkAritenAnnena nimantritavAn, rAjapiNDo'pyakalpanIya iti pratiSiddhaH sarvaprakArairahaM bhagavatA parityakta iti sutarAmunmAthito babhUva, tamunmAthitaM vijJAya devarAT tacchokopazAntaye bhagavantamavagrahaM papraccha-katividho'vagraha iti, bhagavAnAha- paJcavidho'vagrahaH, tadyathA- devendrAvagrahaH rAjAvagrahaH gRhapatyavagrahaH sAgArikAvagrahaH sAdharmikAvagrahazca, rAjA bharatAdhipo gRhyate, gRhapati:- mANDaliko rAjA, sAgArika:- zayyAtaraH, sAdharmikaH-saMyata iti, eteSAM cottarottareNa 0prtissiddhe| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyukti: 360 pArivrAjya updeshH| niyukti: 361 upadezaH, shissyaarpnnNc| // 272 // Page #295 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 273 // pUrvaH pUrvo bAdhito draSTavya iti, yathA rAjA'vagraheNa devendrAvagraho bAdhita ityAdi prarUpite devarADAha-bhagavan! ya ete zramaNA 0.3 upoddhAtamadIyAvagrahe viharanti, teSAM mayA'vagraho'nujJAta ityevamabhidhAya abhivandya ca bhagavantaM tasthau, bharato'cintayat- ahamapi niyuktiH, 0.3.2 svamavagrahamanujAnAmIti, etAvatA'pi naH kRtArthatA bhavatu, bhagavatsamIpe'nujJAtAvagrahaH zakraM pRSTavAn- bhaktapAnamidamAnItaM dvitIyadvAram , anena kiM kAryamiti, devarADAha- guNottarAn pUjayasva, so'cintayat- ke mama sAdhuvyatirekeNa jAtyAdibhiruttarA:?, vIrajinAdi vktvytaaH| paryAlocayatA jJAtaM- zrAvakA viratAviratatvAdguNottarAH, tebhyo dattamiti / punarbharato devendrarUpaM bhAsvaramAkRtimad dRSTvA / niyuktiH 361 pRSTavAn- kiM yUyamevaMbhUtena rUpeNa devaloke tiSThata uta neti, devarAz2a Aha-neti, tat mAnuSairdraSTumapi na pAryate, bhAsvaratvAt, upadezaH, punarapyAha bharata:- tasyAkRtimAtreNApi asmAkaM kautukam, tannidarzyatAm, devarAja Aha- tvamuttamapuruSa itikRtvA ekamaGgA shissyaarpnnNc| vayavaMdarzayAmItyabhidhAya yogyAlaGkAravibhUSitAM aGgalImatyantabhAsvarAmadarzayat, dRSTvA ca tAM bharato'tIva mumude, zakrAGgalI casthApayitvA mahimAmaSTAhikAMcakre, tataHprabhRti zakrotsavapravRtta iti / bharatazca zrAvakAnAhUya uktavAn- bhavadbhiH pratidina madIyaM bhoktavyam, kRSyAdi ca na kAryam, svAdhyAyAdiparairAsitavyam, bhukte ca madIyagRhadvArAsannavyavasthitaiH vaktavyaM- jito bhavAn vardhate bhayaM tasmAnmA hana mA haneti, te tathaiva kRtavantaH, bharatazcaratisAgarAvagADhatvAt pramattatvAt tacchabdAkarNanottarakAlameva kenAhaM jita iti, AH jJAtaM- kaSAyaiH, tebhya eva ca vardhate bhayamityAlocanApUrvaM saMvegaM yAtavAn iti| atrAntare lokabAhulyAt sUpakArAH pAkaM kartumazaknuvanto bharatAya niveditavantaH- neha jJAyate-kaH zrAvakaH ko vA neti, lokasya (r)svAva grh| (c) maatre'pi| 0 imanalAvitipuMstvApattau auNAdika imani rUpam, bAhulyAd anuktAnmaheH, tathA ca hajanibhyAmimanniti sUtreNeman, dIrghAdistvaprastuta ev| Page #296 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 0.3.2 // 274 // samavasara pracuratvAt, Aha bharataH- pRcchApUrvakaM deyamiti / tatastAn pRSTavantaste-ko bhavAn?, zrAvakaH, zrAvakANAM kati vratAni?, 0.3 upodghAtasa Aha-zrAvakANAMna santi vratAni, kintvasmAkaM paJcANuvratAni, kati zikSAvratAni?, te uktavantaH-sapta zikSAvratAni, niyukti:, ya evaMbhUtAste rAjJo niveditAH, saca kAkiNIratnena tAn lAJchitavAn, punaH SaNmAsena ye'nye bhavanti tAnapilAJchitavAn, dvitIyadvAram BSaNmAsakAlAdanuyogaM kRtavAn, evaM brAhmaNAH saMjAtA iti / te ca svasutAn sAdhubhyo dattavantaH, te ca pravrajyAM cakruH, vIrajinAdiparISahabhIravastu zrAvakA evAsanniti / iyaM ca bharatarAjyasthitiH, Adityayazasastu kAkiNIratnaM nAsIt, suvarNamayAni vktvytaaH| niyukti: 362 yajJopavItAni kRtavAn, mahAyazaHprabhRtayastu kecana rUpyamayAni, kecana vicitrapaTTasUtramayAni, ityevaM yjnyopviitprsiddhiH| amumevArthaM samosaraNetyAdigAthayA pratipAdayati nnaadiH| ni0- samusaraNa bhatta uggaha aMguli jhaya sakka sAvayA ahiaa| jeA vaDDai kAgiNilaMchaNa aNusajjaNA atttth|| 362 // samavasaraNaM bhagavato'STApade khalvAsIt, bhaktaM bharatenAnItam, tadagrahaNonmAthite sati bharate devezo bhagavantamavagrahaM pRSTavAn, bhagavAMzca tasmai pratipAditavAn / aMguli jhaya tti bharatanRpatinA devalokanivAsirUpapRcchAyAMkRtAyAM indreNa aGgaliH pradarzitA, tata evArabhya dhvajotsavaH pravRttaH / sakka tti bharatanRpatinA kimanenAhAreNa kAryamiti pRSTaH zakro'bhihitavAn- tvadadhikebhyo dIyatAmiti, paryAlocayatA jJAtaM- zrAvakA adhikA iti / jeyA vaDDaitti prAkRtazailyA jito bhavAn vardhate bhayaM bhuktottarakAlaM te uktavantaH, kAgiNilaMchaNatti pracuratvAt kAkiNIratnena lAJchanaM-cihnaM teSAM kRtamAsIt aNusajjaNA aTTha tti aSTau puruSAn // 274 yAvadayaM dharmaH pravRttaH, aSTau vA tIrthakarAn yAvaditi gaathaarthH|| tata UrdhvaM mithyAtvamupagatA iti // 362 // ni0- rAyA Aiccajaso mahAjase aibale abalabhadde / balavirie kattavirie jalavirie daMDavirie ya // 363 // Page #297 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 275 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 363-366 smvsrnnaadiH| bhAvArthaH sugama eveti gaathaarthH|| ni0- eehiM addhabharahaM sayalaM bhuttaM sireNa dhario apavaro jiNiMdamauDo sesehi~ na cAio voDhuM / / 364 // ebhirardhabharataM sakalaM bhuktam, zirasA dhRtazca, ko'sAvityAha- pravaro jinendramukuTo devendropanItaH zeSaiH- narapatibhiH na zakito voDhum, mahApramANatvAditi gAthArthaH // 364 // ni0- assAvagapaDiseho chaTe chaThe amAsi annuogo| kAleNa ya micchattaM jiNaMtare saahuvoccheo||365|| * azrAvakANAMpratiSedhaH kRtaH,Urdhvamapi SaSThe SaSThe mAse anuyogobabhUva,anuyogaH-parIkSA, kAlena gacchatA mithyAtvamupagatAH, kadA?, navamajinAntare, kimiti?, yatastatra sAdhuvyavaccheda AsIditi gaathaarthH||365||saamprtmuktaanuktaarthprtipaadnaay saMgrahagAthAmAha ni0- dANaM ca mAhaNANaM 1 vee kAsI a2 puccha 3 nivvANaM 4 / kuMDA 5 thUbha 6 jiNahare 7 kavilo 8 bharahassa dikkhA ya 9 // 366 // muuldaargaahaa|| dAnaM ca mAhanAnAM loko dAtuM pravRtto, bharatapUjitatvAt / vede kAsI atti AryAn vedAn kRtavAMzca bharata eva, tatsvAdhyAyanimittamiti, tIrthakRtstutirUpAn zrAvakadharmapratipAdakAMzca, anAryAstu pazcAt sulasAyAjJavalkyAdibhiH kRtA iti / puccha tti bharato bhagavantamaSTApadasamavasRtameva pRSTavAn- yAdRgbhUtA yUyaM evaMvidhAstIrthakRtaH kiyantaH khalviha bhvissyntiityaadi| NivvANaM ti bhagavAnaSTApade nirvANaM prAptaH, devairagnikuNDAni kRtAni, stUpAH kRtAH, jinagRhaM bharatazcakAra, kapilomarIcisakAze prthmo| 8 // 275 // Page #298 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 276 // (10), niSkrAntaH, bharatasya dIkSA ca saMvRtteti samudAyArthaH // 366 ||avyvaarth ucyate-AdyAvayavadvayaM vyAkhyAtameva, pRcchAvayavArthaM 0.3 upodghAtatu puNaravi gAthetyAdinA Aha niyuktiH, ni0-puNaravi asamosaraNe pucchIajiNaM tu cakkiNo bhrhe| appuTTho adasAre titthayaro ko ihaM bharahe? // 367 // 8 dvitIyadvAram, punarapi ca samavasaraNe pRSTavAMzca jinaM tu cakravartinaH bharataH, cakravarttina ityupalakSaNaM tIrthakRtazceti, bharatavizeSaNaM vA cakrI vktvytaaH| bharatastIrthakarAdIn pRSTavAn / pAThAntaraM vA pucchIya jiNe ya cakkiNo bharahe pRSTavAn jinAn cakravarttinazca bharataH, cazabdasya niyuktiH vyavahitaH sambandhaH, bhagavAnapi tAn kathitavAn, tathA apRSTazca dazArAn, tathA tIrthakaraH ka iha bharate'syAM pariSadIti pRSTa- 367-368 vAn, bhagavAnapi marIciM kathitavAn iti gAthAkSarArthaH / / 367 // tathA cAha niyuktikAraH cakrayAdInAM ni0- jiNacakkidasArANaMvaNNa 1 pamANAI 2 nAma 3 gottAI 4|aauu5 pura 6 mAi7 piyaro 8 pariyAya 9 gaiMca 10 saahiia|| jinpRcchaa| 368||daargaahaa|| jinacakridazArANAM jinacakravarttivAsudevAnAmityarthaH, varNapramANAni tathA nAmagotrANi tathA AyuHpurANi mAtApitarau yathAsaMbhavaM paryAyaM gatiM ca, cazabdAt jinAnAmantarANi ca ziSTavAn iti dvaargaathaasmaasaarthH|| 368 // avayavArthaM tu vakSyAmaH / tatra praznAvayavamadhikRtya tAvadAha bhASyakAra: bhA0- jArisayA loagurU bharahe vAsaMmi kevalI tubbhe| erisayA kai anne tAyA! hohiMti titthyraa?||38|| yAdRzA lokaguravo bhArate varSe kevalino yUyam, IdRzAH kiyanto'nye'traiva tAta! bhaviSyanti tIrthakarAH? iti gaathaarthH| ruckrvrtii| 0 bhrte| bhASya:38 // 276 Page #299 -------------------------------------------------------------------------- ________________ 838 // zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 277 // ni0- aha bhaNai jiNavariMdo bharahe vAsaMmi jAriso ahayaM / erisayA tevIsaM aNNe hohiMti titthayarA // 369 // nigadasiddhA ||te caivaM ni0- hohI ajio saMbhava abhiNaMdaNa sumai suppabha supaaso|ssi puSphadaMta sIala sijaMso vAsupuJjo a||370|| ni0- vimalamaNaMtai dhammo saMtI kuMthUaro amallI |munnisuvvy nami nemI pAsotaha vardhamANo a||371|| bhAvArthaHsugama ev|| ni0- aha bhaNai naravariMdo bharahe vAsaMmi jAriso u ahaM / tArisayA kai aNNe tAyA hohiMti rAyANo? // 372 // atha bhaNati naravarendro- bharataH, bhArate varSe yAdRzastvahaM tAdRzAH katyanye tAta! bhaviSyanti rAjAna iti gaathaarthH||372|| ni0- aha bhaNai jiNavariMdo jArisaotaM nriNdstthuulo| erisayA ekkArasa aNNe hohiMti raayaanno|| 373 // atha bhaNati jinavarendro- yAdRzastvaM narendrazArdUlaH, zArdUla:- siMhaparyAyaH, IdRzA ekAdaza anye bhaviSyanti raajaanH|| 373 // te caite ni0- hohI sagaro maghavaM saNaMkumAro ya raaystthuulo|sNtii kuMthU aaro hoi subhUmo ya korvvo||374 / / ni0- Navamo amahApaumo hariseNo ceva raaystthuulo| jayanAmo anaravaI bArasamo baMbhadatto a||375|| gAthAdvayaM nigadasiddhameva / yaduktaM apRSTazca dazArAn kathitavAn tadabhidhitsurAha bhASyakAra:7 ceti / (r) supaase| (r) taadRshH| OM havai / 7 tsayAha / 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH |369-375 tIrthaGkarAH (23) cakriNAMprazno naamaanic| // 277 // Page #300 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 278 // 39-43 svruupH| bhA0- hohiMti vAsudevA nava aNNe nIlapIakosijjA / halamusalacakkajohI satAlagaruDajjhayA do do||39|| 0.3 upoddhAta bhaviSyanti vAsudevA nava baladevAzcAnuktA apyatra tatsahacaratvAt draSTavyAH, yato vakSyati satAlagaruDajjhayA do do, te ca sarve niyuktiH, 0.3.2 baladevavAsudevA yathAsaMkhyaM nIlAni ca pItAni ca kauzeyAni- vastrANi yeSAM te tathAvidhAH, yathAsaMkhyameva halamuzala dvitIyadvAram, cakrayodhinaH halamuzalayodhinobaladevAH cakrayodhinovAsudevA iti, saha tAlagaruDadhvajAbhyAM varttanta iti staalgrudddhvjaaH| vIrajinAdiete ca bhavanto yugapad dvau dvau bhaviSyataH, baladevavAsudevAviti gaathaarthH|| vAsudevAbhidhAnapratipAdanAyAha vktvytaaH| bhASyaH __ bhA0-tiviThU a1 divi 2 sayaMbhu 3 purisuttame 4 purisasIhe 5 / taha purisapuMDarIe 6 datte 7 nArAyaNe 8 kaNhe 9 // 40 // nigadasiddhA / adhunA baladevAnAmabhidhAnapratipAdanAyAha vAsudeva___ bhA0- ayale 1 vijae 2 bhadde 3, suppabhe 4 asudaMsaNe 5 / ANaMde 6 NaMdaNe 7 paume 8, rAme 9 Avi apacchime // 41 // nigdsiddhaa||vaasudevshtruprtipaadnaayaah__ bhA0- AsaggIve 1 tAraya 2 meraya 3 muhakeDhave 4 nisuNbhe5|bli 6 paharAe 7 taha rAvaNe 8 anavame jarAsiMdhU // 42 // nigadasiddhA ev|| bhA0- ee khalu paDisattU kittIpurisANa vAsudevANaM / savve acakkajohI savve ahayA sacakkehiM // 43 // ete khalu pratizatravaH- ete eva khaluzabdasya avadhAraNArthatvAt nAnye, kIrtipuruSANAM vAsudevAnAm, sarve cakrayodhinaH, sarve ca // 28 // hatAH svacakrairiti- yatastAnyeva taccakrANi vAsudevavyApattaye kSiptAni taiH, puNyodayAt vAsudevaM praNamya tAneva vyApAdayanti / iti gAthArthaH // evaM tAvatprAgupanyastagAthAyAM varNAdidvAropanyAsaM parityajya asaMmohArthamutkrameNa jinAdInAM nAmadvAramuktam, Page #301 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 279 // pArabhavikaMcaiSAM varNanAmanagaramAtRpitRpurAdikaM prathamAnuyogato'vaseyam, iha vistarabhayAnoktamiti ||saamprtNtiirthkrvrnnprtipaadnaayaah ni0- paumAbhavAsupujA rattA sasipuSphadaMta sasigorA |suvvynemii kAlA pAso mallI piyNgaabhaa||376|| ni0-varakaNagataviagorA solasa titthaMkarA muNeyavvA / eso vaNNavibhAgo cauvIsAe jiNavarANaM // 377 // gAthAdvayaM sUtrasiddhameva // sAmprataM tIrthakarANAmeva pramANAbhidhitsayAhani0- paMceva 1 addhapaMcama 2 cattAra 3 chuTTha 4 taha tigaM5 ceva / aDDAijA 6 duNNi 7 adivaDDa 8 megaMdhaNusayaM 9 ca // 378 // ni0- nauI 10 asIi 11 sattari 12 saTThI 13 paNNAsa 14 hoi nAyavvA / paNayAla 15 catta 16 paNatIsa 17 tIsA 18 paNavIsa 19vIsA 20 ya // 379 // ni0- paNNarasa 21 dasa dhaNUNi ya 22, nava pAso 23 sattarayaNio viiro| nAmA puvvuttA khalu titthayarANaM muNeyavvA / / 380 // etAstisro'pi pAThasiddhA eva // 378-379-380||saamprtN bhagavatAmeva gotrANi pratipAdayannAha ni0- muNisuvvao a arihA ariTThanemI agoamasaguttA / sesA titthayarA khalu kAsavaguttA muNeyavvA / / 381 // nigadasiddhA / / AyuSkAni tu prAkpratipAditAnyeveti na pratanyante, bhagavatAmeva purapratipAdanAya gAthAtritayamAha ni0- ikkhAga bhUmi 1 ujjhAra sAvatthi 3 viNia 4 kosalapuraM 5 ca / kosaMbI 6 vANArasI 7 caMdANaNa 8 tahaya kAkaMdI 9 // 382 // 0 usabhI paMcadhaNussaya pAso nava sattarayaNio vIro / sesaTTha paMca aTTha ya, paNNA dasa paMca prihiinnaa|| 1 // (pra0 avyaa0)| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 376-382 tIrthakarANAM vrnnprmaanngotrpurjnniijnkgtyH| // 279 Page #302 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 280 // ni0- bhahilapura 10 sIhapuraM 11caMpA 12 kaMpilla 13 ujjha 14 rayaNapuraM 15 / tiNNeva gayapuraMmI 18 mihilA 19 taha ceva rAyagihaM 20 // 383 // ni0- mihilA 21 sorianayaraM 22 vANArasi 23 taha ya hoi kuMDapuraM / usabhAINa jiNANaM jammaNabhUmI jahAsaMkhaM // 384 // nigadasiddhAH // bhagavatAmeva mAtRpratipAdanAyAha ni0- marudevi 1 vijaya 2 seNA 3 siddhatthA 4 maMgalA 5susImA 6y| puhavI 7 lakkhaNa 8 sAmA 9naMdA 10 viNhU 11 jayA 12 rAmA 13 // 385 // ni0-sujasA 14 suvvayA 15 airA 16, sirI 17 devI 18 pabhAvaI 19 / paumAvaI 20 avappA 21 a, siva 22 vammA 23 tisalA 24 ia||386|| gAthAdvayaM nigadasiddhameva // bhagavatAmeva pitRpratipAdanAyAhani0- nAbhI1jiasattU 2 A, jiyArI 3 saMvare 4 imehe 5dhare 6 paiDhe 7 a, mahaseNe 8 akhttie||387|| ni0-suggIve 9daDharahe 10 viNhU 11, vasupUjje 12 a akhttie| kayavammA 13 sIhaseNe 14 a, bhANU 15visaseNe 16ia|| 388 // ni0- sUre 17 sudaMsaNe 18 kuMbhe 19 sumittu 20 vijae 21 samuddavijae 22 a| rAyA a assaseNe 23 siddhatthe'vi ya 24 khttie||389|| nigdsiddhaaH||pryaayo- gRhasthAdiparyAyo bhagavatAmukta eva tathaiva drssttvyH| sAmprataM bhagavatAmeva gatipratipAdanAyAha 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 383-389 tIrthakarANAM vrnnprmaanngotrpurjnniijnkgtyH| // 280 // Page #303 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 281 // ni0- savve'vigayA mukkhaM jAijarAmaraNabaMdhaNavimukkA / titthayarA bhagavaMto sAsayasukkhaM nirAbAhaM // 390 // nigdsiddhaa|| evaM tAvattIrthakarAn aGgIkRtya pratidvAragAthA vyAkhyAtA, idAnIM cakravartinaH aGgIkRtya vyAkhyAyateeteSAmapi pUrvabhavavaktavyatAnibaddhaMcyavanAdi prathamAnuyogAdavaseyam, sAmprataM cakravarttivarNapramANapratipAdanAyAha ni0- savve'viegavaNNA nimmalakaNagappabhA muNeyavvA / chakkhaMDabharahasAmI tesi pamANaM ao vucchaM // 391 // ni0- paMcasaya 1 addhapaMcama 2bAyAlIsA ya addhadhaNuaMca 3 / igayAla dhaNussaddhaM 4 ca cautthe paMcame cattA 5 // 392 // ni0-paNatIsA6tIsA7puNa atttthaaviisaa8yviisi9dhnnuunni| paNNarasa 10 bArasevaya 11 apcchimosttydhnnuunni12||393|| nigadasiddhAH / / nAmAni prAkpratipAditAnyeva, sAmprataM cakravarttigotrapratipAdanAyAha ni0-kAsavaguttA savve caudasarayaNAhivA smkkhaayaa| deviMdavaMdiehiM jiNehiM jiarAgadosehiM // 394 // sUtrasiddhA // sAmprataM cakravartyAyuSkapratipAdanAyAhani0 caurAsII 1 bAvattarI apuvvANa sayasahassAI 2||pNc 3ya tiNNi a4 egaMca 5 sayasahassA u vAsANaM // 395 // ni0- paMcANaui sahassA 6 caurAsII a7 aTThame saTThI 8 / tIsA 9ya dasa 10 ya tiNNi 11 a apacchime sattavAsasayA 12 // 396 // gAthAdvayaM paThitasiddham / idAnIM cakravarttinAM purapratipAdanAyAha ni0- jammaNa viNIa 1 ujjhA 2 sAvatthI 3 paMca hatthiNapuraMmi 8 / vANArasi 9 kaMpille 10 rAyagihe 11 ceva kaMpille 12 // 397 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 390 tIrthakarANAM vrnnprmaanngotrpurjnniijnkgtyH| niyuktiH 391-397 cakravartInAM vrnnprmaannaayu:purmaataapitRgtyH| // 281 // Page #304 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 282 // nigadasiddhA eva ||saamprtN cakravarttimAtRpratipAdanAyAha ni0-sumaMgalA1jasavaI 2 bhaddA 3sahadevi 4 aira 5 siri 6devii7| tArA 8 jAlA 9merA 10 ya vappagA 11 taha ya cUlaNI a // 398 // nigadasiddhA // sAmprataM cakravarttipitRpratipAdanAyAhani0- usabhe 1 sumittavijae 2 samuddavijae 3 a assaseNe a4 / taha vIsaseNa 5 sUre 6 sudaMsaNe 7 kattavirie 8 a||399|| ni0- paumuttare 9mahAhari 10 vijaerAyA11 taheva baMbhe 12 a| osappiNI imIse piunAmA cakkavaTTINaM // 400 // gAthAdvayaM nigadasiddhameva ||pryaayH keSAJcit prathamAnuyogato'vaseyaH, keSAJcit pravrajyA'bhAvAnna vidyata eveti ||saamprtN cakravartigatipratipAdanAyAha ni0- aTTeva gayA mokkhaM subhumo baMbho asattamiM puddhviN| maghavaM saNaMkumAro saNaMkumAraM gayA kappaM // 401 // nigadasiddhA // evaM tAvaccakravarttino'pyadhikRtya vyAkhyAtA pratidvAragAthA, idAnIM vAsudevabaladevAGgIkaraNatovyAkhyAyateeteSAmapica pUrvabhavavaktavyatAnibaddhaMcyavanAdiprathamAnuyogata evAvaseyam, sAmprataM vAsudevAdInAM varNapramANapratipAdanAyAha ni0- vaNNeNa vAsudevA savve nIlA balAya sukliyaa| eesi dehamANaM vucchAmi ahaannupuvviie||402|| ni0- paDhamo dhaNUNasII 1 sattari 2 saTThI 3 apaNNa 4 paNayAlA 5|aunnttiisNc dhaNU 6 chavvIsA 7 solasa 8 daseva 9 // 403 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 398-401 cakravatInA varNapramANAyu:puramAtApitRgatayaH niyuktiH 402-403 vAsubaladevAnAM vrnnprmaanngotraayuHpurmaataapitpyaaygtinidaanaani| // 282 // gAthAdvayaM nigadasiddham ||naamaani prAgabhihitAnyeva / sAmprataM vAsudevAdInAM gotrapratipAdanAyAha Page #305 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 283 // ni0- baladevavAsudevA aTTeva havaMti goyamasaguttA / nArAyaNapaumA puNa kAsavaguttA muNeavvA // 404 // nigdsiddhaa||vaasudevbldevaanaaN yathopanyAsamAyuHpratipAdanAyAhani0- caurAsII1 bisattari 2 saTThI 3 tIsA ya 4 dasa 5ya lkkhaaii| paNNaTThisahassAiM6 chappaNNA 7 bArase 8gaMca 9 // 405 // ni0-paMcAsII 1 paNNattarI a2 paNNaTTi 3 paMcavaNNA 4 ya / sattarasa sayasahassA 5paMcamae aauaNhoi||406|| ni0-paMcAsIi sahassA 6 paNNaTThI 7 taha ya ceva paNNarasa 8 / bArasa sayAiM9 AuMbaladevANaM jahAsaMkhaM // 407 // nigdsiddhaaH||saamprtmmiissaamev purANi pratipAdyante tatra- .. ni0-poaNa 1 bAravaitigaM4 assapuraM 5 taha ya hoi ckkpurN6|vaannaarsi 7 rAyagiha 8 apacchimo jAo mahurAe 9 // 408 // nigdsiddhaa|| eteSAM mAtApitRpratipAdanAyAhani0-migAvaI 1 umA ceva 2, puhavI 3 sIAya 4 ammayA 5 / lacchImaI 6 sesamaI 7, kegamaI 8 devaI 9ia // 409 // ni0-bhadda 1subhaddA 2 suppabha 3sudaMsaNA 4 vijaya 5 vejayaMtI 6a| taha yajayaMtI 7 aparAjiA 8 ya taha rohiNI 9cev||410|| ni0-havai payAvai 1 baMbho 2ruddo 3somo 4 sivo 5mahasivo 6a|aggisihe7 adasarahe 8 navame bhaNie avasudeve 9 // 411 // nigdsiddhaaH|| eteSAmeva paryAyavaktavyatAmabhidhitsurAha ni0- pariAo pavvajA'bhAvAo natthi vAsudevANaM / hoi balANaM so puNa pddhm'nnuogaaonnaayvvo||412|| nigadasiddhA eva // eteSAmeva gatiM pratipAdayannAha 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 404-412 vAsubaladevAnAM vrnnprmaanngotraayuHpurmaataapitRpryaaygtinidaanaani| // 283 // Page #306 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 / / 284 // ladevagatiprativaNutaocaitA ityartha ni0- ego asattamAe paMca ya chaTThIeNpaMcamI ego / ego acautthIe kaNho puNa taccapuDhavIeM // 413 / / ekazca saptamyAM paJca ca SaSThyAM paJcamyAmekaH ekazca caturthyAM kRSNaH punastRtIyapRthivyAM yAsyati gato veti sarvatra kriyAdhyAhAraH kAryaH, bhAvArthaH spaSTa eva // 413 // baladevagatipratipipAdayiSayA''ha ni0- aTuMtagaDA rAmA ego puNa bNbhlogkppNbhi| uvavaNNutao caiuMsijjhissai bhArahe vAse // 414 // aSTa antakRtorAmAH, antakRta iti jJAnAvaraNIyAdikarmAntakRtaH, siddhiMgatA ityarthaH / ekaH punaH brahmalokakalpe utpatsyate utpanno veti kriyaa| tatazca brahmalokAccyutvA setsyati mokSaM yAsyati bhArate varSa iti gAthArthaH // 414 // Aha- kimiti sarve vAsudevAH khalvadhogAmino rAmAzcordhvagAmina iti?, Aha ni0- aNiANakaDA rAmA savve'vi akesavA niaannkddaa| uDhuMgAmI rAmA kesava savve ahogAmI // 415 // 9 anidAnakRto rAmAH, sarve api ca kezavA nidAnakRtaH, UrdhvagAmino rAmAH, kezavAH sarve adhogAminaH / bhAvArthaH 0vIsabhUI 1 pavvaie 2 dhaNadatta 3 samuddadatta 4 sevAle 5 / piamitta 6 laliamitte 7 puNavvasU 8 gaMgadatte 9 a // 1 // eyAiM nAmAI phuvabhave Asi vaasudevaannN| itto baladevANaM jahakkama kittaissAmi // 2 // vissanaMdI 1 subuddhI 2 asAgaradatte 3 asoa4 lalie 5 a / vArAha 6 dhaNasseNe 7 avarAia 8 rAyalalie ya // 3 // saMbhUa 1 subhadda 2 sudaMsaNe 3 asijaMsa 4 kaNha 5 gaMge 6 / sAgara 7 samuddanAme 8 damaseNe 9 a apacchime / / 4 / ee dhammAyariA kittIpurisANa vaasudevaannN| puvvabhave AsIA jattha niANAi kAsI a||5|| mahurA 1 ya kaNagavatthU 2 sAvatthI 3 poaNaM 4 ca rAyagihaM 5 / kAyaMdI 6 mihilAvi ya 7 vANArasi 8 hatthiNapuraM 9 c|| 6 // gAvI jUe saMgAme itthI pArAie a rNgNmi| bhajANurAgaguTThI paraiDDI mAugA ia||7|| mahasukkA pANaya laMtagAu sahasArao a maahiNdaa| baMbhA sohamma 8 saNaMkumAra navamo mahAsukkA / / 8 / / tiNNevaNuttarehiM tiNNeva bhave tahA mahAsukkA / avasesA baladevA arNataraM bNbhlogcuaa|| 9 / / (pra0 avyA0)10 uvavannu tattha | bhoe, bhottuM ayarovamA dasa u||1|| tatto a caittANaM iheva ussappiNIi bhrhmi| bhavasiddhiA a bhayavaM sijjhissai kaNhatitthaMmi / / (sArdhA paatthaantrruupaa)| 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, vIrajinAdivaktavyatA: niyuktiH 413-415 vAsubaladevAnAM vrnnprmaanngotraayuHpurmaataapitRpryaaygtinidaanaani| // 284 // Page #307 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 285 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram , viirjinaadivktvytaaH| gAthA1-11 jinaantraanni| sugamo, navaraM prAkRtazailyA pUrvAparanipAtaH anidAnakRtA rAmAH iti, anyathA akRtanidAnA rAmA iti draSTavyam, kezavAstu kRtanidAnA iti gaathaarthH|| 415 // evaM tAvadadhikRtadvAragAthA jiNacakkidasArANa mityAdilakSaNA prapaJcato vyaakhyaateti| sAmprataM yazcakravartI vAsudevo vA yasmin jine jinAntare vA''sIt sa pratipAdyata ityanena sambandhena jinAntarAgamanam, tatrApi tAvatprasaGgata eva kAlato jinAntarANi nirdizyante usabho varavasabhagaI tatiasamApacchimaMmi kaalNmi| uppaNNo paDhamajiNo bharahapiA bhArahe vaase||1|| paNNAsA lakkhehiM koDINaM sAgarANa usbhaao| uppaNNo ajiajiNo tatio tIsAe~ lkkhehiN||2|| jiNavasahasaMbhavAo dasahi u lakkhehi ayarakoDINaM / abhinaMdaNo u bhagavaM evaikAleNa uppnnnno||3|| abhiNaMdaNAu sumatI navahi u lakkhehi ayarakoDINaM / uppaNNo suhapuNNo suppabhanAmassa vocchAmi // 4 // NauI yasahassehiM koDINaM sAgarANa puNNANaM / sumaijiNAu paumo evatikAleNa uppnnnno||5|| paumappahanAmAo navahi sahassehi ayarakoDINaM / kAleNevaieNaM supAsanAmo smuppnnnno||6|| koDIsaehi navahi usupAsanAmA jiNo smuppnnnno| caMdappabho pabhAe pabhAsayaMto u telokkaM // 7 // NauIe koDIhiMsasIu suvihIjiNo samuppaNNo / suvihijiNAo navahi u koDIhiMsIalo jaao||8|| sIalajiNAu bhayavaM sijaMso sAgarANa koddiie| sAgarasayaUNAe varisehiM tahA imehiM tu||9|| chabbIsAe~ sahassehiM ceva chAvaTThi sayasahassehiM / etehiM UNiA khalu koDI maggilliA hoi // 10 // caupaNNA ayarANaM sikhaMsAo jiNo u vasupujjo / vasupujAo vimalo tIsahi ayarehi uppnnnno||11|| // 285 // Page #308 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 286 // vimalajiNA uppaNNo navahiM ayrehinnNtijinno'vi| causAgaranAmehiM aNaMtaIto jiNo dhammo // 12 // 0.3 upoddhAtadhammajiNAosaMtI tihi uticaubhAgapaliaUNehiM / ayarehi samuppaNNo paliaddheNaM tu kuNthujinno||13|| 0.3.2 paliacaunbhAeNaM koDisahassUNaeNa vAsANaM / kuMthUo aranAmo koDisahasseNa mllijinno||14|| dvitIyadvAram, mallijiNAo muNisuvvao yacaupaNNavAsalakkhehiM / suvvayanAmAo namI lakkhehiM chahi u uppaNNo // 15 // vIrajinAdipaMcahi~ lakkhehi~ tao ariTThanemI jiNo samuppaNNo / tesIisahassehiMsaehi addhaTThamehiM ca // 16 // vktvytaaH| gAthA 12-19 nemIo pAsajiNopAsajiNAo yahoi viirjinno| aDDAijjasaehiM gaehi~ caramo smuppnnnno||17|| jinaantraanni| iyamatra sthApanA- usabhAokoDilakkha 50 ajio, koDilakkha 30 saMbhavo, koDilakkha 10 abhinaMdaNo, koDilakkha niyukti: 416-417 5 sumatI, koDIo nauIo sahassehiM 90 paumappaho, koDInavasahassehiM 9supAso, koDInavasaehiM 9caMdappabho, koDIo jinAntare Nauio 90 pupphadaMto, koDIoNavahi u9sIalo, koDIUNA 100 sA06626000 varisAiMsejaMso, sAgaropamA 54 cakravarti vaasudevaaH| vAsupujjo, tIsasAgarAI 30 vimalo, sAgarovamAI 9 aNaMto, sAgarovamAiM 4 dhammo, sAgarovamAiM 3 UNAiMpaliovamaca-2 ubhAgehiM tihiM saMtI, paliaddhaM 2 kuMthU, paliyacaubbhAo UNaovAsakoDIsahasseNa 1 aro, vAsakoDIsahassaM 1 mallI, varisalakkhacaupaNNA muNisuvvao, varisalakkha 6 namI, varisalakkha 5ariTThanemI, varisasahassA 83750 pAso, vAsasayAI 250 vddhmaanno| jinnNtraaiN||saamprtN cakravartino'dhikRtya jinAntarANyeva pratipAdyante tatra ni0- usabhe bharaho ajie sagaro maghavaM saNaMkumAro a|dhmmss ya saMtissa ya jiNaMtare ckkvttttidugN||416|| ni0-saMtI kuMthUa aro arahaMtA ceva cakkavaTTI a| aramallIaMtare u havai subhUmo akorvvo||417 / / Page #309 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 287 // ni0-muNisuvvae namimi ahuMti duve pumnaabhhrisennaa| naminemisujayanAmo ariTThapAsaMtare bNbho||418|| 0.3 upoddhAtaiha ca asaMmohArthaM sarveSAmeva jinacakravarttivAsudevAnAM yo yasmin jinakAle'ntare vA cakravartI vA vAsudevo vA bhaviSyati niyuktiH, babhUva vA tasya anantaravyAvarNitapramANAyuH samanvitasya sukhaparijJAnArthamayaM pratipAdanopAyaH dvitIyadvAram, battIsaM gharayAI kAUM tiriyAyatAhiM rehAhiM / uDDAyayAhiM kAuM paMca gharAI tao paDhame ||1||pnnrs jiNa nirantara suNNadurga vIrajinAditi jiNa suNNatiyagaM ca / do jiNa suNNa jiNiMdo suNNa jiNo suNNa doNNi jiNA // 2 // bitiyapaMtiThavaNA- do cakki vktvytaaH| niyuktiH suNNa terasa paNa cakki suNNa cakki do suNNA / cakki suNNa du cakkI suNNaM cakkI dusuNNaM ca // 3 // tatiyapaMtiThavaNA- dasa 416-418 suNNa paMca kesava paNa suNNaM kesi suNNa kesI y| do suNNa kesavo'vi ya suNNadugaM kesava ti suNNaM ||4||prmaannaanyaayuuNssi jinAntare cakravartti-cAmISAM pratipAditAnyeva / tAni punaryathAkramaM UrdhvAyatarekhAbhiradhodhogRhadvaye dhanUMSi pUrvalakSAH vaasudevaaH| " sthApanIyAnIti / tatra iyaM sthApanA sAmprataM pradarzyate uktasambandhagAthAtrayagamanikA- RSabhe tIrthakare bharatazcakravartI, tathA ajite. tIrthakare sagarazcakravartI bhaviSyati evaM tIrthakaroktAnuvAdaH, sarvatra bhaviSyatkAlA-2 nurUpaH kriyAdhyAhAraH kAryaH, trikAlasUtrapradarzanArtho vA bhUtenApi na duSyati, tathA cAvocat- maghavA saNaMkumAro saNaMkumAraM gayA kappaM ityaadi| evaM sarvatra // 287 // yojyamiti / maghavAn sanatkumArazca etaccakravartidvayaM dharmasya zAntezca anayorantaraM tasmin jinAntare cakravartidvayaM bhaviSyatyabhavadveti gAthArthaH / / 416 / / zAntiH RSabha: jitaH sagaraH 450 400 bhinandanaH 350 100 250 | 00000001. mupAya: bandraprabhA suvidhiH zItalaH Page #310 -------------------------------------------------------------------------- ________________ zreyAmaH zrIAvazyaka niyuktibhASyazrIhAri0 vimalaH tripRSThaH 80 dvipRSThaH svayambhUH puruSottamaH 50 puruSasiMhaH 60 vRttiyutam anantaH bhAga-1 // 288 // maghavAna 41 // sanatkumAraH zAntiH zAnti kunthuH 95000 araH 84000 puruSapuNDarIka 29 / dhanUMSi pUrvalakSAH kunthuzcAraH,ete trayo'pyazokAdyaSTamahAprAtihAryAdirUpAM pUjAmarhantItyarhantazcaiva 0.3 upoddhAtacakravarttinazca, tathA aramallayantare tu bhavati subhUmazca kauravyaH, tuzabdo'ntaravize- niyuktiH, SaNe, nAntaramAtre, kintu puruSapuNDarIkadattavAsudevadvayamadhya-iti gaathaarthH|| 20.3.2 417 // munisuvrate tIrthakare namau ca bhavataH dvau, kau dvau?, padmanAbhahariSeNau nami- vIrajinAdinemisujayanAmo ariTThapAsaMtare baMbho' tti namizca nemIca namineminau, antaragrahaNa-8 vktvytaaH| niyuktiH mabhisambadhyate, tatazca naminemyantare jayanAmA'bhavat, ariSTagrahaNAd ariSTanemiH, 419-420 -pArzveti pArzvasvAmI, anayorantare brahmadatto bhaviSyatyabhavadveti gAthArthaH // 418 // jinAntare cakravartiidAnIM vAsudevo yo yattIrthakarakAle'ntare vA khalvAsIt asau pratipAdyate vaasudevaaH| ni0- paMca'rahaMte vaMdaMti kesavA paMca aannupuvviie| sijjaMsa tiviTThAI dhamma purisasIhaperaMtA // 419 // ni0- aramalliaMtare duNNi kesavA purispuNddriadttaa| muNisuvvayanamiaMtari 3000 nArAyaNa kaNhu nemiMmi // 420 // paJca arhataH vandante kezavAH, etaduktaM bhavati- paJca kezavA arhato vandante, // 288 // 9i hastAH / 100 vandanta ityeteSAM samyaktvakhyApanArthamiti / kiyanto'rhantaH? kimekaH dvau trayo vA?, netyAha- paMca paJceti paJcaiva, kiM yathAkathaJcit? netyAha- AnupUrvyA / 65000 sabhamaH 60000 56000 55000 30000 nArAyaNaH hariSeNaH 10000 OF 07 10 1000 hastAH 2 Page #311 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 289 // paripATyA sijaMsa tiviTThAI dhamma purisasIhaperaMtA zreyAMsAdIna tripRSThAdayaH dharmaparyantAn puruSasiMhaparyantA iti, vandanta iti 0.3 upoddhAtazAstrakAravacanatvAt vartamAnanirdezaH, pAThAntaraM vA 'paMca'rihaMte vaMdisu kesavA' ityAdi gaathaarthH||419|| arazca mallizca niyuktiH, 0.3.2 aramallI tayorantaraM- apAntarAlaM tasmin, dvau kezavau bhaviSyataH, kau dvau ityAha- puruSapuNDarIkadattau muNisuvvayaNamiaMtare / dvitIyadvAram, NArAyaNo tti munisuvratazca namizca munisuvratanamI tayorantaraM munisuvratanamyantaraM tasmin nArAyaNo nAma vAsudevo bhaviSyati vIrajinAdi vktvytaaH| abhavadvA / tathA kaNho ya nemiMmi tti kRSNAbhidhAnazcaramo vAsudevo nemitIrthakare bhaviSyati babhUva veti gAthArthaH // 420 // evaM niyuktiH tAvat cakravarttino vAsudevAzca yo yajjinakAle antare vA sa uktaH, sAmprataM cakravarttivAsudevAntarANi pratipAdayannAha 421 ni0- cakkidugaM haripaNagaM paNagaMcakkINa kesavo ckkii| kesava cakkI kesava ducakkI kesI acakkI a||421|| cakrivAsu devaantraanni| prathamamuktalakSaNakAle cakravartidvayaM bhaviSyati abhavadvA, tatastripRSThAdiharipaJcakam, punaH paJcakaM maghavAdInAM cakravartinAm,8 punaH puruSapuNDarIkaH kezavaH, tataHsubhUmAbhidhAnazcakravartI, punardattAbhidhAnaH kezavaH, punaH padmanAmA cakravatyeva, punarnArAyaNAbhidhAna: kezavaH, punaH hariSeNajayanAmAnau dvau cakravarttinau, punaH kRSNanAmA kezavaH, punarbrahmadattAbhidhAnazcakravartIti, kriyAyogaH sarvatra prathamapadavad draSTavya iti gAthArthaH // 421 // uktamAnuSaGgikam, prakRtaM prastumaH- tatra yaduktaM titthagaro ko ihaM bharahe! tti tadvyAcikhyAsayA''ha- mUlabhASyakAra:___ bhA0- aha bhaNai naravariMdo tAya! imIsittiAi prisaae| aNNo'viko'vi hohI bharahe vAsaMmi titthyro?||44|| atrAntare atha bhaNati naravarendraH- tAta! asyA etAvatyAH pariSadaH anyo'pi kazcid bhaviSyati tIrthakaro'smin bhArate varSe?, 0 kaNhu (iti syAt ) / bhASya:44 pRcchA / // 289 // Page #312 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 290 // dvitIyadvAram, bhAvArthastu sugama eveti gaathaarthH|| 0.3 upoddhAtani0- tattha marIInAmA AiparivvAyago usabhanattA / sajjhAyajhANajutto egaMte jhAyai mahappA // 422 // niyuktiH, 0.3.2 tatra bhagavataH pratyAsanne bhUbhAge marIcinAmA Adau parivrAjaka AdiparivrAjakaH pravartakatvAt, RSabha naptA- pautraka ityarthaH / / svAdhyAya eva dhyAnaM svAdhyAyadhyAnaM tena yuktaH, ekAnte dhyAyati mahAtmeti gaathaarthH|| 422 // vIrajinAdi vktvytaaH| ni0- taM dAei jiNiMdo eva nariMdeNa pucchio sNto|dhmmvrckkvttttii apacchimo vIranAmutti // 423 // niyuktiH bharatapRSTo bhagavAn taM marIciM darzayati jinendraH, evaM narendreNa pRSTaH san dharmavaracakravartI apazcimo vIranAmA bhaviSyati iti / 423-425 gaathaarthH|| 423 // marIci critrm| ni0- Aigaru dasArANaM tiviThUnAmeNa poaNAhivaI / piamittacakkavaTTI mUAi videhavAsaMmi // 424 // Adikaro dazArANAM tripRSThanAmA potanA nAma nagarI tasyA adhipatiH bhaviSyatIti kriyaa| tathA priyamitranAmA cakravartI mUkAyAM nagaryAM videhavAsaMmi tti mahAvidehe bhaviSyatIti gAthArthaH // 424 // ni0- taM vayaNaM soUNaM rAyA aNciytnnuuruhsriiro|abhivNdiuunn piaraM marIimabhivaMdao jAi // 425 // tadvacanaM tIrthakaravadanavinirgataM zrutvA rAjA aJcitAni tanUruhANi- romANi zarIre yasya sa tathAvidhaH abhivandya pitaraM tIrthakaraM marIciM abhivandiSyata ityabhivandako yAti / pAThAntaraMvA marIimabhivaMdiuMjAittimarIciM yAti kimarthaM?- abhivndituN-||290 // abhivandanAyetyarthaH, yAtIti vartamAnakAlanirdezaH trikAlagocarasUtrapradarzanArtha iti gAthArthaH // 425 // Page #313 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 291 // ni0- so viNaeNa uvagao kAUNa payAhiNaM ca tikkhutto / vaMdai abhitthuNaMto imAhi mahurAhi vgguuhiN||426|| 8 0.3 upodghAtasaH bharataH vinayena-karaNabhUtena marIcisakAzamupAgataHsan kRtvA pradakSiNaM ca tikkhutto tti trikRtvaH timro vArA ityarthaH, niyuktiH, 0.3.2 vandate abhiSTuvan etAbhiH madhurAbhiHvalgubhiH vAgbhiriti gAthArtha : // 426 / / dvitIyadvAram, ni0- lAhA hu te suladdhAjaMsi tumaM dhammacakkavaTTINaM / hohisi dasacaudasamo apacchimo vIranAmutti // 427 // vIrajinAdi vktvytaaH| lAbhAH abhyudayaprAptivizeSAH, hukAro nipAtaH, sa caivakArArthaH, tasya ca vyavahitaH sambandhaH, te tava sulabdhA eva, niyuktiH yasmAt tvaM dharmacakravartinAM bhaviSyasi dazacaturdazamaH caturviMzatitama ityarthaH, apazcimo vIranAmeti gaathaarthH||427 ||tthaa 426-430 Aigaru0 (424) pUrvavat jnyeyaa| ekAntasamyagdarzanAnuraJjitahRdayo bhAvitIrthakarabhaktyA ca tamabhivandanAyodyato bharata evAha marIci critrm| ni0- NAvi apArivvajaM vaMdAmi ahaM imaM va te jammaM / jaM hohisi titthayaro apacchimo teNa vaMdAmi // 428 // nApi ca parivrAjAmidaM pArivAjaM vandAmi ahaM idaM ca te janma, kintu yadbhaviSyasi tIrthakaraH apazcimaH tena vande iti gaathaarthH|| 428 // tathA ni0- evaNhaM thoUNaM kAUNa payAhiNaM ca tikkhutto| ApucchiUNa piaraM viNIaNagari aha paviTTho // 429 // evaM stutvA Nhami ti nipAtaH pUraNArtho varttate, kRtvA pradakSiNAM ca trikRtvaH ApRcchya pitaraM RSabhadevaM vinItanagarI ayodhyAM atha anantaraM praviSTo bharata iti gaathaarthH|| 429 // atrAntare ni0- tavvayaNaM soUNaM tivaI ApphoDiUNa tikkhutto| abbhahiajAyahariso tattha marII imaM bhnni|| 430 // 70 mupagataH // 291 // Page #314 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyuktiH, 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 292 // dvitIyadvAram, tasya-bharatasya vacanaM tadvacanaM zrutvA tatra marIciH idaM bhaNatIti yogaH, kathamityata Aha- tripadIM dattvA, raGgamadhyagatamallavat, tathA AsphoTya trikRtva:- timro vArA ityarthaH, kiMviziSTaH san ityata Aha- abhyadhiko jAto harSo yasyeti samAsaH, tatra sthAne marIciH idaM vakSyamANalakSaNaM bhaNati, vartamAnanirdezaprayojanaM prAgvaditi gaathaarthH|| 430 // ni0- jai vAsudevu paDhamo mUAi videhi cakkavaTTitaM / caramo titthayarANaM hou alaM ittiaNmjjh|| 431 // yadi vAsudevaH prathamo'haM mUkAyAM videhe cakravarttitvaM prApsyAmi, tathA caramaH pazcimaH tIrthakarANAM bhaviSyAmi, evaM tarhi bhavatu etAvanmama, etAvataiva kRtArtha ityarthaH, alaM paryAptaM anyeneti / pAThAntaraM vA aho mae ettiaMladdhaM ti gaathaarthH|| 431 // ni0- ahayaM ca dasArANaM piAya me cakkavahivaMsassa / ajjo titthayarANaM, aho kulaM uttama majjha // 432 // ahameva, cazabdasyaivakArArthatvAt, kiM?, dazArANAM prathamo bhaviSyAmIti vAkyazeSaH, pitA ca me mama ckrvrtivNshsy| prathama iti kriyA'dhyAhAraH / tathA AryakaH pitAmahaH sa tIrthakarANAM prathamaH, yata evaM ataH aho vismaye kulamuttamaM mameti gAthArthaH // 432 // pRcchAdvAraM gatam, idAnIM nirvANadvArAvayavArthAbhidhitsayA''ha ni0- aha bhagavaM bhavamahaNo puvvANamaNUNagaMsayasahassaM / aNupuvvi vihariUNaM patto aTThAvayaM selN||433|| atha bhagavAn bhavamathanaH pUrvANAmanyUnaM zatasahasraM AnupUrvyA vihRtya prApto'STApadaMzailam,bhAvArthaH sugama eveti gAthArthaH // 433 // ni0- aTThAvayaMmi sele caudasabhatteNa so maharisINaM / dasahi sahassehi samaM nivvANamaNuttaraM ptto|| 434 // OjArisayetyata Arabhya antarA vihAyaikAdaza sarvA api bhASyagAthA iti ksycidbhipraayH| viirjinaadivktvytaaH| niyuktiH 431-432 mriicicritrm| niyukti: 433 aSTApade nirvaannm| niyukti: 434 aSTApade gamanaMdazasAhastrA mokssH| // 292 // Page #315 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 293 // aSTApade zaile caturdazabhaktena sa maharSINAM dazabhiH sahasraiH samaM nirvANamanuttaraM praaptH| asyA api bhAvArthaH sugama eva, navaraM 0.3 upodghAtacaturdazabhaktaM- SaDAtropavAsaH / bhagavantaM cASTApadaprAptaM apavargajigamiSu zrutvA bharato duHkhasaMtaptamAnasaH padbhyAmeva aSTApadaM niyuktiH, 0.3.2 yayau, devA api bhagavantaM mokSajigamiSu jJAtvA aSTApadaM zailaM divyavimAnArUDhAH khalu AgatavantaH, uktaM ca bhagavati dvitIyadvAram, mokSagamanAyodyate- jAva ya devAvAso jAva ya aTThAvao ngvriNdo| devehi ya devIhi ya avirahiyaM sNcrtehiN||1|| tatra bhagavAn vIrajinAditridazanarendraiH stUyamAno mokSaM gata iti gaathaarthH|| 434||saamprtN nirvANagamanavidhipratipAdanAya enAM dvAragAthAmAha vktvytaaH| niyukti: 435 ni0- nivvANaMciigAgiI jiNassa ikkhAgasesayANaMca zasakahA 3thUbha jiNahare 4 jAyaga5 teNAhiaggitti 6 // 435 // nirvANaMnirvANamiti bhagavAn dazasahasraparivAro nirvANaM prAptaH, atrAntare ca devAH sarva evaassttaapdmaagtaaH| citikAkRtiriti te cittA, sakthIni, timraH citA vRttatryamracaturasrAkRtIH kRtavantaH iti, ekAM pUrveNa aparAM dakSiNena tRtIyAmapareNeti, tatra pUrvA tIrthakRtaH stUpAH, dakSiNA ikSvAkUNAM aparA zeSANAmiti, tataH agnikumArAH vadanaiH khalu agniM prakSiptavantaH, tata eva nibandhanAlloke agnimukhA vai devAH iti prasiddham, vAyukumArAstu vAtaM muktavanta iti, mAMsazoNite ca dhyAmite sati meghakumArAH surabhiNA, kSIrodajalena nirvApitavantaH / sakathetisakathA- hanumocyate, tatra dakSiNAM hanumAM bhagavataH sambandhinIMzakro jagrAha vAmAmIzAnaH AdhastyadakSiNAM punazcamaraH AdhastyottarAM tu baliH, avazeSAstu tridazAH zeSAGgAni gRhItavantaH, narezvarAdayastu bhasma gRhItavantaH,zeSalokAstu tadbhasmanA puNDrakANi cakruH, tata eva ca prasiddhimupAgatAni / stUpA jinagRhaM ceti bharato bhagavantamuddizya tanAvazca // 293 // vardhakIratnena yojanAyAmaM trigavyUtocchritaM siMhaniSadyAyatanaM kAritavAn, nijavarNapramANayuktAH caturviMzatiM jIvAbhigamoktaparivArayuktAH tIrthakarapratimAH tathA bhrAtRzatapratimA AtmapratimAMca stUpazataM ca, mA kazcid AkramaNaM kariSyatIti, tatraikAM yAcakAH, AhitAgnayaH Page #316 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 294 // vktvytaaH| bhrAtRNAM bhagavataH zeSAn ekonazatasya bhrAtRNAmiti, tathA lohamayAn yantrapuruSAn tadvArapAlAMzcakAra, daNDaratnena aSTApadaM ca 0.3 upodghAtasarvatazchinnavAn, yojane yojane aSTau padAni ca kRtavAn, sagarasutaistu svavaMzAnurAgAdyathA parikhAM kRtvA gaGgA'vatAritA niyuktiH, 0.3.2 tathA granthAntarato vijJeyamiti / yAcakAstenAhitAgnayaH ityasya vyAkhyA- devairbhagavatsakathAdau gRhIte sati zrAvakA devAn dvitIyadvAram, atizayabhaktyA yAcitavantaH, devA api teSAM pracuratvAt mahatA yatnena yAcanAbhidrutA AhuH- aho yAcakA aho yAcakA vIrajinAdiiti, tata eva hi yAcakA rUDhAH, tato'gniM gRhItvA svagRheSu sthApitavantaH, tena kAraNena AhitAgnaya iti tata eva ca bhASyaH45 prasiddhAH, teSAMcAgnInAM parasparataH kuNDasaMkrAntAvayaM vidhiH- bhagavataH sambandhibhUtaHsarvakuNDeSu saMcarati, ikSvAkukuNDAgnistu zeSakuNDAgniSu saMcarati, na bhagavatkuNDAgnau iti, zeSAnagArakuNDAgnistu nAnyatra saMkramata iti gAthArthaH // 435 // sAmpratama- stuupaaH| & niyukti: 436 pratihatadvAragAthAyA dvAradvayavyAcikhyAsayA mUlabhASyakAra Aha AdarzagRhaM, bhA0-thUbhasaya bhAugANaM cauvIsaM ceva jiNahare kaasii| savvajiNANaM paDimA vaNNapamANehi~ niaehiN||45|| mudrikApAtaH, jJAnaM dIkSAca stUpazataM bhrAtRRNAM bharataH kAritavAn iti, tathA caturviMzatiM caiva jinagRhe- jinAyatane(nAni) kAsIti kRtavAn, kA ityAha bharatasya / sarvajinAnAM pratimA varNapramANaiH nijaiH AtmIyairiti gaathaarthH||saamprtN bharatavaktavyatAnibaddhA saMgrahagAthAMpratipAdayannAha ni0- AyaMsagharapaveso bharahe paDaNaMca aNguliiass| sesANaM ummuaNaM saMvego nANa dikkhA y|| 436 // asyA bhAvArthaH kathAnakAdavaseyaH, taccedaM- bhagavato nivvANaM gayassa AyayaNaM kArAviya bharaho aujjhamAgao, kAleNa Obhagavato nirvANaM gatasya AyatanaM kArayitvA bharato'yodhyAmAgataH, kAlena 2 Page #317 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 295 // ya appasogo jAo, tAhe puNaravi bhoge bhuMjiuM pavatto, evaM tassa paMca puvvasayasahassA aikvaMtA bhoge bhuMjaMtassa, annayA kayAisavvAlaMkArabhUsio AyaMsagharamatigato,tattha yasavvaMgio purisodIsai, tassa evaM pecchamANassa aMgulijjayaM paDiyaM, * taM ca teNa na nAyaM paDiyaM, evaM tassa paloyaMtassa jAhe sA aMgulI diTTimi paDiyA, tAhe asobhaMtiA diTThA, tato kaDagaMpi avaNei, evamekkekamavaNeteNa savvamAbharaNamavaNIaM, tAhe appANaM ucciyapaumaM u paumasaraM asobhaMtaM pecchiya saMvegAvaNNo pariciMtiuM payatto- AgaMtugadavvehiM vibhUsiyaM me sarIragati na sahAvasuMdaraM, evaM cintantassa apuvvakaraNajjhANamuvaTThiassa kevalanANaM samuppaNNaMti / sakko devarAyA Agao bhaNati- davvaliMgaM paDivajaha , jAhe nikkhamaNamahimaM karemi, tato teNa paMcamuTThio loo kao, devayAe raoharaNapaDiggahamAdi uvagaraNamuvaNIaM, dasahiM rAyasahassehiM samaM pvvio| sesA navala cakkiNo sahassaparivArA nikkhaMtA / sakkeNaM vaMdio, tAhe bhagavaM puvvasayasahassaM kevalipariyAgaM pAuNittA prinnivvuddoy| Aiccajaso sakkeNAbhisitto, evamaTThapurisajugANi abhisittANi / ukto bhAvA (gAthA)rthaH, sAmpratamakSaragamanikA-Adarza- cAlpazoko jAtaH, tadA punarapi bhogAn bhoktuM pravRttaH, evaM tasya paJca pUrvazatasahasrANi atikrAntAni bhogAn bhuJAnasya, anyadA kadAcit sarvAlaGkAravibhUSita AdarzagRhamatigataH, tatra ca sarvAGgikaH puruSo dRzyate, tasyaivaM prekSamANasyAGgulIyakaM patitam, tacca tena na jJAtaM patitam, evaM tasya pralokamAnasya yadA sA'GgalidRSTI patitA, tadA'zobhamAnA dRSTA, tataH kaTakamapi apanayati, evamekaikamapanayatA sarvamAbharaNamapanItam, tadA''tmAnaM uccitapadyaM iva padyasaraH azobhamAnaM prekSya saMvegApannaH paricintituM pravRttaH- AgantukadravyaiH vibhUSitaM me zarIrakamiti na svabhAvasundaram, evaM cintayataH apUrvakaraNadhyAnamupasthitasya kevalajJAnaM samutpannamiti / zakro devarAja Agato bhaNati- dravyaliGgaM pratipadyasva, yataH niSkramaNamahimAnaM karomi, tatastena paJcamuSTikaH locaH kRtaH, devatayA rajoharaNapratigrahAdi upakaraNamupanItam, dazabhiH rAjasahasraiH samaM prvrjitH| zeSA nava cakriNaH sahasraparivArA niSkrAntAH / zakreNa vanditaH, tadA bhagavAn pUrvazatasahasraM kevaliparyAyaM pAlayitvA / parinirvRtazca / AdityayazAH zakreNAbhiSiktaH, evamaSTapuruSayugAnyabhiSiktAni / 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 436 AdarzagRhaM, mudrikApAta:, jJAnaM dIkSA ca bhrtsy| // 295 // 88888888888 Page #318 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 296 // kagRhe pravezaH, kasya?, bharahetti bharatasya prAkRtazailyA paSThyarthe saptamI, tathA patanaM cAGgalIyasya babhUva, zeSANAM kaTakAdInAM 0.3 upodghAtatUnmocanaM anuSThitam, tataH saMvegaH saMjAtaH, taduttarakAlaM jJAnamutpannamiti, dIkSA ca tena gRhItA, cshbdaannirvRttshcetykssraarthH|| niyuktiH, 436 // uktamAnuSaGgikaM idAnIM prakRtAM marIcivaktavyatAM pRcchatAM kathayatItyAdinA pratipAdayati-tatra dvitIyadvAram, ni0- pucchaMtANa kahei uvaTThie dei sAhuNo siise| gelanni apaDiaraNaM kavilA itthaMpi ihyNpi||437|| vIrajinAdipRcchatAM kathayati, upasthitAn dadAti sAdhubhyaH ziSyAn, glAnatve apratijAgaraNaM kapila! atrApi ihaapi| bhAvArthaH- sa hi vktvytaaH| niyuktiH prAgvyAvarNitasvarUpo marIciH bhagavati nivRtte sAdhubhiH saha viharan pRcchatAM lokAnAM kathayati dharmaM jinapraNItameva,437-438 dharmAkSiptAMzca prANina upasthitAn dadAti sAdhubhyaH ziSyAniti / anyadA saglAnaH saMvRttaH, sAdhavo'pyasaMyatatvAnna pratijAgrati, marIcedurvacanaM, sa cintayati- niSThitArthAH khalu ete, nAsaMyatasya kurvanti, nApi mamaitAn kArayituM yujyate, tasmAt kaJcana pratijAgara brahmadevalokaH dIkSayAmIti, apagatarogasya ca kapilo nAma rAjaputro dharmazuzrUSayA tadantikamAgata iti, kathite sAdhudharme sa Aha- yadyayaM kapilaH, ssssttitntr| mArgaH kimiti bhavatA etadaGgIkRtaM?, marIcirAha- pApo'ham, loeMdiye tyAdivibhASA pUrvavat, kapilo'pi karmodayAt sAdhudharmAnabhimukhaHkhalvAha-tathApi kiM bhavadarzane nAstyeva dharma iti, marIcirapi pracurakarmA khalvayaMna tIrthakaroktaM pratipadyate, varaM me sahAyaH saMvRtta iti saMcintyAha- kavilA etthaMpitti apizabdasyaivakArArthatvAt nirupacaritaH khalvatraiva sAdhumArgeihayaMpitti svalpastu atrApi vidyate iti gaathaarthH|| 437 // sa hovamAkarNya tatsakAza eva pravrajitaH, marIcinA'pyanena durvacanena saMsAro'bhinirvartitaH, tripadIkAle ca nIcairgotraM karma baddhamiti // amumevArthaM pratipAdayannAha ni0-dubbhAsieNa ikkeNa marII dukkhsaayrNptto| bhamio koDAkoDiM sAgarasarinAmadhejANaM // 438 // Page #319 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 297 // ni0- tammUlaM saMsAronIAgottaM ca kAsi tivaiMmi / apaDikvaMto baMbhe kavilo aMtaddhio khe||439|| 0.3 upoddhAtadurbhASitenaikena uktalakSaNena marIcirdu:khasAgaraM prAptaH bhrAntaH koTInAMkoTI koTIkoTI tAm, keSAmityAha-sAgarasarinAmadhe- niyuktiH, 0.3.2 jANaMti sAgarasadRzanAmadheyAnAm, sAgaropamANAmiti gAthArthaH // tanmUlaM' durbhASitamUlaM saMsAraH saMjAtaH, tathA sa eva dvitIyadvAram, nIcairgotraM ca kRtavAn-niSpAditavAn tripadyAM prAgvyAvarNitasvarUpAyAmiti / apaDikkato baMbhettisa marIciH caturazItipUrvazata- vIrajinAdi vktvytaaH| sahasrANi sarvAyuSkamanupAlya tasmAt durbhASitAt garvAcca apratikrAntaH anivRttaH brahmaloke dazasAgaropamasthitiH devaH saMjAta / 8 niyukti: 439 iti / kapilo'pi granthArthaparijJAnazUnya eva taddarzitakriyArato vijahAra, AsurinAmA ca ziSyo'nena pravAjita iti, tasya marIcedurvacanaM, svAcAramAtraMdideza, evamanyAnapi ziSyAnsa gRhItvA ziSyapravacanAnurAgatatparo mRtvA brahmaloka evotpannaH, sa hyutpattisamana tatphalaM, brahmadevaloka: lantarameva avadhiM prayuktavAn- kiM mayA hutaM vA? iSTaM vA? dAnaM vA dattaM? yenaiSA divyA devarddhiH prApteti, svaM pUrvabhavaM vijJAya kapilaH, cintayAmAsa- mama hi ziSyo na kiJcidvetti, tattasya upadizAmi tattvamiti, tasmai AkAzasthapaJcavarNamaNDalakasthaH tattvaM SaSTitantraM / niyukti: 440 jagAda, Aha ca-kapilo aMtaddhio kahae kapilaH antarhitaH kathitavAn, kiM ?- avyaktAt vyaktaM prabhavati, tataH SaSTitantraM vIrabhava jAtam, tathA cAhustanmatAnusAriNaH- prakRtermahAMstato'haGkArastasmAdgaNazca SoDazakaH / tasmAdapi SoDazakAt paJcabhyaH paJca bhuutaani|| vrnnnm| 1 // ityAdi, alaM vistareNa, prakRtaM prastumaH iti gAthArtha : // 438-439 / / ni0-ikkhAgesu marII caurAsII abaMbhalogaMmi / kosiu kullAgaMmI (gesuM) asIimAuMca sNsaare||440|| 8 // 297 // ikSvAkuSu marIcirAsIt, caturazItiM ca pUrvazatasahasrANyAyuSkaM pAlayitvA baMbhaloyaMmi brahmaloke kalpe devaH saMvRttaH, tatazcAyuSkakSayAccyutvA kosio kullAesunti kollAkasaMniveze kauziko nAma brAhmaNo babhUva, asIimAuM ca saMsAretti saca Page #320 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 298 // 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 441-443 vIrabhava vrnnnm| tatrAzItiM pUrvazatasahasrANyAyuSkamanupAlya saMsAretti tiryagnaranArakAmarabhavAnubhUtilakSaNe paryaTita itigAthArthaH / / 440||sNsaare kiyantamapi kAlamaTitvA sthUNAyAM nagaryAM jAta iti, amumevArthaM 'thUNAI' tyAdinA pratipAdayati ni0-thUNAi pUsamitto AuMbAvattariMca sohamme / ceiaaggijoo covaTThIsANakappaMmi // 441 // sthUNAyAM nagaryAM puSpamitro nAma brAhmaNaH saMjAtaH AuM bAvattari sohammetti tasyAyuSkaM dvisaptatiH pUrvazatasahasrANyAsIt, parivrAjakadarzane ca pravrajyAMgRhItvA tAMpAlayitvA kiyantamapikAlaM sthitvA saudharme kalpe ajaghanyotkRSTasthitiHsamutpanna iti| ceia aggijjoo covaTThIsANakappaMmIti saudharmAccyutaH caityasanniveze agnidyoto brAhmaNaH saMjAtaH, tatra catuHSaSTipUrvazatasahasrANyAyuSkamAsIt, parivrAT ca saMjAto, mRtvA cezAne devo'jaghanyotkRSTasthitiH saMvRtta iti gAthArthaH / / 441 // ni0- maMdire aggibhUI chappaNNA usnnNkumaarNmi| seavi bhAraddAo coAlIsaMca mAhiMde // 442 // IzAnAccyuto mandiraitti mandirasanniveze agnibhUtinAmA brAhmaNo babhUva, tatra SaTpaJcAzat pUrvazatasahasrANi jIvitamAsIt, parivrAjakazca babhUva, mRtvA saNaMkumAraMmIti sanatkumArakalpe vimadhyamasthitirdevaH samutpanna iti / seavi bhAradAe~ coAlIsaMca mAhiMdetti sanatkumArAt cyutaH zvetavyAM nagaryAM bhAradvAjo nAma brAhmaNa utpanna iti, tatra ca catuzcatvAriMzat pUrvazatasahasrANi jIvitamAsIt, parivrAjakazcAbhavat, mRtvA ca mAhendre kalpe'jaghanyotkRSTasthitirdevo babhUveti gaathaarthH||442|| ni0- saMsariathAvaro rAyagihe cautIsa bNbhlogNmi| chassuvi pArivvajaM bhamiotatto asaMsAre // 443 // mAhendrAt cyutvA saMsRtya kiyantamapi kAlaM saMsAre tataH sthAvaro nAma brAhmaNo rAjagRhe utpanna iti, tatra ca catustriMzat 0o| // 298 // Page #321 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 299 // pUrvazatasahasrANyAyuSkaM parivrAjakazcAsIt, mRtvA ca brahmaloke'jaghanyokRSTasthitirdevaH saMjAtaH, evaM SaTsvapivArAsuparivrAja 0.3 upodghAtakatvamadhikRtya divamAptavAn / bhamio tatto asaMsAre tato brahmalokAccyutvA bhrAntaH saMsAre prabhUtaM kAlamiti gaathaarthH||444|| niyuktiH, 0.3.2 ni0- rAyagiha vissanaMdI visAhabhUI atassa juvraayaa| juvaraNo vissabhUI visAhanaMdI aiarss||444|| dvitIyadvAram, ni0- rAyagiha vissabhUI visAhabhUisuokhattie koddii| vAsasahassaM dikkhA saMbhUajaissa pAsaMmi // 445 // vIrajinAdi vktvytaaH| bhAvArthaH khalvasya gAthAdvayasya kathAnakAdavaseyaH, taccedaM- rAyagihe nayare vissanaMdI rAyA, tassa bhAyA visAhabhUI, soya niyuktiH juvarAyA, tassa juvaraNNo dhAriNIe devIe vissabhUI nAma putto jAo, raNNo'vi putto visAhanaMditti, tattha vissabhUissa 444-445 vAsakoDI AU, tattha pupphakaraMDakaM nAma ujjANaM, tattha so vissabhUtI aMteuravaragato sacchaMdasuhaM paviyarai, tato jA sA vIrabhava vrnnnm| visAhanaMdissa mAyA tIse dAsaceDIo pupphakaraMDae ujjANe pattANi pupphANi a ANeti, picchaMti avissabhUtiM kIDataM, tAsiM amariso jAo, tAhe sAhiti jahA- evaM kumAro lalai, kiM amha rajjeNa vA baleNa vA? jai visAhanaMdI na bhuMjai evaMvihe bhoe, amha nAmaM ceva, rajjaM puNa juvaraNo puttassa jasserisaM laliaM, sA tAsiM aMtie souM devI IsAe kovagharaM paviTThA, jar3a tAva rAyANae jIvaMtae esA avatthA, jAhe rAyA mao bhavissai tAhe ettha amhe ko gaNihitti?, rAyA gamei (r) rAjagRhe nagare vizvanandI rAjA, tasya bhrAtA vizAkhabhUtiH, sa ca yuvarAjaH, tasya yuvarAjasya dhAriNyAM devyAM vizvabhUti ma putro jAtaH, rAjJo'pi putro vizAkhanandIti, tasya vizvabhUtervarSakoTyAyuH, tatra puSpakaraNDakaM nAma udyAnam, tatra sa vizvabhUtiH varAntaHpuragataH svacchandena sukhaM pravicarati, tato yA sA vizAkhanandino // 299 // mAtA tasyA dAsaceTyaH puSpakaraNDakAdudyAnAtpuSpANi patrANi cAnayanti, prekSante ca vizvabhUti krIDantam, tAsAmama! jAtaH, tadA sAdhayanti yathA- evaM kumAro lalati (vilasati), kimasmAkaM rAjyena vA balena vA? yadi vizAkhanandI na bhuGkte evaMvidhAn bhogAn , asmAkaM nAmaiva, rAjya punaryuvarAjasya putrasya yasyedRzaM lalitam, sAla tAsAmantike zrutvA devIjyA kopagRhaM praviSTA, yadi tAvadrAjJi jIvati eSA'vasthA, yadA rAjA mRto bhaviSyati tadAtrAsmAn ko gaNiSyati? rAjA gamayati, - Page #322 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 300 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 444-445 vIrabhava vrnnnm| sA pasAyaM na giNhai, kiM me rajjeNa tume vatti?, pacchA teNa amaccassa siTuM, tAhe amacco'vi taM gamei, tahavi na ThAti, tAhe amacco bhaNai-rAyaM! mA devIe vayaNAtikkamo kIrau, mA mArehii appANaM, rAyA bhaNai-ko uvAo hojA?, Na ya amhaM vaMse aNNaMmi atigae ujjANe aNNao atIti, tattha vasaMtamAsaM Thio, mAsaggesu acchati, amacco bhaNati- uvAo kijjau jahA- amugo paccaMtarAyA ukkuTTho (vvaTTo), aNajjaMtA purisA kUDalehe uvaNetu, evameeNa kayageNa te kUDalehA raNNo uvaTThAviyA, tAhe rAyA jattaM giNhai, taM vissabhUiNA suyaM, tAhe bhaNati-mae jIvamANe tubbhe kiM niggacchaha?, tAhe so gao, tAhe ceva imo aigao, so gato taM paJcaMtaM, jAva na kiMci picchai amareMtaM , tAhe AhiMDittA jAhe natthi koI jo ANaM aikkamati, tAhe puNaravi pupphakaraMDayaM ujjANamAgao, tattha dAravAlA daMDagahiyaggahatthA bhaNaMti- mA aIha sAmI!, so bhaNati-kiM nimittaM?, ettha visAhanandI kumAro ramai, tato evaM soUNa kuvio vissabhUI, teNa nAyaM- ahaM kayageNa niggacchAviotti, tattha kaviTThalatA aNegaphalabharasamoNayA, sA muTThipahAreNa AhayA, tAhe tehiM kaviTehiM bhUmI atthuA, sA prasAda na gRhNAti, kiM me rAjyena tvayA veti, pazcAttenAmAtyAya ziSTam, tadA'mAtyo'pi tAM gamayati, tathApi na tiSThati, tadA'mAtyo bhaNati- rAjan ! mA devyA vacanAtikramaM karotu, mA mImaradAtmAnam, rAjA bhaNati ka upAyo bhavet?, na cAsmAkaM vaMze'nyasmin atigate udyAne anyo'tiyAti, tatra vasantamAsaM sthitaH mAso'gne tiSThati, amAtyo bhaNati- upAyaH kriyatAM yathA- asukaH pratyantarAjaH utkRSTaH (dvRttaH), ajJAyamAnAH puruSA kUTalekhAnupanayantu, evametena kRtakena te kUTalekhA rAje upasthApitAH, tadA rAjA yAtrAM gRhNAti, tat vizvabhUtinA zrutam, tadA bhaNati- mayi jIvati yUyaM kiM nirgacchata, tadA sa gataH, tadaivAyaM (vizAkhanandI) atigataH, sa gataH taM pratyantam, yAvanna kazcitpazyati upadravantam, tadA''hiNDya yadA nAsti ko'pi ya AjJAmatikrAmati, tadA punarapi puSpakaraNDakamudyAnamAgataH, tatra dvArapAlA gRhItadaNDAgrahastA bhaNanti- mA atiyAsI: svAmin!, sa bhaNati- kiMnimittaM? atra vizAkhanandI kumAro ramate, tata etat zrutvA kupito vizvabhUtiH, tena jJAta- ahaM kRtakena nirgamita iti, tatra kapitthalatA anekaphalabharasamavanatA, sA muSTiprahAreNAhatA, tadA taiH kpitthairbhuumiraastRtaa| mAsaMtamAsagge 7 / + uDDamareMtaM // 300 // Page #323 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 301 // vIrabhava te bhaNati- evaM ahaM tujjhaM sIsANi pADiMto jar3a ahaM mahallapiuNo goravaM na kareMto, ahaM bhe chammeNa nINio, tamhA alAhi 0.3 upoddhAtabhogehiM, tao niggao bhogA avamANamUlanti, ajjasaMbhUANaM therANaM aMtie pavaio, taMpavvaiyaM souMtAherAyA saMteurapariyaNo | niyuktiH, 0.3.2 juvarAyA ya niggao, te taM khamAti, Na ya tesiM so ANattiM geNhati / tato bahUhiM chaTThaTThamAdiehiM appANaM bhAvemANo dvitIyadvAram , viharai, evaM so viharamANo mahuraM ngriNgto| io ya visAhanaMdI kumAro tattha mahurAe piucchAe raNNo aggamahisIe dhUA vIrajinAdi vktvytaaH| laddhelliA, tattha gato, tattha se rAyamagge AvAso dinnnno| so ya vissabhUtI aNagAro mAsakhamaNapAraNage hiMDato taM niyuktiH padesamAgao jattha ThANe visAhaNaMdIkumAro acchati, tAhe tassa purisehiM kumAro bhaNNati- sAmi! tunbhe eyaM na jANaha?, 444-445 so bhaNati- na jANAmi, tehiM bhaNNati- esa so vissabhUtI kumAro, tato tassa taM daTThaNa roso jaao| etthaMtarA sUtiAe. vrnnnm| gAvIe pellio paDio, tAhe tehiM ukkiTThakalayalo kao, imaM ca NehiM bhaNiaM-taM balaM tujjha kaviTThapADaNaM ca kahiM gataM?, tAhe NeNa tato paloiyaM, diTTho ya NeNa so pAvo,tAhe amariseNaM taM gAviM aggasiMgehiM gahAya uDe uvvahati, sudubbalassavi - tAn bhaNati- evamahaM yuSmAkaM zirAMsyapAtayiSyaM yadyahaM pitRvyasya gauravaM nAkariSyam , ahaM bhavadbhizchadmanA nItaH, tasmAdalaM bhogaiH, tato nirgato bhogA apamAnamUlamiti, AryasaMbhUtAnAM sthavirANAmantike pravrajitaH, taM pravrajitaM zrutvA tadA rAjA sAntaHpuraparijano yuvarAjazca nirgataH, te taM kSamayanti, na ca teSAM sa AjJaptiM (vijJapti) gRhNAti / tato bahubhiH SaSThASTamAdikairAtmAnaM bhAvayan viharati, evaM sa viharan mathurAM nagarIM gataH / itazca vizAkhanandI kumArastatra mathurAyAM pitRSvasU rAjJo'gramahiSyA duhitA labdhapUrvA (iti) tatra gataH,tatra tasya rAjamArge AvAso dttH| sa ca vizvabhUtiranagAraH mAsakSapaNapAraNe hiNDamAnaH taM pradezamAgataH yatra sthAne vizAkhanandI kumAraH tiSThati, tadA tasya puruSaiH kumAro bhaNyate- svAmin! tvaM ena na jAnItha?, sa bhaNati- na jAnAmi, tairbhaNyate- eSa sa vizvabhUtiH kumAraH, tatastasya taM dRSTvA roSo jAtaH / atrAntare // 301 // prasUtayA gavA preritaH patitaH, tadA tairutkRSTakalakalaH kRtaH, idaM ca tairbhaNitaM- tat balaM tava kapitthapAtanaM ca kva gataM?, tadA'nena tataH pralokitam, dRSTazcAnena sa pApaH, | tadA'marSeNa tAM gAM agrazRGgAbhyAM gRhItvordhvamutkSipati, sudurbalasyApi . Page #324 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 302 // niyuktiH siMghassa kiM siyAlehiM balaM laMghijjai?, tAhe ceva niyatto, imo durappA ajjavi mama rosaMvahati, tAhe so niyANaM kareti-jaila 0.3 upoddhAtaimassa tavaniyamassa baMbhacerassa phalamatthi to AgamesANaM aparimitabalo bhavAmi / tattha so aNAloiyapaDikvaMto mahAsukke niyuktiH, 0.3.2 uvavanno, tatthukkosaThitio devojaatH| tatocaiUNa poaNapureNagare putto payAvaissa migAIe devIe kucchiMsi uvvnnnno| dvitIyadvAram, tassa kahaM payAvaI nAma, tassa puvvaM riupaDisattutti NAma hotthA, tassa ya bhaddAe devIe attae ayale nAmaM kumAre hotthA, tassa vIrajinAdi vktvytaaH| ya ayalassa bhagiNI miyAvaInAma dAriyA atIva rUvavatI,sAya ummukkabAlabhAvA savvAlaMkAravibhUsiA piupAyavaMdiyA gayA, teNa sA ucchaMge nivesiA, so tIse rUve jovvaNe ya aMgaphAse yamucchio, taM visajjettA paurajaNavayaM vAharati-jaM 444-445 vIrabhava etthaM rayaNaM uppajjai taM kassa hoti?, te bhaNaMti- tubbhaM, evaM tiNNi vArA sAhie sA ceDI uvaTThaviA, tAhe lajjiA vrnnnm| niggayA, tesiM savvesiMkuvvamANANaM gaMdhavveNa vivAheNa sayameva vivAhiyA, uppAiyANeNaMbhAriyA, sA bhaddA putteNa ayaleNa samaMdakkhiNAvahe mAhessaripuri niveseti, mahantIe issarIe kAriyatti mAhessarI, ayalo mAyaM ThaviUNa piumUlamAgao, siMhasya kiM zRgAlairbalaM laGghayate?, tadaiva nivRttaH, ayaM durAtmA'dyApi mayi roSaM vahati, tadA sa nidAnaM karoti- yadyasya taponiyamasya brahmacaryasya phalamasti tarhi AgamiSyantyAM aparimitabalo bhUyAsam / tatra so'nAlocitapratikrAnto mahAzukre utpannaH, tatrotkRSTasthitiko devo jAtaH / tatazcyutvA potanapure nagare putraH prajApatermugAvatyA devyAH kukSau utpnnH| tasya kathaM prajApatirnAma?, tasya pUrva ripupratizatruriti nAmAbhavat , tasya ca bhadrAyA devyA AtmajaH acalo nAma kumAro'bhavat, tasya cAcalasya bhaginI mRgAvatI nAma dArikA'tIva rUpavatI, sA conmuktabAlabhAvA sarvAlaGkAravibhUSitA pitRpAdavandikA gatA, tena sotsaGge nivezitA, sa tasyA rUpe yauvane cAGgasparza ca mUrchitaH, tAM visRjya paurajanapadaM vyAharati- yadatra ratnamutpadyate tatkasya bhavati?, te bhaNanti - tava, evaM trIn vArAn sAdhite sA ceTyupasthApitA, tadA lajjitA // 302 // nirgatAH, sarveSAM teSAM kUjatAM gAndharveNa vivAhena svayameva vivAhitA, utpAditA tena bhAryA, sA bhadrA putreNA calena samaM dakSiNApathe mAhezvarI purI nivizati, mahatyA IzvaryA kAriteti mAhezvarI, acalo mAtaraM sthApayitvA pitRmUlamAgataH, Page #325 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 303 // tAhe loeNa payAvaI nAmaM kayaM, payA aNeNa paDivaNNA payAvaitti, vede'pyuktaM- prajApatiH svAM duhitaramakAmayata / tAhe 0.3 upodghAtamahAsukkAo caiUNa tIe miyAvaIe kucchisi uvavaNNo, satta sumiNA diTThA, suviNapADhaehiM paDhamavAsudevo AdiTTho, niyuktiH, 0.3.2 kAleNa jAo, tiNNi ya se piTThakaraMDagA teNa se tiviTThaNAmaM kayaM, mAtAe parimakkhito umhatelleNaMti, jovvnngmnnuptto| dvitIyadvAram, io amahAmaMDalio AsaggIvorAyA, soNemittiyaM pucchati-katto mama bhayaMti,teNa bhaNiyaM-jo caMDamehaMdUtaM Adharisehiti, vIrajinAdi vktvytaaH| avaraMte ya mahAbalagaMsIhaM mArehiti, tato te bhayaMti, teNa suyaM jahA- payAvaiputtA mahAbalavagA, tAhe tattha dUtaM peseti, tattha ya niyuktiH aMteure pecchaNayaM vadRti, tattha dUto paviTTho, rAyA uDhio, pecchaNayaM bhaggaM, kumArA pecchaNageNa akkhittA bhaNaMti- ko 444-445 vIrabhava esa?, tehiM bhaNiaM-jahA AsaggIvaraNNo dUto, te bhaNaMti-jAhe esa vacceja tAhe kahejjAha, sorAiNA pUeUNa visajjio vrnnnm| pahAvio appaNo visayassa, kahiyaM kumArANaM, tehiM gaMtUNa addhapahe hao, tassa je sahAyA te save disodisiM palAyA, raNNA suyaM jahA- Adharisio dUo,saMbhaMteNa niattio, tAhe raNNA biuNaM tiguNaM dAUNa mA hu raNNo sAhijasu jaM - tadA lokena prajApatiH nAma kRtam, prajA anena pratipannA prajApatiriti / tadA mahAzukrAt cyutvA tasyA mRgAvatyAH kukSAvutpannaH, sapta svapnA dRSTAH, svapnapAThakaiH prathamavAsudeva AdiSTaH,kAlena jAtaH, trINi ca tasya pRSThakaraNDakAni tena tasya tripRSThaH nAma kRtam, mAtrA parimrakSitaH uSNataileneti, yauvanamanuprAptaH / itazca mahAmANDalika: azvagrIvo rAjA, sa naimittikaM pRcchati- kuto mama bhayamiti, tena bhaNitaM- yazcaNDameghaM dUtaM AdharSiSyati, aparaM tava ca mahAbalinaM siMha mArayiSyati, tatastava bhayamiti, tena zrutaM yathA - prajApatiputrau mahAbalinau, tadA tatra dUtaM preSayati, tatra cAntaHpure prekSaNakaM vartate, tatra dUtaH praviSTaH, rAjotthitaH, prekSaNakaM bhagnam, kumArau prekSaNakenAkSiptaula bhaNataH- ka eSaH?, tairbhaNitaM yathA - azvagrIvarAjasya dUtaH, tau bhaNataH- yadA eSa vrajet tadA kathayet, sa rAjJA pUjayitvA visRSTaH pradhAvita Atmano viSayAya, kathitaM // 303 // kumArAbhyAm, tAbhyAM gatvA'rdhapathe hataH, tasya ye sahAyAH te sarve dizodizi palAyitAH, rAjJA zrutaM yathA- AdharSito dUtaH, saMbhrAntena nivartitaH, tadA rAjJA dviguNaM triguNaM dattvA maiva cIkathaH rAjJe Page #326 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 304 // kumArehiM kayaM, teNa bhaNiyaM-na sAhAmi, tAhe je te purato gatA tehiM siTuM jahA- Adharisio dUto, tAhe so rAyA kuvio, 0.3 upodghAtateNa dUteNa NAyaM jahA- raNNo putvaM kahitellayaM, jahAvittaM siTuM, tato AsaggIveNa aNNo dUto pesio, vacca payAvaI gaMtUNa niyuktiH, 0.3.2 bhaNAhi- mama sAliM rakkhAhi bhakkhijjamANaM, gato dUto, raNNA kumArA uvaladdhA- kiha akAle maccU khavalio?, teNa dvitIyadvAram, amhe avArae ceva jattA ANattA, rAyA pahAvio, te bhaNaMti-amhe vaccAmo, te runbhaMtA maDDAe gayA, gaMtUNa khettie bhaNaMti-- vIrajinAdi vktvytaaH| kiha'NNe rAyANo rakkhiyAiyA?, te bhaNaMti- AsahatthirahapurisapAgAraM kAUNaM, kecciraM?, jAva karisaNaM paviTTha, tiviThThala niyuktiH bhaNati- ko ecciraM acchati?, mama taM paesaM darisaha, tehiM kahiyaM- etAe guhAe, tAhe kumAro raheNaM taM guhaM paviTTho, logeNa 444-445 vIrabhava dohivi pAsehi kalayalo kao, sIho viyaMbhaMto niggao, kumAro cintei- esa pAehiM ahaM raheNa, visarisaM juddhaM, vrnnnm| asikheDagahattho rahAo oiNNo, tAhe puNovi vicintei- esa dADhAnakkhAuho ahaM asikheDaeNa, evamavi asamaMjasaM, taMpi aNeNa asikheDagaM chaDDiyaM, sIhassa amariso jAto- egaM tA raheNa guhaM atigato egAgI, bitiaM bhUmi otiNNo, - yatkumArAbhyAM kRtam, tena bhaNitaM - na sAdhayAmi, tadA ye te purato gatAstaiH ziSTaM yathA- AdharSito dUtaH, tadA sa rAjA kupitaH, tena dUtena jJAtaM yathA- rAjJe pUrva kathitam, yathAvRttaM ziSTama, tataH azvagrIveNAnyo dUtaH preSitaH, vraja prajApatiM gatvA bhaNa- mama zAlIn bhakSyamANAn rakSa, gato dUtaH, rAjJA kumArAvupAlabdhaukimakAle mRtyurAmantritaH?, tenAsmAkamavArake eva yAtrA''jJaptA, rAjA pradhAvitaH (gantumArabdhaH), tau bhaNataH, AvAM bajAvaH, tau rudhyamAnI balAdgatI, gatvA kSetrikAn bhaNataH- kathamanye rAjAnaH rakSitavantaH?, te bhaNanti-azvahastirathapuruSai prAkAraM kRtvA, kiyaccira?, yAvat karSaNaM praviSTaM (bhavati), tripRSThaH bhaNati- ka iyaciraM tiSThati?, mahyaM taM pradezaM darzayata, taiH kathitaM -etasyAM guhAyAm, tadA kumAro rathena tAM guhAM praviSTaH, lokena kalakalo dvayorapi pArzvayoH kRtaH, siMho vijRmbhamANaH // 304 // nirgataH, kumArazcintayati- eSa pAdAbhyAmahaM rathena, visadRzaM yuddham, asikheTakahastaH rathAdavatIrNaH, tadA punarapi vicintayati- eSa daMSTrAnakhAyudhaH ahamasikheTakena, evamapyasamaJjasam, tadapyasikheTakamanena tyaktam, siMhasyAma! jAtaH- eka tAvat rathena guhAmatigataH ekAkI, dvitIyaM bhUmimavatIrNaH,, Page #327 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 305 // tatiaM AuhANi vimukkANi, anna NaM viNivAemitti mahatA avadAlieNa vayaNeNa ukkhaMdaM kAUNa saMpatto, tAhe kumAreNa | 0.3 upodghAtaegeNa hattheNa uvarillo hoTTho egeNaM heTThillo gahio, tatoNeNa juNNapaDagoviva duhAkAUNa mukko, tAhe loeNa ukuTTikalayalo | niyuktiH, 0.3.2 kao, ahAsannihiAe devayAe AbharaNavatthakusumavarisaM, varisiyaM, tAhe sIho teNa amariseNa phuraphureMto acchati, evaM dvitIyadvAram, nAma ahaM kumAreNa juddheNa mAriotti, taM ca kira kAlaM bhagavao goamasAmI rahasArahI AsI, teNa bhaNNati- mA tuma vIrajinAdi vktvytaaH| * amarisaM vahAhi, esa narasIho tumaM miyAhivo, to jai sIho sIheNa mArio ko ettha avamANo?, tANi so vayaNANi niyuktiH mahumiva pibati, so marittA naraesu uvavaNNo, so kumAro taccammaM gahAya sanagarassa pahAvito, te gAmillae bhaNati- gacchaha 444-445 vIrabhava bho tassa ghoDayagIvassa kaheha jahA acchasu vIsattho, tehiM gaMtUNa siTuM, ruTTho dUtaM visajjei, ete putte tumaM mama olaggae vrnnnm| paTThavehi, tumaM mahallo, jAhe pecchAmi sakkAremi rajjANi ya demi, teNa bhaNiyaM - acchaMtu kumArA, sayaM ceva NaM olaggAmitti, tAhe so bhaNati- kiM na pesesi? ato juddhasajjo niggacchAsi, so dUto tehiM AdharisittA dhADio, tAhe so AsaggIvo - tRtIyamAyudhAni vimuktAni, adya enaM vinipAtayAmIti mahatA'vadAritena vadanenotkrandaM kRtvA saMprAptaH, tadA kumAreNaikena hastenoparitana oSTha ekenAdhastyo gRhItaH, tatastena jIrNapaTa iva dvidhAkRtya muktaH, tadA lokenotkRSTikalakalaH kRtaH, yathAsannihitayA devatayAbharaNavastrakusumavarSaM varSitam, tadA siMhastenAmarSeNa sphuraMstiSThati, evaM nAmAhaM kumAreNa yuddhena mAritaH iti, tasmiMzca kila kAle bhagavato gautamasvAmI rathasArathirAsIt, tena bhaNyate- mA tvamamarSaM vAhIH, eSa narasiMhaH tvaM mRgAdhipaH, tadyadi siMhaH siMhena mAritaH ko'trApamAnaH? tAni vacanAni sa madhviva pibati, sa mRtvA narake utpannaH, sa kumArastacarma gRhItvA svanagarAya pradhAvitaH, tAMzca grAmeyakAn 28 bhaNati- gacchata bhoH tasmai azvagrIvAya kathayata yathA tiSTha vizvastaH, tairgatvA ziSTam, ruSTo dUtaM visRjati, etau putrau mamAvalagake prasthApaya, tvaM vRddhaH, yataH pazyAmi satkArayAmi rAjyAni ca dadAmi, tena bhaNitaM- tiSThatAM kumArau svayamevAvalagAmIti, tadA sa bhaNati- kiM na preSayasi? ato yuddhasajjo nirgaccha, sa dUtastairAdhRSya / dhATitaH, tadA te tha / + aho / niggcchti| 305 // Page #328 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam vktvytaa:| bhAga-1 // 306 // niyuktiH savvabaleNa uvaTThio, iyarevi desaMte ThiA, subahu kAlaM jujjheUNa hayagayarahanarAdikkhayaM ca pecchiUNa kumAreNa dUo 0.3 upodghAtapesio jahA- ahaM ca tumaMca doNNivi juddhaM saMpalaggAmo, kiMvA bahueNa akArijaNeNa mArieNa? evaM houtti, bIadivase niyuktiH, 0.3.2 rahehiM saMpalaggA, jAhe AudhANi khINANi tAhe cakkaM muyai, taM tiviTThassa tuMbeNa ure paDiaM, teNeva sIsaM chinnaM, devehiM. dvitIyadvAram, ugghuTuM-jahesa tiviTTha paDhamo vAsudevo uppaNNotti / tato savve rAyANo paNivAyamuvagatA, uyaviaM aDDabharahaM, koDisilA vIrajinAdidaMDabAhAhiM dhAriA, evaM rahAvattapavvayasamIve juddhaM aasii| evaM parihAyamANe bale kaNheNa kila jANugANi jAva kihavi paaviaa| tiviTTha culasIivAsasayasahassAI savvAuyaM pAlaittA kAlaM kAUNa sattamAe puDhavIe appaiTTANe narae tettIsaM ||444-445 vIrabhava sAgarovamaTTitIo neraio uvvnnnno| ayamAsAM bhAvArthaH, akSarArthastvabhidhIyate- rAjagRhe nagare vizvanandI rAjA'bhUt, vrnnnm| vizAkhabhUtizca tasya yuvarAjeti, tatra juvaraNNo tti yuvarAjasya dhAriNIdevyA vizvabhUtinAmA putra AsIt, vizAkhanandizcetarasya rAjJa ityarthaH, tattthamadhikRtomarIcijIvaH rAyagihe vissabhUti tti rAjagRhe nagare vizvabhUti ma vizAkhabhUtisutaHkSatriyo'bhavat, tatra ca varSakoTyAyuSkamAsIt, tasmi~zca bhave varSasahasraM dIkSA pravrajyA kRtA saMbhUtiyateH pArzve / tatraiva so'zvagrIvaH sarvabalenopasthitaH, itare'pi dezAnte sthitAH, subahuM kAlaM yudhvA hayagajarathanarAdikSayaM ca prekSya kumAreNa dUtaH preSito yathA- ahaM ca tvaM ca dvAvapi yuddha saMpralagAvaH, kiMvA bahunA'kAri janena mAritena?, evaM bhavatviti, dvitIyadivase rathaiH saMpralagnAH, yadA''yudhAni kSINAni, tadA cakraM muJcati, tat tripRSThasya tumbenorasi patitam, tenaiva zirazchinnam, devaruddhaSTaM- yatheSa tripRSThaH prathamo vAsudeva utpanna iti / tataH sarve rAjAnaH praNipAtamupAgatAH, upacitaM (sAdhitaM) ardhabharatam, koTIzilA // 306 // daNDabAhubhyAM dhAritA, evaM rathAvarttaparvatasamIpe yuddhmaasiit| evaM parihIyamANe bale kRSNena kila jAnunI yAvat kathamapi praapitaa| tripRSThazcaturazItivarSazatasahasrANi sarvAyuH pAlayitvA kAlaM kRtvA saptamyA pRthivyAmapratiSThAne narake trayastriMzatsAgaropamasthitikaH nairayika utpnnH| dvitiie.| 0.ndirnAmA rA010 nedm| 08 nedam / OM bhUti ma / 7 iti / Page #329 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 307 // vktvytaaH| vIrabhava ni0-gottAsiu mahurAe saniANo mAsieNa bhatteNaM / mahasukke uvavaNNo taocuo poaNapuraMmi // 446 // 0.3 upoddhAtapAraNake praviSTo gotrAsito mathurAyAM nidAnaM cakAra, mRtvA ca sanidAno'nAlocitApratikrAnto mAsikena bhaktena mahAzukreta niyuktiH, kalpe upapanna utkRSTasthitirdeva iti, tato mahAzukrAccyutaH potanapure nagare | dvitIyadvAram, ni0-putto payAvaissA miAvaIdevikucchisaMbhUo |naamenn tiviTThattI AI AsI dasArANaM // 447 // vIrajinAdi* putraH prajApate rAjJaH mRgAvatIdevIkukSisaMbhUtaH nAmnA tripRSThaH AdiH prathamaH AsId dasArANAm, tatra vAsudevatvaM caturazIti- niyuktiH varSazatasahasrANi pAlayitvA adhaHsaptamanarakapRthivyAmapratiSThAne narake trayastriMza (granthAgraM 4500) tsAgaropamasthiti rakaH / 446-449 saMjAta iti // 447 // amumarthaM pratipAdayannAha vrnnnm| ni0-culasIImappaDDhe sIho naraesu tiriymnnuesu| piamitta cakkavaTTI mUAi videhi culsiiii||448 // caturazItivarSazatasahasrANi vAsudevabhave khalvAyuSkamAsIt, tadanubhUya apratiSThAne narake samutpannaH, tasmAdapyudvartya siMho babhUva, mRtvA ca punarapi naraka evotpanna iti, tiriyamaNuesutti punaH katicit bhavagrahaNAni tiryagmanuSyeSUtpadya piamitta cakkavaTTI mUAi videhi culasIitti aparavidehe mUkAyAM rAjadhAnyAM dhanaJjayanRpateH dhAriNIdevyAM priyamitrAbhidhAna: cakravartI samutpannaH, tatra caturazItipUrvazatasahasrANyAyuSkamAsIditi gaathaarthH||448|| ni0-putto dhaNaMjayassA puTTila pariAu koDi svvtttthe| NaMdaNa chattaggAe paNavIsAuMsayasahassA // 449 // tatrAsau priyamitraH putro dhanaJjayasya dhAriNIdevyAzca bhUtvA cakravartibhogAn bhuktvA kathaJcit saMjAtasaMvegaH san poTTila (r)NaMdaNo chattagAe / (r) poThila iti| // 307 // Page #330 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 308 // iti proSThilAcAryasamIpe pravrajitaH pariAo koDi savvaDhe tti pravrajyAparyAyo varSakoTI babhUva, mRtvA mahAzukre kalpe sarvArthe / 0.3 upodghAtavimAne saptadazasAgaropamasthitirdevo'bhavat NaMdaNa chattaggAe paNavIsAuMsayasahasseti tataH sarvArthasiddhAccyutvA chatrAgrAyAM nagA~ niyuktiH, jitazatrunRpaterbhadrAdevyA nandano nAma kumAra utpanna iti, pnycviNshtivrssshtshsraannyaayusskmaasiiditigaathaarthH|| 449 // dvitIyadvAram, vIrajinAditatra ca bAla eva rAjyaM cakAra, caturviMzativarSasahasrANi rAjyaM kRtvA tata: vktvytaa:| ni0- pavvaja puTTile sayasahassasavvattha mAsabhatteNaM / pupphuttari uvavaNNo taocuo maahnnkulNmi||450|| niyukti: 450 rAjyaM vihAya pravrajyAMkRtavAn poTTilatti poTTilAcAryAntike sayasahassaMtivarSazatasahasraMyAvaditi, kathaM?, sarvatra mAsabhaktena- vIrabhava vrnnnm| anavaratamAsopavAseneti bhAvArthaH, asmin bhave viMzatibhi: kAraNaiH tIrthakaranAmagotraM karma nikAcayitvA mAsikayA / niyuktiH saMlekhanayA''tmAnaM kSapayitvA SaSTibhaktAni vihAya AlocitapratikrAnto mRtvA pupphottare uvavaNNotti prANatakalpe puSpottarA- 451-456 viMzatisthAnavataMsake vimAne viMzatisAgaropamasthitirdeva utpanna iti / tatocuo mAhaNakulaMmitti tataH puSpottarAccyutaH brAhmaNakuNDagrAmanagare kAdIni RSabhadattasya brAhmaNasya devAnandAyAH patnyAH kukSau samutpanna iti gaathaarthH|| 450 // kAni punarviMzatiH kAraNAni? yaistIrthakaranAmagotraM karma tenopanibaddhamityata Aha ni0- arihNtsiddhpvynn0|| 451 // ni0- daMsaNa0 // 452 // ni0- appuvv0|| 453 // ni0- purimenn0|| 454 // ni0-taMca khN|| 455 // ni0-niamaa0|| 456 // etA RSabhadevAdhikAre vyAkhyAtatvAnna viviynte| * viMzatyA (syaat)| (c) nikAcya (syaat)| // 308 // Page #331 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 309 // ni0-mAhaNakuMDaggAme koDAlasaguttamAhaNo asthi / tassa ghare uvavaNNo devANaMdAi kucchisi // 457 // puSpottarAccyuto brAhmaNakuNDagrAme nagare koDAlasagotro brAhmaNaH RSabhadattAbhidhAno'sti, tasya gRhe utpannaH, devAnandAyAH kukSAviti gAthArthaH // 457 // sAmprataM vardhamAnasvAmivaktavyatAnibaddhAM dvAragAthAmAha niyuktikAraH ni0-sumiNa 1mavahAra 2 'bhiggaha 3 jammaNa 4 mabhisea5vuTTi 6 saraNaM 7 ca / bhesaNa 8 vivAha 9vacce 10 dANe 11saMboha 12 nikkhamaNe 13 // 458 // sumiNeti mahAsvapnA vaktavyAH, yAn tIrthakarajananyaH pazyanti, yathA ca devAnandayA pravizanto niSkrAmantazca dRSTAH, trizalayAca pravizanta iti / avahAratti apaharaNamapahAraH sa vaktavyo yathA bhagavAnapahRta iti / abhiggahetti abhigraho vaktavyaH, yathA bhagavatA garbhasthenaiva gRhIta iti / jammaNeti janmavidhirvaktavyaH / abhiseutti abhiSeko vaktavyaH, yathA vibudhanAthAH kurvanti, vuDDitti vRddhirvaktavyA bhagavato yathA'sau vRddhiM jagAma / saraNaMti jAtismaraNaMca vaktavyam / bhesaNeti yathA devena bheSitaH tathA vaktavyam / vivAheti vivaahvidhirvktvyH| avaccetti apatyaM-putrabhANDaM vaktavyam / dANetti niSkramaNakAle dAnaM vAcyam / saMboheti sambodhanavidhirvaktavyaH yathA lokAntikAH sambodhayanti / nikkhamaNetti niSkramaNe ca yo vidhirasau vaktavya iti gAthAsamudAyArthaH // 458 // avayavArthaM tu pratidvAraM vakSyati bhASyakAra eva, tatra svapnadvArAvayavArthamabhidhitsurAha__ bhA0-gaya 1 vasaha 2 sIha 3 abhisea4 dAma 5 sasi 6 diNayaraM 7 jhayaM 8 kumbhaM 9|pumsr 10 sAgara 11 vimANabhavaNa 12 / rayaNuccaya 13 sihiMca 14 // 46 // gajaM vRSabhaM siMha abhiSekaM dAma zazinaM dinakara dhvajaM kumbhaM padmasaraH sAgaraM vimAnabhavanaM ratnoccayaM zikhinaM ca, bhAvArthaH 0.3 upodghAta| niyuktiH, 0.3.2 dvitIyadvAram , viirjinaadivktvytaaH| | niyuktiH 457 devaanndaakukssaavvtaarH| | niyukti: 458 svpnaaphaaraadiH| bhASya: 46 mhaasvpnaaH| // 309 // Page #332 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 310 // spaSTa eva, navaraM abhiSeka:-zriyaH parigRhyate, dAma-puSpadAma ratnavicitram, vimAnaM ca tadbhavanaMca vimAnabhavanaM-vaimAnikadevanivAsa ityarthaH, athavA vaimAnikadevapracyutebhyaH vimAnaM pazyati, adholokodvRttebhyastu bhavanamiti, na tuubhymiti|| bhA0- ee caudasa sumiNe pAsai sA mAhaNI suhpsuttaa| jarayaNiM uvavaNNo kucchisi mahAyaso viiro|| 47 / / etAn caturdaza mahAsvapnAn pazyati sA brAhmaNI sukhaprasuptA, yasyAM rajanyAmutpannaH kukSau mahAyazA vIra iti| pazyatIti nirdezaH pUrvavat, pAThAntaraM vA ee coddasa sumiNe pecchiA mAhaNI tatazca dRSTavatIti gaathaarthH|| 9 bhA0- aha divase bAsII vasai tahi mAhaNIi kucchiMsi / ciMtai sohammavaI, sAhariuMje jiNaM kaalo||48|| atha divasAn vyazItiM vasati tasyA brAhmaNyAH kukssaaviti| athAnantaraM etAvatsu divaseSu atikrAnteSu cintayati saudharmapatiHsaMhartuM je nipAta: pAdapUraNArthaH, jinaM kAlo varttate iti gaathaarthH|| kimiti saMhriyata ityAha___bhA0- arahaMta cakkavaTTI baledavA ceva vAsudevAya / ee uttamapurisAna hu tucchakulesujAyaMti // 49 // bhAvArthaH spaSTa eva, navaraM tucchakuleSu asArakuleSu iti / keSu punaH kuleSu jAyante ityAha___ bhA0- uggakulabhogakhattiakulesuikkhAganAyakorave / harivaMse avisAle AyaMti tahiM purisasIhA // 50 // ugrakulabhojakSatriyakuleSu ikSvAkujJAtakauravyeSu punaH kuleSu harivaMze ca vizAle AyaMti Agacchanti utpadyanta ityarthaH tatra ugrakulAdau puruSasiMhAH tIrthakarAdaya itigAthArthaH // yasmAdevaM tasmAdbhuvanagurubhaktyA codito devarAjo hariNegameSimabhihitavAn- eSa bharatakSetre caramatIrthakRt prAgupAttakarmazeSapariNativazAt tucchakule jAtaH, tadayamitaH saMhRtya kSatriyakule sthApyatAmiti / sa hi tadAdezAttathaiva cakre / bhASyakArastu amumevArthaM aha bhaNatI tyAdinA pratipAdayati 0.3 upodghAta| niyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| bhASya:47 mhaasvpnaaH| bhASyaH 48-50 kulvrnnnm| // 310 // Page #333 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 bhA0- aha bhaNaiNegamesiM deviMdo esa ittha titthyro| loguttamo mahappA uvavaNNo mAhaNakulaMmi // 51 // atha anantaraM bhaNati NegamesiM ti prAkRtazailyA hariNegameSiM devendraH eSa bhagavAn atra brAhmaNakule lokottamo mahAtmA utpanna iti gaathaarthH|| idaM cAsAdhu, tatazcedaM kuru bhA0-khattiakuMDaggAme siddhattho nAma khattio atthi| siddhatthabhAriAe sAhara tisalAi kucchisi // 52 // kSatriyakuNDagrAme siddhArtho nAma kSatriyo'sti, tatra siddhArthabhAryAyAH saMhara trizalAyAH kukSAviti gaathaarthH|| bhA0- bADhaMti bhANiUNaM vAsArattassa paMcame pkkhe| sAharai puvvaratte hatthuttara terasI divase // 53 // sa hariNegameSiH bADhaMti bhANiUNaM ti bADhamityabhidhAya, atyarthaM karomi Adezam, zirasi svAmyAdezamiti, varSArAtrasya paJcame pakSemAsadvaye'tikrAnte azvayugbahulatrayodazyAM saMharati pUrvarAtre-prathamapraharadvayAnta iti bhAvArthaH, hastottarAyAMtrayodazIdivase iti gaathaarthH|| bhA0- gygaahaa||54|| bhA0- ee coddasasumiNe pAsai sA mAhaNI pddiniatte| jarayaNI avahario kucchIoNmahAyaso viiro||55|| pUrvavat / idaM nAnAtvaM- pazyati sA brAhmaNI pratinivRttAn yasyAM rajanyAM apahRtaH kukSitaH mahAyazA vIra iti gaathaarthH|| bhA0- gayagAhA // 56 // bhA0- eecoisa sumiNe pAsai sA tisalayA suhapasuttA / jaMrayaNiM sAhario kucchisi mahAyaso viiro||57|| idaMgAthAdvayaM trizalAmadhikRtya pUrvavadvAcyam |gtmphaardvaarm, sAmpratamabhigrahadvAravyAcikhyAsayA''ha 0.3 upoddhAtaniyuktiH, 0.3.2 | dvitIyadvAram, viirjinaadivktvytaaH| bhASya:51 kulvrnnnm| bhASyaH 52-57 garbhasaMhAraH // 311 // // 311 // Page #334 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 312 // vktvytaaH| bhASyaH bhA0- tihi nANehi samaggo devI tisalAi so akucchisi / aha vasai saNNigabbho chammAse addhmaasNc||58|| 0.3 upoddhAtaatha apahArAnantaraM vasati saMjJI cAsau garbhazceti samAsaH, kva?- devyAH trizalAyAH sa tu kukSau, Aha- sarvo garbhasthaH niyuktiH, saMzyeva bhavatIti vizeSaNavaiphalyam, na, dRSTivAdopadezena vizeSaNatvAt, sa ca jJAnadvayavAnapi bhavatyata Aha- tribhiniH- dvitIyadvAram, vIrajinAdimatizrutAvadhibhiH smgrH| kiyantaM kAlamityAha- SaNmAsAn ardhamAsaM ceti gaathaarthH|| bhA0- aha sattamaMmi mAse gabbhattho ceva'bhiggahaM giNhe / nAhaM samaNo hohaM ammApiaramijIvaMte // 59 // atha saptame mAse garbhAdArabhya tayormAtApitrorgarbhaprayatnakaraNenAtyantasnehaM vijJAya aho mamoparyatIva anayoH sneha iti 58-61. abhigrhH| yadyahamanayoH jIvatoH pravrajyAM gRhNAmi nUnaM na bhavata etAvityato garbhastha eva abhigrahaMgRhNAti, jJAnatrayopetatvAt / kiMviziSTa-2 mityAha- nAhaM zramaNo bhaviSyAmi mAtApitrorjIvatoriti gAthArthaH / evaM bhA0- doNhaM varamahilANaM gabbhe vasiUNa gbbhsukumaalo| navamAse paDipuNNe satta ya divase smirege||60|| dvayorvaramahilayoH garbhe uSitvA garbhe sukumAraH garbhasukumAraH, prAyaH aprAptaduHkha ityarthaH / kiyantaM kAlaM? nava mAsAn pratipUrNAn sapta divasAn sAtirekAn samadhikAn iti gAthArthaH // ___bhA0- aha cittasuddhapakkhassa tersiipuvvrttkaalNmi| hatthuttarAhiM jAo kuNDaggAme mhaaviiro||61|| ___ atha anantaraM caitrasya zuddhapakSaH caitrazuddhapakSaH tasya caitrazuddhapakSasya trayodazyAM pUrvarAtrakAle- prathamapraharadvayAnta iti bhAvArthaH / hastottarAyAM jAtaH hasta uttaroyAsAMtA hastottarA:- uttarAphAlgunya ityarthaH / kuNDagrAme mahAvIra iti ||jaatkrm dikkumAryAdi 7 a (mUle) // 312 // Page #335 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 313 // bhirnirvartitaM pUrvavadavaseyam, kiJcitpratipAdayannAha bhA0- AbharaNarayaNavAsaM vuTuM titthaMkaraMmi jAyaMmi / sakko adevarAyA uvAgao AgayA niho||6|| AbharaNAni- kaTakakeyUrAdIni ratnAni- indranIlAdIni tadvarSaM- vRSTiM tIrthakare jAte sati, zakrazca devarAja upAgatastatraiva, tathA AgatAH padmAdayo nidhaya iti gaathaarthH|| bhA0-tuTThAo devIo devA aannNdiaasprisaagaa| bhayavaMmi vaddhamANe telukkasuhAvahe jAe // 63 / / tuSTA devyaH devA AnanditAH saha pariSadbhiH vartanta iti sapariSadaH bhagavati vardhamAne trailokyasukhAvahe jAte satIti gaathaarthH|| gataM janmadvAram, abhiSekadvArAvayavArthaM pratipAdayannAha bhA0-bhavaNavaivANamaMtarajoisavAsI vimANavAsI |svviddddiii saparisA cauvvihA AgayA devA // 64 // bhavanapatayazca vyantarAzca jyotirvAsinazceti samAsaH, vimAnavAsinazca sarvA sapariSadaH caturvidhA AgatA devA iti gAthArthaH / ___ bhA0- devehiM saMparivuDo deviMdo givhiUNa titthayaraM / neUNa maMdaragiri abhiseaMtattha kaasiia||65|| devaiH saMparivRto devendro gRhItvA tIrthakaraM nItvA mandaragiriM abhiseaMti abhiSekaM tatra kRtavAMzceti gaathaarthH|| ___bhA0- kAUNa ya abhiseaMdeviMdo devadANavehi samaM / jaNaNIi samappittA jammaNamahimaMca kaasiia||66|| kRtvA cAbhiSekaM devendro devadAnavaiH sArdham, devagrahaNAt jyotiSkavaimAnikagrahaNam, dAnavagrahaNAt vyantarabhavanapatigrahaNamiti / tato jananyAH samarpya janmamahimAMca kRtavAn svarge nandIzvare dvIpe ceti gaathaarthH||saamprtN yadindrAdayo bhuvananAthebhyo bhaktyA prayacchanti tadarzanAyAha 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| bhASyaH 62-65 vIrajanma abhissekshc| bhASya: 66 janmamahimA vRddhidvAraM c| // 313 // Page #336 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 314 // bhA0-khomaM kuMDalajualaM siridAmaMceva dei skkose| maNikaNagarayaNavAsaM uvacchubhe jaMbhagA devA // 67 // kSaumaM devavastraM kuNDalayugalaM karNAbharaNaM zrIdAma anekaratnakhacitaM darzanasubhagaM bhagavato dadAti zakraH se tasya / itthaM nirdezastrikAlagocarasUtrapradarzanArthaH / jRmbhakAH vyantarA devAH, zeSaM sugamamiti gaathaarthH|| bhA0- vesamaNavayaNasaMcoiA u te tiriajaMbhagA devA / koDiggaso hiraNNaM rayaNANi atattha uvaNiMti // 68 // vaizramaNavacanasaMcoditAstu te tiryagjRmbhakA devaaH| tiryagiti tiryaglokajRmbhakAH koTyagrazaH koTIparimANataH hiraNyaM | aghaTitarUpaM ratnAni ca indranIlAdIni tatropanayantIti gAthArthaH // gatamabhiSekadvAram, idAnIM vRddhidvArAvayavArthamAha ___ bhA0- aha vaDai so bhayavaM dialoacuo annovmsiriio|daasiidaasprivuddo parikiNNo pIDhamaddehiM // 19 // __ atha vardhate sa bhagavAn devalokacyutaH anupamazrIko dAsIdAsaparivRtaH parikIrNaH pIThamardaiH mahAnRpatibhiH parivRta iti gaathaarthH|| dvAram // bhA0- asiasirao sunynno0||7|| bhA0- jAIsaro abhyvN0||71|| gAthAdvayamidaM RSabhadevAdhikAra iva draSTavyam // bheSaNadvArAvayavArthamAha bhA0- aha UNaaTThavAsassa bhagavao suravarANa mjjhNmi| saMtaguNuklittaNayaM karei sakko suhammAe // 72 // atha anantaraM nyUnASTavarSasya bhagavataH sataH suravarANAM madhye santazca te guNAzca sadguNAH teSAM kIrtanaM- zabdanamiti samAsaH, 7 guNakittaNayaM (vRttau)| 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| bhASya: 67-69 janmamahimA vRddhidvaarNc| bhASyaH 70-72 bhessnndvaarm| // 314 // Page #337 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 315 // 73-75 karoti zakro devarAjaH sudharmAyAM sabhAyAM vyavasthita iti gAthArthaH // kiMbhUtamityata Aha 0.3 upodghAta____ bhA0- bAlo abAlabhAvo abAlaparakkamo mhaaviiro|n husakkai bheseuM amarehi~ siNdehiNpi||73|| niyuktiH, 0.3.2 bAlaH na bAlabhAvo'bAlabhAvaH, bhAva:- svarUpam, na bAlaparAkramo'bAlaparAkramaH, parAkramaH- ceSTA, zUra vIra vikrAntA | dvitIyadvAram, viti kaSAyAdizatrujayAd vikrAnto vIraH, mahAMzcAsau vIrazceti mahAvIraH, naiva zakyate bheSayituM amaraiH devaiH senTrairapIti vktvytaaH| gaathaarthH|| bhASyaH bhA0- taM vayaNaM soUNaM aha egusuro asaddahaMto u|ei jiNasaNNigAsaMturiaMso bhesnntttthaae||74|| bhessnndvaarm| tadvacanaM zrutvA athaikaH suro devaH azraddhAnastu- azraddadhAna ityarthaH, eti Agacchati jinasannikAzaM jinasamIpaM tvaritamasau,8 kimartha?- bheSaNArthaM bheSaNanimittamiti gAthArthaH / sa cAgatya idaM cakre bhA0- sappaMca taruvaraMmI kAuMtidUsaeNa DiMbhaM ca / piTThI muTThIi hao vaMdiavIraM pddiniatto||75|| __asyA bhAvArthaH kathAnakAdavaseyaH, taccedaM-devo bhagavaosakAsamAgao, bhagavaMpuNaceDarUvehiMsamaMrukkhakheDDeNa kIlai, tesu rukkhesu jo paDhamaM vilaggati jo ya paDhamaM oluhati so ceDarUvANi vAhei, so a devo AgaMtUNa he?o rukkhassa sapparUvaM viuvvittA acchai upparAmuho, sAmiNA amUDheNa vAmahattheNa sattatilamittatte chUDho, tAhe devo ciMtei- ettha tAva na 0 devo bhagavataH sakAzamAgataH, bhagavAnpunaH ceTarUpaiH samaM vRkSakrIDayA krIDati, teSu vRkSeSu yaH prathamamArohati yazca prathamamavarohati sa ceTarUpANi vAhayati, sa ca 8 // 315 // deva AgatyAdho vRkSasya sarparUpaM vikuLa tiSThati uparimukhaH, svAminA amUDhena vAmahastena saptatAlamAtratastyaktaH,tadA devazcintayati- atra tAvanna / Page #338 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 316 // chlio| aha puNaravi sAmI teMdUsaeNa ramai, so ya devo ceDarUvaM viuvviUNa sAmiNA samaM abhiramai, tattha sAmiNA so 0.3 upoddhAtajio, tassa uvariM vilaggo, so ya vahiuMpavatto pisAyarUvaM viuvvittA, taM sAmiNA abhIeNa talappahAreNa pahao jahA niyuktiH, 0.3.2 tattheva NibbuDDo, etthavina tiNNo chaliuM, devo vaMdittA go| ayaM punarakSarArtha:- sarpaca taruvare kRtvA tendUsakena krIDAvizeSeNa dvitIyadvAram, hetubhUtena DimbhaM ca bAlarUpaM ca, kRtvetyanuvarttate / pRSThau muSTinA hataH vanditvA vIraM pratinivRtta ityakSarArthaH / anyadA vIrajinAdi vktvytaaH| bhagavantamadhikASTavarSa kalAgrahaNayogyaM vijJAya mAtApitarau lekhAcAryAya upanItavantau / Aha ca bhASyaH bhA0- aha taM ammApiaro jANittA ahiaaTThavAsaM tu / kayakoualaMkAraM lehAyariassa uvaNiMti // 76 // 76-77 lekhanazAlA ___ atha anantaraM bhagavantaM mAtApitarau jJAtvA adhikASTavarSaM tu kRtAni rakSAdIni kautukAni keyUrAdayo'laGkArAzca yasyeti endravyAkaraNaM samAsaH, taM lekhAcAryAya upAdhyAyAyetyarthaH / uvaNeti tti prAkRtazailyA upanayataH, pAThAntaraM vA uvaNesu tadA upanItavanta iti gaathaarthH|| atrAntare devarAjasya khalvAsanakampo babhUva, avadhinA ca vijJAyedaM prayojanaM aho khalvapatyasnehavilasitaM bhuvanagurumAtApitro: yena bhagavantamapi lekhAcAryAya upanetumabhyudyatau iti saMpradhArya Agatya copAdhyAyatIrthakarayoH parikalpi-8 tayoH bRhadalpayorAsanayoH upAdhyAyaparikalpite bRhadAsane bhagavantaM nivezya zabdalakSaNaM pRSTavAn / amumevArthaM pratipAdayati bhASyakAraH sakko a0 ityaadineti| bhA0-sako atassamakkhaM bhagavaMtaM AsaNe nivesittaa| saddassa lakkhaNaM pucche vAgaraNaM avayavA iNdN||77|| // 316 // - chalitaH / atha punarapi svAmI tindUsakena ramate, sa ca devazveTarUpaM vikuLa svAminA samamabhiramate,tatra svAminA sa jitaH tasyopari vilagnaH, sa ca vardhituM pravRttaH pizAcarUpaM vikuLa, tathA svAminA'bhItena talaprahAreNa prahataH yathA tatraiva nimagnaH, atrApi na zaktazcchalitum, devo vanditvA gtH| Page #339 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 317 // zakrazca tatsamakSa lekhAcAryasamakSaM bhagavaMtaM tIrthakaraM Asane nivezya zabdasya lakSaNaM pRcchati / pAThAntaraM vA pucchiMsu saddalakkhaNaM, vAgaraNaM avayavA iMdaM pRSTavAn zabdalakSaNam, bhagavatA ca vyAkaraNamabhyadhAyi, vyAkriyante laukikasAmayikAH zabdA aneneti vyAkaraNaM- zabdazAstram, tadavayavAH kecana upAdhyAyena gRhItAH, tatazca aindraM vyAkaraNaM saMjAtamiti gaathaarthH|| dvAram / vivAhadvArAvayavArthamabhidhitsayA''ha bhA0- ummukkabAlabhAvo kameNa aha jovvaNaM annupptto| bhogasamatthaM NAuM ammApiarou vIrassa // 78 // evaM unmukto bAlabhAvo yeneti samAsaH, krameNa uktaprakAreNa atha anantaraM yauvanaM vayovizeSalakSaNaM bAlAdibhAvAt pazcAt prAptaH anuprAptaH / atrAntare bhujyanta iti bhogA:- zabdAdayaH teSAM samartho bhogasamarthaH taM jJAtvA bhagavantam, kau?- mAtApitarau tu vIrasyeti gaathaarthH|| kiM ? bhA0-tihirikkhaMmi pasatthe mhntsaamntkulpsuuaae| kAraMti pANigahaNaM jsoavrraayknnnnaae||79|| tithizcaRkSaM ca tithiRkSam, RkSaM-nakSatram, tasmin tithiRkSe, prazaste zobhane, mahacca tatsAmantakulaM ca mahAsAmantakulaM tasmin prasUteti samAsaH tayA, kArayata: mAtApitarau, pANergrahaNaM pANigrahaNam, kayA?- yazodA cAsau vararAjakanyA ceti vigrahaH tayA, tatra mahAsAmantakulaprasUtayA ityanenAnvayamahattvamAha- vararAjakanyayA ityanena tu tatkAlarAjyasaMpadyuktatAmAheti gAthArthaH / / dvAram / / apatyadvArAvayavArthaM vyAcikhyAsurAha___ bhA0-paMcavihe mANusse bhoge bhuMjitu saha jsoaae| teyasiriva surUvaMjaNei piadaMsaNaM dhuuaN||8|| (r)tao vRttau pr0| | 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram , viirjinaadivktvytaaH| bhASyaH 78 lekhanazAlA endravyAkaraNaM c| bhASyaH 79-80 vIrasya pANigrahaNam / // 317 // Page #340 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 318 // vktvytaaH| niyuktiH paJcavidhAn paJcaprakArAn zabdAdIn manuSyANAmete mAnuSyAstAn bhogAn bhuktvA tato yazodAyAH, tejasaH zrI: tejaHzrI: 0.3 upoddhAtatAM tejaHzriyamiva surUpAm, athavA tasyAH zriyamiveti pAThAntaraM vA / janayati priyadarzanAM dhutAMduhitaram, jaNiMsu vA pAThaH, niyuktiH, 0.3.2 janitavAniti gaathaarthH||dvaarm / atrAntareca bhagavataH mAtApitarau kAlagatau, bhagavAnapitIrNapratijJaH pravrajyAgrahaNAhitamatiH dvitIyadvAram , nandivardhanapurassaraM svajanamApRcchati sma, sa purAnaha- bhagavan! kSAraM kSate mA kSipasva, kiyantamapi kAlaM tiSTha, bhagavAnAha vIrajinAdikiyantaM?, svajana Aha- varSadvayam, bhagavAnAha- bhojanAdau mama vyApAro na voDhavya iti, pratipanne bhagavAn samadhikaM varSadvayaM prAsukaiSaNIyAhAraH zItodakamapyapiban tasthau, atrAntara eva mahAdAnaM dattavAn, lokAntikaizca pratibodhitaH punaH pUrNAvadhiH | 459-460 sAMvatsarikapravrajita iti // amumevArtha saMkSepataH pratipAdayan Aha niyuktikRt daanaadiH| ni0- hatthuttarajoeNaM kuMDaggAmaMmi khttiojcco|vjrishsNghynno bhviajnnvibohoviiro|| 459 // bhASyaH 81-85 ni0- so devapariggahio tIsaMvAsAi vasai gihvaase| ammApiihiM bhayavaM devattagaehiM pvvio||460|| sAMvatsarika * hastottarAyogena uttarAphAlgunIyogenetyarthaH, kuNDagrAme nagare kSatriyo jAtyaH utkRSTa ityarthaH, vajraRSabhasaMhanano bhavyajana-2 daanaadiH| vibodhako vIraH, kiM?- mAtApitRbhyAM bhagavAn devatvagatAbhyAM pravrajita iti yogH| dvitIyagAthAgamanikA- saH bhagavAn / devaparigRhItaH triMzadvarSANi vasati, uSitvA vA pAThAntaram, gRhavAse zeSaM vyAkhyAtameva // 459-460||saamprtN bhASyakAraH pratidvAraM avayavArthaM vyAkhyAnayati-saMvacchareNa0 gAthetyAdinA // 318 // ___bhA0- sNvcchrenn0||81||egaa hirnnnn0||82|| siMghADaya0 ||83||vrvriaa0||84|| tiNNeva y0||85|| idaM gAthApaJcakaM RSabhadevAdhikAre vyAkhyAtatvAnna viviyte||dvaarm ||smbodhndvaaraavyvaarthmaah Page #341 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 19 // bhaa0-saarssymaaiccaa0||86|| 0.3 upodghAtabhA0- ee devnikaayaa0||87|| 0.3.2 bhA0- evaM abhithuvvaMto buddho buddhaarviNdsrismuho| logaMtigadevehiM kuMDaggAme mhaaviiro||88|| dvitIyadvAram , vIrajinAdiidamapigAthAtrayaM vyAkhyAtatvAt na pratanyate / Aha-RSabhadevAdhikAre saMbohaNapariccAetti ityAdidvAragAthAyAM sambodhano-8 vktvytaaH| ttarakAlaM parityAgadvAramuktam, tathA mUlabhASyakRtA vyAkhyA kRteti, adhikRtadvAragAthAyAMtu dANe saMbodha nikkhamaNe ityabhihitam, bhASyaH itthaM vyAkhyA(ca)kRteti / tatazca iha dAnadvArasya sambodhanadvArAt pUrvamupanyAsaH tatra vA sambodhanadvArAduttaraM parityAgadvArasya 86-87 sAMvatsarikavirudhyata iti, ucyate, na sarvatIrthakarANAmayaM niyamo yaduta-sambodhanottarakAlabhAvinI mahAdAnapravRttiriti, adhikRta daanaadiH| granthopanyAsAnyathAnupapatteH, niyame'pIha dAnadvArasya bahutaravaktavyatvAt sambodhanadvArAt prAgupanyAsonyAyapradarzanArtho'viruddha bhASyaH 88-90 eva, adhikRtadvAragAthAniyame tuvyatyayena parihAraH-tatrAlpavaktavyatvAt sambodhanadvArasya prAgupanyAsaH, ityetAvantaH saMbhavinaH niSkramaNapakSAH, tattvaM tu viziSTazrutavido jAnantIti alaM prsnggen||dvaarm / sAmprataM niSkramaNadvArAvayavArthaM vyAcikhyAsurAha bhA0- maNapariNAmo akao abhinikkhamaNaMmi jiNavariMdeNa / devehi ya devIhi~ yasamaMtao ucchayaM gayaNaM / / 89 // manaHpariNAmazca kRtaH abhiniSkramaNe iti abhiniSkramaNaviSayo jinavarendreNa, tAvat kiM saMjAtamityAha- devairdevIbhizca samantataH sarvAsu dikSu ucchayaM gayaNaM ti vyAptaM gaganamiti gaathaarthH|| bhA0- bhavaNavaivANamaMtarajoisavAsI vimANavAsI a|dhrnniyle gayaNayale vijujookao khippaM // 90 // yairdevaiH gaganatalaM vyAptaM te khalvamI vartante-bhavanapatayazca vyantarAzca jyotirvAsinazceti samAsaH,jyotiHzabdena iha tadAlayA dvaarm| // 32 Page #342 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 320 // dvitIyadvAram, evocyante, vimAnavAsinazca / amIbhirAgacchadbhiH dharaNitale gaganatale vidyutAmivodyoto vidhududyotaH kRtaH kSipraM zIghramiti 0.3 upodghaatgaathaarthH|| niyuktiH, |0.3.2 bhA0- jAva ya kuMDaggAmojAva ya devANa bhavaNaAvAsA / devehi ya devIhi ya avirahiaMsaMcaraMtehiM // 91 // __ yAvat kuNDagrAmo yAvacca devAnAM bhavanAvAsAM atrAntare dharaNitalaMgaganatalaMca devai:devIbhizca avirahitaM vyAptaM saMcaradbhiriti vIrajinAdi vktvytaaH| gaathaarthH|| atrAntare devaireva bhagavataH zibikopanItA, tAmAruhya bhagavAn siddhArthavanamagamat, amumevArthaM pratipAdayati bhASyaH caMdappabhA yetyAdinA 91-94 niSkramaNabhA0- candappabhA ya sIAuvaNIAjammajaraNamukkassa / AsattamalladAmA jalayathalayadivvakusumehiM // 12 // dvaarm| - candraprabhA zibiketyabhidhAnaM upanItA AnItA, kasmai?- jarAmaraNAbhyAM muktavat muktaH tasmai- vardhamAnAyetyarthaH, SaSThI caturthyarthe drssttvyaa| kiMbhUtA setyAha- AsaktAni mAlyadAmAni yasyAMsA tathocyate, tathA jalajasthalajadivyakusumaiH, carciteti vAkyazeSaH iti gaathaarthH|| zibikApramANadarzanAyAha bhA0-paMcAsai AyAmA dhaNUNi vicchiNNa paNNavIsaMtu / chattIsaimuvviddhA sIyA caMdappabhA bhnniaa||13|| paJcAzat dhanUMSi AyAmo - dairghyaM yasyAH sA paJcAzadAyAmA dhaSi, vistIrNA paJcaviMzatyeva, SaTtriMzaddhanUMSi ubviddhatti / uccA, uccaistvena SaTtriMzaddhanUMSIti bhAvArthaH, zibikA candraprabhAbhidhAnA bhaNitA pratipAditA tIrthakaragaNadharairiti, anena zAstrapAratantryamAheti gaathaarthH|| bhA0- sIAi majjhayAre divvaM mnniknngrynnciNci|siihaasnnN maharihaM sapAyavIDhaM jiNavarassa // 14 // Page #343 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 321 // 95-96 nisskrmnndvaarm| zibikAyA madhya eva madhyakArastasmin divyaM suranirmitaM maNikanakaratnakhacitaM siMhAsanaM mahArham, tatra maNayaH- candrA- 0.3 upodghAtakAntAdyAH kanakaM-devakAJcanaM ratnAni-marakatendranIlAdIni ciMcaiaMti dezIvacanataH khcitmityucyte| siMhapradhAnamAsanaM niyuktiH, 0.3.2 siMhAsanam, mahAntaM- bhuvanagurumarhatIti mahArham, saha pAdapITheneti sapAdapITham, jinavarasya, kRtamiti vAkyazeSaH iti / | dvitIyadvAram, gaathaarthH|| vIrajinAdi | vktvytaaH| bhA0- AlaiamAlamauDo bhAsuraboMdI plNbvnnmaalo|seyyvtthniyttho jassa ya mollaM syshssN||95|| | bhASyaH bhA0- chaTeNaM bhatteNaM ajjhavasANeNa sohaNeNa jinno| lesAhi~ visujhaMto AruhaI uttamaM sii||96|| AlaiaMAviddhamucyate, mAlA- anekasurakusumagrathitA, mukuTastu prasiddha eva, mAlA ca mukuTazca mAlA-mukuTau Aviddhau mAlAmukuTau yasyeti vigrahaH / bhAsvarA- chAyAyuktA bondI- tanuH yasya sa tathAvidhaH, pralambA vanamAlA- prAgabhihitA anyA vA yasyeti samAsaH / seyayavatthaniyattho tti niyatthaM-parihitaM bhaNNai, nivasitaM zvetaM vastraM yena sa nivasitazvetavastraH bandhAnulomyAt nivasitazabdasya sUtrAnte prayogaH, lakSaNatastu bahuvrIhau niSThAntaMpUrvaM nipatatIti pUrvaM draSTavyaH, zvetavastraparidhAna ityarthaH / yasya ca mUlyaM zatasahasraM dInArANAmiti gAthArthaH / sa evaMbhUto bhagavAnmArgazIrSabahuladazamyAM hastottarAnakSatrayogena / chaTTeNaM bhatteNaM ityAdi, SaSThena bhaktena, dinadvayamupoSita ityarthaH / adhyavasAnaM- antaHkaraNasavyapekSaM vijJAnaM tena sundareNa zobhanena , jinaH pUrvoktaH, tathA lezyAbhirvizudhyamAnaH manovAkkAyapUrvikAH kRSNAdidravyasambandhajanitAH khalu AtmapariNAmAH lezyA , // 321 // iti, uktaMca- kRSNAdidravyasAcivyAt, pariNAmo ya AtmanaH / sphaTikasyeva tatrAyaM, lezyAzabdaH pryujyte||1||taabhiH vizudhyamAnaH, 7 suMdareNa vRttau| Page #344 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyukti 0.3.2 bhASyazrIhAri0 vRttiyutam bhAga-1 // 322 // vktvytaaH| bhASyaH 97-100 dvaarm| kiM?- Arohati uttamAM pradhAnAM zibikAmiti gaathaarthH|| 0.3 upodghAtabhA0-sIhAsaNe nisaNNo sakkIsANA ya dohi pAsehiM / vIaMti cAmarehiM maNikaNagavicittadaMDehiM // 17 // niyuktiH, tatra bhagavAn siMhAsane niSaNNaH zakrezAnau ca devanAthau dvayoH pArzvayoH vyavasthitau, kiM?-vIjayataH, kAbhyAM?-cAmarAbhyAm, dvitIyadvAram , kiMbhUtAbhyAM?- maNiratnavicitradaNDAbhyAmiti gaathaarthH||evN bhagavati zibikAntarvarttini siMhAsanArUDhe sati sA zibikA vIrajinAdisiddhArthodyAnanayanAya utkssiptaa|| kairityAhabhA0-puvviM ukkhittA mANusehiMsA haTTharomakUvehiM / pacchA vahati sIaM asuriMdasuriMdanAgiMdA // 28 // niSkramaNapUrva prathama utkSiptA utpATitA, kaiH?- mAnuSaiH, sA zibikA, kiMviziSTaiH?- hRSTAni romakUpAni yeSAmiti samAsaH, taiH| pazcAdvahanti zibikAm, ke?- asurendrasurendranAgendrA iti gAthArthaH / asurAdisvarUpavyAvarNanAyAha bhA0- calacavalabhUsaNadharA sacchaMdaviuvviAbharaNadhArI / deviMdadANaviMdA vahaMti sIaMjiNiMdassa // 99 // calAzca te capalabhUSaNadharAzceti samAsaH / calAH- gamanakriyAyogAt hArAdicapalabhUSaNadharAzca / svacchandena- svAbhiprAyeNa vikurvitAni-devazaktyA kRtAni AbharaNAni-kuNDalAdIni dhArayituMzIlaM yeSAmiti smaasH| athavA calacapalabhUNaSadharA ityuktam, tAni ca bhUSaNAni kiM te paranirmitAni dhArayanti uta neti vikalpasaMbhave vyavacchedArthamAha-svacchandavikurvitAbharaNadhAriNaH, ka ete?- devendrA dAnavendrAH, kiM?- vahanti zibikAM jinendrasyeti gaathaarthH|| atrAntare // 322 // ___ bhA0- kusumANi paMcavaNNANi muyaMtA duMduhI ya tADatA / devagaNA ya pahaTThA samaMtao ucchayaM gayaNaM // 100 // (r)rayaNa0 vRttau| Page #345 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam 0.3 upodghAtaniyuktiH, 0.3.2 bhAga-1 // 323 // viirjinaadivktvytaaH| bhASyaH 101-104 nisskrmnndvaarm| bhagavati zibikArUDhe gacchati sati nabhaHsthalasthAH kusumAni zuklAdipaJcavarNAni muJcantaH tathA dundubhIstADayantazca, ke?- devagaNAH devasaMghAtAH, cazabdasya prAksambandho vyavahitaH pradarzita eva, prakarSeNa hRSTAH prahRSTAH, kiM ?- bhagavantameva stuvantIti kriyA'dhyAhAraH / evaM stuvadbhirdevaiH kimityAha-samantataHsarvAsudikSusarvaM ucchayaM gagaNaM vyAptaM gaganamiti gaathaarthH|| bhA0- vaNasaMDovva kusumiopaumasaro vA jahA sarayakAle / sohai kusumabhareNaM iya gagaNayalaM suragaNehiM // 101 // vanakhaNDamiva kusumitaM padmasaro vA yathA zaratkAle zobhate kusumabhareNa- hetubhUtena, iya evaM gaganatalaM suragaNaiH zuzubhe iti gaathaarthH|| bhA0- siddhatthavaNaMca(va) jahA asaNavaNaM saNavaNaM asogavaNaM |cuuavnnNv kusumiaMiagayaNayalaM surgnnehiN||102|| siddhArthakavanamiva yathA asanavanam, azanA:- bIjakAH, saNavanaM azokavanaMcUtavanamiva kusumitam, ia evaM gaganatalaM suragaNai rarAjeti gaathaarthH|| __bhA0- ayasivaNaM va kusumiaMkaNiAravaNaM va cNpyvnnNv| tilayavaNaM va kusumiaMiagayaNatalaM suragaNehiM // 103 // atasIvanamiva kusumitam, atasI- mAlavadezaprasiddhA, karNikAravanamiva campakavanamiva tathA tilakavanamiva kusumita yathA rAjate, ia evaM gaganatalaM suragaNaiH kriyAyogaH pUrvavaditi gaathaarthH|| bhA0- varapaDahabherijhallariduMduhisaMkhasahiehi~ tUrehiM / dharaNiyale gayaNayale tUraninAo prmrmmo||104|| __ varapaTahabherijhallaridundubhizaGkasahitaistUyaH karaNabhUtaiH, kiM?- dharaNitale gaganatale tUryaninAdaH tUryanirghoSaH paramaramyo'bhavaditi gaathaarthH|| Page #346 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, // 324 // viirjinaadivktvytaa:| bhASyaH 105-109 nisskrmnndvaarm| bhA0- evaM sadevamaNuAsurAe~ parisAe~ parivuDo bhayavaM / abhithuvvaMto girAhiM saMpatto nAyasaMDavaNaM / / 105 / / evaM uktena vidhinA, saha devamanuSyAsurairvarttata iti sadevamanuSyAsurA tayA, kayetyAha- pariSadA parivRto bhagavAn abhistUyamAno gIrbhiH vAgbhirityarthaH, saMprAptaH jJAtakhaNDavanamiti gaathaarthH|| bhA0- ujjANaM saMpatto orubhai uttamAu siiaao| sayameva kuNai loaMsakko se paDicchae kese // 106 // udyAnaM saMprAptaH, oruhaitti avatarati uttamAyAH zibikAyAH, tathA svayameva karoti locam, zakro devarAjA se tasya pratIcchati kezAniti, evaM vRttAnuvAdena granthakAravacanatvAt vartamAnanirdezaH sarvatra aviruddha eveti gAthArthaH / / bhA0- jiNavaramaNuNNavittA aMjaNaghaNaruyagavimalasaMkAsA / kesAkhaNeNa nIAkhIrasarisanAmayaM udahiM // 107 // zakreNa-jinavaramanujJApya aJjanaM- prasiddhaM ghano- meghaH ruk-dIptiH, aJjanaghanayo ruk aJjanaghanaruk aJjanaghanarugvat vimalaH saMkAza:- chAyAvizeSo yeSAM te tthocynte| athavA aJjanaghanarucakavimalAnAmiva saMkAzo yeSAmiti samAsaH rucakaH kRSNamaNivizeSa eva, ka ete?-kezAH, kiM?-kSaNena nItAH, kaM?-kSIrasadRzanAmAnamudadhiM kSIrodadhimiti gAthArthaH ||atraantre / ca cAritraM pratipattukAme bhagavati surAsuramanujavRndasamudbhavo dhvanistUryaninAdazca zakrAdezAd virarAma, amumevArthaM pratipAdayannAha-8 bhA0- divvo maNUsaghoso tUraninAo asakkavayaNeNaM / khippAmeva nilukko jAhe paDivajjai carittaM // 108 // divyo devasamuttho manuSyaghoSazca, cazabdasya vyavahitaH sambandhaH, tathA tUryaninAdazca zakravacanena kSiprameva zIghrameva nilukkotti dezIvacanato virata: yadA yasmin kAle pratipadyate cAritramiti gaathaarthH||s yathA cAritraM pratipadyate tathA pratipipAdayiSurAha bhA0- kAUNa namokkAraM siddhANamabhiggahaM tu so ginnhe| savvaM me akaraNijjaM pAvaMti crittmaaruuddho||109|| // 324 // Page #347 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 325 // kRtvA namaskAraM siddhebhyaH abhigrahamasau gRhNAti, kiMviziSTamityAha- sarvaM me mama akaraNIyaM na karttavyam, kiM tadityAha-8 0.3 upodghAtapApamiti, kimityAha-cAritramArUDha itikRtvA, saca bhdntshbdrhitNsaamaayikmuccaarytiitigaathaarthH||caaritrprtiptti- niyuktiH, kAle ca svabhAvato bhuvanabhUSaNasya bhagavato nirbhUSaNasya sata indro devadUSyavastramupanItavAn iti / atrAntare kathAnakaM- dvitIyadvAram, egeNa devadUseNa pavaei, etaM jAhe aMse karei etthaMtarA piuvayaMso dhijjAio uvaDhio, so adANakAle kahiMpi pavasio vIrajinAdi vktvytaaH| AsI, Agao bhajAe aMbADio, sAmiNA evaM paricattaM, tumaMca puNa vaNAi hiMDasi, jAhi jar3a itthaMtare'vi lbhijaasi| bhASyaH105 so bhaNai- sAmi! tunbhehiM mama na kiMci diNNaM, idANipi me dehi| tAhe sAmiNA tassa dUsassa addhaM diNNaM, annaM me natthi niSkramaNa dvaarm| paricattaMti / taM teNa tuNNAgassa uvaNIaM jahA eassa dasiAo bNdhaahi| kattotti pucchie bhaNati- sAmiNA diNNaM, tuNNAo bhaNati-taMpise addhaM ANehi, jayA paDihiti bhagavao aMsAo, tato ahaM tuNNAmi tAhe lakkhamollaM bhavissaitti to tujjhavi addhaM majjhavi addhaM, paDivaNNo tAhe paolaggio, sesamuvari bhaNihAmi / alaM prasaGgena // tasya bhagavatazcAritrapratipattisamanantarameva manaHparyAyajJAnamudapAdi, sarvatIrthakRtAM cAyaMkramo, yata Aha bhA0-tihi~ nANehi~ samaggA titthayarA jAva huMti gihavAse / paDivaNNaMmi caritte caunANI jAva chumtthaa||110|| 0 ekena devadUSyeNa pravrajati, etad yadA'se karoti, atrAntare pitRvayasyo dhigjAtIyaH upasthitaH, sa ca dAnakAle kutrApi proSito'bhavat, Agato bhAryayA 8 tarjitaH- svAminA evaM parityaktam, tvaM ca punarvanAni hiNDase, yAhi yadyatrAntare'pi lbhethaaH| sa bhaNati-svAmin! yuSmAbhirmama na kizcidattam, idAnImapi mahyaM dehi| tadA svAminA tasmai dUSyasyAdhaM dattam, anyanme nAsti parityaktamiti / tattena tunnavAyAyopanItaM yathaitasya dazA badhAna / kuta iti pRSTe bhaNati - svAminA dattam, tunnavAyaH // 325 // bhaNati- tadapi tasyAdhaM Anaya, yadA patati bhagavato'sAt, tato'haM vayAmi / tadA lakSamUlyaM bhaviSyatIti, tatastavApyadhu mamApyardham, pratipannastadA prAvalagnaH / zeSamupariSTAt bhaNiSyAmi / 8 Page #348 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 326 // tribhimA'naH matizrutAvadhibhiH saMpUrNAH tIrthakaraNazIlAstIrthakarA bhavantIti yogH| kiMsarvameva kAlaM?,netyAha-yAvadgRha 0.3 upodghAtavAse bhavantIti vaakyshessH| pratipanne cAritre caturjAnino, bhvntiitynuvrtte| kiyantaM kAlamityAha- yAvat chadmasthAH niyuktiH, 0.3.2 tAvadapi caturjAnina iti gAthArthaH // evamasau bhagavAn pratipannacAritraH samAsAditamanaHparyavajJAno jJAtakhaNDAdApRcchya dvitIyadvAram, vIrajinAdisvajanAn karmAragrAmamagamat / Aha ca bhASyakAra: vktvytaaH| bhA0- bahiA yaNAyasaMDe ApucchittANa nAyae savve / divase muhattasese kumaargaamsmnnuptto||111|| bhASyaH 111 vihaarH| bahirdhA ca kuNDapurAt jJAtakhaNDa udyAne, ApRcchya jJAtakAn svajanAn sarvAn yathAsannihitAn, tasmAt nirgataH, karmAragrAmagamanAyeti vAkyazeSaH / tatra ca pathadvayaM-eko jalena aparaH sthalyAm, tatra bhagavAn sthalyAMgatavAn, gacchaMzca divase muhUrttazeSe / karmAragrAmamanuprApta iti gaathaarthH| tatra pratimayA sthita iti / atrAntare- tatthego govo, so divasaM baille vAhittA gAmasamIvaM patto, tAhe ciMtei- ee gAmasamIve caraMtu, ahaMpi tA gAvIo duhAmi, so'vi tAva anto parikammaM karei, te'vi baillA aDaviMcarantA paviTThA, so govo niggao, tAhe sAmipucchai-kahiM baillA?, tAhe sAmI tuNhikko acchai, so ciMtei- esa nayANai, to maggiuMpavatto savarattiMpi, te'vi baillA suciraM bhamittAgAmasamIvamAgayA mANusaMdaTThaNa romaMthaMtA acchaMti, tAhe (r)pAdAbhyAm pra010 tatraiko gopaH sa divasaM balIvau vAhayitvA grAmasamIpaM prAptaH, tadA cintayati - etau grAmasamIpe caratAm, ahamapi tAvad gA dojhi, so'pi 8 tAvadantaH parikarma karoti, tAvapi balIvadauM carantAvaTavIM praviSTI, sa gopo nirgataH, tadA svAminaM pRcchati- kva balIvadau!, tadA svAmI tUSNIkastiSThati, sa cintayatieSa na jAnAti, tataH mArgayituM pravRttaH sarvarAtrimapi, tAvapi balIvadI suciraM bhrAntvA grAmasamIpamAgatau mAnuSaM dRSTvA romanthAyamAnau tiSThataH, tadA // 326 // Page #349 -------------------------------------------------------------------------- ________________ | 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 327 // so Agao, te pecchai tattheva niviTe, tAhe Asurutto eeNa dAmaeNa AhaNAmi, eeNa mama ee hariA, pabhAe ghettUNa 0.3 upoddhAtavaccihAmitti / tAhe sakko devarAyA ciMtei- kiM ajja sAmI paDhamadivase karei?, jAva pecchar3a govaM dhAvaMtaM, tAhe so teNa | niyuktiH, thaMbhio, pacchA Agao taM tajjeti-durappA ! na yANasi siddhattharAyaputto esa pvvio| eyaMmi aMtare siddhattho saamiss| dvitIyadvAram, vIrajinAdimAusiyAutto bAlatavokammeNaM vANamantaro jAellao, so aago| tAhe sakko bhaNai- bhagavaM! tubbha uvasaggabahulaM, ahaM vktvytaaH| bArasa varisANi tunbhaM veyAvacca karemi, tAhe sAmiNA bhaNiaM- na khalu deviMdA! evaM bhUaMvA(bhavvaM vA bhavissaM vA) jaNNaM bhASyaH 111 arahaMtA deviMdANa vA asuriMdANa vA nissAe kaTTa kevalanANaM uppADeMti, siddhiM vA vaccaMti, arahaMtA saeNa uTThANabalaviriya- vihaarH| purisakAraparakkameNaM kevalanANaM uppaaddeNti| tAhe sakkeNa siddhattho bhaNNai - esa tava niyallao, puNo ya mama vayaNaM-sAmissa jo paraM mAraNaMtiaMuvasaggaM karei taM vArejasu, evamastu teNa paDissuaM, sakko paDigao, siddhattho tthio| taddivasaM sAmissa chaTThapAraNayaM, tao bhagavaM viharamANo gao kollAgasaNNivese, tattha ya bhikkhaTThA paviTTho bahulamAhaNagehaM, jeNAmeva kullAe / sa AgataH, tau pazyati tatraiva niviSTau, tadA kruddha etena dAmnA''hanmi, etena mama etau hRtau, prabhAte gRhItvA vrjissyaamiiti| tadA zakro devarAjazcintayati- kimadya svAmI prathamadivase karoti, yAvatpazyati gopaM dhAvantam, tadA sa tena stambhitaH, pazcAdAgatastaM tarjayati- durAtman! na jAnISe siddhArtharAjaputra eSa pravrajitaH / etasminnantare | 8 siddhArthaH svAminaH mAtRSvasreyaH bAlatapaHkarmaNA vAnamantarI jAto'bhavat, sa AgataH / tadA zakro bhaNati-bhagavan ! tava uvasargabahulaM (zrAmaNyaM) ahaM dvAdaza varSANi8 tava vaiyAvRttyaM karomi, tadA svAminA bhaNitaM- na khalu devendra! etadbhUtaM vA 3 (bhavati vA bhaviSyati vA) yad arhantaH devendrANAM vA asurendrANAM vA nizrayA kRtvA 4 // 327 // kevalajJAnamutpAdayanti, siddhiM vA vrajanti, arhantaH svakena utthAnabalavIryapuruSakAraparAkrameNa kevljnyaanmutpaadynti| tadA zakreNa siddhArtho bhaNyate- eSa tava nijakaH, punazca mama vacanaM-svAminaH yaH paraM mAraNAntikamupasarga karoti taM vArayeH / tena pratizrutam, zakraH pratigataH, siddhArthaH sthitH| taddivasaM svAminaH SaSThapAraNakam, tatola bhagavAn viharan gataH kollAkasanniveze, tatra ca bhikSArthaM praviSTaH bahulabrAhmaNagRham, yatraiva kullAka-- Page #350 -------------------------------------------------------------------------- ________________ zrIAvazyaka sannivese bahule mAhaNe, teNa mahughayasaMjutteNa paramaNNeNa paDilAbhio, tattha paMca divvaaiipaaunbhuuyaaii| amumevArthamupasaMharannAha 0.3 upoddhAtaniyuktini0- govanimittaM sakkassa Agamo vAgarei deviNdo| kollAbahule chaTThassa pAraNe payasa vasuhArA // 461 // niyuktiH, bhASya 0.3.2 zrIhAri0 | tADanAyodyatagopanimittaM prayuktAvadheH zakrasya devarAjasya, kiM?, AgamanaM AgamaH abhavat, vinivArya ca gopaM vAgarei dvitIyadvAram, vRttiyutam deviMdo tti bhagavantamabhivandya vyAkaroti abhidhatte devendro- bhagavan! tavAhaM dvAdaza varSANi vaiyAvRttyaM karomItyAdi, vAgariMsu vIrajinAdibhAga-1 vktvytaa:| / / 328 // vA pAThAntaram, vyAkRtavAniti bhAvArthaH, siddhArthaM vA tatkAlaprAptaM vyAkRtavAn devendraH- bhagavAn tvayA na moktavya ityaadi| niyukti: 461 gate devarAje bhagavato'pi kollAkasanniveze bahulo nAma brAhmaNaH SaSThasya tapovizeSasya pAraNake, kiM?, payasa iti pAyasaM indrAgamaH, pAraNaM, samupanItavAn, vasudhAre ti tadgRhe vasudhArA patiteti gaathaakssraarthH||kthaankN- taosAmI viharamANo gao morAgaM sannivesaM, | abhigrahAH tattha morAe duijjaMtA nAma pAsaMDigihatthA, tesiM tattha AvAso, tesiM ca kulavatI bhagavao piumitto, tAhe so sAmissa (5) zUlapANisAgaeNa uvaDhio, tAhe sAmiNA puvvapaogeNa bAhA pasAriA, so bhaNati-atthi gharA, ettha kumAravara! acchAhi, tattha prsNgH| sAmI egarAivasittA pacchA gato, viharati, teNa ya bhaNiyaM-vivittAo vasahIo, jar3a vAsAratto kIrai, Agacchejjaha aNuggahIyA hojaamo| tAhe sAmI aTTha uubaddhie mAse viharettA vAsAvAse uvAgate taM ceva dUijjaMtayagAmaM eti, ttthegNmi| sanniveze bahalo brAhmaNaH, tena madhughatasaMyuktena paramAnnena pratilambhitaH, tatra paJca divyAni prAdurbhUtAni / 0 tataH svAmI viharana gato morAkaM sannivezama, tatra morAke dUijjantA (dvitIyAntA) nAma pASaNDino gRhasthAH, teSAM tatrAvAsaH, teSAM ca kulapatiH bhagavataH pituH mitram, tadA sa svAminaM svAgatena upasthitaH, tadA svAminA 8 // 328 // pUrvaprayogeNa bAhuH prasAritaH, sa bhaNati- santi gRhANi, atra kumAravara ! tiSTha, tatra svAmI ekAM rAtri uSitvA pazcAdgataH, viharati, tena ca bhaNitaM- viviktA vasatayaH,8 yadi varSArAtraH kriyate, AgamiSyaH anugRhItA abhaviSyAma / tadA svAmI aSTau RtubaddhAn mAsAn vihRtya varSAvAse upAgate tameva dvitIyAntakagrAmameti, tatraikasmin 82 uvagge pr0| Page #351 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 329 // uDave vAsAvAsaM tthio| paDhamapAuse ya gorUvANi cAriM alabhaMtANi juNNANi taNANikhAyaMti, tANiya gharANi ubelleMti, 0.3 upodghAtapacchA te vAreMti, sAmIna vArei, pacchA dUijjaMtagA tassa kulavaissa sAheti jahA esa etANi na NivAreti, tAhe so kulavatI niyuktiH, 8 0.3.2 aNusAsati, bhaNati-kumAravara ! sauNIvi tAva appaNiNeDDu rakkhati, tumaM vArejjAsi, sappivAsaM bhaNati / tAhe sAmI dvitIya, aciyattoggahottikAuMniggao, ime ya teNa paMca abhiggahAgahIA, taMjahA-aciyattoggahena vasiyavvaM 1 niccaMvosaTTakAeNa vIrajinAdi vktvytaaH| moNeNaM 3 pANIsu bhottavvaM 4 gihattho na vaMdiyavvo na'bbhuTetavvo 5, ete paMca abhigghaa| tattha bhagavaM addhamAsaM acchittA niyukti: 461 tao pacchA advitagAmaM gto| tassa puNa aTThiagAmassa paDhamaM vaddhamANagaM nAma AsI,so ya kiha aTThiyaggAmo jAo?, |indrAgamaH, dhaNadevo nAma vANiao paMcahiM dhurasaehiM gaNimadharimamejassa bhariehiM teNaMteNa Agao, tassa samIve ya vegavatI nAma pAraNaM, abhigrahAH nadI, taM sagaDANi uttaraMti, tassa ego baillo so mUladhure juppati, tAvaccaeNa tAo gaDDio uttINNAo, pacchA so paDio chinno, so vANiao tassa taNapANiaMpurao chaDDeUNa taM avahAya go| so'vi tattha vAlugAe jeTThAmUlamAse atIva zUlapANi prsNgH| - uTaje varSAvAsaM sthitH| prathamaprAvRSi ca gAvaH cArimalabhamAnA jIrNAni tRNAni khAdanti, tAni ca gRhANi udvelayanti, pazcAtte vArayanti, svAmI na vArayati, pazcAd / dvitiyAntakAH tasmai kulapataye kathayanti- yathA eSa etA na nivArayati, tadA sa kulapatiranuzAsti, bhaNati- kumAravara! zakunirapi tAvadAtmIyaM nIDaM rakSati, tvaM vAraye, sapipAsaM bhaNati / tadA svAmI aprItikAvagraha itikRtvA nirgataH, ime ca tena paJca abhigrahA gRhItAH, tadyathA- aprItikAvagrahe na vasanIyam, nityaM vyutsRSTakAyena, maunena, pANyorbhoktavyam, gRhastho na vandayitavyaH, nAbhyutthAtavyaH, ete paJca abhigrhaaH| tatra bhagavAn ardhamAsaM sthitvA tataH pazcAt asthikagrAmaM gataH, tasya punarasthikagrAmasya prathamaM vardhamAnakaM nAmAsIt, sa ca kathamasthikagrAmo jAtaH?, dhanadevo nAma vaNik paJcabhiDUM:zataiH gaNimadharimameyai taistena mArgeNa AgataH, tasya samIpe ca vegavatI // 329 // nAma nadI, tAM zakaTAni uttaranti, tasya eko balIvardaH sa mUladhuri yojyate, tadIyena (vIryeNa) tA gantrya uttIrNAH, pazcAtsa chinaH patitaH, sa vaNik tasya tRNapAnIyaM puratastyaktvA taM apahAya gtH| so'pi tatra vAlukAyAM jyeSThAmUlamAse atIvoSNena + maDhe pr0| rakkhaMti pr0| Page #352 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 uNheNa taNhAe chuhAe ya paritAvijjai, vaddhamANaoya logo teNaMteNa pANiaMtaNaMca vahati,naya tassa koividei,sogoNo tassa paosamAvaNNo, akAmataNhAchuhAe ya mariUNaMtatthevagAme aggujANe sUlapANIjakkho uppaNNo, uvauttopAsatitaM balIvaddasarIraM, tAhe rusio mAriM viuvvati, so gAmo mariumAraddho, tato addaNNA kougasayANi kareMti, tahavi Na TThAti, tAhe bhiNNo gAmo aNNagAmesusaMkato, tatthAvi na muMcati, tAhe tesiM ciMtA jAtA-amhehiM tattha na najai-ko'vi devo vA dANavovA virAhio, tamhA tahiMceva vaccAmo, AgayA samANA nagaradevayAe viulaM asaNaM pANaMkhAimaMsAimaM uvakkhaDAveMti, baliuvahAre kareMtA samaMtao uddamuhA saraNaM saraNaMti, jaM amhehiM sammaM na ceTThiaMtassa khamaha, tAhe aMtalikkhapaDivaNNo so devo bhaNati-tumhe durappA niraNukaMpA, teNaMteNa ya eha jAha ya, tassa goNassa taNaM vA pANivA na diNNaM, ato natthi bhe mokkho, tato NhAyA pupphabalihatthagayA bhaNaMti-diTTho kovo pasAdamicchAmo, tAhe bhaNati- etANi mANusaahiANi puMjaM kAUNa uvari devaulaM kareha, sUlapANiM ca tattha jakkhaM balivaiMca egapAse Thaveha, aNNe bhaNaMti-taM baillarUvaM kareha, - tRSayA kSudhA ca paritApyate, vardhamAnakazca lokaH tena mArgeNa pAnIyaM tRNaM ca vahati, na ca tasmai kazcidapi dadAti, sa gaustasya pradveSamApannaH, akAmatRSA kSudhA ca mRtvA tatraiva grAme agrodyAne (agnyudyAne) zUlapANiryakSa utpannaH, upayuktaH pazyati tat balIvaIzarIram, tadA ruSTo mAriM vikurvati, sa grAmo martumArabdhaH, tato'dhRtimupagatAH kautukazatAni kurvanti, tathApi na tiSThati (na viramati), tadA bhinno grAmaH anyagrAmeSu saMkrAntaH, tatrApi na muJcati, tadA teSAM cintA jAtA, asmAbhistatra na jJAyate ko'pi devo vA dAnavo vA virAddhaH, tasmAt tatraiva vrajAmaH, AgatAH santaH nagaradevatAyai vipulamazanaM pAnaM khAdyaM svAdyaM upaskurvanti, balyupahArAn kurvantaH samantata UrdhvamukhAH zaraNaM zaraNamiti, yadasmAbhiH samyag na ceSTitaM tat kSamasva, tadA antarikSapratipannaH sa devo bhaNati- yUyaM durAtmAno niranukampAH, tena mArgeNaiva Agacchata yAta ca, tasmai gave tRNaM vA pAnIyaM vA na dattam, ato nAsti bhavatAM mokSaH, tataH, snAtAH hastagatapuSpabalikAH bhaNanti- dRSTaH kopaH prasAdamicchAmaH, tadA bhaNatietAni mAnuSAsthIni pujaM kRtvA upari devakulaM kuruta, zUlapANiM ca tatra yakSaM balivacaikapArzve sthApayata, anye bhaNanti- taM balIvardarUpaM kuruta, 2 | 0.3 upodghAtaniyuktiH, | 0.3.2 | dvitIyadvAram, viirjinaadivktvytaaH| | niyukti: 461 | indrAgamaH, pAraNaM, | abhigrahAH (5) // 330 // zUlapANi |prsNgH| // 330 // Page #353 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 331 // tassa ya heTThA tANi se aTThiANi nihaNaha, tehiM acireNa kayaM, tattha iMdasammo nAma paDiyarago ko| tAhe logo paMthigAdi 0.3 upoddhAtapecchai paMDaraTThiagAmaM devaulaM ca tAhe pucchaMti aNNe- kayarAo gAmAo AgatA jAha vatti, tAhe bhaNaMti- jattha tANi niyuktiH, 0.3.2 aTThiyANi, evaM aTThiagAmo jaao| tattha puNa vANamaMtaraghare jo rattiM parivasati so teNa sUlapANiNA jakkheNa vAhettA dvitIyadvAram, pacchA rattiM mArijjai, tAhe tattha divasaM logo acchati, pacchA aNNattha gacchati, iMdasammo'vi dhUpaM dIvagaMca dAuMdivasao vIrajinAdi vktvytaa:| jAti / ito ya tattha sAmI Agato, dUtijaMtagAmapAsAo,tattha yasavvo logo egattha piMDio acchai, sAmiNA devakuligo niyukti:461 aNuNNavio, so bhaNati- gAmo jANati, sAmiNA gAmo milio cevANuNNavio, gAmo bhaNati- ettha na sakkA | indrAgamaH, pAraNaM, vasiuM, sAmI bhaNai- navaraM tumhe aNujANaha, te bhaNaMti- ThAha, tatthekkeko vasahiM dei, sAmI Necchati, jANati- jaheso abhigrahAH saMbujjhihititti, tato egakUNe paDimaM Thio, tAhe so iMdasammo sUre dharete ceva dhUvapuppha dAuM kappaDiyakAroDiya savve paloittA bhaNati-jAha mA viNassihiha, taMpi devajayaM bhaNati-tubbheviNIdha, mA mArihilihidha, bhagavaM tusiNIo, so | zUlapANi prsNgH| REE tasyAdhastAt tAni tasyAsthIni nihata, tairacirAt kRtam, tatra indrazarmA nAma praticarakaH kRtH| tadA lokaH pAnthAdi pazyati, pANDurAsthikagrAma devakulaM ca tadA pRcchanti anye katarasmAt grAmAdAgatAH? yAta veti, tadA bhaNanti- yatra tAni asthIni, evamasthikagrAmo jAtaH / tatra punarvyantaragRhe yo rAtrau parivasati sa tena 8 zUlapANinA yakSeNa vAhayitvA pazcAd rAtrau mAryate, tatastatra divasaM(yAvat) lokastiSThati, pazcAt anyatra gacchati, indrazarmApi dhUpaM dIpakaM ca dattvA divase yAti / itazca | tatra svAmI AgataH, dvitIyAntagrAmapArdhAt, tatra ca sarvo loka ekatra piNDitastiSThati, svAminA devakuliko'nujJApitaH, sa bhaNati- grAmo jAnAti, svAminA grAmo milita evAnujJApitaH, grAmo bhaNati- atra na zaktA vasitum, svAmI bhaNati -paraM yUyamanujAnIta, te bhaNanti- tiSThata, tatraikaiko vasatiM datte , svAmI necchati, jAnAti- // 331 // yathaiSa saMbhotsyata iti, tata ekasmin koNe pratimAM sthitaH, tadA sa indrazarmA sUrye dhriyamANe (sati) eva dhUpapuSpaM dattvA kArpaTika-karoTikAn sarvAn pralokya bhaNatiyAta mA vinezata, tamapi devArya bhaNati- yUyamapi nirgacchata, mA mAridhvaM (mRdhvaM), bhagavAn tUSNIkaH, sa. Page #354 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 332 // vaMtaro ciMtei- devakulieNa gAmeNa ya bhaNNaMto'vi na jAti, peccha jaM se karemi, tAhe saMjhAe ceva bhImaM aTTahAsaM muaMto bIhAveti / / abhihitArthopasaMhArAyedaMgAthAdvayamAha ni0- dUijz2atagA piuNo vayaMsa tivvA abhiggahA paMca / aciyattuggahi na vasaNa1 NicaM vosaTThara moNeNaM 3 // 462 // ni0- pANIpattaM 4 gihivaMdaNaMca 5 tao vddhmaannvegvii| ghaNadeva sUlapANiMdasamma vAsa'TThiaggAme // 463 // viharato morAkasannivezaM prAptasya bhagavataH tannivAsI dUijjantakAbhidhAnapASaNDastho dUtijjaMtaka evocyate, pituH siddhArthasya vayasyaH snigdhakaH, so'bhivAdya bhagavantaM vasatiM dattavAn iti vaakyshessH| vihRtya ca anyatra varSAkAlagamanAya punastatraivAgatena viditakulapatyabhiprAyeNa, kiM?, tivvA abhiggahA paMca tti tIvrAH raudrAH abhigrahAH paJca gRhItA iti vAkyazeSaH / te cAmI aciyattuggahi na vasaNaM ti aciyattaM dezIvacanaM aprItyabhidhAyakam, tatazca tatsvAminona prItiryasminnavagrahe so'prItyavagrahaH tasmin na vasanaM na tatra mayA vasitavyamityarthaH, NiccaM vosaTTha moNeNaMti nityaM sadA vyutsRSTakAyena satA maunena viharttavyaM pANipattaM ti pANipAtrabhojinA bhavitavyam, gihivaMdaNaM cetti gRhasthasya vandanam, cazabdAdabhyutthAnaMca na karttavyamiti / etAn abhigrahAn gRhItvA tathA tasmAnnirgatya vAsa'TThiaggAmetti varSAkAlaM asthigrAme sthita iti adhyAhAraH, sa cAsthigrAmaH pUrvaMvardhamAnAbhidhaH khalvAsIt, pazcAt asthigrAmasaMjJAmitthaM prAptaH, tatra hi vegavatInadI, tAM dhanadevAbhidhAnaH sArthavAhaH taM pradhAnena gavA'nekazakaTasahitaH samuttIrNaH, tasya ca goranekazakaTasamuttAraNato hRdayacchedo babhUva, sArthavAhaH taM tatraiva parityajya gataH, sa vardhamAnanivAsilokApratijAgarito mRtvA tatraiva zUlapANinAmA yakSo'bhavat, dRSTabhayalokakAritAyatane sa pratiSThitaH, - vyantara zcintayati- devakulikena grAmeNa ca bhaNyamAno'pi na yAti, pazya yattasya karomi, tadA sandhyAyAmeva bhImamATTahAsaM muJcan bhApayati / | 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| | niyuktiH 462-463 | indrAgamaH, pAraNaM, | abhigrahA: zUlapANi prsNgH| // 332 // Page #355 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 333 // vktvytaa:| indrazarmanAmA pratijAgarako nirUpita ityakSarArthaH // evamanyAsAmapi gAthAnAmakSaragamanikA svabuddhyA kAryeti / kathAnakazeSaM | 0.3 upodghAtajAhe so aTTahAsAdiNA bhagavaMtaM khobheuM pavatto tAhe so savvo logo taM saI soUNa bhIo, ajja so devajao mArijai, niyukti:, tattha uppalo nAma pacchAkaDao pAsAvaccijao parivvAyago aTuMgamahAnimittajANagojaNapAsAotaM soUNa mA titthaMkaro dvitIyadvAram, hoja adhitiM karei, bIhei ya rattiM gaMtuM, tAhe so vANamaMtaro jAhe saddeNa na bIheti tAhe hatthirUveNuvasagaM kareti, pisAyarUveNaM vIrajinAdinAgarUveNa ya, etehiMpi jAhe na tarati khobheu tAhe sattavihaM vedaNaM udIrei, taMjahA- sIsaveyaNaM kaNNa acchi nAsA daMta nahI | niyuktiH paTThivedaNaMca ekkekkA veaNA samatthA pAgatassa jIvitaM saMkAmeuM, kiM puNa sattavi sametAo ujjalAo?, ahiyAseti, tAhe |462-463 so devo jAhe na tarati cAleuMvA khobheuvA, tAhe paritaMto pAyavaDitokhAmeti, khamaha bhaTTAragatti / tAhe siddhattho uddhAio indrAgamaH, | pAraNaM, bhaNati- haMbho sUlapANI! apatthiapatthiA na jANasi siddhattharAyaputtaM bhagavaMtaM titthayaraM, jai eyaM sakko jANai to te abhigrahAH nivvisayaM karei, tAhe so bhIo duguNaM khAmei, siddhattho se dhammaM kahei, tattha uvasaMto mahimaM karei sAmissa, tattha logo zUlapANi(r) yadA so'ATTahAsyAdinA bhagavantaM kSobhayituM pravRttastadA sa sarvalokastaM zabdaM zrutvA bhItaH, adya sa devAryaH mAryate, tatrotpalo nAma pazcAtkRtakaH pApityaH parivrAjako'STAGgamahAnimittajJAyaka: janapArthAt tat zrutvA mA tIrthakaro bhavet (iti) adhatiM karoti, bibheti ca rAtrau gantum, tataH sa vyantaraH yadA zabdena na bibheti tadA hastirUpeNopasargaM karoti, pizAcarUpeNa nAgarUpeNa ca, etairapi yadA na zaknoti kSobhayituM tadA saptavidhAM vedanAmudIrayate, tadyathA- zIrSavedanAM karNa0 akSi0 nAsA0 danta0 nakha0 pRSThivedanAM ca, ekaikA vedanA samarthA prAkRtasya jIvitaM saMkramitum, kiM punaH saptApi sametA ujjvalAH?, adhyAste, tadA sa devo yadA na zaknoti cAlayituM vA kSobhayituM vA, tadA parizrAntaH pAdapatitaH kSamayati-kSamasva bhaTTAraketi / tadA siddhArtha uddhAvito bhaNati- haho zUlapANe!, aprArthitaprArthaka! na jAnAsi siddhArtharAjapatra // 333 // bhagavantaM tIrthakaram, yadyetat zakno jAnAti tadA tvAM nirviSayaM karoti,tadA sa bhIto dviguNaM kSamayati, siddhArthaH tasmai dharma kathayati, tatropazAnto mahimAnaM karoti 2 prsNgH| Page #356 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 334 // ciMtei- so taM devajjayaM mArittA idANiM kIlai, tattha sAmI desUNe cattAri jAme atIva pariyAvio pahAyakAle muhuttamettaM niddApamAdaM gao, tattha ime dasa mahAsumiNe pAsittA paDibuddho, taMjahA- tAlapisAo hao, seasauNo cittakoilo a do'vi ete paJjuvAsaMtA diTThA, dAmadugaMca surahikusumamayaM, govaggo a paJjuvAseto, paumasaro vibuddhapaMkao, sAgaro ame nitthiNNotti, sUro apaiNNarassImaMDalo uggamaMto, aMtehi ya me mANusuttaro veDhiotti, maMdaraM cArUDhomitti / logo pabhAe Agao, uppalo a, indasammo a, te a accaNiaMdivvagaMdhacuNNapupphavAsaMca pAsaMti, bhaTTAragaMca akkhayasavvaMgaM, tAhe so logo savvo sAmissa ukkiTThasiMhaNAyaM kareMto pAesu paDio bhaNati- jahA devajjaeNaM devo uvasAmio, mahimaM pagao, uppalo'vi sAmiMdaTuMvaMdiabhaNiyAio-sAmI! tubbhehiM aMtimarAtIe dasa sumiNA diTThA, tesimaM phalaMti-jo tAlapisAo hao tamacireNa mohaNijjaM ummUlehisi, jo a seasauNo taM sukkajjhANaM kAhisi, jo vicitto koilo taM duvAlasaMga paNNavehisi, govaggaphalaMca tecauvvihosamaNasamaNIsAvagasAvigAsaMgho bhavissai, paumasarA cauvvihadevasaMghAo bhavissai, svAminaH, tatra lokazcintayati- sa taM devArya mArayitvedAnIM krIDati, tatra svAmI dezonAn caturo yAmAn atIva paritApitaH prabhAtakAle muhUrtamAtraM nidrApramAdaM gataH, tatremAn daza mahAsvapnAn dRSTvA pratibuddhaH, tadyathA- tAlapizAco hataH, zvetazakunaH citrakokilazca dvAvapi etau paryupAsamAnau dRSTI, dAmadvikaM ca surabhikusumamayam, govargazca paryupAsamAnaH, padmasaraH vibuddhapaGkajam, sAgarazca mayA nistIrNa iti, sUryazca prakIrNarazmimaNDala udgacchan, antraizca mayA mAnuSottaro veSTita iti, mandaraM cArUDho'smIti / lokaH prabhAte AgataH, utpalazca, indrazarmA ca, te cArcanikAM divyagandhacUrNapuSpavarSaM ca pazyanti, bhaTTArakaM cAkSatasarvAGgama, tadA sa lokaH sarvaH svAminaH utkRSTa 8siMhanAdaM kurvan pAdayoH patito bhaNati - yathA- devAryeNa deva upazamitaH, mahimAnaM pragataH, utpalo'pi svAminaM dRSTvA vanditvA bhaNitavAn- svAmin! tvayA antyarAtrI daza svapnA dRSTAH, teSAmidaM phalamiti- yastAlapizAco hataH tadacireNa mohanIyamunmUlayiSyasi, yazca zvetazakunaH tat zukladhyAna kariSyasi, yo vicitraH kokilaH tat dvAdazAGgI prajJApayiSyasi, govargaphalaM ca tava caturvidhaH zramaNazramaNIzrAvakazrAvikAsaGghaH bhaviSyasi, padyasarasaH caturvidhadevasaMghAto bhaviSyati, . 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 462-463 indrAgamaH, pAraNaM, abhigrahAH zUlapANi prasaMga: / / 334 // Page #357 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 335 // jaMca sAgaraM tiNNotaM saMsAramuttArihisi, jo asUro tamacirA kevalanANaM te uppanjihitti,jaMcaMtehiM mANusuttaro veDhiotaM te 0.3 upoddhAtanimmalo jasakIttipayAvo sayalatihuaNe bhavissaitti, jaMca maMdaramArUDho'si taM sIhAsaNattho sadevamaNuAsurAe prisaae| niyuktiH, dhamma paNNavehisitti, dAmadurga puNa na yANAmi, sAmI bhaNati- he uppala! jaNNaM tumaM na jANAsi taNNaM ahaM duvihaM dvitIyadvAram, sAgArANagAriaMdhammaM paNNavehAmitti, tato uppalo vaMdittA gao, tatthasAmI addhamAseNa khamati / eso paDhamo vAsAratto 1 / vIrajinAdi vktvytaaH| tato sarae niggaMtUNa morAgaM nAma saNNivesaMgao, tattha sAmI bAhiM ujjANe Thio, tattha morAe saNNivese acchaMdA nAma niyuktiH pAsaMDatthA, tatthego acchaMdaotaMmisaNNivese koMTalaveMTaleNa jIvati, siddhatthao aekkallao dukkhaM acchati bahusaMmoio 462-463 indrAgamaH, pUaMca bhagavao apicchaMto, tAhe so voleMtayaM govaM saddAvettA bhaNati-jahiM padhAvito jahiM jimio paMthe yajaM diTuM, diTTho pAraNaM, ya evaMguNavisiTTho sumiNo, taM vAgarei, so AuTTo gaMtuM gAme mittaparicitANaM kaheti, savvehiM gAme ya pagAsiaM- esa abhigrahAH devajao ujjANe tItANAgayavaTTamANaM jANai, tAhe aNNo'vi loo Agao, savvassa vAgarei, logo AuTTo mahima zUlapANiyacca sAgarastIrNastat saMsAramuttariSyasi, yazca sUryastat acirAt kevalajJAnaM te utpatsyata iti, yaccAntrairmAnuSottaro veSTitastatte nirmalaH yazaHkIrtipratApastribhuvane prsNgH| sakale bhaviSyatIti, yaca mandaramArUDho'si tatsiMhAsanasthaH sadevamanujAsurAyAM parSadi dharma prajJApayiSyasi iti, dAmAdvikaM punarna jAnAmi, svAmI bhaNati- he utpala! yat tvaM na jAnISe tadahaM dvividhaM sAgArikAnagArika dharma prajJApayiSyAmIti, tata utpalo vanditvA gataH, tatra svAmI ardhamAsena kSapayati / eSa prathamo varSArAtraH1 / tataH zaradi nirgatya morAkaM nAma sannivezaM gataH, tatra svAmI bahirudyAne sthitaH, tatra morAke sanniveze yathAcchandA nAma pASaNDasthAH, tatraikaH yathAchandakaH tasmin sanniveze * kArmaNavazIkaraNAdinA jIvati, siddhArthakazca ekAkI duHkhaM tiSThati bahusaMmuditaH pUjAM ca bhagavataH apazyan, tadA sa vrajantaM gopaM zabdayitvA bhaNati- yatra gataH yatra jimitaH pathi ca yaddaSTam, dRSTa vaivaMguNaviziSTaH svapnaH, tadvyAkaroti, sa Avarjito grAme gatvA mitraparicitebhyaH kathayati, sarvaiAme ca prakAzitaM- eSa devArya udyAne atItAnAgatavartamAnaM jAnAti, tadA anyo'pi loka AgataH, (tasmA api) sarvasmai vyAkaroti, loka Avarjito mahimAnaM 2 // 335 Page #358 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 | // 336 // dvitIyadvAram, karei, logeNa avirahio acchai, tAhe so logo bhaNai- ettha acchaMdao nAma jANao, siddhattho bhaNati-soNa kiMci 0.3 upodghAtajANai, tAhe logo gaMtuM bhaNai- tumaMna kiMci jANasi, devajao jANai, so loyamajjhe appANaM ThAveukAmo bhaNati- eha niyukti:, | 0.3.2 jAmo, jar3a majjha purao jANai to jANai, tAhe logeNa parivArio ei, bhagavao purao Thio taNaM gahAya bhaNati- eyaM taNaM kiM chiMdihiti navatti, so ciMtei- jai bhaNati- na chijihi iti tA NaM chiMdissaM, aha bhaNai- chijihitti, to na vIrajinAdi | vktvytaaH| chiMdissaM, tato siddhattheNa bhaNiaM-na chijihitti, so chiMdiumADhatto, sakkeNa ya uvaogo diNNo, vajaM pakkhittaM, acchaMdagassa | niyukti: 464 aMgulIo dasavi bhUmIe paDiAo, tAhe logeNa khiMsio, siddhattho ya se ruttttho| amumevArthaM samAsato'bhidhitsurAha- indrAgamaH, ni0-roddAya satta veyaNa thui dasa sumiNuppaladdhamAse ya / morAe sakkAraM sakko acchaMdae kuvio||464|| pAraNaM, abhigrahA: raudrAzca sapta vedanA yakSeNa kRtAH, stutizca tenaiva kRtA,daza svapnA bhagavatA dRSTAH, utpalaH phalaM jagAda, addhamAse yatti ardhamAsamardhamAsaMca kSapaNamakArSIt, morAyAM lokaH satkAraMcakAra,zakraH acchandake tIrthakarahIlanAt parikupita itykssraarthH|| zUlapANi prsNgH| iyaM niyuktigAthA, etAstu mUlabhASyakAragAthA: bhASyaH 112 bhA0- bhImaTTahAsa hatthI pisAya nAge ya vedaNA satta / sirakaNNanAsadante naha'cchI paTThIya sttmiaa||112 / / utpala prsNgH| MC karoti, lokenAvirahitaH tiSThati, tadA sa loko bhaNati- atra yathAcchandako nAma jJAyakaH, siddhArtho bhaNati- sa na kizcid jAnAti, tadA loko gatvA bhaNatitvaM na kiJcit jAnAsi, devAryako jAnAti, sa lokamadhye AtmAnaM sthApayitukAmo bhaNati- eta yAmaH, yadi mama purato jAnAti tadA jAnAti, tadA lokena parivArita // 336 // eti, bhagavataH purataH sthitaH tRNaM gRhItvA bhaNati- etat tRNaM kiM chetsyate naveti, sa cintayati- yadi bhaNati - na chetsyate iti tadaitat chetsyAmi, atha bhaNati- chetsyate bla iti tadA na chetsyAmi, tataH siddhArthena bhaNitaM- na chetsyatIti, sa chettumArabdhaH, zakreNa ca upayogo dattaH, vajraM prakSiptam acchandakasyAGgalyo dazApi bhUmau patitAH, tadA lokena hIlitaH, siddhArthazca tasmai russttH| Page #359 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 337 // 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 464 indrAgamaH, pAraNaM, abhigrahAH bhA0- tAlapisAyaM 1 do koilA ya 3 dAmadugameva 4 govrgN5|sr 6sAgara 7 sUraM 8 te 9mandara 10 suviNuppale ceva // 113 // ___ bhA0- mohe1ya jhANa 2 pavayaNa 3 dhamme 4 saMghe 5ya devaloe 6y| saMsAraM 7 NANa 8 jase 9dhamma parisAe~ majjhaMmi // 114 // bhImATTahAsaH hastI pizAco nAgazca vedanAH sapta ziraHkarNanAsAdantanakhAkSi pRSThau ca saptamI, etadvyantareNa kRtam / tAlapizAcaM dvau kokilauca dAmadvayameva govarga saraH sAgaraM sUryaM antraM mandaraM suviNuppale cevatti etAn svapnAn maSTavAn, utpalazcaiva phalaM kathitavAn iti / taccedaM- mohaM ca dhyAnaM pravacanaM dharmaH saGgazca devalokazca devajanazcetyarthaH, saMsAraM jJAnaM yazaH dharma parSado madhye, mohaM ca nirAkariSyasItyAdikriyAyogaH svabuddhyA kaaryH|| ___ morAgasaNNivese bAhiM siddhattha tItamAINi / sAhai jaNassa acchaMda paoso cheaNe skko||1|| artho'syAH kathAnakokta eva veditavya iti / iyaMgAthA sarvapustakeSu nAsti, sopayogA ca / kathAnakazeSaM-tao siddhattho tassa paosamAvaNNo taM loga bhaNati- esa coro, kassa NeNa coriyaMti bhaNaha, atthettha vIraghoso NAma kammakaro?, so pAdesu paDio ahaMti, atthi tubbha amukakAle dasapalayaM vaTTayaM NaTThapuvvaM?, AmaM atthi, taM eeNa hariyaM, taM puNa kahiM?, eyassa purohaDe mahisiMdurukkhassa purathimeNaM hatthamittaM gaMtUNaM tattha khaNiuM geNhaha / tAhe gatA, diTuM, AgayA kalakalaM kremaannaa| aNNaMpi suNaha- atthi etthaM iMdasammo nAma gihavaI?, tAhe bhaNati- atthi, tAhe so sayameva uvaDio, jahA 0 tataH siddhArthaH tasmin pradveSamApanastaM lokaM bhaNati- eSa cauraH, kasyAnena corita iti bhaNa, astyatra vIraghoSo nAma karmakara?, sa pAdayoH patitaH ahamiti, asti tava amukakAle dazapalamAnaM vartulaM naSTapUrva?, omasti, tadanena hRtam, tatpunaH kva?, etasya gRhapurataH khajUrIvRkSasya pUrvasyAM hastamAtraM gatvA tatra khAtvA gRhnniit| tadA gatAH, dRSTam, AgatAH kalakalaM kurvntH| anyadapi zRNuta- astyatra indrazarmA nAma gRhapatiH, tadA bhaNati- asti, tadA sa svayamevopasthitaH, yathA 2 shuulpaanniprsNgH| bhASyaH 113-114 utpala prsNg:| // 337 // Page #360 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 338 // ahaM, ANaveha, atthi tubbha oraNao amuyakAlaMmi naTThillao?, sa Aha- AmaM atthi, so eeNa mArittA khaio, 0.3 upodghAtaaTThiyANi ya se badarIe dakkhiNe pAse ukkuruDiyAe nihayANi, gayA, diTThANi, ukkiTThakalayalaM kareMtA AgayA, tAhe niyuktiH, 0.3.2 bhaNaMti- eyaM biti| amumevArthaM pratipAdayannAha niyuktikRt dvitIyadvAram, ni0- taNa cheyaMguli kammAra vIraghosa mahisiMdu dspli| biiiMdasamma UraNa bayarIe dAhiNukkuruDe // 465 // vIrajinAdi vktvytaaH| acchandakaH tRNaM jagrAha, chedaH aGgalInAM kRtaH khalvindreNa, kammAra vIraghosatti karmakaro vIraghoSaH, tatsambandhyanena mahisiMdu niyukti: 465 dasapaliyaM dazapalikaM karoTakaM gRhItvA mahisenduvRkSAdhaH sthApitam, ekaM tAvadidam, dvitIyaM- indrazarmaNa UraNako'nena aGgulIccheda cauryAdi, bhakSitaH, tadasthIni cAdyApi tiSThantyeva badaryA adha dakSiNotkuruTa iti gAthArtha : // 465 // tatiyaM puNaM avaccaM, alAhi kaNTake bhaNiteNa, te nibaMdhaM kareMti, pacchA bhaNati- vaccaha bhajjA se kahehii, sA puNa tassa ceva chiDDANi maggamANI acchati, tAe vstrNc| suyaM- jahA so viDaMbiotti, aMgulIo se chinnAo, sA ya teNa taddivasaM piTTiyA, sA ciMteti-navari eu gAmo, tAhe sAhemi, te AgayA pucchaMti, sA bhaNai-mA se nAmaM geNhaha, bhagiNIe patI mamaM necchati, te ukkiTuiM karemANA taM bhaNaMti - esa pAvo, evaM tassa uDDAho jAo, esa pAvo, jahA na koi bhikkhaMpi dei, tAhe appasAgAriyaM Agao bhaNai- bhagavaM! ham, AjJApayata, asti tavorNAyuH amukakAle naSTaH, sa Aha- omasti, sa etena mArayitvA khAditaH, asthIni ca tasya badaryA dakSiNe pArzve utkuruTake | nikhAtAni, gatAH, dRSTAni, utkRSTakalakalaM kurvanta AgatAH, tadA bhaNanti- etdvitiiym| 0 tRtIyaM punaravAcyaM alaM bhaNitena, te nirbandhaM kurvanti, pazcAd bhaNati-8 // 338 // vrajata bhAryA tasya kathayiSyati, sA punastasya chidrANyeva mRgayamANA tiSThati, tayA zrutaM- yathA sa viDambita iti, aGgalayastasya chinnAH, sA ca tena taddivase piTTitA, sA cintayati- paramAyAtu grAmaH, tadA sAdhayAmi, ta AgatAH pRcchanti, sA bhaNati- mA tasya nAma grahISTa, bhaginyAH patirmA necchati, ta utkRSTiM kurvantastAM bhaNantieSa pApaH, evaM tasyoDDAho jAtaH, eSa pApaH, yathA (yadA) na kazcid bhikSAmapi dadAti, tadA'lpasAgArika Agato bhaNati- bhagavantaH! Page #361 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 339 // tubbhe annatthavi pujjijjaha, ahaM kahiM jAmi?, tAhe aciyattoggahottikAuM sAmI niggo| tato vaccamANassa aMtarA do cha 0.3 upoddhAtavAcAlAo- dAhiNA uttarA ya, tAsiM doNhavi aMtarA do naIo-suvaNNavAlugA ruppavAlugA ya, tAhe sAmI dakkhiNNa niyuktiH, 0.3.2 vAcAlAo sannivesAo uttaravAcAlaM vaccai, tattha suvaNNavAluyAe nadIe puliNe kaMTiyAe taM vatthaM vilaggaM, sAmI gato, dvitIyadvAram, vIrajinAdipuNo'vi avaloiaM, kiM nimittaM?, keI bhaNaMti- mamattIe, avare- kiM thaMDille paDiaM athaMDilletti, keI-sahasAgAreNaM, vktvytaaH| keI - varaM sissANaM vatthapattaM sulabhaM bhavissai?, taM ca teNa dhijjAieNa gahiaM, tuNNAgassa uvaNIaM, sayasahassamollaM jAyaM, niyukti: 466 ekvekkassa paNNAsaMsahassANi jAyANi / amumevArthamabhidhitsurAha aGgulIccheda zvauryAdi, ni0- taiamavaccaM bhajjA kahihI nAhaM tao piuvyNso| dAhiNavAyAlasuvaNNavAlugAkaMTae vatthaM // 466 // kaNTake padAni- tRtIyamavAcya bhAryA kthyissyti| tataH piturvayasyastu dakSiNavAcAlasuvarNavAlukAkaNTake vastram, kriyA'dhyAhArato- vstrNc| skSaragamanikA svabuddhyA kaaryeti| tAhe sAmI vaccai uttaravAcAlaM, tattha aMtarA kaNagakhalaM nAma AsamapayaM, tattha do paMthAujjugo vaMko ya, jo so ujjuo so kaNagakhalaMmajjheNa vaccai, vaMko pariharaMto, sAmI ujjugeNa pahAvio, tattha govAlehi - yUyamanyatrApi pUjyiSyadhvam, ahaM kva yAmi?, tadA aprItikAvagraha itikRtvA svAmI nirgtH| tato vrajataH antarA dve vAcAle- dakSiNA uttarA ca, tayordvayorapi antarA dve nadyau- suvarNavAlukA rUpyavAlukA ca, tadA svAmI dakSiNavAcAlAt sannivezAt uttaravAcAlaM vrajati, tatra suvarNavAlukAyA nadyAH puline kaNTikAyAM tadvastra vilagnam, svAmI gataH, punarapyavalokitam, kiM nimittaM?, kecid bhaNanti-mamatvena, apare-kiM sthaNDile patitamasthaNDile iti, kecit-sahasAkAreNa, kecit-paraM ziSyANAM vastrapAtraM sulabhaM bhaviSyati?, taca tena dhimjAtIyena gRhItam, tunnAkasya upanItam, zatasahasramUlyaM jAtam, ekaikasya paJcAzat sahasrANi jaataani| 0 tadA svAmI vrajati uttaravAcAlam, tatrAntarA kanakakhalanAmAzramapadaM tatra dvau panthAnau- Rjurvakrazca, yo'sau RjuH sa kanakakhalamadhyena vrajati, vakraH pariharan, svAmI RjunA pradhAvitaH, tatra gopAlai-- 1334 Page #362 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 vArio, ettha diTThivisosappo, mA eeNa vaccaha, sAmI jANati-jaheso bhaviosaMbujjhihiti, taogatojakkhagharamaMDaviyAe paDimaM tthio| so puNa ko puvabhave AsI?, khamago, pAraNae gao vAsigabhattassa, teNa maMDukkaliyA virAhiyA, khuDDaeNa paricoio, tAhe so bhaNati- kiM imAo'vi mae mAriAo loyamAriAo darisei, tAhe khuDDaeNa nAyaM-viyAle Alohiitti, so Avassae AloettA uvaviTTho, khuDDao ciMtei- nUNaM se vissariyaM, tAhe sAri, ruTTho AhaNAmitti uddhAio khuDDagassa, tattha thaMbhe AvaDio mao virAhiyasAmaNNo joisiesu uvavaNNo, tato cuo kaNagakhale paMcaNhaM tAvasasayANaM kulavaissa tAvasIe udare AyAo, tAhe dArago jAo, tattha se kosiotti nAmaM kayaM, so ya atIva teNa sabhAveNa caMDakodho, tattha anne'vi atthi kosiyA, tassa caMDakosiotti nAmaM kayaM, so kulavatI mao, tato ya so kulavaI jAo, so tattha vaNasaMDe mucchio, tesiM tAvasANa tANi phalANi na dei, te alabhaMtA gayA disodisaM, jo'vi tattha govAlAdI eti taMpi haMtuMdhADei, tassa adUre seyaMbiyAnAma nayarI, tato rAyaputtehiM AgaMtUNaM virahie paDiniveseNa bhaggo ritaH, atra dRSTiviSaH sarpaH, maitena vrAjIH, svAmI jAnAti- jAnAti yathaiSa bhavyaH saMbhotsyata iti, tato gato yakSagRhamaNDapikAyAM pratimA sthitH| sa punaH kaHpUrvabhave AsIt?, kSapakaH, pAraNake gataH paryuSitabhaktAya, tena maNDUkI virAddhA, kSullakena paricoditaH, tadA sa bhaNati- kimimA api mayA mAritAH lokamAritA darzayati, tadA kSullakena jJAtaM- vikAle AlocayiSyatIti , sa Avazyake AlocayitvA upaviSTaH, kSullakazcintayati- nUnamasya vismRtam, tataH smAritam, ruSTa AhanmItyuddhAvitaH kSullakAya,tatra stambhe Asphalito mRto virAdhitazrAmaNyaH jyotiSkeSu utpannaH, tatazcyutaH kanakakhale paJcAnAM tApasazatAnAM kulapateH tApasyA &udare AyAtaH, tadA dArako jAtaH, tatra tasya kauzika iti nAma kRtam, sa cAtIva tena svabhAvena caNDakrodhaH, tatra anye'pi santi kauzikAH, tasya caNDakauzika iti nAma kRtam, sa kulapatirmRtaH, tatazca sa kulapatirjAtaH, sa tatra vanakhaNDe mUrchitaH, tebhyaH tApasebhyaH tAni phalAni na dadAti, te'labhamAnA gatA dizi dizi, yo'pi tatra gopAlAdika AyAti tamapi hatvA dhATayati, tasyAdUre zvetambIkA nAma nagarI, tato rAjaputrairAgatya virahite pratinivezena bhagno - 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 466 aGgulIcchedazauryAdi, kaNTake vstrNc| // 340 // Page #363 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 341 // viNAsio ya, tassa govAlaehiM kahiyaM, so kaMTiyANaM gao, tAo chaDDattA parasuhattho gao roseNa dhamadhamaMto, kumArehiM / 0.3 upodghAtadiTTho eMtao, taM daTUNa palAyA, so'vi kuhADahattho pahAvettA khaDDe AvaDiUNa paDio, so kuhADo abhimuho Thio, tattha / niyuktiH, | 0.3.2 se siraMdo bhAe kayaM, tattha mao taMmi ceva vaNasaMDe diTThIviso sappo jAo, teNa roseNa lobheNa yataMrakkhai vaNasaMDaM,tao dvitIyadvAram, te tAvasA savve daDDA, je adaDDagA te naTThA, so tisaMjhaM vaNasaMDaM pariyaMciUNaM jaM sauNagamavi pAsai taM Dahai, tAhe sAmI teNa vIrajinAdi | vktvytaaH| diTTho, tato Asurutto, mamaM na yANasi?, sUraM NijjhAittA pacchA sAmiM paloei, so na Dajjhai jahA aNNe, evaM do tiNNi niyukti: 466 vArA, tAhe gaMtUNa Dasai, DasittA avakkamai-mA me uvariM paDihitti, tahavi na marai, evaM tiNNi vAre, tAhe paloeMto acchati | aGgulIccheda zauryAdi, amariseNaM, tassa bhagavao rUvaM pecchaMtassa tANi visabhariyANi acchINi vijjhAiyANi sAmiNo kaMtisommayAe, tAhe | kaNTake sAmiNA bhaNiaM- uvasama bho caMDakosiyA!, tAhe tassa IhApohamaggaNagavesaNaM kareMtassa jAtIsaraNaM samuppaNNaM, tAhe tikkhutto vstrNc| AyAhiNapayAhiNaM karettA bhattaM paccakkhAi maNasA, titthagarojANai, tAhe so bile tuMDaM choDhuM Thio, mA'haM ruTTho saMto logaM - vinAzitazca, tasmai gopAlakaiH kathitam, sa kaNTakebhyo gataH, tAMstyaktvA parazuhasto gato roSeNa dhamadhamAyamAnaH, kumAredRSTaH Agacchan taM dRSTvA palAyitAH, so'pi kuThArahastaH pradhAvya garte Apatya patitaH, sa kuThAraH abhimukhaH sthitaH,tatra tasya ziro dvibhAgIkRtam, tatra mRtastasminneva vanakhaNDe dRSTiviSaH sarpo jAtaH, tena roSeNa lobhena ca taM rakSati vanakhaNDam, tataste tApasAH sarve dagdhAH, ye adagdhAste naSTAH, sa trisandhyaM vanakhaNDaM parItya yaM kazcana zakunamapi pazyati taM dahati, tadA svAmI tena dRSTaH, tataH kruddhaH, mAM na jAnAsi?, sUryaM nidhyAya pazcAtsvAminaM pralokayati, sa na dahyate yathA'nye, evaM dvau trIna vArAn, tadA gatvA dazati, dRSTA'pakrAmati- mA 8 mamopari paptat iti tathApi na mriyate, evaM trIn vArAn, tadA pralokamAnastiSThati amarSeNa, tasya bhagavato rUpaM prekSamANasya te viSabhRte akSiNI vidhyAte svAminaH // 341 // kAntisaumyena, tadA svAminA bhaNitaM- upazAmya bhoH caNDakauzika!, tadA tasya IhApohamArgaNagaveSaNAM kurvataH jAtismaraNaM samutpannam, tadA trikRtvaH AdakSiNapradakSiNaM kRtvA bhaktaM pratyAkhyAti manasA, tIrthakaro jAnAti, tadA sa bile tuNDaM sthApayitvA sthitaH, mA'haM ruSTaH san lokaM - Page #364 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyukti| bhASyazrIhArika vRttiyutam bhAga-1 // 342 // mAreha, sAmI tassa aNukaMpAe acchai, sAmiMdaTThaNa govAlavacchavAlA alliyaMti, rukkhehiM AvarettA appANaM tassa sappassa 0.3 upodghAtapAhANe khivaMti, na calatitti allINo kaThehiM ghaTTio, tahavi na phaMdatitti tehiM logassa siTuM, to logo AgaMtUNa sAmi niyuktiH, 0.3.2 vaMdittA taMpiya sappaM mahei, aNNAoya ghayavikkiNiyAotaM sappaM makkheMti, pharusiMti, so pivIliyAhiM gahio, taM veyaNaM dvitIyadvAram, ahiyAsettA addhamAsassa mao sahassAre uvnnnno| amumevArthamupasaMharannAha vIrajinAdi vktvytaaH| ni0- uttaravAcAlaMtaravaNasaMDe caMDakosio spyo|n Dahe ciMtA saraNaMjoisa kovA'hi jaao'hN|| 467 // niyuktiH uttaravAcAlAntaravanakhaNDe caNDakauzikaH sarpaH na dadAha cintA smaraNaM jyotiSkaH krodhAd ahirjAto'hamiti, akSara- | 467-468 caNDagamanikA svabuddhyA kAryeti // 467 / / anuktArthaM pratipAdayannAha kauzikaH, ni0- uttaravAyAlA nAgaseNakhIreNa bhoyaNaM divvA / seyaviyAya paesI paMcarahe nijraayaanno||468|| kambalazambala uttaravAcAlA nAgasenaH kSIreNa bhojanaM divyAni zvetambyAM pradezI paJcarathaiH naiyakA rAjAnaH- naiyakA gotrataH, pradeze nijA prsNgH| ityapare / zeSo bhAvArthaH kathAnakAdavaseyaH taccedaM-tao sAmI uttaravAcAlaM gao, tattha pakkhakkhamaNapAraNate atigao, tattha nAgaseNeNa gihavaiNA khIrabhoyaNeNa paDilAbhio, paMca divANi pAubbhUyANi, tato seyabiyaMgao, tattha padesI raayaa| - mImaram, svAmI tasyAnukampayA tiSThati, svAminaM dRSTvA gopAlavatsapAlA Agacchanti, vRkSarAvAryAtmAnaM tasya sarpasya (upari) pASANAn kSipanti, na calatIti 8 ISallInaH kASThairghaTTitaH, tathA'pi na spandata iti tairlokAya ziSTam, tato loka Agatya svAminaM vanditvA tamapi ca sarpa mahati, anyAzca ghRtavikrAyikAstaM sarpa mrakSayanti // 342 // spRzanti, sa pipIlikAbhirgRhItaH, tAM vedanAmadhyAsya ardhamAsena mRtaH sahasrAre utpnnH| 0 tataH svAmyuttaravAcAlaM gataH, tatra pakSakSapaNapAraNake'tigataH, tatra nAgasenena gRhapatinA kSIrabhojanena pratilambhitaH, paJca divyAni prAdurbhUtAni, tataH zvetambIM gataH, tatra pradezI rAjA, Page #365 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 343 // samaNovAsao bhagavaomahimaM karei, tao bhagavaM surabhipuraM vaccai, tatthaMtarAe NejjagA rAyANo paMcahiM rathehiM enti paesiraNNo 0.3 upodghAtapAse, tehiM tattha sAmI vaMdio pUio ya, tato sAmI surabhipuraMgao, tattha gaMgA uttariyavvA, tattha siddhajatto nAma nAvio, niyuktiH, 0.3.2 khemallo nAma sauNajANao, tattha yaNAvAe logo vilaggai, kosieNa mahAsauNeNa vAsiyaM, kosio nAma ulUko, tato dvitIyadvAram, khemileNa bhaNiyaM- jArisaM sauNeNa bhaNiyaM tArisaM amhehiM mAraNaMtiyaM pAviyavvaM, kiM puNa? imassa maharisissa pabhAveNa vIrajinAdi vktvytaaH| muccihAmo, sA ya NAvA pahAviyA, sudADheNa ya NAgakumArarAiNA diTTho bhayavaM NAvAe Thio, tassa kovo jAo, so ya niyuktiH kira jo so sIho vAsudevattaNe mArio so saMsAraM bhamiUNa sudADho nAgo jAo, so saMvaTTagavAyaM viuvvettA NAvaM obole 467-468 cnndd| icchi| io ya kaMbalasaMbalANaM AsaNaM caliyaM, kA puNa kaMbalasaMbalANa uppattI?- mahurAe nagarIe jiNadAso vANiyao kauzikaH, saDDo, somadAsI sAviyA, do'vi abhigayANi parimANakaDANi, tehiM cauppayassa paccakkhAyaM, tato divasadevasiaMgorasaM kambalazambala prsNgH| giNhaMti, tattha ya AbhIrI gorasaM gahAya AgayA, sA tAe sAviyAe bhaNNai- mA tumaM aNNattha bhamAhi, jatti ANesi 8 zramaNopAsako bhagavato mahimAnaM karoti, tato bhagavAn surabhipuraM vrajati, tatrAntarA naiyakA rAjAnaH paJcabhI rathairAyAnti pradezirAjJaH pArthe, taistatra svAmI vanditaH 8 pUjitazca, tataH svAmI surabhipuraM gataH, tatra gaGgA uttarItavyA, tatra siddhayAtro nAma nAvikaH, kSemilo nAma zakunajJAtA, tatra ca nAvi loko vilagati, kauzikena mahAzakunena vAsitam, kauziko nAma ulUkaH, tataH kSemilena bhaNitaM- yAdRzaM zakunena bhaNitaM tAdRzamasmAdRzairmAraNAntikaM prAptavyam, kiM punaH ! asya maharSeH prabhAveNa: mokSyAmahe, sA ca nauH pradhAvitA, sudaMSTreNa ca nAgakumArarAjena dRSTo bhagavAn nAvi sthitaH, tasya kopo jAtaH, sa ca kila yaH sa siMhaH vAsudevatve mAritaH sa saMsAraM bhrAntvA sudaMSTro nAgo jAtaH, sa saMvartakavAtaM vikuLa nAvamudrUDayituM icchti| itazca kambalazambalayorAsanaM calitam, kA punaH kambalazambalayorutpattiH?- mathurAyAM nagaryAM jinadAso vaNig zrAddhaH, somadAsI zrAvikA, dve api abhigatau (jIvAdijJAtArau) kRtaparimANI, tAbhyAM catuSpadaM pratyAkhyAtam, tato divasadaivasikaM gorasaM. gRhItaH, tatra cAbhIrI gorasaM gRhItvA AgatA, sA tayA zrAvikayA bhaNyate- mA tvamanyatra bhramIH, yAvadAnayasi, // 343 // Page #366 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 344 // tattiaMgeNhAmi, evaM tAsiM saMgayaM jAyaM, imAvi gaMdhapuDiyAi dei, imAvi kUr3agAdi duddhaM dahiyaM vA dei, evaM tAsiM daDhaM sohiyaM 0.3 upoddhaatjaayN| aNNayA tAsiM govANaM vivAho jAo, tAhe tANi nimaMti, tANi bhaNanti- amhe vAulANi Na tarAmo gaMtuM, jaM niyuktiH, 0.3.2 tattha uvaujjati bhoyaNe kaDugabhaMDAdI vatthANi AbharaNANi dhUvapupphagaMdhamallAdi vadhUvarassa taM tehiM diNNaM, tehiM atIva dvitIyadvAram, sobhAviyaM,(5000) logeNa ya salAhiyANi, tehiM tuDhehiM do tivarisA goNapotalayA haTThasarIrA uvaTThiyA kaMbalasaMbalatti vIrajinAdi vktvytaaH| nAmeNaM, tANi necchaMti, balA baMdhiuMgayANi, tAhe teNa sAvaeNa ciMtiyaM- jai muccihiMti tAhe logo vAhehitti, tA ettha cevala niyuktiH acchaMtu, phAsugacArI kiNiUNaM dijai, evaM posijaMti, so'visAvao aTThamIcauddasIsu uvavAsaM karei potthayaM ca vAei, 467-468 caNDute'vi taM soUNa bhaddayA jAyA saNNiNo ya, jaddivasaM sAvago na jemei taddivasaM te'vi na jemaMti, tassa sAvagassa bhAvo kauzikaH, jAo-jahA ime bhaviyA uvasaMtA, abbhahio ya neho jAo, teruvassiNo, tassa ya sAvagassa mitto, tattha bhaMDIramaNajattA, kambalazambala prsNgH| tArisA natthi aNNassa baillA, tAhe teNa te bhaMDIe joettA NIA aNApucchAe, tattha aNNeNa aNNeNavi samaM dhAvaM tAvadgRhNAmi, evaM tayoH saMgataM jAtam, iyamapi gandhapuTikAdi dadAti, iyamapi kUcikAdi dugdhaM dadhi vA dadAti, evaM tayodRDhaM sauhRdaM jAtam / anyadA teSAM gopAnAM vivAho jAtaH, tadA tau nimantrayataH, tau bhaNataH- AvAM vyAkulau na zaknuva Agantum, yattatropayujyate bhojane kaTAhabhANDAdi vastrANyAbharaNAni dhUpapuSpagandhamAlyAdi vadhUvarayoH tattairdattam, tairatIva zobhitam, lokena ca zlAghitau, tAbhyAM tuSTAbhyAM dvau trivarSoM gopoto hRSTazarIrau upasthApitau kambalazambalAviti nAmnA, tau necchataH,8 balAdbaddhA gatau, tadA tena zrAvakeNa cintitaM- yadi mucyete tadA loko vAhayiSyati iti, tad atraiva tiSThatAm, prAsukacAriH krItvA dIyate, evaM poSyete, so'pi zrAvako'STamIcaturdazyorupavAsaM karoti pustakaM ca vAcayati, tAvapi tat zrutvA bhadrakau jAtau saMjJinau ca, yadivase zrAvako na jemati tadivase tAvapi na jemataH, tasya 8 // 344 / / zrAvakasya bhAvo jAtaH- yathemau bhavyAvupazAntau, abhyadhikazca sneho jAtaH, tau rUpavantau, tasya ca zrAvakasya mitram, tatra bhaNDIramaNayAtrA, tAdRzau na sto'nyasya balIvI, tadA tena bhaNDyAM yojayitvA nItI anApRcchyA , tatrAnyenAnyenApi samaM dhAvanaM, Page #367 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 345 // kAriyA, tAhe te chinnA, teNa te ANeuM baddhA, na caraMti na ya pANiyaM pibaMti, jAhe savahA necchaMti tAhe sosAvao tesiM bhattaM 0.3 upodghAtapaccakkhAi, namukkAraM ca dei, te kAlagayA NAgakumAresu uvavaNNA, ohiM pauMjaMti, jAva pecchaMti titthagarassa uvasaggaM niyukti:, 0.3.2 kIramANaM, tAhe tehiM ciMtiyaM- alAhi tA aNNeNaM, sAmi moemo, AgayA, egeNa NAvA gahiyA, ego sudADheNa samaM dvitIyadvAram, jujjhai, so mahiDDigo, tassa puNa cavaNakAlo, ime ya ahuNovavaNNayA, so tehiM parAio tAhe te nAgakumArA titthagarassa vIrajinAdi vktvytaaH| mahimaM kareMti sattaM rUvaM ca gAyaMti, evaM logo'vi, tato sAmI uttiNNo,tattha devehiM surahigaMdhodayavAsaM pupphavAsaM ca vuTuM, niyuktiH te'vipddigyaa| amumevArthamupasaMharannAha 469-471 caNDani0-surahipura siddhajatto gaMgA kosiaviuuykhemilo|naagsudaaddhe sIhe kaMbalasabalA ya jinnmhimaa||469|| kauzikaH, ni0- mahurAe jiNadAso AhIra vivAha goNa uvvaase| bhaMDIra mitta avacce bhatte NAgohi AgamaNaM // 470 // kambalazambala ni0- vIravarassa bhagavao nAvArUDhassa kAsi uvasaggaM / micchAdiTThi paraddhaM kaMbalasabalA smuttaare|| 471 // prsNgH| padAni- surabhipuraM siddhayAtraH gaGgA kauzikaH vidvAMzca khemilakaH, nAgaH sudaMSTraH siMhaH kambalasabalau ca jinamahimA, mathurAyAM jinadAsaH AbhIravivAhaH goH upavAsaH bhaNDIraH mitraM apatye bhaktaM nAgau avadhiH AgamanaM vIravarasya bhagavataH kAritau, tadA tau chinnau, tena tAvAnIya baddhau, na carato na ca pAnIyaM pibataH, yadA sarvathA necchatastadA sa zrAvakastau bhaktaM pratyAkhyApayati, namaskAraM ca dadAti, taula kAlagatau nAgakumAreSUtpannau, avadhiM prAyuktAyAvatpazyataH tIrthakarasyopasarga kriyamANam, tadA tAbhyAM cintitaM- alaM tAvadanyena, svAminaM mocayAvaH, Agatau, ekena nauTuMhItA, ekaH sudaMSTrena samaM yudhyate, sa maharddhikaH, tasya punazcyavanakAlaH, imau cAdhunotpannau, sa tAbhyAM parAjitaH, tadA tau nAgakumArau tIrthakarasya mahimAnaM kurutaH sattvaM rUpaM ca gAyataH, evaM loko'pi, tataH svAmyuttIrNaH, tatra devaiH surabhigandhodakavarSA puSpavarSA ca vRSTA, tAvapi prtigtau| // 345 // Page #368 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 346 // dvitIyadvAram, vktvytaa:| nAvamArUDhasya kRtavAn upasarga mithyAdRSTiH paraddhaM vikSiptaM bhagavantaM kambalasabalau samuttAritavantau / akSaragamanikA svabuddhyA / 0.3 upodghAtakAryA / tato bhagavaM dagatIrAe iriyAvahiyaM paDikkamai, patthio tato, NadIpuliNe bhagavao pAdesu lakkhaNANi dIsaMti niyuktiH, mahusitthacikkhalle, tattha pUso nAma sAmuddio, so tANi pAsiUNa ciMtei- esa cakkavaTTI gato egAgI, vaccAmi gaM vAgaremi, to mama etto bhogA bhavissaMti, sevAmi NaM kumArattaNe, sAmI'vi thUNAgassa saNNivesassa bAhiM paDimaM Thio, vIrajinAditattha so sAmiM picchiUNa ciMtei- aho mae palAlaM ahinji, eehi lakkhaNehiM juttaM, eeNa samaNeNa na houM / io yaha niyuktiH sakko devarAyA ohiNA paloei- kahiM ajja sAmI?, tAhe sAmiM pecchai, taM ca pUsaM, Agao sAmiM vandittA bhnnti-bho| 469-471 caNDapUsa! tuma lakkhaNaM na yANasi, eso aparimialakkhaNo, tAhe vaNNei lakkhaNaM abhitaragaM- gokhIragoraMruhiraMpasatthaM, stthN| kauzikaH, na hoi aliaM, esa dhammavaracAuraMtacakkavaTTI deviMdanariMdapUio bhaviyajaNakumuyANaMdakArao bhavissai, tato sAmI rAyagiha prsNgH| gao, tattha NAlaMdAe bAhiriyAetaMtuvAgasAlAe egadesaMmi ahApaDirUvaM uggahaM aNuNNavettA paDhamaM mAsakkhamaNaM uvasaMpajjittA tato bhagavAn dakatIre IryApathikI pratikrAmyati, prasthitastataH, nadIpuline bhagavataH pAdayorlakSaNAni dRzyante madhusikthakardame, tatra puSpo nAma sAmudrikaH, sa tAni dRSTA cintayati- eSa cakravartI gata ekAkI, vrajAmi taM vyAkaromi, tataH mamAsmAdbhogA bhaviSyanti, seve taM kumAratve, svAmyapi sthUNAkasya sannivezasya bahirbhAge pratimAM sthitaH, tatra sa svAminaM prekSya cintayati- aho mayA palAlamadhItam, etairlakSaNairyuktaH, etena zramaNena na bhaavym| itazca zakro devarAjo'vadhinA pralokayati- kvAdya svAmI?, tadA svAminaM prekSate, taM ca puSpam, AgataH svAminaM vanditvA bhaNati- bhoH puSpa! tvaM lakSaNaM na jAnAsi, eSo'parimitalakSaNaH, tadA varNayati lakSaNamabhyantaraM - gokSIragauraM rudhiraM prazastam, zAstraM na bhavati alIkam, eSa dharmavaracAturantacakravartI devendranarendrapUjitaH bhavyajanakumudAnandakArakaH bhaviSyati, tataH svAmI rAjagRhaM gataH, tatra nAlandAkhyazAkhApure tantubAyazAlAyAM ekadeze yathApratirUpamavagrahamanujJApya prathamaM mAsakSapaNamupasaMpadya - kambalazambala // 346 // Page #369 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 347 // NaM vihri| teNaM kAleNaM teNaM samaeNaM maMkhalI nAma maMkho, tassa bhaddA bhAriyA guThviNI saravaNe nAma saNNivese gobhulss| 0.3 upodghAtamAhaNassa gosAlAe pasUA, goNNaM nAmaM kayaM gosAlotti, saMvaDio, maMkhasippaM ahinjio, cittaphalayaM karei, ekkallao niyuktiH, 0.3.2 viharaMtaorAyagihe taMtuvAyasAlAe Thio, jattha sAmI Thio, tattha vaasaavaasNuvaago|bhgvNmaaskhmnnpaarnne anbhiMtari- dvitIyadvAram, yAe vijayassa ghare viulAe bhoyaNavihIe paDilAbhio, paMca divvANi pAubbhUyANi, gosAlo suNettA Agao, paMca vIrajinAdi vktvytaaH| divANi pAsiUNa bhaNati- bhagavaM! tujjhaM ahaM sIsotti, sAmI tusiNIo niggao, bitiamAsakhamaNaM Thio, bitie / niyuktiH ANaMdassa ghare khajjagavihIe tatie suNaMdassa ghare savvakAmaguNieNaM, tato cautthaM mAsakhamaNaM uvasaMpajjittA NaM vihri|| 472-473 sAmudrika: abhihitArthopasaMgrahAyedamAha puSyo , ni0-thUNAe~ bahiM pUso lakkhaNamabbhaMtaraM ca deviNdo| rAyagihi taMtusAlA mAsakkhamaNaM ca gosaalo||472|| prsNgH| ni0- maMkhali maMkha subhaddA saravaNa gobahulameva gosaalo| vijayANaMdasuNaMde bhoaNa khaje akAmaguNe // 473 // padAni- sthUNAyAM bahiH puSyo lakSaNamabhyantaraM ca devendraH rAjagRhe tantuvAyakazAlA mAsakSapaNaM ca gozAlaH maGkhalI maGkhaH viharati / tasmin kAle tasmin samaye maGgali ma maGgaH, tasya bhadrA bhAryA gurviNI zaravaNe nAma sanniveze gobahulasya brAhmaNasya gozAlAyAM prasUtA, gauNaM nAma kRtaM gozAla iti, saMvardhitaH, maGkhazilpamadhyApitaH, citraphalakaM karoti, ekAkI viharan rAjagRhe tantuvAyazAlAyAM sthitaH, yatra svAmI sthitaH, tatra varSAvAsamupAgataHbhagavAn mAsakSapaNapAraNake abhyantarikAyAM vijayasya gRhe vipulena bhojanavidhinA pratilambhitaH, paJca divyAni prAdurbhUtAni, gozAlaH zrutvA''gataH, paJca divyAni dRSTvA // 347 // bhaNati- bhagavan! tavAhaM ziSya iti, svAmI tUSNIko nirgataH, dvitIyamAsakSapaNaM sthitaH, dvitIyasmin Anandasya gRhe khAdyakavidhinA tRtIye sunandasya gRhe sarvakAmaguNitena, tatazcaturthaM mAsakSapaNamupasaMpadya viharati / gozAlaka Page #370 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 | // 348 // subhadrAzaravaNaM gobahula eva gozAlo vijaya AnandaH sunandaH bhojanaMkhAdyAnica kAmaguNam / zaravaNaM- goshaalotpttisthaanm| 0.3 upodghAtazeSA'kSaragamanikA svadhiyA kaaryaa| gosAlo kattiyadivasapuNNimAe pucchai-kimahaM ajja bhattaM labhissAmi?, siddhattheNa niyuktiH, 0.3.2 bhaNiyaM- koddavakUraM aMbileNa kUDarUvagaM ca dakkhiNaM, so NayariM savAdareNa pahiMDio, jahA bhaMDIsuNae, na kahiMcivila dvitIyadvAram, saMbhAiyaM, tAhe avaraNhe ekkeNaM kammakareNa aMbileNa kUro diNNo, tAhe jimio, egorUvago diNNo, rUvago parikkhAvio vIrajinAdi | vktvytaaH| jAva kUDao, tAhebhaNati-jeNa jahA bhaviyavvaMNataMbhavati aNNahA, lajio aagto| taobhagavaMcautthamAsakhamaNapAraNae nAliMdAo niggao, kollAkasannivesaMgao, tattha bahulo mAhaNo mAhaNe bhoyAveti ghayamahusaMjutteNaM paramaNNeNaM, tAhe teNa 472-473 sAmudrikaH sAmI paDilAbhio, tattha paMca divvANi / gosAlo'vi taMtuvAgasAlAe sAmiM apicchamANo rAyagihaM sabbhaMtarabAhiri puSyo, gavesati, jAhe na pecchai tAhe niyagovagaraNaM dhIyArANaM dAuMsauttaroTuM muMDaM kAuMgato kollAgaM, tattha bhagavato milio, tao gozAlaka prsNgH| bhagavaM gosAleNa samaM suvaNNakhalagaM vaccai, etthaMtarA govA gAvIhiMto khIraMgahAya mahallie thAlIe NavaehiM taMdulehiM pAyasaM 0 gozAlaH kArtikapUrNimAdivase pRcchati- kimahamadya bhaktaM lapsye?, siddhArthena bhaNita- kodravatandulAn amlena kUTarUpyaM ca dakSiNAyAm, sa nagaryAM sarvAdareNa prahiNDitaH, yathA gantrIzvA, na kasmiMzcidapi sNbhaajitH| tadA'parAhne ekena karmakareNa amlena tandulA dattAH, tadA jimitaH, eko rUpyako dattaH, rUpyakaH parIkSitaH yAvat kUTaH, tadA bhaNati-yena yathA bhavitavyaM na tadbhavatyanyathA, lajjita aagtH| tato bhagavAn caturthamAsakSapaNapAraNake nAlandAyA nirgataH, kollAkasannivezaM gataH, tatra bahulo brAhmaNo brAhmaNAn bhojayati ghRtamadhusaMyuktena paramAnnena, tadA tena svAmI pratilambhitaH, tatra paJca divyAni / gozAlo'pi tantuvAyazAlAyAM svAminamaprekSamANaH rAjagRhaM sAbhyantarabAhyaM gaveSayati, yadA na prekSate tadA nijakopakaraNaM dhikkArebhyo dattvA sottarauSThaM muNDanaM kRtvA gataH kollAkam, tatra bhagavatA militaH, tato bhagavAn gozAlena samaM suvarNakhalaM vrajati, tatrAntarA gopA gobhyaH kSIraM gRhItvA mahatyAM sthAlyAM navaistandulaiH pAyasamu-- // 34 Page #371 -------------------------------------------------------------------------- ________________ 0.3 upodghAtaniyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 349 // uvakkhaDeMti, tato gosAlo bhaNati- eha bhagavaM! ettha bhuMjAmo, siddhattho bhaNati- esa nimmANaM cevana vaccai, esa bhanjihiti ullahijjaMtI, tAhe so asaddahato te gove bhaNati- esa devajjago tItANAgatajANao bhaNati- esa thAlI bhanjihiti, to payatteNa sArakkhaha, tAhe payattaM kareMti-vaMsavidalehiM sA baddhA thAlI, tehiM atIva bahulA taMdulA chUDhA, sA phuTTA, pacchA govAlANaM jeNaM jaM karullaM AsAiyaM so tattha pajimio, teNa naladdhaM, tAhesudrutaraM niyatiM gennhi| amumevArtha kathAnakoktamupasaMjihIrSurAha ni0- kullAga bahula pAyasa divvA gosAla daTTha pavvajjA / bAhiM suvaNNakhalae pAyasathAlI niyaigahaNaM // 474 // padAni- kollAkaH bahulaH pAyasaM divyAni gozAlaH dRSTvA pravrajyA bahiH suvarNakhalAt pAyasasthAlI niyatergrahaNaM c| padArtha ukta ev| ni0- baMbhaNagAme naMdovanaMda uvaNaMda teya paJcaddhe / caMpA dumAsakhamaNe vAsAvAsaM muNI khamai / / 475 // padAni- brAhmaNagrAme nandopanandau upanandaH tejaH pratyardhe campA dvimAsakSapaNe varSAvAsaM muniH kSapayatIti / asyAH padArthaH kathAnakAdavaseyaH, taccedaM- tato sAmI baMbhaNagAmaM gato, tattha naMdo uvaNaMdo ya bhAyaro, gAmassa do pADagA, ekko nandassa paskurvanti, tato gozAlo bhaNati- yAva bhagavan! atra bhuJjAvaH, siddhArtho bhaNati- eSA nirmANameva na brajiSyati, eSA bhatayati, ullikhyamAnA, tadA so'zraddadhAnaH tAn gopAn bhaNati- eSa devAryakaH tItAnAgatajJAyakaH bhaNati- eSA sthAlI bhaJjayati, tataH prayatnena saMrakSata, tadA prayatnaM kurvanti, vaMzavidalaiH sA baddhA sthAlI, tairatIva bahavastandulAH kSiptAH, sA sphuTitA, pazcAt gopAlAnAM yena yatkapAlamAsAditaM sa tatra prajimitaH, tena na labdham, tadA suSThutaraM niyatiM gRhnnaati| 00khala pAyasathAlI niyaie~ gahaNaM ca. pra.1 0 tataH svAmI brAhmaNagrAmaM gataH, tatra nanda upanandazca bhrAtarau, grAmasya dvau pATako, eko nandasya . dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 474-475 sAmudrika: pUSyo,gozAla:, vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale nandopanandI, dAhaH campAyA catamAsaH, vividhopasagAdiH devaanaamaagmnaadiH| nitigrahA // 342 Page #372 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 ||350 // bitio uvaNaMdassa, tato sAmI naMdassa pADagaM paviTTho naMdagharaM ca, tattha dosINeNaM paDilAbhio naMdeNa gosAlo uvanaMdassa, teNa uvaNaMdeNa saMdiTuM- dehi bhikkhaM, tattha na tAva velA, tAhe sIalakUro NINio, so taM Necchai, pacchA sA teNavi bhaNNati- dAsI! eyassa uvari chubhasutti, tIe chUDho, apattieNa bhaNati- jar3a majjha dhammAyariassa asthi tavo tee vA eyassa gharaMDajjhau, tattha ahAsaNNihitehiM vANamaMtarehiM mA bhagavato aliyaM bhavautti teNa taM darda gharaM / tato sAmI caMpaMgao, tattha vAsAvAsaM ThAi, tattha domAsieNa khamaNeNakhamai, vicittaM ca tavokammaM, ThANAdIe paDimaMThAi, ThANukkaDugo evamAdINi karei, esa ttiovaasaartto| ni0-kAlAe~ suNNagAre sIho vijumaI gotttthidaasiiy|khNdo dantiliyAe pattAlaga suNNagAraMmi // 476 // padAni- kAlAyAM zUnyAgAre siMhaH vidyunmatI goSThIdAsI ca skandaH duntilikayA pAtrAlake shuunyaagaare| akSaragamanikA kriyA'dhyAhArataH svadhiyA kAryA / padArthaH kathAnakAdavaseyaH, taccedaM- tato carimaMdomAsiyapAraNayaM bAhiM pArettA kAlAyaM nAma saNNivesaMgao gosAleNa samaM , tattha bhagavaM suNNaghare paDimaM Thio, gosAlo'vi tassa dArapahe Thio, tattha sIho nAma dvitIya upanandasya, tataH svAmI nandasya pATakaM praviSTaH nandagRhaM ca, tatra paryuSitAnnena pratilambhitaH nandena, gozAla upanandasya, tenopanandena saMdiSTa- dehi bhikSAm, tatra na tAvadvelA, tadA zItalakUro nItaH, sa taM necchati, pazcAt sA tenApi bhaNyate- dAsi ! etasyopari kSipeti, tayA kSiptaH, aprItyA bhaNati- yadi mama dharmAcAryasya asti tapastejo vA etasya gRhaM dahyatAm, tatra yathAsannihitairvAnamantaraiH mA bhagavAn alIko bhavatviti taistad dagdhaM gRham / tataH svAmI campAM gataH, tatra varSAvAsaM tiSThati, tatra dvimAsakSapaNena tapasyati, vicitraM ca tapaHkarma, sthAnAdinA pratimAM (kAyotsarga) karoti, sthAnamutkaTukaH evamAdIni karoti, eSa tRtIyo vrssaaraatrH| 0 tatazcarama dvimAsikapAraNakaM bahiSkRtvA kAlAkaM nAma sannivezaM gataH gozAlena samam, tatra bhagavAn zUnyagRhe pratimAM sthitaH, gozAlo'pi tasya dvArapathe sthitaH, tatra siMho nAma 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyukti: 476 sAmudrika: puSyA,gozAlaH vijayAnandasunande: pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigrahaH, nandopanandau, dAhaH, campAyAM caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| // 350 // Page #373 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta dvitIyadvAram , zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 351 // jinAdi gAmauDaputto vijumaIe goTThIdAsIe samaMtaM ceva suNNagharaM paviTTho, tattha teNa bhaNNai-jai ittha samaNo vA mAhaNo vA pahiko vA koI Thio so sAhau jA annattha vaccAmo, sAmI tuNhikkao acchai, gosAlo'vi tuNhikkao, tANi acchittA NiggayANi, gosAleNa sA mahilA chikkA, sA bhaNati- esa ettha koi, teNa abhigaMtUNa piTTio, esa dhutto aNAyAraM kareMtANi pecchaMto acchai, tAhe sAmi bhaNai- ahaM ekkillao piTTijAmi, tubbheNa vAreha, siddhattho bhaNai-kIsa sIlaM na rakkhasi?, kiM amhe'vi AhaNNAmo?, kIsa vA aMtona acchasi, tAdAre tthio| tato niggaMtUNa sAmI pattakAlayaM gao, tatthavi taheva suNNaghare Thio, gosAlo teNa bhaeNaM aMto Thio, tattha khaMdao nAma gAmauDaputto appiNicciyAdAsIe dattiliyAe samaM mahilAe lajjaMto tameva suNNagharaMgao, te'vi taheva pucchaMti, taheva tuNhikkA acchaMti, jAhe tANi niggacchaMti tAhe gosAleNa hasiyaM, tAhe puNo'vi piTTio, tAhe sAmi khiMsai-amhe hammAmo, tunbhena vAreha, kiM amhe tumhe olaggAmo?, tAhe siddhattho bhaNati- tuma appadoseNa hammasi, kIsa tuMDaM na rakkhesi? grAmakUTaputraH vidyunmatyA goSThIdAsyA samaM tadeva zUnyagRhaM praviSTaH, tatra tena bhaNyate- yadyatra zramaNo vA brAhmaNo vA pathiko vA kazcit sthitaH sa sAdhayatu yataH anyatra vrajAvaH, svAmI tUSNIkastiSThati, gozAlo'pi tUSNIkaH, tau sthitvA nirgatau, gozAlena sA mahelA spRSTA, sA bhaNati- eSo'tra kazcit , tenAbhigamya piTTitaH, eSa dhUrtaH anAcAraM kurvantau pazyan tiSThati, tadA svAminaM bhaNati- ahamekAkI piTTaye, yUyaM na vArayata, siddhArtho bhaNati- kutaH zIlaM na rakSasi?, kiM vayamapi AhanyAmahe?, kuto vA'ntaH na tiSThasi?, tato dvAre sthitaH / tato nirgatya svAmI pAtrAlake gataH, tatrApi tathaiva zUnyagRhe sthitaH gozAlastena bhayenAntaH sthitaH, tatra skandako nAma grAmakUTaputraH AtmIyayA dAsyA dantilikayA samaM mahilAyAH lajjamAnaH tadeva zUnyagRhaM gataH, tAvapi tathaiva pRcchataH, tathaiva tUSNIkau tiSThataH, yadA tau nirgacchataH tadA & gozAlena hasitam, tadA punarapi piTTitaH, tadA svAminaM jugupsate- ahaM hanye, yUyaM na vArayata, kiM yuSmAn vayamavalagAmaH tadA siddhArtho bhaNati- tvamAtmadoSeNa hanyase, kutastuNDaM na rksssi?| vktvytaaH| niyuktiH 476 sAmudrika: puSyo,gozAla: vijayAnanda| sanande: pAraNAni, kollAke gozAlapravrajyA, suvarNakhale suvAtirAhA nandopanandau, dAhaH, campAyAM caturmAsaH, vividhapisagAdiH devAnAmAgamanAdiH / // 351 // Page #374 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 0.3.2 dvitIyadvAram , vRttiyutam bhAga-1 // 352 // vktvytaaH| niyukti: 477 sAmudrika: puSyo,gozAla: vijayAnanda __ ni0- muNicaMda kumArAe kUvaNaya caMparamaNijaujANe / corAya cAri agaDe somajayaMtI uvasamei // 477 / / 0.3 upoddhAta niyuktiH, padAni- municandraH kumArAyAM kUpanayaH camparamaNIyodyAne caurAyAM cAriko'gaDe somA jayantI upshaamytH| padArthaH kathAnakAdavaseyaH, taccedaM- tato bhagavaM kumArAyaM nAma saNNivesaMgao, tattha camparamaNijje ujjANe bhagavaM paDimaM tthio| vIrajinAdiioya pAsAvaccijjo muNicaMdo nAma thero bahussuo bahusIsaparivAro taMmi sannivese kUvaNayassa kuMbhagArassa sAlAe Thio, so ya jiNakappapaDimaM karei sIsaMgacche ThavettA, so ya sattabhAvaNAe appANaM bhAveti, taveNa satteNa sutteNa egatteNa baleNa y| tulahA paMcahA vuttA, jiNakappaM pddivjjo||1|| eAo bhAvaNAo, te puNa sattabhAvaNAe bhAveMti, sA puNa paDhamA cha pAraNAni, uvassayaMmi, bitiyA bAhiM tatiya caukkami / suNNagharaMmi cautthI, taha pacaMmiA msaannNmi||1||so bitiyAe bhAvei / gosAlo kollAke sAmi bhaNai- esa desakAlo hiMDAmo, siddhattho bhaNai- ajja amha antaraM, pacchA so hiMDato te pAsAvaccijje pAsati, suvarNakhale bhaNati ya- ke tubbhe?, te bhaNaMti- amhe samaNA niggaMthA, so bhaNati- aho niggaMthA, imo bhe ettio gaMtho, kahiM tubbhe niggaMthA?, so appaNo AyariyaM vaNNei- eriso mahappA, tubbhe ettha ke?, tAhe tehiM bhaNNai- jAriso tumaM tAriso tato bhagavAn kumArAkaM nAma sannivezaM gataH, tatra camparamaNIye udyAne pratimA bhagavAn sthitaH / itazca pApityaH municandro nAma sthaviraH bahuzrutaH bahuziSyaparivAraH tasmin sanniveze kUpanayasya kumbhakArasya zAlAyAM sthitaH, sa ca jinakalpapratimAM karoti ziSyaM gacche sthApayitvA / te ca sattvabhAvanayA''tmAnaM bhAvayanti- tapasA sattvena sUtreNaikatvena balena c| tulanA paJcadhoktA jinakalpaM prtipitsoH||1|| etAH bhAvanAH, te punaH sattvabhAvanayA bhAvayanti, sA punaH- prathamA upAzraye dvitIyA bahiH tRtIyA ctusske| zUnyagRhe caturthI tathA paJcamI zmazAne / / 1 // sa dvitIyayA bhAvayati / gozAlaH svAminaM bhaNati- eSa dezakAlaH hiNDAvahe. siddhArtho bhaNatiadyAsmAkamantaraM (upavAsaH), pazcAtsa hiNDamAnaH tAn pAzvArpatyAn pazyati, bhaNati ca-ke yUyaM?, te bhaNanti-vayaM zramaNA nirgranthAH, sa bhaNati- aho nirgranthAH, ayaM bhavatAmiyAn granthaH, kva yUyaM nirgranthAH?, sa Atmana AcAryaM varNayati- IdRzo mahAtmA, yUyamatra ke?, tadA tairbhaNyate- yAdRzastvaM tAdRzo 2 gozAlapravrajyA, niyatigrahaH, nandopanandau, dAhaH,campAyAM caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 352 // Page #375 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 353 // dhammAyario'vite sayaMgahIyaliMgo, tAhe soruTTho-amha dhammAyariyaMsavahatti jaimama dhammAyariyassa atthi tavotAhe tubbhaM 0.3 upoddhAta niyuktiH, paDissao Dajjhau, te bhaNaMti- tumhANaM bhaNieNa amhe na DajjhAmo, tAhe so gato sAhai sAmissa- ajja mae sAraMbhA 0.3.2 dvitIyadvAram, sapariggahA samaNA diTThA, taM savvaM sAhai, tAhe siddhattheNa bhaNiyaM-te pAsAvaccijjA sAhavo, na te DajhaMti, tAhe rattI jAyA, vIrajinAdi vktvytaaH| te muNicaMdA AyariyA bAhiM uvassagassa paDimaM ThiA, so kUvaNao taddivasaM seNIe bhatte pAUNa viyAle ei mattellao, niyukti: 477 sAmudrikaH jAva pAsei te muNicaMde Ayarie, so ciMtei- esa corotti, teNa te galae gahIyA, te nirussAsA kayA, na ya jhANAo puSyo,gozAlaH, vijayAnandakaMpiA, ohiNANaM uppaNNaM AuMca NiTThiaM, devaloaMgayA, tattha ahAsannihiehiM vANamaMtarehiM devehiM mahimA kayA, tAhe sunandaiH pAraNAni, gosAlo bAhiM Thio pecchai, deve uvvaTuMte nivvayaMte a, so jANai-esa Dajjhai so tesiM uvassago, sAhei sAmissa, esa kollAke gozAlatesiM paDiNIyANaM uvassao Dajjhai, siddhattho bhaNai-na tesiM uvassao Dajjhai, tesiM AyariyANaM ohiNANaM uppaNNaM, pravrajyA , AuyaM ca NiTThiyaM, devalogaM gayA, tattha ahAsannihiehiM vANamaMtarehiM devehiM mahimA kayA, tAhe gosAlo bAhiM Thio nitigrhaa| nandopanandau, dharmAcAryo'pi tava svayaMgRhItaliGgaH, tadA sa ruSTaH- mama dharmAcArya zapatha iti yadi mama dharmAcAryasyAsti tapaH tadA yuSmAkaM pratizrayo dahyatAm, te bhaNanti - yuSmAkaM dAhaH, campAyAM caturmAsaH, bhaNitena vayaM na dahyAmahe, tadA sa gataH kathayati svAmine, adya mayA sArambhAH saparigrahA zramaNA dRSTAH tat sarvaM kathayati, tadA siddhArthena bhaNitaM- te pApityAH sAdhavo, vividhopasana te dahyante, tadA rAtrirjAtA, te municandrAcAryA bahirupAzrayasya pratimAM sthitAH, sa kUpanato bhakte taddivase zreNI pItvA vikAle AyAti mattaH, yAvatpazyati tAn devAnAmAmunicandrAn AcAryAna, sa cintayati- eSa caura iti, tena te grIvAyAM gRhItAH, te nirucchrAsAH kRtAH, na ca dhyAnAtkampitAH, avadhijJAnaM utpannaM Ayazca niSThitama.8 gmnaadiH| devalokaM gatAH, tatra yathAsannihitairvyantarairdevairmahimA kRtaH, tadA gozAlo bahiHsthitaH pazyati- devAnavapatata utpatatazca, sa jAnAti- eSa dahyate sa teSAmupAzrayaH, // 353 // kathayati svAmine- eSa teSAM pratyanIkAnAmupAzrayo dahyate, siddhArtho bhaNati- na teSAmupAzrayo dahyate, teSAmAcAryANAmavadhijJAnamutpannam, Ayuzca niSThitam, devalokaM gatAH, tatra yathAsannihitaiya'ntarairdevairmahimA kRtaH, tadA gozAlo bahiHsthitaH suvarNakhale gAdiH Page #376 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 354 // dvitIyadvAram , vIrajinAdi picchai, tAhe gao taM padesaM, jAva devA mahimaM kAUNa paDigayA, tAhe tassa taM gaMdhodagavAsaM pupphavAsaMca daTThaNa abbhahiyaM hariso jAo,te sAhuNo uTThavei- are tubbhe na yANaha, erisagA ceva boDiyA hiMDaha, uTheha, AyariyaM kAlagayaMpina yANaha?, suvaha rattiM savvaM, tAhe te jANaMti-saccillao pisAo, rattipi hiMDai, tAhe te'vi tassa saddeNa uDiA, gayA Ayariyassa sagAsaM, jAva pecchaMti-kAlagayaM, tAhe te addhiti karei- amhehiM Na NAyA AyariyA kAlaM kareMtA, so'vi camaDhettA go| tato bhagavaM corAgaMsannivesaMgao, tattha cAriyattikAUNa uDDubAlagA agaDe pakkhivijaMti, puNo ya uttArijaMti, tattha paDhamaM gosAlo sAmI na, tAva tattha somAjayantIo nAma duve uppalassa bhagiNIo pAsAvaccijAo jAhe na taraMti saMjamaM kAuM tAhe parivvAiyattaM kareMti, tAhiM suyaM- erisA ke'vi do jaNA uDDubAlaehiM pakkhivijaMti, tAo puNa jANaMti- jahA carimatitthagaro pavvaio, tAhe gayAo, jAva pecchaMti,tAhiM moio,te ujjhaMsiA aho viNassiukAmeti, tehiM bhaeNa khamAviyA mahiyA y| prekSate, tadA gatastaM pradezama, yAvaddevA mahimAnaM kRtvA pratigatAH, tadA tasya tAM gandhodakavarSAM puSpavarSAM ca dRSTA'bhyadhiko harSo jAtaH, tAn sAdhUnutthApayati - are yUyaM na jAnItha, IdRzA eva muNDakA hiNDadhve, uttiSThata, AcArya kAlagatamapi na jAnItha, svapitha rAtriM sarvAm, tadA te jAnanti- satyaH pizAcaH, rAtrAvapi hiNDate, tadA te'pi tasya zabdena utthitAH, gatA AcAryasya sakAzam, yAvatprekSante kAlagatam, tadA te'dhRtiM kurvanti- asmAbhirna jJAtA AcAryAH kAlaM kurvantaH, so'pi tiraskRtya gtH| tato bhagavAn corAkaM sannivezaM gataH, tatra cArikAvitikRtvA koTTapAlakaiH agaDe prakSipyete, punazcottAryete, tatra prathamo gozAlo na svAmI, tAvattatra | somAjayantInAmnyau dve utpalasya bhaginyau pArthApatye yadA na tarataH (zaknutaH) saMyamaM kartuM tadA parivrAjikAtvaM kurutaH, tAbhiH zrutaM- ITazI kaucidapi dvau janau ArakSakaiH prakSipyete, te punarjAnItaH- yathA caramatIrthakaraH pravrajitaH, tadA gate, yAvatpazyataH tAbhyAM mocitaH, te tiraskRtAH aho vinaMSTukAmA iti, tairbhayena kSAmitaH mahitazca / vktvytaaH| niyukti: 477 sAmudrikaH puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, nitigraha nandopanandI, dAhaH campAyAM caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| // 354 // suvarNakhale Page #377 -------------------------------------------------------------------------- ________________ niyuktiH, 0.3.2 dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 355 // niyukti:478 | vijayAnanda pAraNAni, ni0- piTThIcaMpA vAsaMtattha caummAsieNakhamaNeNaM / kayaMgala deulavarise dariddatherA ya gosaalo|| 478 // 2.3 upoddhAtatato bhagavaM piTThIcaMpaMgao, tattha cautthaM vAsArattaM karei, tattha so caummAsiyaM khavaNaM kareMto vicittaM paDimAdIhiM karei, tato bAhiM pArittA kayaMgalaM gao, tattha dariddatherA nAma pAsaMDatthA samahilA sAraMbhA sapariggahA, tANa vADagassa majhe vIrajinAdidevaulaM, tattha sAmI paDimaM Thio, taddivasaM ca phusiaMsIyaM paDati,tANaM ca taddivasaM jAgarao, te samahilA gAyaMti, tattha vktvytaaH| | sAmudrikaH gosAlo bhaNati- eriso'vi nAma pAsaMDo bhaNNai sAraMbho samahilo ya, savvANi ya egaTThANi gAyaMti vAyaMti ya, tAhe so puSyo,gozAla:tehiM NicchUDho, so tahiM mAhamAse teNa sIeNa satusAreNa acchai saMkuio, tehiM aNukaMpaMtehiM puNo'vi ANio, puNo'vi sunandaiH bhaNati, puNo'viNINio, evaM tiNNi vArA NicchUDho atiNio ya, tato bhaNai- jai amhe phuDaM bhaNAmoto NicchubhAmo, tattha'NNehi bhaNNai- esa devajjayassa ko'vi paTThiAvAho chattadhAro vA AsI to tuNhikkANi acchaha, savvAujjANi yaha suvarNakhale khaDakhaDAveha jahA se saddo na suvvati,0 pRSThacampA varSArAtraH tatra cAturmAsikena kSapaNena / kRtAGgalAyAM devakulaM varSA daridrasthavirAzca goshaalH|| 478 // 0 muNI caaummaasikhmnnennN| 0 tato dAhaH, campAyAM caturmAsaH, bhagavAn pRSThacampAM gataH, tatra caturthaM varSArAtraM karoti, tatra sa caturmAsakSapaNaM kurvan vicitraM kAyotsargAdibhiH karoti, tato bahiH pArayitvA kRtAGgalAM gataH, tatra 8 gAdiH daridrasthavirA nAma pASaNDasthAH samahelAH sArambhAH saparigrahAH, teSAM vATakasya madhye devakulam, tatra svAmI pratimAM sthitaH, taddivase ca svalpabindu zItaM patati, teSA ca taddivase jAgaraNam, te samahilA gAyanti, tatra gozAlo bhaNati- IdRzo'pi nAma pASaNDo bhaNyate sArambhaH samahilaca, sarve caikatra gAyanti vAdayanti ca, tadA sa tairnikSiptaH, sa tatra mAghamAse tena zItena satuSAreNa tiSThati saMkucitaH, tairanukampayadbhiH punarapyAnItaH, punarapi bhaNati- punarapi nItaH, evaM trIn vArAn bahirnikSiptaH AnItazca, tato bhaNati- yadi vayaM sphuTaM bhaNAmaH tadA niSkAzyAmahe, tatrAnyairbhaNyate- eSa devAryasya ko'pi pIThamardavAhakazchatradharo vA bhaviSyati tataH tUSNIkAstiSThata, sarvAtodyAni vAdayata yathA tasya zabdo na shruuyte| kollAke gozAlapravrajyA, niyatigrahaH, nandopanandau. vividhopasa devaanaamaagmnaadiH| // 355 // Page #378 -------------------------------------------------------------------------- ________________ vRttiyutam zrIAvazyaka ni0- sAvatthI siribhaddA niMdUpiudatta payasa sivadatte / dAragaNI nakhavAlo halidda paDimA'gaNI phiaa||479|| niyukti tato sAmI sAvatthiM gao, tattha sAmI bAhiM paDimaM Thio, tattha gosAlo pucchati-tubbhe atIha?, siddhattho bhaNatibhASyazrIhArika ajja amhaM aMtaraM, so bhaNati- ajja ahaM kiM labhihAmi AhAraM?, tAhe siddhattho bhaNai- tume ajja mANusamaMsaM khAiavaMti, so bhaNati-taM ajja jememi jattha maMsasaMbhavo natthi, kimaMga puNa mANusamaMsaM?, so phiNddio| tattha ya sAvatthIe nayarIe bhAga-1 // 356 // piudatto NAma gAhAvaI, tassa siribhaddA nAma bhAriA, sA ya NiMdU, jiMdU nAma maraMtaviyAiNI, sA sivadattaM nemitti pucchai-kihavi mama puttabhaMDaM jIvijjA?, so bhaNati- jo sutavassI tassa taM ganbhaM susodhitaM raMdhiUNa pAyasaM karettA tAhe deha, tassa ya gharassa aNNao huttaM dAraM karejjAsi, mA so jANittA Dahihitti, evaM te thirA payA bhavissai, tAe tahA kayaM, gosAlo ya hiMDaMtotaM gharaM paviTTho, tassa so pAyaso mahughayasaMjutto diNNo, teNa ciMtiaM- ettha maMsaMkao bhavissaitti? tAhe tuTTeNa bhuttaM, gaMtuM bhaNati- ciraM te NemittiyattaNaM kareMtassa akhaMsi Navari phiDio, siddhattho bhaNai-na visaMvayati, jai na & (r)zrAvastI zrIbhadrA ninduH pitRdattaH pAyasaM shivdttH| dvAramagniH nakhA vAlA haridraH pratimA agniH pthikaaH|| 479 // 0 tataH svAmI zrAvastIM gataH,tatra svAmI bahiH pratimAM sthitaH, tatra gozAlaH pRcchati- yUyaM calata?, siddhArtho bhaNati- adyAsmAkamabhaktArthaH, sa bhaNati- adyAhaM kiM lapaye AhAraM?. tadA siddhArtho bhaNatitvayA'dya manuSyamAMsaM khAditavyamiti, sa bhaNati- tad adya jemAmi yatra mAMsasaMbhavo nAsti, kimaGga punarmanuSyamAMsaM?, sa prhinndditH| tatra ca zrAvastyAM nagaryAM pitRdatto nAma gAthApatiH, tasya zrIbhadrA bhAryA nAma, sA ca ninduH, nindurnAma mriyamANaprajanikA, sA zivadattaM naimittikaM pRcchati-kathamapi mama putrabhANDaM jIvet?, sa bhaNati- yaH 8sutapasvI tasmai taM garbha suzodhitaM randhayitvA pAyasaM kRtvA tadA dehi, tasya ca gRhasyAnyato bhataM dvAraM karyAH. mA sa jJAtvA dhAkSIta iti. evaM tava sthirA prajA bhaviSyati, tayA tathA kRtam, gozAlazca hiNDamAnaH tadgRhaM praviSTaH, tasmai tatpAyasaM madhughRtasaMyuktaM dattam, tena cintitaM- atra mAMsaM kuto bhaviSyati iti, tadA tuSTena bhuktam, gatvA | bhaNati- ciraM tava naimittikatvaM kurvato'dyAsi paraM sphiTitaH, siddhArtho bhaNati- na visaMvadati, yadi na. 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 479 sAmudrikaH puSyo,gozAla:, vijayAnandasunandaH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale nandopanandau, dAhaH campAyAM catumAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| niyatigrahA // 356 // Page #379 -------------------------------------------------------------------------- ________________ viyaktiH, 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 357 // vktvytaaH| sAmudrika: puSyo,gozAla: vajayAnandasunandaiH pAraNAni. kalliAka gozAla pattiyasi vamAhi, vamiyaM diTThA nakkhA vikUie avayavA ya, tAhe ruTTho taM gharaM maggai, tehivi taM bAraM ohADiyaM, taM teNa na 0.3 upoddhAtajANati, AhADio karei, jAhe na labhai tAhe bhaNati- jai mama dhammAyariyassa tavateo atthi tao Dajjhau, tAhe savAla dvitIyadvAram, daDDA baahiriaa| tAhe sAmI haliGgo nAma gAmo taM gao, tattha mahappamANo halidugarukkho, tattha sAvatthIo NagarIo vIrajinAdiniggacchaMto pavisaMto ya tattha vasai jaNavao satthaniveso, sAmI tattha paDimaM Thio, tehiM satthehiM rattiM sIyakAlae aggI niyukti: 480 jAlio, te vaDDe pabhAe utRRttA gayA, so aggI tehiM na vijjhAvio, so DahaMto sAmissa pAsaMgao, so sAmI paritAvei, gosAlo bhaNati- bhagavaM! nAsaha, esa aggI ei, sAmissa pAyA daDDA, gosAlo naTTho ni0- tatto yaNaMgalAe DiMbha muNI acchikavaNaM cev| Avatte muhatAse muNiotti abAhi baladevo // 480 // tato sAmI naMgalA nAma gAmo, tattha gato,sAmI vAsudevaghare paDimaM Thio, tattha gosAlo'vi Thio, tattha ya ceDarUvANi suvarNakhale khelaMti, so'vi kaMdappio tANi ceDarUvANi acchINi kaDDiUNa bIhAvei, tAhe tANi dhAvaMtANi paDaMti, jANUNi ya niyatigrahA nandopanandau, - pratyeSi vama, vAntaM dRSTA nakhA vikiratA avayavAzca, tadA ruSTastadgRhaM mArgayati, tAbhyAM api taddvAraM spheTitam, tattena na jAnAti, AdhATIH karoti, yadA na labhate tadA bhaNati- yadi mama dharmAcAryasya tapastejo'sti tadA dahyatAm, tadA sarvA dagdhA bAhirikA / tadA svAmI haridrAko nAma grAmaH taM gataH, tatra mahatpramANo haridrako vRkSaH, tatra zrAvastIto nagaryA nirgacchan pravizaMzca tatra vasati jAnapadaH sArthanivezaH, svAmI tatra pratimAM sthitaH, taiH sArthikai rAtrau zItakAle'gnirjAlitaH, te bRhati prabhAte utthAyala gatAH, so'gnistairna vidhyAtaH, sa dahan svAminaH pArzva gataH, sa svAminaM paritApayati, gozAlo bhaNati- bhagavantaH! nazyata eSo'gnirAyAti, svAminaH pAdau dagdhau, gozAlo nssttH| OM tatazca naGgalAyAM DimbhAH muniH akSikarSaNaM (vikRtiH) caiv| Avarte mukhatrAsaH muNitaH (pizAcaH) iti ca bahirbaladevaH / / 480 / / OM tataHla svAmI naGgalA nAma grAmastatra gataH, svAmI vAsudevagRhe pratimA sthitaH, tatra gozAlo'pi sthitaH, tatra ca ceTarUpANi krIDanti, so'pi kAndarpikaH tAni ceTarUpANi akSiNI karSayitvA (vikRtya) bhApayati, tadA tAni dhAvanti patanti jAnUni ca pravrajyA, dAhaH,campAyA caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 357 // Page #380 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 358 // viirjinaadivktvytaaH| sAmudrika: vijayAnandasunandaiH phoDinaMti, appegaiyANaM khuMkhuNagA bhajaMti, pacchA tesiM ammApiyaro AgaMtUNa taM piTTati, pacchA bhaNaMti- devajagassa esoDA niyuktiH, dAso nUNaM na ThAti ThANe, aNNe vAreMti-alAhi, devajjayassa khamiyavvaM / pacchA so bhaNati - ahaM hammAmi, tunbhe na vAreha, dvitIyadvAram, siddhattho bhaNati-na ThAsi tuma ekkalo avassa piTTijasi, tato sAmI AvattA nAma gAmo tattha gato, tatthavi sAmI paDima Thio baladevaghare, tattha muhamakkaDiAhiM bhesavei, piTTetivi, tato tANi ceDarUvANi rUvaMtANi ammApiUNaM sAhati, tehi niyukti: 481 lagaMtUNa gheccio, muNiottikAuM mukko, muNio-pisAo, bhaNaMti ya-kiM eeNa haeNaM?, eyaM se sAmi haNAmo jo eyaM na pUSyo,gozAla: vArei, tato sA baladevapaDimA halaM bAhuNA'hikkhiviUNaM udviA, tatto tANi ya pAyapaDiyANi sAmiM khAmeMti pAraNAni, ni0-corA maMDava bhojjaM gosAlo vahaNa teya jhaamnnyaa| meho ya kAlahatthI kalaMbuyAe u uvasaggA // 481 // tato sAmI corAyaM nAma saMNivesaM gao, tattha goTiabhattaM rajjhai paccati ya, tattha ya bhagavaM paDimaM Thio, gosAlo bhaNati-ajja ettha cariyavvaM, siddhattho bhaNai-ajja amhe acchAmo, so'vi tattha NiuDukkuDiyAe paloei-kiM desakAlo - sphuTanti, ghughurakA(gukhaphA) apyekakAnAM bhajyante, pazcAt teSAM mAtApitarau Agatya taM piTTataH, pazcAt bhaNataH- devAryasya eSa dAso nUnaM na tiSThati sthAne, anye vArayanti, alama, devAryasya kSamitavyam / pazcAtsa bhaNati- ahaM hanye yUyaM na vArayata. siddhArtho bhaNati-na tiSThasi tvamekAkI avazyaM piTTiSyase, tataH svAmI AvartA nAma grAmastatra gataH, tatrApi svAmi pratimAM sthitaH baladevagRhe, tatra mukhamarkaTikAbhirbhApayati, piThyate'pi , tatastAni ceTarUpANi rudanti ambApitroH kathayanti, tAbhyAM gatvA piTTitaH, muNita itikRtvA muktaH, muNitaH-pizAcaH, bhaNatazca- kimetena hatena? enamasya svAminaM hanvaH ya enaM na vArayati, tataH sA baladevapratimA halaM bAhunA'bhikSipyotthitA, tataH te pAdapatitAH svAminaM kssmynti| corAkaH maNDapaH bhojyaM gozAlo hananaM tejaH dAhaH / meghazca kAlahastI kalambukAyAM tUpasargAH // B481 / / 0 tataH svAmI corAkaM nAma sannivezaM gataH, tatra goSThikabhaktaM rAdhyate pacyate ca, tatra ca bhagavAn pratimAM sthitaH, gozAlo bhaNati- adyAtra caritavyam, siddhArthoM bhaNati- adya vayaM tiSThAmaH, so'pi tatra nikRtyutkaTatayA pralokayati- kiM dezakAlo, kollAke gozAlapravrajyA , suvarNakhale niyatigraha:, nandopanandI, dAhaH campAyAM catumAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 358 // Page #381 -------------------------------------------------------------------------- ________________ 0.3.2 dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 359 // vktvytaaH| puSyo,gozAla: vijayAnandasunande: pAraNAni, kollAke gozAla na vatti, tattha ya corabhayaM, tAhe te jANaMti- esa puNo puNo paloei, maNNe- esa cArio hojjatti, tAhe so ghettUNa nisaTuMDa 0.3 upodghAta niyuktiH, hammai, sAmI pacchaNNe acchai, tAhe gosAlo bhaNati- mama dhammAyariyassa jai tavo asthi to esa maMDavo Dajjhau, ddho| tato sAmI kalaMbugA nAma saNNiveso tattha gao, tattha paccaMtiAdobhAyaro- meho kAlahatthIya,sokAlahatthI corehiM samaM vIrajinAdiuddhAio, ime ya puvve agge pecchai, te bhaNaMti-ke tubbhe?, sAmI tusiNIo acchai, te tattha hammaMti, na ya sAhaMti, teNa te niyukti: 482 sAmudrikaH dheUNa mahallassa bhAuassa pesiA,teNa jaM bhagavaM diTTho taM udvittA pUio khAmio ya, teNa kuMDaggAme sAmI diTThapuvvo ni0-lADhesuya uvasaggA ghorA puNNAkalasA ya do tennaa| vajahayA sakkeNaM bhaddiavAsAsu cumaasN||482|| tatosAmI ciMtei-bahuM kammaM nijareyavvaM, lADhAvisayaM vaccAmi, te aNAriyA,tattha nijaremi, tattha bhagavaM acchAriyAdiTuMta hiyae karei / tato paviTTho lADhAvisayaM kammanijjarAturio, tattha hIlaNaniMdaNAhiM bahuM kammaM nijarei, pacchA tato nniii| | pravrajyA ,. suvarNakhale tattha puNNakalasonAma aNAriyaggAmo, tatthaMtarA do teNA lADhAvisayaM pavisiukAmA, avasauNo eyassa vahAe bhavauttikaTTa nandopanandI, na veti, tatra ca caurabhayam, tadA te jAnanti- eSa punaH punaH pralokayati, manye eSa cauro bhavet iti, tadA sa gRhItvA'tyantaM hanyate, svAmI pracchanne tiSThati, tadA gozAlo bhaNati- mama dharmAcAryasya yadi tapo'sti tadaiSa maNDapo dahyatAm, dgdhH| tataH svAmI kalambukA nAma saMnivezaH tatra gataH, tatra pratyantikau dvau bhrAtarau- meghaH 8 kAlahastI ca, sa kAlahastI cauraiH samamuddhAvitaH, imI cAgrataH pUrva prekSate, te bhaNanti- kau yuvAM?, svAmI tUSNIkastiSThati, tau tatra hanyete, na ca kathayataH, tena tau8 badhvA mahate bhrAtre preSitau, tena ca yad bhagavAn dRSTaH tadutthAya pUjitaH kSamitazca, tena kuNDagrAme svAmI dRssttpuurvH| OlADheSu ca upasargAH ghorAH pUrNakalazazca dvau stenau| vajrahatau zakreNa bhadrikA varSAyAM cturmaasii|| 482 // 0 tataH svAmI cintayati- baha karma nirjarayitavyam, lADhAviSayaM vrajAmi, te'nAryAH, tatra nirjarayAmi,tatra | bhagavAn lAvakadRSTAntaM hRdaye karoti / tataH praviSTo lADhAviSayaM karmanirjarAtvaritaH, tatra hIlananindanAbhirbahu karma nirjarayati, tataH pazcAt nirgacchati / tatra pUrNakalazo nAmAnAryagrAmaH, tatrAntarA dvau stenau lADhAviSayaM praveSTukAmau, apazakuna etasya vadhAya bhavatvitikRtvA-- niyatigrahA dAhaH campAyAM caturmAsaH. vividhopasagAdiH devaanaamaagmnaadiH| // 372 Page #382 -------------------------------------------------------------------------- ________________ 0.3upoddhAtaniyuktiH, 1.3.2 tIya zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 360 // vktvytaaH| | vijayAnanda sunandaiH asiM kaDDiUNa sIsaM chiMdAmatti pahAviA, sakkeNa ohiNA AbhoittA do'vi vajjeNa hyaa| evaM viharaMtA bhahilanayariM pattA, tattha paMcamo vAsAratto, tattha cAummAsiyakhamaNeNaM acchati, vicittaM ca tavokammaM tthaannaadiihiN| ni0- kayalisamAgama bhoyaNa maMkhali dahikUra bhgvopddimaa|jNbuusNdde goTThIya bhoyaNaM bhgvopddimaa||483|| tato bAhiM pArettA viharaMto gao, kayalisamAgamo nAma gAmo, tattha sarayakAle acchAriyabhattANi dahikUreNa nisaTuMba niyuktiH | 483-484 dijaMti, tattha gosAlo bhaNati- vaccAmo, siddhattho bhaNati- amha aMtaraM, so tahiM gao, bhuMjai dahikUraM so, bahiphoDo na sAmudrika: pUSyo,gozAla: ceva dhAi, tehiM bhaNiyaM-vahuM bhAyaNaM karaMbeha, karaMbiyaM, pacchA na nittharai, tAhe se uvari chUDhaM, tAhe ukkilaMto gacchai / tato bhagavaM jaMbUsaMDaM nAma gAmaMgao, tatthavi acchAriyAbhattaM taheva navaraM tattha khIrakUre, tehivi taheva dharisio jimio a pAraNAni, ni0- taMbAe naMdiseNo paDimA Arakkhi vahaNa bhaya DahaNaM / kUviya cAriya mokkhe vijaya pagabbhA ya ptteaN|| 484 // tato bhagavaM taMbAyaM NAma gAmaM ei, tattha naMdiseNA nAma therA bahussuA bahuparivArA pAsAvaccijA, te'vi jiNakappassa 'siM kRSvA zIrSa chindva iti pradhAvitau, zakreNAvadhinAbhogya dvAvapi vajreNa htau| evaM viharantau bhadrikAnagarI prAptau, tatra paJcamo varSArAtraH, tatra caturmAsakSapaNena tiSThati, vicitraM ca tapaHkarma sthaanaadibhiH| 0 kadalIsamAgamaH bhojanaM maGghalirdadhikaraH bhagavataH pratimA / jambUSaNDaH goSThI ca (goSThIkaH) bhojanaM bhagavataH pratimA / / 483 / / 0 tato bahiH pArayitvA viharan gataH, kadalIsamAgamo nAma grAmaH, tatra zaratkAle lAvakabhaktaM dadhikUreNAtyantaM dIyate, tatra gozAlo bhaNati-vrajAvaH,8 siddhArtho bhaNati-asmAkamabhaktArthaH, sa tatra gataH, bhuGkte dadhikUram, sopadhisphoTaH na caiva dhrAyate, tairbhaNitaM bRhadbhAjanaM karambaya, karambitam, pazcAnna nistarati, tadA tasyopari kSiptaM tadotkalan gacchati / tato bhagavAn jambUSaNDaM nAma grAmaM gataH, tatrApi lAvakabhaktaM tathaiva navaraM tatra kSIrakUrau, tairapi tathaiva dharSito jemitazca (r) tAmrAyAM // 360 // nandiSeNaH pratimA ArakSakaH hananaM bhayaM dhnm| kUpikA cArikaH mokSaH vijayA pragalbhA ca prtyekm|| 484 / / 0 tato bhagavAn tambAkaM nAma grAmamAgAta, tatra nandiSeNA nAma sthavirA bahuzrutA bahuparivArAH pApityAH, te'pi jinakalpasya - kollAke gozAlapravrajyA, sUvarNakhale niyatigrahA nandopanandI, dAhA.campAyA caturmAsaH vividhopasagAdiH dvaanaamaagmnaadiH| Page #383 -------------------------------------------------------------------------- ________________ 0.3.2 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 361 // parikammaM kareMti, imo'vi bAhiM paDimaM Thio, gosAlo atigao, taheva pucchai, khiMsati ya, te AyariA taddivasaM caukke 0.3upoddhAta niyuktiH, paDimaM ThAyaMti, pacchA tahiM ArakkhiyaputteNa corottikAuM bhallaeNa Ahao, ohiNANaM, sesaM jahA muNicaMdassa, jAva dvitIyadvAram, gosAlo bohettA aagto| tato sAmI kUpiaMnAma saNNivesaMgao, tattha tehiM cAriyattikAuMghippaMti bajhaMti piTTijaMti vIrajinAdi vktvytaaH| y| tattha logasamullAvo- aho devajao rUveNa jovvaNeNa ya appatimo caariuttikaauNghio| tattha vijayA pagabbhA yA niyukti: 484 sAmudrikaH doNNi pAsaMtevAsiNIo parivvAiyAo loyassa mUle soUNa-titthakaro pavvaio, vaccAmo tA paloemo, ko jANati? puSyo,gozAla: vijayAnandahojjA, tAhe tAhiM moio- durappA! Na yANaha caramatitthakaraM siddhattharAyaputtaM, anja bhe sakko uvAlabhahii, tAhe mukko sunandaH pAraNAni, khAmio ya / patteyaM ti pihipIhIbhUtA sAmI gosAlo ya, kahaM puNa?, tesiM vaccaMtANaM do paMthA, tAhe gosAlo bhaNati- ahaM | kollAke | gozAlatubbhehiM samaM na vaccAmi, tubbhe mamaM hammamANaM na vAreha, aviya- tubbhehiM samaM bahavasaggaM, aNNaM ca- ahaM ceva paDhama hammAmi, suvarNakhale tao ekkallao viharAmi, siddhattho bhaNati- tumaM jANasi / tAhe sAmI vesAlImuho payAo, imo ya bhagavao phiDio | nandopanandau, parikarma kurvanti, ayamapi bahiH pratimayA sthitaH, gozAlo'tigataH, tathaiva pRcchati, khisati ca, te AcAryAstaddivase catuSke pratimayA asthuH, pazcAttatrArakSakaputreNa | dAhaH campAyA caura itikRtvA bhallenAhataH, avadhijJAnam, zeSaM yathA municandrasya, yAvaragozAlo bodhayitvA''gataH / tataH svAmI kUpikAsannivezaM gataH, tatra taizcArikAvitikRtvA gRhyete badhyete piThyete ca / tatra lokasamullApa:- aho devAryaH rUpeNa yauvanena cApratimazcArika itikRtvA gRhiitH| tatra vijayA pragalbhA ca dve pArvAntevAsinyau parivAjike. lokasya pArzve zrutvA- tIrthakaraH pravrajitaH, vrajAvastAvat pralokayAvaH, ko jAnAti? bhavet (saH), tadA tAbhyAM mocitaH- durAtman! na jAnISe (durAtmAnaH! na jAnIdhvaM) caramatIrthakara siddhArtharAjaputram, adya bhavadbhyaH zakra upAlapsyati, tadA muktaH kSamitazca / pratyeka miti pRthak pRthagbhUtau svAmI gozAlazca, kathaM punaH?, tayorbajatoH dvau panthAnau, tadA gozAlo bhaNati- ahaM bhavadbhiH samaM na vrajAmi, yUyaM mAM hanyamAnaM na vArayata, apica- bhavadbhiH samaM bahUpasargam, anyaca ahameva prathamaM hanye, tata ekAkI viharAmi, siddhArtho bhaNati- tvaM jaaniisse| tadA svAmI vizAlAmukhaH prasthitaH (prayAtaH), ayaM ca bhagavataH sphiTito-- pravrajyA, niyatigrahA caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 361 // Page #384 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 362 // vIrajinAdi sAmudrika: puSyo,gozAla: vijayAnandasunandaH pAraNAni, aNNao paTTio, aMtarA ya chiNNaddhANaM, tattha coro rukkhavilaggo oloeti, teNa diTTho, bhaNati- ekko naggao samaNao 0.3 upodghAta niyuktiH, ei, te ya bhaNaMti- eso na ya bIhei natthi hariyavvaMti, ajja se natthi pheDao, jaM amhe paribhavati 0.3.2 dvitIyadvAram, ni0- teNehi pahe gahio gosAlo mAulotti vaahnnyaa| bhagavaM vesAlIe kammAra ghaNeNa deviNdo|| 485 // vktvytaaH| AgaopaMcahivi saehiMvAhiomAulattikAUNaM, pacchA ciMtei-varaM sAmiNA samaM, aviya-koi moeD sAmi, tassa niyuktiH 485-486 nissAe moyaNaMbhavai, tAhe saamimggiumaarddho| sAmIvivesAliMgao,tattha kammakarasAlAe aNuNNavettA paDimaM Thio, sAsAhAraNA,jesAhINA tattha te annunnnnviaa| aNNadA tatthego kammakaro chammAsapaDilaggao ADhattosohaNatihikaraNe, AuhANi gahAya Agao, sAmiM ca pAsai, amaMgalaMti sAmiM AhaNAmitti pahAvio ghaNaM uggiriUNaM, sakkeNa ya ohI. kollAke pautto, jAva pecchai, taheva nimisaMtareNa Agao, tasseva uvariMso ghaNo sAhio, taha ceva mao, sakko'vi vaMdittA gao suvarNakhale ni0- gAmAga bihelaga jakkha tAvasI uvasamAvasANa thuii| chaTeNa sAlisIse visujjhamANassa logohI // 486 // nandopanandI, 'nyataH prasthitaH, antarA ca chinnAdhvA, tatra cauro vRkSavilagno'valokayati, tena dRSTo, bhaNati- eko nagnaH zramaNaka eti. te ca bhaNanti- eSa naiva bibheti nAsti harttavyamiti, adya tasya nAsti spheTakaH, yadasmAn pribhvti| 0 stenaiH pathi gRhIto gozAlo mAtula itikRtvA vaahnm| bhagavAn vizAlAyAM karmakAraH ghanena8 gargAdiH devendrH|| 485 // AgataH paJcabhirapi zatairvAhitaH mAtula itikRtvA, pazcAccintayati- varaM svAminA samam, apica-ko'pi mocayati svAminam, tasya nizrayA mocanaM bhavati, tadA svAminaM mArgayitumArabdha : / svAmyapi vizAlAM gataH, tatra karmakarazAlAyAM anujJApya pratimAM sthitaH, sA sAdhAraNA, ye svAdhInAstatra te'nujnyaapitaaH| anyadA tatraikaH karmakaraH SaNmAsAn pratilagnaH (bhagnaH) ArabdhaH zobhanatithikaraNe, AyudhAni gRhItvA''gataH, svAminaM pazyati ca, amaGgalamiti svAminamAhanmIti pradhAvito ghanamudrIrya, zakreNa cAvadhiH prayuktaH, yAvatpazyati, tathaiva nimeSAntareNAgataH, tasyaivopari sa ghanaH sAdhitaH, tathaiva mRtaH, zakro'pi vanditvA gtH| O8 grAmAkaH bibhelakaH yakSaH tApasI upazamAvasAne stutiH| SaSThena zAlizIrSe vizudhyamAnasya lokaavdhiH|| 486 // gozAla pravrajyA, nivRtigrahA dAhaH campAyAM caturmAsaH, vividhopasa devaanaamaagmnaadiH| Page #385 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 0.3.2 dvitIyadvAram, vRttiyutam bhAga-1 // 363 // sAmudrikA puSyo,gozAlaH, sunandaiH pAraNAni, kollAke gozAla tato sAmI gAmAyaM nAma saNNivesaMgao, tatthujANe bihelae bibhelayajakkho nAma, so bhagavao paDimaM Thiyassa mahima 0.3 upoddhAta niyuktiH, karei / tato bhagavaM sAlisIsayaM nAma gAmo tahiM gato, tatthujANe paDimaM Thio mAhamAso ya vaTTai, tattha kaDapUyaNA nAma vANamaMtarI sAmiM daTThaNa teyaM asahamANI pacchA tAvasIrUvaM viuvvittA vakkalaniyatthA jaDAbhAreNa ya savvaM sarIraM pANieNa vIrajinAdi vktvytaaH| olettA dehami uvariMsAmissa ThAuMdhuNati vAtaM ca viuvvai, jai anno hoto to phuTTo honto, taM tivvaM veaNaM ahiyaasiNtss| niyuktiH 487 bhagavao ohI viasiuvva logaM pAsiumAraddho, sesaM kAlaM gabbhAo ADhavettA jAva sAlisIsaM tAva ekkArasa aMgA vijayAnandasuraloyappamANametto ya ohI, jAvatiyaM devaloesu pecchitaaio| sA'vi vaMtarI parAjiA, pacchA sA uvasaMtA pUaM karei ni0- puNaravi bhaddianagare tavaM vicittaM ca chaTThavAsaMmi / magahAe niruvasagaM muNi uubalumi vihritthaa||487|| tato bhagavaM bhaddiyaM nAma nagariM gato, tattha chaTuM vAsaM uvAgao, tattha varisAratte gosAleNa samaM samAgamo, chaThe mAse suvarNakhale gosAlo milio bhgvo| tattha caumAsakhamaNaM vicitte ya abhiggahe kuNai bhagavaM ThANAdIhiM, bAhiM pArettA tato pacchA OtataH svAmI grAmAkaM nAma sannivezaM gataH, tatrodyAne bibhelake bibhelaka yakSo nAma, sa bhagavataH pratimAM sthitasya mahimAnaM kroti| tato bhagavAn zAlizIrSo nAma grAmastatra gataH, tatrodyAne pratimAM sthito mAghamAsazca varttate, tatra kaTapUtanA nAma vyantarI svAminaM dRSTvA tejo'sahamAnA pazcAttApasIrUpaM vikuLa valkalavastrA jaTAbhAreNa8 vividhopasa gargAdiH ca sarvaM zarIraM pAnIyenAyitvA dehasya upari svAminaH sthitvA dhUnAti vAtaM ca vikurvati, yadyanyo'bhaviSyattadA sphuTito'bhaviSyat, tAM tIvrAM vedanAmadhyAsayato devAnAmA gmnaadiH| bhagavato'vadhirvikazita iva lokaM draSTumArabdhaH, zeSe kAle garbhAdArabhya yAvacchAlizIrSaM tAvadekAdazAGgAni suralokapramANamAtrazcAvadhiH, yAvat devloke'drsht| sA'pi vyantarI parAjitA pazcAtsopazAntA pUjAM karoti / 0 punarapi bhadrikAnagaryAM tapo vicitraM ca SaSThavarSAyAm / magadheSu nirupasarga muniH Rtubaddhe vyahArSIt / / 487 / / (r)tato bhagavAn bhadrikAM nAma nagarI gataH, tatra SaSThI varSAmupAgataH / tatra varSArAne gozAlena samaM samAgamaH, SaSThe mAse gozAlo mIlitaH bhgvtaa| tatra caturmAsakSapaNaM vicitrAMzcAbhigrahAn karoti bhagavAn sthAnAdibhiH, bahiH pArayitvA tataH pazcAt - pravrajyA, nitigraha nandopanandau, dAhaH, campAyAM caturmAsaH, // 363 // Page #386 -------------------------------------------------------------------------- ________________ dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 364 // vktvytaaH| magahA visae viharai niruvasaggaM aTTha uDubaddhie mAse, vihariUNaM 0.3 upodghAta niyuktiH, ni0- AlabhiAe vAsaM kuMDAge taha deule praahutto| maddaNa deulasAria muhamUle dosuvi muNitti / / 488 // 0.3.2 AlaMbhiaMnayariM ei, tattha sattamaM vAsaM uvAgao, caumAsakhamaNeNaM tavo, bAhiM pArettA kuMDAgaM nAma sannivasaMtattha eti / vIrajinAditattha vAsudevaghare sAmI paDimaMThiokoNe,gosAlo'vivAsudevapaDimAe ahiTThANaMmuhe kAUNa Thio, soya se paDicAragola niyuktiH | 488-489 Agao, taM pecchai tahAThiyaM, tAhe so ciMtei-mA bhaNihii rAgadosio dhammio, gAme jAittu kahei, eha pecchaha bhaNihiha sAmudrika: puSyo,gozAla:, (r)rAitao tti, te AgayA diTTho piTTio ya, pacchA baMdhijjai, anne bhaNaMti- esa pisAo, tAhe mukto|to niggayA samANA vijayAnanda sunandaH maddaNA nAma gAmo, tattha baladevassa ghare sAmI antokoNe paDimaM Thio, gosAlo muhe tassa sAgAriaMdAuMThio, tatthavi taheva hao, muNiotti kAUNa mukko| muNio nAma pisaao|ni0-bhsaalgsaalvnne kaDapaaNa paDima vigghnnovsme|lohgglNmicaariy jiasatta uppale mokkho||489|| niyatigrahaH, nandopanandau, magadhaviSaye viharati nirupasargamaSTa RtubaddhikAn (ddhAn) mAsAn, vihRtya-0AlabhikAyAM varSAM kuNDAge tathA devakule parAmakhaH / mardanaM devakulasArakaH mukhamUle la | dAhaH, campAyAM caturmAsaH, dvayorapi muniriti / / 488||OaalmbhikaaN nagarImeti, tatra saptamaM varSArAtramupAgataH, caturmAsakSapaNena tapaH, bahiH pArayitvA kuNDAkanAmA sannivezaHtatraiti / tatra | gAdiH vAsudevagRhe svAmI koNe pratimAM sthitaH, gozAlo'pi vAsudevapratimAyA mukhe adhiSThAnaM kRtvA sthitaH, sa ca tasyAH praticAraka AgataH, taM prekSate tathAsthitam, tadA sa cintayati- mA bhANiSuH rAgadveSavAn dhArmikaH, grAme gatvA kathayati- eta prekSadhvaM bhaNiSyatha rAgavAn iti, te AgatA dRSTaH piDitazca, pazcAt badhyate, anye bhaNanti-8 eSa pizAcaH tadA muktaH / tato nirgatau santau mardanA nAma grAmaH, tatra baladevasya gRhe svAmI antaHkoNa pratimA sthitaH, gozAlo mukhe tasya sAgArika (mehana) dattvA // 364 // sthitaH, tatrApi tathaiva hataH, muNita iti kRtvA muktaH / muNito nAma pishaacH| 0 bahuzAlakazAlavane kaTapUtanA (bat ) pratimA vighnakaraNamupazamaH / lohArgale |cArikaH jitazatruH utpalaH mokssH|| 489 / / pAraNAni, kollAke gozAlapravrajyA ,. suvarNakhale vividhopasa devaanaamaagmnaadiH| Page #387 -------------------------------------------------------------------------- ________________ 2. upodghAta zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 365 // tato sAmI bahusAlaganAma gAmo tattha gao, tattha sAlavaNaM nAma ujjANaM, tattha sAlajjA vANamaMtarI, sA bhagavao pUla karei, aNNe bhaNaMti- jahA sA kaDapUaNA vANamaMtarI bhagavao paDimAgayassa uvasaggaM karei, tAhe uvasaMtA mahimaM krei| 0.3.2 dvitIyadvAram, tato NiggayA gayA lohaggalaM rAyahANiM, tattha jiyasattU rAyA, so ya aNNeNa rAiNA samaM viruddho, tassa cArapurisehi vIrajinAdi vktvytaaH| gahiA, pucchijjaMtA na sAhaMti, tattha cAriyatti kAUNa raNNo atthANIvaragayassa uvaTThaviA, tattha ya uppalo aTThiagAmAo niyukti: 490 so puvvameva atigato, so ya te ANijjaMte daTThaNa uTThio, tikkhutto vaMdai, pacchA so bhaNai- Na esa cArio, esa siddhattharAyaputto dhammavaracakkavaTTI esa bhagavaM, lakkhaNANi ya se pecchaha, tattha sakkAriUNa mukko| ni0-tattoya purimatAle vaggura IsANa accae pddimaa| mallIjiNAyaNa paDimA uNNAe vaMsi bahugoTThI // 490 // tato sAmI purimatAlaM ei, tattha vagguro nAma seTThI, tassa bhaddA bhAriA, vaMjhA aviyAurI jANukopparamAyA, bahUNi devassa uvAdigANi kAuMparisaMtA / aNNayA sagaDamuhe ujjANe ujjeNiyAe gayA, tattha pAsaMti juNNaM devaulaM saDiyapaDiyaM, nitigraha OtataH svAmI bahuzAlakanAmA grAmaH tatra gataH, tatra zAlavanaM nAmodyAnam, tatra sallajA (zAlAryA) vyantarI, sA bhagavataH pUjAM karoti, anye bhaNanti- yathA sA 8 kaTapUtanA vyantarI bhagavataH pratimAgatasyopasarga karoti, tadopazAntA mahimAnaM kroti| tato nirgatau gatau lohArgalAM rAjadhAnIm, tatra jitazatrU rAjA, sa cAnyena rAjJA samaM viruddhaH, tasya cArapuruSairgRhItau pRcchyamAnau na kathayataH, tatra cArikAvitikRtvA rAjJe AsthAnikAvaragatAyopasthApitau, tatra cotpalo'sthikagrAmAtsa pUrvamevAtigataH,sa ca tAvAnIyamAnau dRSTvotthitaH, trikRtvaH vandate, pazcAtsa bhaNati- eSa na cArikaH, eSa siddhArtharAjaputraH dharmavaracakravartI eSa bhagavAn, lakSaNAni cAsya prekSadhvam, tatra satkArayitvA muktH| tatazca purimatAle vaguraH IzAnaH arcati prtimaam| mallIjinAyatanaM pratimA uNNAke vaMzI bahugoSThI / / 490 / / 0 tataH svAmI purimatAlameti, tatra vaguro nAma zreSThI, tasya bhadrA bhAryA, vandhyA aprasavinI jAnukUparamAtA, bahUni devasyopayAcitAni kRtvA prishraantaa| anyadA zakaTamukhe udyAne udyAnikAyai gatau, tatra pazyataH jIrNaM devakulaM zaTitapatitam, - sAmudrika: puSyo,gozAla: vijayAnandasunandaH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale M nandopanandau, dAhaH, campAyAM catamAsa:. vividhapisa gAdi dvaanaamaagmnaadiH| // 365 // Page #388 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niyukti:, dvitIyadvAram , zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 366 // vktvytaa:| tattha mallisAmiNo paDimA, taM NamaMsaMti, jai amha dArao dAriA vA jAyati to evaM cevaM deulaM karessAmo, eyabhattANi ya hohAmo, evaM namaMsittA gayANi / tattha ahAsannihiAe vANamaMtarIe devayAe pADiheraM kayaM, AhUogabbho, ja, ceva AhUo taMceva devaulaM kAumAraddhANi, atIva tisaMjhaM pUaM kareMti, pavvatiyage ya alliyaMti, evaM sosAvao jaao| io ya sAmI viharamANo sagaDamuhassa ujjANassa nagarassa ya aMtarA paDimaM Thio, vagguro yahAo ullapaDasADao saparijaNo mahayA iDDIe vivihakusumahatthagao taM AyayaNaM accao jaai| IsANo ya deviMdo puvvAgayao sAmiM vaMdittA pajjuvAsati, vagguraM ca vItIvaMtaM pAsai, bhaNati ya- bho vaggurA! tumaM paccakkhatitthagarassa mahimaM na karesi to paDimaM accao jAsi, esa mahAvIro vaddhamANotti, to Agao micchAdukkaDaM kAuMkhAmeti mahimaM ca karei / tato sAmI uNNAgaM vaccai, etthaMtarA vadhUvaraM sapaDihuttaM ei, tANi puNa doNNivi viruvANi daMtilagANi ya, tattha gosAlo bhaNati- aho imo susaMjogo- tattillo vihirAyA, jANati dUrevi jo jahiM vasai / jaM jassa hoi sarisaM, taM tassa biijjayaM dei||1||jaahe na ThAi tAhe tehiM piTTio, piTTittA vaMsIkuDaMge tatra mallIsvAminaH pratimA, tAM namasyataH, yadyAvayordArako dArikA vA jAyate tadaivamevaM devakulaM kariSyAvaH, etadbhaktau ca bhaviSyAvaH, evaM namasthitvA gtau| tatra yathAsannihitayA vyantaryA devatayA prAtihAryaM kRtaM utpanno garbhaH, yadaivAhUtastadaiva devakulaM kartumArabdhau, atIva trisandhyaM pUjAM kurutaH, parvatrike cAzrayataH, evaM sa zrAvako jAtaH / itazca svAmI viharan zakaTamukhasyodyAnasya nagarasya ca madhye pratimAM sthitaH, vaggurazca snAta ArdrapaTazATakaH saparijanaH mahatyA vividhakusumahastakaH (hastagatavividhakusumaH) tadAyatanamarcako yaati| IzAnazca devendraH pUrvAgataH svAminaM vanditvA paryupAste, vagguraM ca vyativrajantaM pazyati, bhaNati ca- bho vaNura! tvaM pratyakSatIrthakarasya mahimAnaM na karoSi tataH pratimAmarcituM yAsi, eSa mahAvIro vardhamAna iti, tata Agato mithyAduSkRtaM kRtvA kSamayati mahimAnaM ca karoti / tataH svAmI urNAkaM vrajati, atrAntarA vadhUvarau sapratipakSaM (saMmukhaM) AyAtaH, tau punavapi virUpau danturau ca, tatra gozAlo bhaNati- aho ayaM susaMyogaH! dakSo vidhirAjaH jAnAti dUre'pi yo yatra vasati / yadyasya bhavati yogya, tattasya dvitIyaM dadAti // 1 // yadA na tiSThati tadA tAbhyAM piTTitaH, piTTayitvA vaMzIkuDaGge vIrajinAdiniyukti: 490 sAmudrika: puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigrahA nandopanandI, dAhaH, campAyAM caturmAsa, vividhopasargAdiH devaanaamaagmnaadiH| // 366 // Page #389 -------------------------------------------------------------------------- ________________ 29.3 upoddhAta niyuktiH, dvitIyadvArama , zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 367 // chUDho, tattha paDio attANao acchai, vAharai sAmi, tAhe siddhattho bhaNati-sayaMkayaM te, tAhe sAmI adUre gaMtuM paDicchai, pacchA te bhaNaMti- nUNaM esa eyassa devajagassa pIDhiyAvAhagovA chattadharo vA Asi teNa avaDhio,tANaM muyaha, tato mukko| aNNe bhaNaMti- pahiehiM uttArio sAmiM acchaMtaM dhnn| ni0- gobhUmi vajalADhe govakkove yavaMsi jiNuvasame / rAyagiha'TTamavAsA vajjabhUmI bahuvasaggA // 491 // tato sAmI gobhUmi vaccai / etthaMtarA aDavI ghaNA, sadA gAvIo caraMti teNa gobhUmI, tattha gosAlo govAlae bhaNaiare vajjalADhA! esa paMtho kahiM vaccai? / vajjalADhA nAma mecchA / tAhe te govA bhaNaMti-kIsa akkosasi?, tAhe so bhaNaiasUyaputtA khauraputtA! suTTa akkosAmi, tAhe tehiM milittA piTTittA baMdhittA vaMsIe chUDho, tattha aNNehiM puNo moio jiNuvasameNaM / tato rAyagihaM gayA, tattha aTThamaM vAsArataM, tattha cAummAsakhavaNaM vicitte abhiggahe bAhiM pArettA sarae didrutaM kareti samatIe, jahA- egassa kuTuMbiyassa bahusAlI jAo, tAhe so paMthie bhaNati- tubbhaM hiyaicchiaM bhattaM demi mama - kSiptaH, tatra patito'trANastiSThati, vyAharati svAminam, tadA siddhArtho bhaNati- svayaMkRtaM tvayA, tadA svAmI adUraM gatvA pratIcchati, pazcAtte bhaNanti- nUnameSa etasya devAryasya pIThikAvAhako vA chatradharo vA''sIt tenAvasthitaH, tat enaM muJcata, tato muktH| anye bhaNanti- pathikairuttAritaH svAminaM tiSThantaM dRSTvA / / 0gobhUmiH vajralADhA gopakopazca vaMzI jinopazamaH / rAjagRhe'STamavarSArAtraH vajrabhUmiH bahUpasargAH / / 491 / / tataH svAmI gobhUmiM vrajati / atrAntarA'TavI ghanA, sadA gAvazcaranti tena gobhUmiH, tatra gozAlo gopAlakAn bhaNati- are vajralADhAH! eSa panthAH kva vrajati? vajralADhA nAma mlecchAH / tadA te gopA bhaNanti- kuta Akrozasi?, tadA sa bhaNati- asUyaputrAH kSauraputrAH! suSTu AkrozAmi, tadA tairmilitvA piTTayitvA baddhA vaMzyAM kSiptaH, tatrAnyaiH punaH mocito jinopazamena / tato rAjagRhaM gatau, tatrASTamaM | varSArAtraM tatra cAturmAsakSapaNaM vicitrA abhigrahAH bahiH pArayitvA zaradi dRSTAntaM karoti svamatyA yathA- ekasya kauTumbikasya bahuzAlirjAtaH, tadA sa pathikAn bhaNati- yuSmabhyaM hRdayeSTaM bhaktaM dadAmi mama 25 uttANao (ttprH)| 2 asuyaputtA pmuyputtaa| asudapiyaputtA (amutputrAH prAmutputrAH / azrutapitRputrAH / ) vktvytaa:| niyukti:491 sAmudrika: puSyo,gozAla: vijayAnandasunandaH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigraha, nandopanandau, dAhaH, campAyA caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| // 367 // Page #390 -------------------------------------------------------------------------- ________________ 2.3 upodghAta niyuktiH, dvitIyadvAram , zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 368 // vktvytaaH| sAmudrika: puSyo,gozAla: vijayAnanda lUNaha, evaM so uvAeNa lUNAvei, evaM ceva mamavi bahuM kammaM acchai, etaM acchAriehiM nijarAveyavvaM / teNa aNAriyadesesu lADhAvajabhUmI suddhabhUmI tattha vihario, so aNArio hIlai niMdai, jahA baMbhaceresu- chuchu kareMti AhaMsu samaNaM kukkurA DasaMtu 0.3.2 tti evamAdi, tattha navamo vAsAratto kao, so ya alebhaDo AsI, vasatIvi na labbhai, tattha chammAse aNiccajAgariyaM ] vIrajinAdiviharati / esa navamo vaasaartto| niyukti: 492 ni0- aniayavAsaM siddhatthapuraM tilatthaMba puccha nipphttii| uppADei aNajjo gosAlo vAsa bahulAe // 492 // tato niggayA paDhamasarae siddhatthapuraM gyaa| tao siddhatthapurAo kummagAma saMpaTThiA, tatthaMtarA tilatthaMbao, taM daTThaNa gosAlo bhaNai- bhagavaM! esa tilatthaMbao kiM nipphajihiti navatti?, sAmI bhaNati-nipphajihiti, ee ya satta tilapupphajIvA uddAittA egAe tilaseMgaliyAe vaccAyAhiMti tato gosAleNa asaddahateNa osariUNa saleTuMgo uppADio egate suvarNakhale paDio, ahAsannihiehi ya vANamaMtarehimA bhagavaM micchAvAdI bhavau, vAsaM vAsitaM, Asattho, bahuliA ya gAvI AgayA, nitigraha, lunIta, evaM sa upAyena lAvayati, evameva mamApi bahu karma tiSThati, etat lAvakairnirjaraNIyaM / tenAnAryadezeSu lADhAvajrabhUmiH zuddhabhUmistatra vihRtaH so'nAryo hIlati nindati, yathA brahmacarye- chuchukurvanti abruvan zramaNaM kukkurA! dazantu iti evmaadi| tatra navamo varSArAtraH kRtaH, sa cAsthira AsIt, vasatirapi na labhyate, tatra SaNmAsAn anityajAgarika viharati / eSa navamo vrssaaraatrH| OM aniyatavAsaH siddhArthapuraM tilastambaH pRcchA nisspttiH| utpATayatyanAryo gozAlo varSA bhulaayaaH|| 492 / / 08 tato nirgatau prathamazaradi siddhArthapuraM gatau, tataH siddhArthapurAt kUrmagrAma saMprasthitauH, tatrAntarA tilastambaH, taM dRSTvA gozAlo bhaNati- bhagavan! eSa tilastambaH kiMTha niSpatsyate na veti, svAmI bhaNati- niSpatsyate, ete ca sapta tilapuSpajIvA upadrutya ekasyAM tilazimbAyAM pratyAyAsyanti, tato gozAlenAzraddadhatA'pasRtya samUla utpATita ekAnte patitaH, yathAsannihitaiya'ntaraizca mA bhagavAn mRSAvAdI bhUH, varSA varSitA, AzvastaH, bahulikA ca gaurAgatA, 2 pAraNAni, kollAke gozAlapravrajyA, nandApanando, dAhaH, campAyAM caturmAsaH, vividhopasa diH devaanaamaagmnaadiH| // 368 // Page #391 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niyuktiH, 0.3.2 tIyadvAram zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 369 // viirjinaadivktvytaaH| niyuktiH 493 sAmudrikaH puSyo,gozAla:. vijayAnanda sunandaH pAraNAni, tAe khureNa nikkhitto paiDio, pupphA ya paccAjAyA ni0- magahA gobbaragAmo gosaMkhI vesiyANa paannaamaa| kummaggAmAyAvaNa gosAle govaNa pudde|| 493 // tAhe kummagAma saMpattA, tassa bAhiM vesAyaNo bAlatavassI AyAveti, tassa kA uppattI?, caMpAe nayarIe rAyagihassa ya aMtarA gobbaragAmo, tattha gosaMkhI nAma kuTuMbio, jo tesiM adhipatI AbhIrANaM, tassa bandhumatI nAma bhajA aviyaaurii| io ya tassa adUrasAmaMte gAmo corehiM hao, taM haMtUNa baMdiggahaM ca kAUNa phaaviyaa| ekA'cirapasUiyA patimi mArite * ceDeNa samaM gahiyA, sA taM ceDaM chaDDAviyA, so ceDao teNa gosaMkhiNA gorUvANaM gaeNa diTTho gahio ya appaNiyAe mahiliyAe diNNo, tattha pagAsiyaM- jahA mama mahilA gUDhagabbhA AsI, tattha ya chagalayaM mArettA lohiagaMdhaM karettA sUiyAnevatthA ThiyA, savvaM jaMtassa itikattavvaM taM kIrai, so'vi tAva saMvaDDai, sAvi se mAyA caMpAe vikkiyA, vesiyAtherIe gahiyA esa mama dhUyatti,tAhe jogaNiyANaM uvayArotaM sikkhAviyA,sAtattha nAmaniggayA gaNiyA jaayaa|soygosNkhiyss tasyAH khureNa nikSiptaH pratiSThitaH, puSpANi ca prtyaajaataani| 0 magadho gobaragrAma:gozaGkhI vaizikAnAM prANAmikI / kUrmagrAma AtApanA gozAlaH govanaM prvissttH|| 493 // 7 tadA kUrmagrAmaM saMprAptau, tasmAdahiH vaizyAyano bAlatapasvI Atapati, tasya kotpattiH?, campAyA nagaryA rAjagRhasya cAntarAle gobaragrAmaH, tatra gozaGkhI nAma kauTumbikaH, yasteSAmadhipatirAbhIrANAm, tasya bandhumati ma bhAryA'prasavinI / itazca tasyAdUrasAmante grAmazcaurairhataH, taM hatvA bandIgrAhaM ca kRtvA prdhaavitaaH| ekA'ciraprasUtA patyau mArite dArakeNa samaM gRhItA, sA taM dArakaM tyAjitA, sa dArakastena gozaGkhinA gorUpebhyo gatena dRSTo gRhItazcAtmIyAyai mahelAyai dattaH, tatra prakAzitaM yathAmama mahelA gUDhagarbhA''sIt, tatra ca chagalakaM mArayitvA rudhiragandhaM kRtvA prasUtinepathyA sthitA, sarvaM yattasyetikarttavyaM tatkaroti, so'pi tAvat saMvardhate, sA'pi tasya mAtA campAyAM vikrItA, vezyAsthavirayA gRhItaiSA mama duhiteti, tadA yo gaNikAnAmupacArastaM zikSitA, sA tatra nirgatanAmA gaNikA jaataa| sa ca gozaGkhinaH kollAke gozAlapravrajyA , suvarNakhale niyatigraha nandopanandI, dAhaH, campAyAM caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 369 // Page #392 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 370 // pAraNAni, kollAke gozAla putto taruNo jAo, ghiyasagaDeNaM caMpaM gao savayaMso, so tattha pecchai nAgarajaNaM jahicchiaM abhiramaMtaM, tassavi icchA 0.3 upoddhAta niyuktiH, jAyA- ahamavi tAva ramAmi, so tattha gato vesAvADayaM, tattha sA ceva mAyA abhiruiyA, mollaM dei viAle nnhaayvilitto| 0.3.2 dvitIyadvAram, vaccai / tattha vaccaMtassa aMtarApAdo amejheNa litto, sona yANai keNAvi litto| etthaMtarA tassa kuladevayAmA akiccamAyarau vIrajinAdi vktvytaa:| bohemitti tattha goTThae gAviMsavacchiyaM viuvviUNa ThiyA, tAhe sotaM pAyaM tassa uvari phusati, tAhe so vacchao bhaNai-kiM niyuktiH 493 sAmudrika: ammo! esa mamaM uvari amejjhalittayaM pAdaMphusai?, tAhe sA gAvI mANusiyAe vAyAe bhaNai- kiM tumaM puttA! addhitiM karesi?, pUSyo,gozAla: vijayAnandaeso ajja mAyAe samaM saMvAsaM gacchai, taM esa erisaM akiccaM vavasai annapi kiM na kAhititti / tAhe taM soUNaM tassa ciMtA sunandaiH samuppaNNA- gato pucchihAmi, tAhe paviTTho pucchai- kA tujjha uppattI?, tAhe sA bhaNati- kiM tava uppattIe?, mahilAbhAvaM dAei sA, tAhe so bhaNati annapi ettiaMmollaM demi, sAha sabbhAvaM ti savahasAviyAe savvaM siTuMti, tAhe so niggao saggAma pravrajyA, gao, ammApiyaro ya pucchai, tANi na sAheti, tAhe tAva aNasio Thio jAva kahiyaM, tAhe so taM mAyaraM moyAvettA 8- putrastaruNo jAto, ghRtazakaTena campAM gataH savayasyaH, sa tatra prekSate nAgarajanaM yAdRcchikamabhiramamANam, tasyApIcchA jAtA- ahamapi tAvad rame, sa tatra gato caturmAsaH, vezyApATake, tatra saiva mAtAbhirucitA, mUlyaM dadAti vikAle snAtavilipto vrjti| tatra vrajataH antarA pAdo'medhyena liptaH, sa na jAnAti kenApi liptaH / atrAntare gAdiH tasya kuladevatA mA akRtyamAcArIt bodhayAmIti tatra goSThe gAM savatsAM vikuLa sthitA, tadA sa taM pAdaM tasyopari spRzati, tadA sa vatso bhaNati- kimamba! eSa mamopari amedhyaliptaM pAdaM spRzati?, tadA sA gaurmAnuSyA vAcA bhaNati- kiM tvaM putrAdhRtiM karoSi!, eSo'dya mAtrA samaM saMvAsaM gacchati, tadeSa IdRzamakRtyaM vyavasyati anyadapi kiM na kariSyatIti? / tadA tat zrutvA tasya cintA samutpannA 'gataH prakSyAmi tadA praviSTaH pRcchati- kA tavotpattiH?, tadA sA bhaNati kiM tavotpattyA?, mahilAbhAvaM darzayati sA, tadA sa bhaNati- anyadapi etAvanmUlyaM dadAmi kathaya sadbhAvamiti zapathazapitayA sarvaM ziSTamiti, tadA sa nirgataH svagrAmaM gataH, mAtApitarau ca pRcchati, tau na kathayataH, tadA tAvadanazitaH sthito yAvatkathitam, tadA sa tAM mAtaraM - suvarNakhale niyatigraha, nandopanandI, dAhaH, campAyA vividhopasa devaanaamaagmnaadiH| // 370 // Page #393 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 371 // vktvytaaH| puSyo,gozAla: vijayAnanda kollAke vesAo pacchA virAgaM gao, eyAvatthA visayatti pANAmAe pavajAe pavaio, esa uppttii| viharato yataM kAlaM kummaggAme 0.3 upodvAta niyuktiH, AyAvei, tassa ya jaDAhiMto chappayAo AiccakiraNatAviAo paDaMti, jIvahiyAe paDiyAo ceva sIse chubhai, taM 0.3.2 dvitIyadvAram, gosAlo daTThaNa osarittA tattha gao bhaNai- kiM bhavaM muNI muNio uyAhu jUAsejjAtaro?, ko'rthaH? man jJAne jJAtvA vIrajinAdipravrajito neti, athavA kiM itthI purise vA?, ekkasiM do tiNNi vAre, tAhe vesiAyaNo ruTTho teyaM nisirai, tAhe tassa niyukti: 493 sAmudrikaH aNukaMpaNaTThAe vesiyAyaNassa ya usiNateyapaDisAharaNaTThAe etthaMtarA sIyaliyA teyalessA nissAriyA, sAjaMbUdIvaM bhgvo| sIyaliyA teyalesA abhiMtarao veDheti, itarA taM pariyaMcati, sA tattheva sIyaliyAe vijjhAviyA, tAhe so sAmissa riddhiM sunandaiH pAraNAni, pAsittA bhaNati-se gayamevaM bhagavaM! se gayamevaM bhayavaM?, ko'rthaH?- na yANAmi jahA tubbhaM sIso, khamaha, gosAlo pucchai-8 gozAlasAmI! kiM esa jUAsejjAtaro bhaNati?, sAmiNA kahiyaM, tAhe bhIo pucchai- kiha saMkhittaviulateyalesso bhavati?, pravrajyA, suvarNakhale bhagavaM bhaNati-jeNaM gosAlA! chaTuMchaTTeNa aNikkhitteNaM tavokammeNaM AyAveti, pAraNae saNahAe kummAsapiDiyAe egeNa niyatigraha nandopanandI, mocayitvA vezyAyAH pazcAdvairAgyaM gataH, etadavasthA viSayA iti prANAmikyA pravrajyayA pravrajitaH, essotpttiH| viharaMzca tatkAle kUrmagrAme AtApayati, tasya ca dAhaH, campAyAM caturmAsaH, jaTAyAH SaTpadikA AdityakiraNatApitAH patanti, jIvahitAya patitA eva zIrSe kSipati, tadgozAlo dRSTvA'pasRtya tatra gato bhaNati- kiM bhavAn munirmuNita Ahozvit : vividhopasa gargAdiH yUkAzayyAtaraH?, athavA kiM strI puruSo vA?, ekazaH dvau trInvArAn , tadA vaizyAyano ruSTastejo nisRjati, tadA tasyAnukampanArthAya vaizyAyanasya coSNatejaH- pratisaMharaNArthaM 8 atrAntare zItalA tejolezyA nissAritA, sA jambUdvIpaM bhagavataH zItalA tejolezyA'bhyantarato veSTayati, itarA tAM paryaJcati, sA tatraiva zItalayA vidhyApitA, tadA sa svAmina RddhiM dRSTvA bhaNati-asau gata evaM bhagavan! asau gata evaM bhagavan!, na jAnAmi yathA tava ziSyaH, kSamasva, gozAlaH pRcchati-svAmin! kimeSa yUkAzayyAtaro // 371 // bhaNati?, svAminA kathitam, tadA bhItaH pRcchati- kathaM saMkSiptavipulatejolezyo bhavati?, bhagavAna bhaNati- yo gozAla! SaSThaSaSThena anikSiptena tapaHkarmaNA''tApayati, pAraNake sanakhayA kulmASapiNDikayA ekena - devaanaamaagmnaadiH| Page #394 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 372 // ya viyaDAsaNeNa jAvei jAva chammAsA, seNaM saMkhittaviulateyalesso bhavati / aNNayA sAmI kummagAmAo siddhatthapura 0.3 upodghAta niyuktiH, patthio, puNaravi tilathaMbagassa adUrasAmaMteNa vItIvayai, pucchai sAmiM jahA- na niSphaNNo, kahiyaM jahA niSphaNNo, taM 0.3.2 dvitIyadvAram, evaM vaNassaINaM pauTTa parihAro, (pauTTaparihAro nAma parAvartya parAvartya tasminneva sarIrake uvavajaMti) taM asaddahamANo gaMtUNa vIrajinAdi vktvytaaH| tilaseMgaliyaM hattheNa phoDitA te tile gaNemANo bhaNati- evaM savvajIvAvipaur3e pariyaTuMti, NiyaivAdaMdhaNiyamavalaMbettAtaM niyuktiH 494 sAmudrika: kareijaM uvadiTuMsAmiNA jahA saMkhittaviulateyalesso bhavati, tAhe sosAmissa pAsAo phiTTo sAvatthIe kuMbhakArasAlAe puSyo,gozAla: vijayAnandaThio teyanisaggaM AyAvei, chahiM mAsehiM jAo, kUvataDe dAsIo viNNAsio, pacchA chadisAarA AgayA, tehiM sunandaiH pAraNAni, nimittaullogo kahio, evaM so ajiNo jiNappalAvI viharai, esA se vibhUtI sNjaayaa| kollAke gozAlani0- vesAlIe paDimaM DiMbhamuNiutti tattha gnnraayaa| pUei saMkhanAmo citto nAvAe bhginnisuo|| 494 // pravrajyA, suvarNakhale bhagavaMpi vesAliM nagari patto, tattha paDimaM Thio, DiMbhehiM muNiutti kAUNa khalayArio, tattha saMkho nAma gaNarAyA, niyatigraha, nandopanandau, ca prAsukajalaculukena yApayati yAvatSaNmAsAH, sa saMkSiptavipulatejolezyo bhavati / anyadA svAmI kUrmagrAmAtsiddhArthapuraM prasthitaH, punarapi tilastambasyAdUrasAmantena dAhaH,campAyAM caturmAsaH, vyativrajati, pRcchati svAminaM yathA na niSpannaH, kathitaM yathA niSpannaH, tadevaM vanaspatijIvAnAM parAvartya parihAraH,- zarIrake utpadyante, tadazraddadhAno gatvA tilazambAM vividhopasa gAdiH vidArya hastena tAMstilAn gaNayan bhaNati- evaM sarve jIvA api parAvartya parivarttante, niyativAdaM bADhamavalambya tatkaroti yadupadiSTaM svAminA yathA saMkSiptavipulatejolezyo devAnAmA gmnaadiH| bhavati, tadA sa svAminaH pArdhAtsphiTitaH zrAvastyAM kumbhakArazAlAyAM sthitastejonisargamAtApayati, SaDbhirmAsairjAtaH, kUpataTe dAsyAM vinyAsitaH, pazcAt SaD: // 372 // dizAcarA AgatAstairnimittAvalokaH kathitaH, evaM so'jino jinapralApI viharati, eSA tasya vibhUtiH sNjaataa| 9 tassa ghaDo leDhueNa Ahao bhaggo, sA rusiA8 akkosai, tao mukkA teulesA, sA davA, jAo tassa paccao, jahA siddhA me teulesA iti| 0 vesAlIe pUaM saMkho gaNarAya piuvayaMso u| gaMDaiyA tara raNaM citto nAvAe bhagiNisuo iti pra0 / OM bhagavAnapi vaizAlI nagarI prAptaH, tatra pratimAM sthitaH, DimbhaiH pizAca itikRtvA skhalIkRtaH, tatra zaGkho nAma gaNarAjaH, - Page #395 -------------------------------------------------------------------------- ________________ 2. upodghAtaniyaktiH zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 373 // siddhatthassaraNNo mitto, sotaM puueti| pacchA vANiyaggAmaM pahAvio, tatthaMtarA gaMDaiyA nadI, taM sAmI NAvAe uttiNNo, te NAviA sAmi bhaNaMti- dehi mollaM , evaM vAhaMti, tattha saMkharaNNo bhAiNijjo citto nAma dUekkAe gaellao, NAvAkaDaeNa ei, tAhe teNa moio mhioy| ni0- vANiyagAmAyAvaNa AnaMdo ohi parIsaha sahiti |saavtthiie vAsaM cittatavo sANulaTThi bahiM // 495 // tatto vANiyaggAmaMgao, tassa bAhiM paDimaM tthio| tattha ANaMdo nAma sAvao, chaTuMchaTTeNa AyAvei, tassa ohinANaM samuppaNNaM, jAva pecchai titthaMkara, vaMdati bhaNati ya- aho sAmiNA parIsahA ahiyAsejaMti, eccireNa kAleNa tujhaM kevalanANaM uppajihiti pUeti ya / tato sAmI sAvatthiM gao, tattha dasamaM vAsArattaM, vicittaM ca tavokammaM ThANAdihiM / tato sANulaTThiyaM nAma gaamNgo| ni0- paDimA bhadda mahAbhadda savvaobhadda pddhmiaacuro| aTThayavIsANaMde bahuliya taha ujjhie divvA // 496 // tattha bhaI paDimaM ThAi, kerisA bhaddA? puvvAhutto divasaM acchai, pacchA rattiM dAhiNahutto, avareNa divasaM, uttareNa rattiM, siddhArthasya rAjJo mitram, sa taM pUjayati / pazcAdvANijagrAma pradhAvitaH, tatrAntarA gaNDikA nadI, tAM svAmI nAvottIrNaH, te nAvikAH svAmina bhaNanti- dehi mUlyam, evaM vyathayanti, tatra zaGkharAjJo bhAgineyaH citro nAma dUtakArye gatavAnabhUta, nAvAkaTakenaiti, tadA tena mocitaH mhitshc| 0 tato vANijyagrAmaM gataH, tasmAt bahiH pratimAM sthitH| tatrAnando nAma zrAvakaH, SaSThaSaSThenAtApayati, tasyAvadhijJAnaM samutpannam, yAvatpazyati tIrthaGkaram, vandate bhaNati ca- aho svAminA parISahA adhyAsyante, iyacireNa kAlena tava kevalajJAnamutpatsyate pUjayati c| tataH svAmI zrAvastIM gataH, tatra dazama varSArAtram, vicitraM ca tapaHkarma sthAnAdibhiH / tataH sAnulaSThaM nAma grAma gtH| OM tatra bhadrapratimAM karoti, kIdRzI bhadrA?, pUrvamukho divasaM tiSThati, pazcAdrAtrau dakSiNamukhaH, apareNa divasamuttareNa rAtrau, . dvitIyadvAram viiraajnaadivktvytaaH| niyuktiH 495-496 sAmudrika: puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigrahaH, nandopanandI, dAhaH campAyAM caturmAsaH, vividhopasa gAdiH devaanaamaa|gmnaadiH| 8 // 373 // Page #396 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 374 / / puSyo,gozAla: sunandaiH gozAla evaM chaTThabhatteNa niTThiA, pacchA na ceva pArei, apArio ceva mahAbhadaM paDimaM ThAi, sA puNa puvvAe disAe ahorattaM, evaM 2.3 upoddhAtacausuvi disAsu cattAri ahorattANi, evaM sA dasameNaM niTThAi, tAhe apArio ceva savvaobhadaM paDimaM ThAi, sA puNa 0.3.2 dvitIyadvAram, savvatobhaddA iMdAe ahorattaM evaM aggeIe jAmAe neraIe vAruNIe vAyavvAe sommAe IsANIe, vimalAe jAI uDDaloiyAI vIrajinAdi vktvytaaH| davvANi tANi nijjhAyati, tamAe heTThilAI, evamevesA dasahiMvi disAhiM bAvIsaimeNaM smppdd'| niyuktiH 496 sAmudrikaH paDhamiA cauro tti puvvae disAe cattAri jAmA, dAhiNAevi 4 avarAevi 4 uttarAevi 4 / bitIyAe aTTha, puvvAe vijayAnandabecauro jAmANaM evaM dAhiNAe uttarAevi aTTha, ee atttth| tatIyAe vIsaM, puvvAe disAe becaukkaM jAmANaM jAva aho pAraNAni, becaukkA, ee viisN| pacchA tAsusamattAsu ANaMdassa gAhAvaissa ghare bahuliyAe dAsIe mahANasiNIe bhAyaNANikhaNIkareMtIe kollAke dosINaM chaDDeukAmAe sAmI paviTTho, tAe bhaNNati- kiM bhagavaM! aTTho?, sAmiNA pANI pasArio, tAe paramAe sddhaae| pravrajyA, suvarNakhale diNNaM, paMca divvANi pAunbhUANi / nandopanandI, dAhaH, campAyAM evaM SaSThabhaktena niSThitA, pazcAt naiva pArayati, apArita eva mahAbhadrapratimAM karoti, sA punaH pUrvasyAM dizyahorAtramevaM catasRSvapi dikSu catvAryahorAtrANi, evaM sA vividhopasa8 dazamena nistiSThati, tadA'pArita eva sarvatobhadrAM pratimAM karoti, sA punaH sarvatobhadrA ainyAmahorAtramevamAgneyyAM yAmyAM naiRtyAM vAruNyAM vAyavyAM somAyAmaizAnyAM gargAdiH vimalAyAM yAni UrdhvalaukikAni dravyANi tAni nidhyAyati, tamAyAmadhastanAni, evameSA dazabhirapi digbhiAviMzatitamena smaapyte| prathamA catvAra iti pUrvasyAM dizi. devAnAmA gmnaadiH| catvAro yAmA, dakSiNasyAmapi 4 aparasyAmapi 4 uttarasyAmapi 4 / dvitIyAyAmaSTa pUrvasyAM dvicatvAro yAmA evaM dakSiNasyAmuttarasyAmapyaSTa ete'STA / tRtIyasyAM viMzatiH, // 374 // pUrvasyAM dizi dvicatuSkaM yAmAnAM yAvadadho dvicatuSkamete viNshtiH| pazcAttAsu samAptAsu Anandasya gAthApateguhe bahulikAyAM dAsyAM mahAnasinyAM bhAjanAni prakSAlayantyAM paryuSitaM tyaktukAmAyAM svAmI praviSTaH, tayA bhaNyate- kiM bhagavan! arthaH?, svAminA pANiH prasAritaH, tayA paramayA zraddhayA dattam, paJca divyAni praadurbhuutaani| nitigraha caturmAsaH, Page #397 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 375 // ni0- daDhabhUmIe bahiA peDhAlaM nAma hoi ujjANaM / polAsa ceiyaMmI ThiegarAImahApaDimaM // 497 / / tato sAmI daDhabhUmiM gao, tIse bAhiM peDhAlaM nAma ujjANaM, tattha polAsaM ceiaM, tattha aTThameNaM bhatteNaM egarAiyaM paDima Thio, egapoggalaniruddhadiTThI aNamisanayaNo, tatthavi je acittA poggalA tesu diddhiM nivesei, sacittehiM dihi~ appAijjai, jahAsaMbhavaM sesANivi bhAsiyavvANi, IsiMpanbhAragao-IsiM oNayakAo ni0-sakko adevarAyA sabhAgaobhaNai harisiovayaNaM / tiNNivi loga samatthA jiNavIramaNaM na caaleuN|| 498 // io ya sakko devarAyA bhagavaMtaM ohiNA AbhoettA sabhAe suhammAe atthANIvaragao harisio sAmissa namokkAra kAUNa bhaNati- aho bhagavaM telokkaM abhibhUa Thio, na sakkA keNai deveNa vA dANaveNa vA cAleuM ni0-sohammakappavAsI devo sakkassa so amariseNaM / sAmANiasaMgamao bei suriMdaM pddinivittttho||499 / / ni0- tellokkaM asamatthaMti pehae tassa cAlaNaM kaauN| ajeva pAsaha imaM mamavasagaM bhaTThajogatavaM // 500 // ni0- aha Agao turaMto devo sakkassa soamariseNaM / kAsI ya hauvasaggaM micchaddiTThI pddinivittttho||501 / / ioyasaMgamao nAma sohammakappavAsI devo sakkasAmANio abhavasiddhIo, sobhaNati-devarAyA ahorAgeNa ullavei, 0 bAhiM peDhAlujANamAgao bhayavaM pra010 tataH svAmI dRDhabhUmiM gataH, tasyA bahiH peDhAlaM nAmodyAnam, tatra polAsaM caityam, tatrASTamena bhaktenaikarAtrikI pratimA sthitaH, ekapudgalaniruddhadRSTiranimeSanayanaH, tatrApi ye'cittAH pudgalAsteSu dRSTiM nivezayati, sacittebhyo dRSTiM nivarttayati, yathAsaMbhavaM zeSANyapi bhASitavyAni, ISatprAgbhAragata iissdvntkaayH| 0caleyaM je pr0| 0 itazva zakro devarAjaH bhagavantamavadhinA''bhogya sabhAyAM sudharmAyAmAsthAnIvaragato haSTaH svAminaM namaskRtya (svAmine namaskAra kRtvA) bhaNati- aho bhagavAn trailokyamabhibhUya sthitaH, na zakyaH kenaciddevena vA dAnavena vA cAlayitum / 9 itazca saMgamako nAma saudharmakalpavAsI devaH zakrasAmAniko'bhavasiddhikaH, sa bhaNati- devarAjaH aho rAgeNa ullapati, . 0.3 upodghAta| niyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 497-501 sAmudrika: pUSyo,gozAla:, vijyaanndsunndaiH| pAraNAni, kollAke gozAlapravrajyA, suvarNakhale nitigrahA nandopanandI, dAhaH,campAyAM caturmAsaH, gAdiH devaanaamaagmnaadiH| // 375 // Page #398 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 376 // ko mANuso deveNa na cAlijjai?, ahaM cAlemi, tAhe sakko taM na vArei,mA jANihii- paranissAe bhagavaM tavokammaM karer3a, evaM so Agao ni0- dhUlI pivIliAo uiMsA ceva tahaya unnholaa| viMchuya naulA sappA ya mUsagA ceva aTThamagA // 502 // ni0- hatthI hatthINiAo pisAyae ghorarUva vagyo ya / thero therIi suo Agacchai pakkaNo ya tahA // 503 // ni0-kharavAya kalaMkaliyA kAlacakkaM taheva yApAbhAiya uvasagge vIsaimo hoi annulomo||504|| ni0-sAmANiadevahiM devo dAvei so vimaanngo| bhaNai ya vareha maharisi! niSphattIsaggamokkhANaM // 505 // ni0- uvahayamaiviNNANotAhe vIraM bahuppasAheuM / ohIe nijjhAijhAyai chajjIvahiyameva // 506 // tAhe sAmissa uvariM dhUlivarisaM varisar3a, jAhe acchINi kaNNA ya savasottANi pUriyANi, nirussAso jAo, teNa sAmI tilatusatibhAgamittaMpi jhANAo na calai, tAhe saMtotaM to sAharittA tAhe kIDiAo viuvvai vajjatuMDAo, tAo samaMtao vilaggAo khAyaMti, aNNAto sottehiM antosarIragaM aNupavisittA aNNeNaM soeNaM atiti aNNeNa Niti, BE ko manuSyo devena na cAlyate?, ahaM cAlayAmi, tadA zakrastaM na vArayati, mA jJAsIt paranizrayA bhagavAn tapaHkarma karoti, evaM sa aagtH| 0 bahu sahAveuM pra0 tadA svAmina upari dhUlivarSAM varSayati, yayA'kSiNI kI ca sarvazrotAMsi pUritAni, nirucchAso jAtaH, tena svAmI tilatuSatribhAgamAtramapi dhyAnAnna calati, tadA zrAntastAM tataH saMhatya tadA kITikA vikurvati vajratuNDikAH, tAH samantato vilagnAH khAdanti, anyasmAt zrotaso'ntaHzarIramanupravizyAnyena zrotasA'tiyAnti (anyena niryAnti) jAva pra0+ cAlio pr0| 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 501-506 sAmudrika: puSyo,gozAla: vajayAnandasunandaiH pAraNAni, kalliAka gozAlapravajyA . varNakhala niyatigraha nandApanandA. dAhaHcampAyA catumAsaH, vividhopasagAdiH gmnaadiH| // 376 // Page #399 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 377 // vIrajinA vktvytaaH| sAmudrikaH puSyo,gozAla: vijayAnanda sunandaH cAliNI jAriso kao, tahavi bhagavaM na cAlio, tAhe use vajjatuMDe viuvvai, te taM uddasA vajjatuMDA khAiMti, je egeNa 0.3 upodghAtapahAreNa lohiyaM nINiti, jAhe tahavi na sakkA tAhe uNholA viuvvati, uNholA tellapAiAo, tAo tikkhehiM tuMDehi dvitIyadvAram, atIva DasaMti, jahA jahA uvasaggaM karei tahA tahA sAmI atIva jhANeNa appANaM bhAvei, jAhe tehiM na sakkio tAhe vicchue viuvvati, tAhe khAyaMti, jAhe na sakkA tAhe naule viuvvai, te tikkhAhiM dADhAhiM DasaMti, khaMDakhaMDAiMca avaNeti, pcchaa| niyukti: 506 sappe visarosapuNNe uggavise DAhajarakArae, tehivina sakkA, mUsae viuvvai, te khaMDANi avaNettA tattheva vosiraMti muttapurIsaM, tato atulA veyaNA bhavati, jAhe na sakkA tAhe hatthirUvaM viuvvati, teNa hatthirUveNa suMDAe gahAya sattaTThatAle AgAsaM ukkhivittA pacchA daMtamusalehiM paDicchati, puNo bhUmIe vidhati, calaNatalehiM malai, jAhe na sako tAhe hatthiNiyArUvaM viuvvati, sA hatthiNiyA suMDAehi daMtehiM viMdhai phAlei ya pacchA kAieNa siMcai, tAhe calaNehiM malei jAhe na sakkA tAhe pisAyarUvaM viuvvati, jahA kAmadeve, teNa uvasaggaM kareI,jAhe na sakkA tAhe vaggharUvaM viuvvati,so dADhehiM nakhehi ya nitigrahaH, cAlanIsadRzaH kRtaH, tathApi bhagavAnna calati (calitaH), tadA uddezAn vajratuNDAn vikurvati, te tamuddezA vajratuNDAH khAdanti, ye ekena prahAreNa rudhiraM niSkAzayanti, yadA tathApi na zaktastadA ghRtelikA vikurvati, uNholA iti tailapAyinyaH, tAstIkSNaistuNDairatIva dazanti, yathA yathopasarga karoti tathA tathA svAmyatIva dhyAnenAtmAnaM bhAvayati, yadA tairna zakitastato vRzcikAn vikurvati, tadA khAdanti, yadA na zaktastadA nakulAn vikurvati, te tIkSNAbhirdaSTrAbhirdazanti, khaNDakhaNDAni ca apanayanti, pazcAt sarpAn viSaroSapUrNAn ugraviSAn dAhajvarakArakAn , tairapi na zakto mUSakAn vikurvati, te khaNDAnyapanIya tatraiva vyutsRjanti mUtrapurISam, tato'tulA vedanA bhavati, yadA na zakitastadA hastirUpaM vikurvati, tena hastirUpeNa zuNDayA gRhItvA saptASTatAlAnAkAze utkSipya pazcAddantamuzalAbhyAM pratIcchati, punarbhUmyAM vidhyati, caraNatalairmarda-8 yati, yadA na zaktastadA hastinIrUpaM vikurvati, sA hastinI zuNDAbhirdantairvidhyati vidArayati ca pazcAtkAyikena siJcati, tadA caraNairmardayati, yadA na zaktastadA pizAcarUpaM vikurvati, yadA kAmadeve, tenopasarga karoti yadA na zaktastadA vyAghrarUpaM vikurvati, sa daMSTrAbhirnakhaizca 2 ubNdhti| + kAmadevo tavo uvasamgaM pr0| pAraNAni, kollAke gozAlapravrajyA , suvarNakhale nandopanandI, dAhaH, campAyAM catamAmaH vividhopasagAdiH devaanaamaagmnaadiH| // 377 // Page #400 -------------------------------------------------------------------------- ________________ viyaktiH, bhAga-1 zrIAvazyaka phAlei, khArakAieNa siMcati, jAhe na sakkA tAhe siddhattharAyarUpaM viucvaMti, so kaTThANi kaluNANi vilavai- ehi putta! mA 0.3 upodghAtaniyukti mA ujjhAhi, evamAdi vibhAsA, tato tisalAe vibhAsA, tato sUrya, kiha?, so tato khaMdhAvAraM viuccati, so pariperaMtesu bhASyazrIhAri0 AvAsio, tattha sUto patthare alabhaMto doNhavi pAyANa majjhe aggiM jAlettA pAyANa uvari ukkhaliyaM kAuM payaio, vRttiyutam vktvytaa:| jAhe eeNavi na sakkA tato pakkaNaM viuvvati, so tANi paMjarANi bAhusu galae kaNNesu ya olaei, te sauNagA taM tuMDehiM| niyukti: 506 sAmudrika: // 378 // khAyaMti viMdhaMti saNNaM kAiyaM ca vosiraMti, tAhe kharavAyaM viuvvai, jeNa sakkA maMdaraMpi cAleuM, na puNa sAmI vicalai, teNa pUSyo,gozAlaH, vijayAnandauppADettA uppADettA pADei, pacchA kalaMkaliyavAyaM viuvvai, jeNa jahA cakkAiTThago tahA bhamADijjai, naMdiAvatto vA, jAhe sunandaiH pAraNAni, evaMna sakkA tAhe kAlacakkaM viuvvati,taM ghettUNaM uDuMgagaNatalaM gao, ettAhe mAremitti muei vajasaMnibhaMjaM maMdaraMpicUrejjA, teNa / kollAke gozAlapahAreNa bhagavaMtAva NibuDDo jAva agganahA hatthANaM, jAhe na sakkA teNavitAhe ciMteti-na sakkA esa mAreuM, aNulome karemi, pravrajyA, suvarNakhale tAhe pabhAyaM viuvvai, logo savvo caMkamiuM pavatto bhaNati- devajjagA! acchasi ajjavi?, bhayavaMpi nANeNa jANai jahAna niyatigrahA nandopanandau, Be pATayati, kSArakAyikyA siJcati, yadA na zaktastadA siddhArtharAjarUpaM vikurvati, sa kaSTAni karuNAni vilapati- ehi putra! mA mA ujjhIH evamAdirvibhASA, dAhaH, campAyAM caturmAsaH, tatastrizalayA vibhASA, tataH sUdam, kathaM?, sa tataH skandhAvAraM vikurvati, sa paryanteSu paritaHAvAsitaH, tatra sUdaH prastarAnalabhamAno dvayorapi padormadhye'gniM jvalayitvA vividhopasa gargAdiH padorupari piTharikAM kRtvA paktumArabdhavAn, yadaitenApi na zaktastatazcANDAlaM vikurvati, sa tAni paJjarANi bAhvorgale karNayozca upalagayati, te zakunAstaM tuNDaiH khAdanti 8 vidhyanti saMjJAM kAyikI ca vyutsRjanti, tadA kharavAtaM vikurvati yena zakyate mandaro'pi cAlayitum, na punaH svAmI vicalati, tenotpATya utpATya pAtayati, pazcAtkalaGkalikAvAtaM vikurvati, yena yathA cakrAviddhaH tathA bhrAmyate nndyaavto vA, yadaivaM na zaktastadA kAlacakra vikurvati, tadgRhItvordhvaM gaganatalaM gato'dhunA,* // 378 // mArayAmIti muJcati vajrasannibhaM yanmandaramapi cUrayet, tena prahAreNa bhagavAn tAvat brUDito yAvadagranakhA hastayoH, yadA na zaktastenApi tadA cintayati- na zakya eSa: mArayitum, anulomAn karomi, tadA prabhAt vikurvati, lokaH sarvazcakramituM pravRtto bhaNati- devArya! tiSThasi? adyApi, bhagavAn jJAnena jAnAti - devaanaamaagmnaadiH| Page #401 -------------------------------------------------------------------------- ________________ niryaktiH, 2.3 upodghAta zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 379 // puSyo,gozAla: vijayAnanda sunandaiH tAva pabhAi jAva sabhAvao pabhAyaMti, esa viisimo| anne bhaNanti-tuTThomi tujjha bhagavaM! bhaNa kiM demi? saggaMvA te sarIraM nemi mokkhaM vA nemi, tiNNivi loe tujjha pAdehiM pADemi?, jAhe na tIrai tAhe suTTayaraM paDinivesaMgao, kallaM kAhiti, 0.3.2 dvitIyadvAram, puNovi aNukaDDai vIrajinAdi vktvytaa:| ni0- vAluya paMthe teNA mAulapAraNaga tattha kaanncchii| tatto subhoma aMjali succhittAe ya viDarUvaM / / 507 // niyukti: 507 sAmudrika: tato sAmI vAlugA nAma gAmo taM pahAvio, etthaMtarA paMcacorasae viuvvati, vAlugaM ca jattha khuppar3a, pacchA tehi mAulotti vAhio pavvayagurutarehiM sAgayaM ca vajjasarIrA diti jahiM pavvayAvi phuTTijjA, tAhe vAluyaM gao, tattha sAmI pAraNAni, bhikkhaM pahiMDio, tatthAvaretuM bhagavato rUvaM kANacchi aviraiyAo NaDei, jAo tattha taruNIo tAo hammati, tAhe kollAke goshaalniggto| bhagavaM subhomaM vaccai, tatthavi atiyao bhikkhAyariyAe, tatthavi AvarettA mahilANaM aMjaliM karei, pacchA tehiM pravrajyA, suvarNakhale piTTijati, tAhe bhagavaM NIti, pacchA succhettA nAma gAmo tahiM vaccai, jAhe atigato sAmI bhikkhAe tAhe imo AvarettA niyatigraha nandopanandau, dAhaH, campAyAM - yathA na tAvatprabhAti yAvatsvabhAvataH prabhAtamiti, eSa viMzatitamaH / anye bhaNanti- tuSTo'smi tubhyaM bhagavan! bhaNa kiM dadAmi? svarga vA te zarIraM nayAmi mokSaM vA 8 caturmAsaH, nayAmi, trInapi lokAn tava pAdayoHpAtayAmi, yadA na zaknoti tadA suSThutaraM pratinivezaM gataH, kalye kariSyati, punrpynukrssti| tataH svAmI vAlukA nAma grAmastaM gAdiH devAnAmApradhAvitaH, atrAntare paJca caurazatAni vikurvati, vAlukAM ca yatra majjyate, pazcAt tairmAtula iti vAhitaH parvatagurutaraiH svAgataM vajrazarIrA dadati, yatra parvatA api sphuTeyuH, tadA vAlakAM gataH, tatra svAmI bhikSAM prahiNDitaH, tatrAvRtya bhagavato rUpaM kANAkSo'viratikA bAdhate, yAstatra taruNyastA ghnanti, tadA nirgataH / bhagavAn subhaumaM vrajati, // 379 // tatrApi atigato bhikSAcaryAya, tatrApyAvRtya mahilAbhyo'JjaliM karoti, pazcAttaiH piThyate, tadA bhagavAn nirgacchati, pazcAt sukSetranAmA grAmastatra vrajati, yadA'tigataH svAmI bhikSAyai tadA'yamAvRtya tatthaMtarA pr0| sarIrehiM kasAghAI va0 pr0|- etthavi pra0 / vividhopasa gmnaadiH| Page #402 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 380 // viDaruvaM viuvvai, tattha hasai ya gAyai ya aTTahAse ya muMcati, kANacchiyAo ya jahA viDo tahA karei, asiTThANi yA 0.3 upodghAtabhaNai, tatthavi hammai, tAhe tatoviNIti 0.3.2 dvitIyadvAram, ni0- malae pisAyarUyaM sivarUvaM hatthisIsae ceva / ohasaNaM paDimAe masANa sakko javaNa pucchA // 508 // vIrajinAdi vktvytaaH| tato malayaM gato gAmaM, tattha pisAyarUvaM viuvvati, ummattayaM bhagavato rUvaM karei, tattha aviraiyAo avatAsei geNhai, niyukti: 508 sAmudrikaH tattha ceDarUvehi chArakayArehi bharijjai leDDa(1) ehiM ca hammai, tANi ya bihAvei, tato tANi choDiyapaDiyANi nAsaMti, puSyo,gozAla: vijayAnandatattha kahite hammati, tato sAmI niggato, hatthisIsaMgAmaM gato, tattha bhikkhAe atigayassa bhagavao sivaruvaM viuvva sunandaH pAraNAni, sAgAriyaMca se kasAiyayaM karei, jAhe pecchai aviraiyaM tAhe uTThavei, pacchA hammati, bhagavaM ciMteti- esa atIva gADhaM uDDAha kollAke gozAlakarei aNesaNaM ca, tamhA gAmaM ceva na pavisAmi bAhiM acchAmi, aNNe bhaNaMti-paMcAladevarUvaM jahA tahA viuvvati, tadA pravrajyA, kira uppaNNo paMcAlo, tato bAhiM niggao gAmassa, jao mahilAjUhaM tao kasAitateNa acchati, tAhe kira DhoMDhasivA nandopanandau, dAhaH, campAyAM viTarUpaM vikurvati, tatra hasati ca gAyati ca aTTahAsAMzca muJcati, kANAkSiNI ca yathA viTastathA karoti, aziSTAni ca bhaNati, tatrApi hanyate, tato'pi niryAti / caturmAsaH, vividhopasatato malayaM gato grAmam, tatra pizAcarUpaM vikurvati, unmattaM bhagavato rUpaM karoti, tatrAviratikA apatrAsayati gRhNAti, tatra ceTarupairbhasmakacavarairdhiyate leSTukaizca hanyate gargAdiH tAni ca bhApayate, tatastAni choTitaM patitAni nazyanti, tatra kathite hanyate, tataH svAmI nirgato, hastizIrSa grAmaM gataH, tatra bhikSAyai atigatasya bhagavataH ziva (bhavya) devAnAmA gmnaadiH| rUpaM vikurvati sAgArikaM (puMzcihna) ca tasya kaSAyitaM (stabdha) karoti, yadA prekSate'viratikA tadotthApayati, pazcAddhanyate, bhagavAn cintayati- eSo'tIva gADhamapabhrAjanAM 8 // 380 // karoti aneSaNAM ca, tasmAddAmameva na pravizAmi bahistiSThAmi, anye bhaNanti- paJcAladevarUpaM yathA tathA vikurvati, tadA kilotpannaH paJcAlaH, tato bahirnirgato grAmAt, yato mahilAyUthaM tataH kASAyitakena tiSThati, tadA kila helanA, suvarNakhale nitigraha Page #403 -------------------------------------------------------------------------- ________________ ta: dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 381 // viirjinaadivktvytaa:| puSyo,gozAla: vijayAnanda pavattA, jamhA sakkeNa pUio tAhe ThiA, tAhe sAmI egaMtaM acchati, tAhe saMgamao uhasei-na sakkA tumaM ThANAo cAle?, 1.3 upoddhAtapecchAmitA gAmaM atIhi, tAhe sakko Agato pucchai-bhagavaM! jattA bhe?javaNijjaM avvAbAhaM phAsuyavihAraM?, vaMdittA gao ni0- tosalikusIsarUvaM saMdhiccheoimotti vjjhoy| moei iMdAliu tattha mahAbhUilo nAmaM // 509 // tAhe sAmI tosaliM gato, bAhiM paDimaM Thio,tAhe so devo ciMtei, esa na pavisai, ettAhe etthavi se Thiyassa karemi niyuktiH 501-510 uvasaggaM, tato khuDDagarUvaM viuvvittA saMdhiM chidai uvakaraNehiM gahiehiM dhADIe tao so gahito bhaNati, mA mamaM haNaha, ahaM sAmudrikaH kiM jANAmi?, AyarieNa ahaM pesio, kahiM so?, esa bAhi amue ujjANe, tattha hammati, bajjhati ya, mArejautti ya sunandaiH vajjho NINio, tattha bhUilo nAma iMdajAlio, teNa sAmI kuMDaggAme diTThao, tAhe so moei, sAhai ya- jahA esa siddhattharAyaputto, mukko khAmio ya, khuDDao maggio, na diTTho, nAyaM jahA se devo uvasaggaM karei ni0- mosalisaMdhi, sumAgaha moeI raTTio piuvyNso| tosaliya sattarajjUvAvatti tosliimokkho||510|| tato bhagavaM mosaliMgao, tatthavi bAhiM paDimaM Thio, tatthavi so devo khuDDagarUvaM viuvvittA saMdhimaggaM sohei paDilehei - pravRttA, yasmAt zakreNa pUjitastasmAtsthitA (nivRttA), tadA svAmyekAnte tiSThati, tadA saMgamako'pahasati- na zakyastvaM sthAnAccAlayituM?, prekSe tAvadgAmaM yAhi, gAdiH tadA zakra AgataH pRcchati-bhagavan! yAtrA bhavatAM? yApanIyamavyAbAdhaM prAsukavihAraH, vanditvA gtH| 0 tadA svAmI tosaliM gataH, bahiH pratimayA sthitaH, tadA sa. devazcintayati- eSa na pravizati, adhunA'trApi asya sthitasya karomyupasargam, tataH kSullakarUpaM vikuLa sandhiM chinatti upakaraNeSu gRhIteSu dhATyA, tataH sa gRhIto bhaNati- mA mAM vadhiSTa ahaM kiM jAne?, AcAryeNAhaM preSitaH, kva saH?, eSa bahiramukasminnudyAne, tatra hanyate badhyate ca, mAryatAmiti ca vadhyo niSkAzitaH, tatra bhUtilo nAmendrajAlikaH, tena svAmI kuNDagrAme dRSTaH, tadA sa mocayati, kathayati ca- yathaiSa siddhArtharAjaputro, muktaH kSAmitazca, kSullako mArgitaH, na dRSTaH, jJAtaM yathA tasya deva upasarga kroti| tato bhagavAna mosaliM gataH, tatrApi bahiH pratimayA sthitaH, tatrApi sa devaH kSallakarUpaM vikuLa sandhimArga zodhayati pratilikhati. paoNraNAni. kollAke gozAlapravrajyA, niyatigraha suvarNakhale nandApanando, dAhaH, campAyAM catumAsaH, vividhopasa devaanaamaagmnaadiH| // 381 // Page #404 -------------------------------------------------------------------------- ________________ 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram. zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 382 // ya, sAmissa pAse savANi uvagaraNANi viuvvai, tAhe so khuDuo gahio, tumaM kIsa ettha sohesi?, sAhai- mama dhammAyario rattiMmA kaMTae bhaMjihiti so suhaM rattiM khattaM khaNihiti, so kahiM?, kahite gayA diTTho sAmI, tANi ya pariperante pAsaMti, gahito ANio, tattha sumAgaho nAma raTThio piyamitto bhagavao so moei, tato sAmI tosaliM gao, tatthavi taheva gahio, navaraM- ukkalaMbijjiumADhatto, tattha se rajjU chiNNo, evaM satta vArA chiNNo, tAhe siTuM tosaliyassa khattiyassa, so bhaNati-muyaha esa acoro niddoso, taM khuDDayaM maggaha, maggijaMto na dIsai, nAyaM jahA devotti ni0- siddhatthapure teNetti kosio AsavANio mokkho|vygaam hiMDa'NesaNa biiyadiNe bei uvsNto||511|| tato sAmI siddhatthapuraM gato, tatthavi teNa tahA kayaM jahA teNotti gahio, tattha kosio nAma assavANiyao, teNa kuMDapure sAmI diDhillao, teNa moyaavio| tato sAmI vayagAmaMti goulaM gao, tattha ya taddivasaM chaNo, savvattha paramaNNaM uvakkhaDiyaM, ciraMca tassa devassa Thiyassa uvasagge kAuMsAmI ciMtei-gayA chammAsA, sogatotti atigaojAva asaNAo ca, svAminaH pArzve sarvANyupakaraNAni vikurvati, tadA sa kSullako gRhItaH, tvaM kathamatra zodhayasi?, kathayati- mama dharmAcAryaH rAtrau mA kaNTakA bhAsiSuH iti sa sukhaM rAtrau khAtraM khaniSyati, sa va?, kathite gatA dRSTaH svAmI, tAni ca paritaH paryante pazyanti, gRhIta AnItaH, tatra sumAgadho nAma rASTrikaH pitRmitraM bhagavataH sa mocayati, tataH svAmI tosalIM gataH, tatrApi tathaiva gRhItaH navaraM ullambayitumArabdhaH, tatra tasya rajjuzchinnA, evaM sapta vArAMzchinnA, tadA ziSTaM tosalikAya kSatriyAya, sabhaNati- muJcataH eSo'coro nirdoSaH, taM kSullakaM mArgayata,mAryamANo na dRzyate, jJAtaM yathA deva iti| tataH svAmI siddhArthapuraM gataH, tatrApi tena tathA kRtaM yathA stena OM iti gRhItaH, tatra kauzikanAmA azvavaNik, tena kuNDapure svAmI dRSTaH, tena mocitH| tataH svAmI vrajagrAmamiti gokulaM gataH, tatra ca tasmin divase kSaNaH, sarvatra paramAnamupaskRtam, tasmin deve ca ciramupasargAnkRtvA sthite svAmI cintayati- gatAH SaNmAsAH sa gata iti atigato yAvadaneSaNAH atatthavi pr0| viirjinaadivktvytaaH| niyukti: 511 sAmudrika: puSyo,gozAla: vijayAnandasanandaH, pAraNAni, kollAke gozAlapravrajyA, suvarNakhale nandopanandau, dAhaH, campAyAM caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| niyatigraha // 382 // Page #405 -------------------------------------------------------------------------- ________________ 0.3upoddhAtaniyuktiH, 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 383 // dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH | 512-513 | sAmudrika: puSyo,gozAla: vijayAnanda sunandai pAraNAni, | kollAke gozAla kareti, tato sAmI uvautto pAsati, tAhe addhahiMDie niyatto, bAhiM paDimaM Thio, so ya sAmi ohiNA Abhoeti- kiM bhaggapariNAmo na vatti?, tAhe sAmI taheva suddhapariNAmo, tAhe daTuM AuTTo, na tIrai khobheuM, jo chahiMmAsehiM na calio esa dIheNAvi kAleNana sakkA cAleuM, tAhe pAdesupaDio bhaNati-saccaMjaMsakkobhaNati, savvaM khAmei- bhagavaM! ahaM bhaggapatiNNo tumhe samattapatiNNA ni0- vaccaha hiMDaha na karemi kiMci icchA na kiMci vttvvo| tattheva vacchavAlI therI paramannavasuhArA // 512 // ni0- chammAse aNubaddhaM devo kAsIya so u uvasaggaM / daTThaNa vayaggAme vaMdiya vIraM pddiniytto||513 / / jAha ettAhe atIha na karemi uvasaggaM, sAmI bhaNati- bho saMgamaya! nAhaM kassai vattavvo, icchAe atImi vA NavA, tAhe sAmI bitiyadivase tattheva goule hiMDato vacchavAlatherIe dosINeNa pAyaseNa paDilAbhio, tato paMca divvANi pAunbhUyANi, ege bhaNaMti-jahA taddivasaMkhIraM na laddhaM tato bitiyadivase UhAreUNa uvakkhaDiyaM teNa pddilaabhio| io ya sohamme kappe savve devA taddivasaM ovviggamaNA acchaMti, saMgamao ya sohamme gao, tattha sakko taM dakhUNa paraMmuho Thio, bhaNai deve- bho! karoti, tataH svAmyupayukta pazyati, tadA'rdhahiNDito nirgataH, bahiH pratimayA sthitaH, sa ca svAminamavadhinA''bhogayati- kiM bhagnapariNAmo naveti, tadA svAmI tathaiva zuddhapariNAmaH, tadA dRSTvA''vRttaH, na zakyate kSobhayitum, yaH SaDbhirmAsaina calita eSa dIrgheNApi kAlena na zakyazcAlayitum, tadA pAdayoH patito bhaNati- satyaM yacchako bhaNati, sarva kSamayati- bhagavantaH! ahaM bhagnapratijJo yUyaM smaaptprtijnyaaH| yAtA'dhunA'Tata na karomyupasargama, svAmI bhaNati- bhoH saMgamaka! nAhaM kenApi vaktavya icchayA'TAmi vA navA, tadA svAmI dvitIyadivase tatraiva gokule hiNDamAnaH, vatsapAlikayA sthavirayA paryuSitena pAyasena pratilAbhitaH, tataH paJca divyAni prAdurbhUtAni, eke bhaNanti- yathA taddivasA kSIreyI na labdhA tato dvitIyadivase avadhAryopaskRtaM tena prtilaabhitH| itazca saudharme kalpe sarve devAH taddivasaM (yAvat) udvignamanasastiSThanti, saMgamakazca saudharmaM gataH, tatra zakrastaM dRSTvA parAGmukhaH sthito bhaNati devAn bhoH paDilAbhio iti paryantaM na pr0| pravrajyA , suvarNakhale niyatigrahA nandopanandI, dAhaH,campAyAM caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 383 // Page #406 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 384 // suNaha esa durappA, Na eeNa amhavi cittAvarakkhA kayA annesiM vA devANaM, jao titthakaro AsAio, na eeNa amha kacaM, asaMbhAso nivvisao ya kIrau ni0- devo cu(Thi) omahiDIo varamaMdaracUliyAi sihrNmi| parivAriu suravahUhiM AuMmi sAgare sese // 514 // tAhe nicchUDho saha devIhiM maMdaracUliyAe jANaeNa vimANeNAgamma Thio, sesA devA iMdeNa vAritA, tassa sAgarovamaThitI sesaa|| ni0- AlabhiyAe hari vijU jiNassa bhattie~ vaMdao ei| bhagavaM piyapucchA jiya uvasaggatti thevamavasesaM // 515 // ni0- harisaha seyaviyAe sAvatthI khaMda paDima sakko ya / oyariuMpaDimAe logo AuTTio vNde||516|| tattha sAmI AlabhiyaM gao, tattha hari vijukumAriMdo eti, tAhe so vaMdittA bhagavao mahimaM kAUNa bhaNati- bhagavaM! piyaMpucchAmo, nitthiNNA uvasaggA, bahuMgayaM thovamavasesaM, acireNa bhe kevalanANaM uppanjihiti / tato seyabiyaMgao, tattha harisaho piyapucchao ei, tato sAvatthiM gao, bAhiM paDimaM Thio, tattha khaMdagapaDimAe mahimaM logo karei, sakko ohiM pauMjati, jAva pecchai khaMdapaDimAe pUrya kIramANaM, sAmiMNADhAyaMti, uttiNNo, sA ya alaMkiyA rahaM vilaggihititti, tAhe - zRNuta eSa durAtmA, naitenAsmAkamapi cittAvarakSA kRtA anyeSAM vA devAnAm, yatastIrthakara AzAtitaH, naitenAsmAkaM kAryam, asaMbhASyo nirviSayazca kriytaam| OR tadA niyUMDhaH saha devIbhiH mandaracUlikAyAM yAnakena vimAnenAgatya sthitaH, zeSA devA indreNa vAritAH, tasya sAgaropamasthitiH shessaa| tatra svAmI AlambhikAM gataH, itatra harirvidyutkumArendra eti, tadA sa vanditvA bhagavato mahimAnaM kRtvA bhaNati- bhagavan! priyaM pRcchAmi nistIrNA upasargAH, bahu gataM stokamavazeSam, acireNa bhavatAM kevljnyaanmutptsyte| tataH zvetAmbIM gataH, tatra harissahaH priyapracchaka eti, tataH zrAvastIM gataH, bahiH pratimayA sthitaH, tatra skandapratimAyA mahimAnaM lokaH karoti, zakro'vadhiM prayunakti, yAvatprekSate skandapratimAyAH pUjAM kriyamANAm, svAminaM nAdriyante, avatIrNaH, sA ca alaGkatA rathaM vilagayiSyatIti, tadA - 0.3 upoddhAtaniyukti:, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 514-516 sAmudrika: puSyo,gozAla: vijayAnandasunandA pAraNAni, kollAke gAMzAlapravrajyA savarNakhale niyatigrahaH, nandApanando. | dAhaHcampAyAM caturmAsaH, vividhopasagAdiH devaanaamaagmnaadiH| // 384 // Page #407 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 385 // sakko taM paDimaM aNupavisiUNa bhagavaMteNa paTThio, logo tuTTho bhaNati- devo sayameva vilaggihiti, jAva sAmi gaMtUNa vaMdati, tAhe logo AuTTo, esa devadevoti mahimaM karei jAva acchio ni0-kosaMbI caMdasUroyaraNaM vANArasIya skkou| rAyagihe IsANo mahilA jaNaoya dharaNoya // 517 // tato sAmI kosaMbiM gato, tattha caMdasUrA savimANA mahimaM kareMti, piyaM ca pucchaMti, vANArasIya sakko piyaM pucchai, rAyagihe IsANo piyaM pucchai, mihilAe jaNago rAyA pUrva kareti, dharaNo ya piyapucchao ei ni0-vesAli bhUyaNaMdo camaruppAoya suNsumaarpure| bhogapuri siMdakaMdaga mAhiMdokhattio kuNati // 518 // tato sAmI vesAliM nagariM gato, tatthekkArasamo vAsAratto, tattha bhUyANaMdo piyaM pucchai nANaM ca vAgarei / tato sAmI suMsumArapuraM ei, tattha camaro uppayati, jahA pannattIe, tato bhogapuraM ei, tattha mAhiMdo nAma khattio sAmiMdatRRNa siMdikaMdayeNa AhaNAmitti pahAvito, siMdI- khajUrI ni0- vAraNa saNaMkumAre naMdIgAme piusahA vaMde / maMDhiyagAme govo vittAsaNayaMca deviNdo||519|| & zakrastAM pratimAmanupravizya bhagavanmArgeNa prasthitaH, lokastuSTo bhaNati- devaH svayameva vilagiSyati, yAvatsvAminaM gatvA vandate, tadA loka AvRttaH- eSa devadeva 8 iti mahimAnaM karoti yAvat sthitH| tataH svAmI kauzAmbyAM gataH, tatra sUryAcandramasau savimAnau mahimAnaM kurutaH, priyaM ca pRcchataH, vArANasyAM zakraH priyaM pRcchati, rAjagRhe IzAnaH priyaM pRcchati, mithilAyAM janako rAjA pUjAM karoti, dharaNazca priyapracchaka eti| 0 tataH svAmI vizAlA nagarI gataH, tatraikAdazo varSArAtraH, tatra bhUtAnandaH priyaM pRcchati, jJAnaM ca vyAgRNAti / tataH svAmI suMsumArapurameti, tatra camara utpatati, yathA prajJaptau, tato bhogapurameti, tatra mAhendro nAma kSatriyaH svAminaM dRSTvA sindIkaNDakena AhanmIti pradhAvitaH, sindI khrjuurii| 0.3 upodghAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 517-519 sAmudrika: puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, savarNakhale nitigrahA nandopanando, dAhaH, campAyAM caturmAsaH, vividhopasagAdiH dvaanaamaagmnaadiH| // 385 // Page #408 -------------------------------------------------------------------------- ________________ 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaaH| 520-521 sAmudrika: puSyo,gozAla:, vijayAnandasunandaiH niyuktiH pAraNAni, zrIAvazyaka etthaMtare saNaMkumAro eti, teNa dhADio tAsio ya, piyaM ca pucchai / tato naMdigAma gao, tattha NaMdI nAma bhagavao niyukti piyamitto, so mahei, tAhe meMDhiyaM ei / tattha govo jahA kummAragAme taheva sakkeNa tAsio vAlarajjueNa AhaNaMtobhASyazrIhAri0 ni0-kosaMbiesayANIo abhiggaho posabahula paaddivii| cAummAsa migAvaI vijayasugutto yanaMdAya // 520 // vRttiyutam ni0- taccAvAI caMpA dahivAhaNa vasumaI vijynaamaa| dhaNavaha mUlA loyaNa saMpula dANe ya pavvajA / / 521 // bhAga-1 // 386 // tato kosaMbiM gao, tattha sayANio rAyA, miyAvatI devI, taccAvAtI nAmA dhammapADhao, sugutto amacco, NaMdA se bhAriyA, sA ya samaNovAsiyA, sA ya saDitti miyAvaIe vayaMsidA, tattheva nagare dhaNAvaho seTThI, tassa mUlA bhAriyA, BevaM te sakammasaMpauttA acchaMti / tattha sAmI posabahulapADivae imaM eyArUvaM abhiggahaM abhigiNhai cauvvihaM- davvao 4 davvao kummAse suppakoNeNaM, khettao elugaM vikkhaMbhaittA, kAlao niyattesu bhikkhAyaresu, bhAvato jahA rAyadhUyA dAsattaNaM pattA niyalabaddhA muMDiyasirA rovamANI aTThamabhattiyA, evaM kappati sesana kappati, evaM ghettUNa kosaMbIe acchati, divase divase bhikkhAyariyaM ca phAsei, kiM nimittaM?, bAvIsaM parIsahA bhikkhAyariyAe uijaMti, evaM cattAri mAse kosaMbIe B OatrAntare sanatkumAra Agacchati, tena nirdhATitaH trAsitazca, priyaM pRcchati / tato nandIgrAmaM gataH, tatra nandInAmA bhagavataH pitRmitram, sa mahati / tadA meNDhikAmeti, tatra gopo yathA kUrmAragrAme tathaiva zakreNa trAsitaH vAlarajvA''ghnan / 0 tataH kozAmbyAM gataH, tatra zatAnIko rAjA, mRgAvatI devI, tattvavAdI nAma dharmapAThakaH, sugupto'mAtyo, nandA tasya bhAryA, sA ca zramaNopAsikA, sA ca zrAddhIti mRgAvatyA vayasyA, tatraiva nagare dhanAvahaH zreSThI, tasya mUlA bhAryA, evaM te svakarmasaMprayuktAstiSThanti / tatra svAmI pauSNakRSNapratipadi imametadrUpamamigrahamabhigRhNAti caturvidhaM dravyataH 4 / dravyataH kulmASAH sUrpakoNena, kSetrataH dehI viSkabhya, kAlato nivRtteSu bhikSAcareSu, *bhAvato yathA rAjasutA dAsatvaM prAptA nigaDabaddhA muNDitazirAH rudantI aSTamabhaktikA, evaM kalpate zeSaM na kalpate, evaM gRhItvA kozAmbyAM tiSThati, divase divase bhikSAcaryAM ca spRzati, kiM nimittaM? - dvAviMzatiH parISahA bhikSAcaryAyAmudIryante, evaM catvAro mAsAH kozAmbyAM kollAke gozAlapravrajyA, suvarNakhale nitigraha nandopanandI, dAhaH, campAyAM caturmAsaH, vividhopasargAdiH devaanaamaa[gmnaadiH| // 386 // Page #409 -------------------------------------------------------------------------- ________________ niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 387 // vijayAnanda sunandai: kollAke hiMDaMtassatti / tAhe naMdAe gharamaNuppaviTTho, tAhe sAmI NAo, tAhe pareNa AdareNa bhikkhA NINiyA, sAmI niggao, sA 0.3 upodghAtaadhitiM pagayA, tAo dAsIo bhaNaMti- esa devajao divase divase ettha ei, tAhe tAe nAyaM- nUNaM bhagavao abhiggaho 0.3.2 dvitIyadvAram , koI, tato nirAyaM ceva addhitI jAyA, sugutto ya amacco Agao, tAhe so bhaNati-kiM adhitiM karesi?, tAe kahiyaM, vIrajinAdi vktvytaaH| bhaNati- kiM amha amaccattaNeNaM?, evacciraM kAlaM sAmI bhikkhaM na lahai, kiM ca te vinnANeNaM?, jar3a evaM abhiggahaM na niyuktiH 520-521 yANasi, teNa sA AsAsiyA, kalle samANe divase jahA lahai tahA karemi / eyAe kahAe vaTTamANIe vijayA nAma paDihArI sAmudrika: puSyoM,gozAla:, migAvatIe bhaNiyA sA keNai kAraNeNaM AgayA, sA taM soUNa ullAvaM miyAvatIe sAhai, miyAvatIvitaM soUNa mahayA dukkheNAbhibhUyA, sA ceDagadhUyA atIva addhitiM pagayA, rAyA ya Agao pucchai, tIe bhaNNai-kiM tujjha rajjeNaM? mate pAraNAni, vA?, evaM sAmissa evatiyaM kAlaM hiMDaMtassa bhikkhAbhiggaho na najai, na ca jANasi ettha viharataM, teNa AsAsiyA- tahA gozAla pravrajyA, karemi jahA kalle labhai, tAhe suguttaM amaccaM saddAvei, aMbADei ya- jahA tumaM AgayaM sAmiM na yANasi, ajja kira cauttho / suvarNakhale nandopanando, hiNDamAnasyeti / tadA nandAyA gRhamanupraviSTaH, tadA svAmI jJAtaH, tadA pareNAdareNa bhikSA AnItA, svAmI nirgataH, sA'dhRti pragatA, tA dAsyo bhaNanti- eSa devAryo dAhaH, campAyAM caturmAsaH, divase divase'trAyAti, tadA tayA jJAtaM- nUnaM bhagavato'bhigrahaH kazcit , tato nitarAM caivAdhRtirjAtA, suguptazvAmAtya AgataH, tadA sa bhaNati- kimadhRtiM karoSi?, tayA 8 vividhopasakathitam, bhaNati- kimasmAkamamAtyatvena? iyaccira kAlaM svAmI mikSA na labhate, kiM ca tava vijJAnena?, yadyenamabhigrahaM na jAnAsi, tena sA''zvAsitA, kalye samAne 8 gargAdiH (sati) divase yathA labhate tathA kromi| etasyAM kathAyAM vartamAnAyAM vijayA nAma pratihAriNI mRgAvatyA bhaNitA sA kenacitkAraNenAgatA, sA tamullApaM zrutvA mRgAvatI gmnaadiH| kathayati, magAvatyapi taM zrutvA mahatA duHkhenAbhibhUtA, sA ceTakaduhitA'tIvA dhRti pragatA, rAjA cAgataH pRcchati, tayA bhaNyate- kiM tava rAjyena mayA vA?. evaM svAmina / / 287 / / etAvantaM kAlaM hiNDamAnasya bhikSAbhigraho na jJAyate, na ca jAnAsyatra viharantam, tenAzvAsitA- tathA kariSyAmi yathA kalye labhate, tadA suguptamamAtyaM zabdayati Bupalabhate ca- yathA tvamAgataM svAminaM na jAnAsi, adya kila caturtho - nitigrahA devAnAmA Page #410 -------------------------------------------------------------------------- ________________ niyuktiH, 0.3.2 dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 388 // sanandaiH mAso hiMDaMtassa, tAhe taccAvAdI saddAvito, tAhe so pucchio sayANieNa- tunbhaM dhammasatthe savapAsaMDANa AyArA AgayA 2. upodghAtate tumaM sAha, imo'vi bhaNito- tumaMpi buddhibalio sAha, te bhaNaMti- bahave abhiggahA, Na NajjaMti ko abhippAo?, davvajutte khettajutte kAlajutte bhAvajutte satta piMDesaNAo satta pANesaNao, tAhe raNNA savvattha saMdiTThAo loge, teNavi vIrajinAdi vktvytaaH| paraloyakaMkhiNA kayAo, sAmI Agato, na ya tehiM savvehiM payArehiM geNhai, evaM ca tAva eyaM / io ya sayANio caMpaM niyuktiH 520-521 pahAvio, dadhivAhaNaM geNhAmi, nAvAkaDaeNaM gato egAte rattIte, aciMtiyA nagarI veDhiyA, tattha dahivAhaNo palAo, sAmudrikaH puSyo,gozAla: raNNA ya jaggaho ghosio, evaM jaggahe ghuDhe dahivAhaNassa raNNo dhAriNI devI, tIse dhUyA vasumatI, sA saha dhUyAe egeNa vijayAnandahoDieNa gahiyA, rAyA ya niggao, so hoDio bhaNati- esA me bhajjA, eyaM ca dAriyaM vikkeNissaM, (graM 5500) sA teNa pAraNAni, kollAke maNomANasieNa dukkheNa esA mama dhUyA Na Najjai kiM pAvihititti aMtarA ceva kAlagayA, pacchA tassa hoDiyassa ciMtA gozAlajAyA- duTTha me bhaNiyaM-mahilA mamaM hohitti, etaM dhUyaM se Na bhaNAmi, mA esAvi marihitti, tA me mollaMpi Na hohitti tAhe nandopanandau, - mAso hiNDamAnasya, tadA tattvavAdI zabditaH, tadA sa pRSTaH zatAnIkena- tava dharmazAstre sarvapASaNDAnAmAcArA AgatAstAn tvaM kathaya, ayamapi bhaNitaH- tvamapi dAhaH campAyAM buddhibalI kathaya, tau bhaNataH- bahavo'bhigrahAH, na jJAyate ko'bhiprAyaH, dravyayuktaH kSetrayuktaH kAlayukto bhAvayuktaH sapta piNDaiSaNAH sapta pAnaiSaNAH, tadA rAjJA sarvatra caturmAsaH, vividhopasasaMdiSTA loke, tenApi paralokakAkSiNA kRtAH, svAmyAgataH, na ca taiH sarvaiH prakArairgRhNAti, evaM ca tAvadetat / itazca zatAnIkazcampAM pradhAvitaH, dadhivAhanaM gRhNAmi, gAdiH devAnAmA* naukaTakena gata ekayA rAtryA, acintitA veSTitA nagarI, tatra dadhivAhano rAjA palAyitaH, rAjJA ca yadgaho ghoSitaH, evaM yadgahe ghuSTe dadhivAhanasya rAjJo dhAriNI devI,* gmnaadiH| tasyAH putrI vasumatI, sA saha duhitrA ekena nAvikena gRhItA, rAjA ca nirgataH, sa nAviko bhaNati- eSA me bhAryA, etAM ca bAlikAM vikreSye, sA tena manomAnasikena // 388 // duHkhena eSA mama duhitA na jJAyate kiM prApsyatIti ityantaraiva kAlagatA, pazcAttasya nAvikasya cintA jAtA duSTha mayA bhaNitaM- mahilA mama bhaviSyatIti, etAM duhitaraM tasyA na bhaNAmi, mA eSApi mRteti, tato me mUlyamapi na bhaviSyatIti, tadA suvarNakhale pravajyA, niyatigrahA Page #411 -------------------------------------------------------------------------- ________________ 0.3upodvAtaniyukti:, 2.32 dvitIyadvAram, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 389 // viirjinaadivktvytaaH| niyuktiH 520-521 teNa aNuyattaMteNa ANiyA vivaNIe uDDiyA, dhaNAvaheNa diTThA, aNalaMkiyalAvaNNA avassaMraNNo Isarassa vA esA dhUyA, mA AvaI pAvautti, jattiyaM so bhaNai tattieNa molleNa gahiyA, varaM teNa samaM mama taMmi nagare AgamaNaM gamaNaMca hohititti, NIyA NiyayagharaM, kAsi tumaMti pucchiyA, na sAhai, pacchA teNa dhUyatti gahiyA, evaM sA pahAviyA, mUlAvi teNa bhaNiyAesa tujjha dhUyA, evaM sA tattha jahA niyagharaM tahA suhaMsuheNa acchati, tAevi so sadAsapariyaNo logo sIleNaM viNaeNa ya savvo appaNNijjao kao, tAhe tANi savvANi bhaNaMti- aho imA sIlacaMdaNatti, tAhe se bitiyaM nAma jAyaM-caMdaNatti, evaM vaccati kAlo, tAe ya gharaNIe avamANo jAyati, maccharijaiya, kojANati? kayAti esa eyaM paDivajjejjA, tAhe ahaM gharassa assAmiNI bhavissAmi, tIse ya vAlA atIva dIhA ramaNijjA kiNhA ya, so seTThI majjhaNhe jaNavirahie Agao, jAva natthI koi jo pAde soheti, tAhe sA pANiyaM gahAya niggayA, teNa vAriyA, sA maDDAe padhAviyA, tAhe dhovaMtIe vAlA baddhellayA chuTTA, mA cikkhille paDihiMtitti tassa hatthe lIlAkaTThayaM, teNa dhariyA, baddhA ya, mUlAya oloyaNavaragayA pecchai 8 tenAnuvarttayatA AnItA vipaNyAmUrvIkRtA, dhanAvahena dRSTA, analaDUtalAvaNyA'vazyaM rAjJa Izvarasya vaiSA duhitA, mA ApadaH prApaditi, yAvatsa bhaNati tAvatA mUlyena gRhItA, varaM tena samaM mama tasminnagare AgamanaM gamanaM ca bhaviSyatIti, nItA nijagRham, kAsi tvamiti pRSTA, na kathayati, pazcAttena duhiteti gRhItA, evaM sA snapitA, & mUlA'pi tena bhaNitA- eSA tava duhitA, evaM sA tatra yathA nijagRhe tathA sukhaMsukhena tiSThati, tayApi sa sadA saparijano lokaH zIlena vinayena ca sarva AtmIyaH kRtaH, tadA te sarve manuSyA bhaNanti- aho iyaM zIlacandaneti, tadA tasyA dvitIya nAma jAtaM candaneti, evaM vrajati kAlaH, tayA ca gRhiNyA apamAno jAyate, matsarAyate ca, ko jAnAti? kadAcideSa etAM pratipadyeta, tadA'haM gRhasyAsvAminI bhaviSyAmi, tasyAzca vAlA atIva dIrghA ramaNIyAH kRSNAzca,sa zreSThI madhyAhne janavirahite AgataH,8 yAvannAsti ko'pi yaH pAdau zodhayati, tadA sA pAnIyaM gRhItvA nirgatA, tena vAritA, sA balAt pradhAvitA, tadA prakSAlayantyA vAlA baddhAzchaTitAH. mA kardame paptana (iti) tasya haste lIlAkASThaM tena dhRtAH baddhAzca, mUlA cAvalokanavaragatA prekSate, - sAmudrika: puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA, sUvarNakhale yApacchai. niyatigraha, nandopanandI, dAhaH,campAyAM caturmAsaH, vividhApasagAdiH devAnAmAdevAna gmnaadiH| // 389 // Page #412 -------------------------------------------------------------------------- ________________ upodghAta 0.3.2 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 390 // tIe NAyaM-viNAsiyaM kajaM, jar3a eyaM kihavi pariNei to mamaM esa natthi, jAva taruNao vAhI tAva tigicchAmitti siTuiMmi niggae tAe NhAviyaM saddAvettA boDAviyA, niyalehiM baddhA, piTTiyA ya, vArio NAe parijaNo-jo sAhai vANiyagassa so mama natthi, tAhe so pilliyao, sA ghare choDhUNaM bAhiri kuhaMDiyA, so kameNa Agao pucchai- kahiM caMdaNA?, na koivi sAhai bhayeNa, so jANati- nUNaM ramati uvariM vA, evaM rAtipi pucchiyA, jANati- sA suttA nUNaM, bitiyadivase'vi sA na diTThA, tatiya divase ghaNaM pucchai-sAhaha mA bhe mAreha, tAhe theradAsI ekkA, sA ciMtei-kiM me jIvieNa?,sA jIvau varAI, tAe kahiyaM- amuyaghare, teNa ugghADiyA, chuhAhayaM picchittA kUraM pamaggito, jAva samAvattIe natthi tAhe kummAsA diTThA, tIse te suppakoNe dAUNa lohAragharaM gao, jA niyalANi chiMdAvemi, tAhe sA hatthiNI jahA kulaM saMbhariumAraddhA elugaM vikkhaMbhaittA, tehiM puraokaehiM hiyayabbhaMtarao rovati, sAmI ya atiyao, tAe ciMtiyaM- sAmissa demi, mama evaM ahammaphalaM, bhaNati- bhagavaM! kappai?, sAmiNA pANI pasArio, cauvviho'vi puNNo abhiggaho, paMca divvANi, te 8 tayA jJAtaM vinaSTa kAryam, yadi etAM kathamapi pariNeSyati tadA mamaiSa nAsti, yAvattaruNo vyAdhistAvacikitsAmi iti zreSThini nirgate tayA nApitaM zabdayitvA muNDitA, nigaDairbaddhA, piTTitA ca, vArito'nayA parijana:- yaH kathayati vaNijaH sa mama nAsti, tadA sa preritaH (bhItaH), tAM gRhe kSiptvA koSThAgAro mudritaH, sa krameNAgataH pRcchati- kva candanA?, na ko'pi kathayati bhayena, sa jAnAti nUnaM ramate upari vA, evaM rAtrAvapi pRSTA, jAnAti sA suptA nUnam, dvitIyadivase'pi sA na dRSTA, tRtIye divase ghanaM pRcchati- kathayata mA yUyaM mArayata, tadA sthaviradAsyekA, sA cintayati- kiM mama jIvitena?, sA jIvatu varAkI, tayA kathitaM- amukasmin gRhe, tenodghATitam, kSudhAhatAM prekSya kUraH pramArgitaH, yAvatsamApattyA nAsti tadA kulmASA dRSTAH, tasyai tAn sUrpakoNe dattvA lohakAragRhaM gato yannigaDAn chedayAmi, tadA sA hastinI yathA kulaM saMsmartumArabdhA dehalI viSkabhya, teSu puraskRteSu hRdayAbhyantare roditi- svAmI cAtigataH, tayA cintitaM svAmine dadAmi, mamaitadadharmaphalam, bhaNatibhagavan! kalpate?, svAminA pANiH prasAritaH, caturvidho'pi pUrNo'bhigrahaH, paJca divyAni, te vAlA- kuDumbiyA pra0 / + pariyaNaM pra0 / niyuktiH, dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 520-521 sAmudrika puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA ,. suvarNakhale nandopanandau, dAhaH, campAyAM cUtamAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| // 390 // nitigrhaa| Page #413 -------------------------------------------------------------------------- ________________ niyuktiH, 2. upodghAta dvitIyadvAma vIrajinAdi zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 391 // niyaMktiH puuktvytaaH| vAlA tayavatthA ceva jAyA, tANi'vi se niyalANi phuTTANi sovaNNiyANi neurANi jAyANi, devehi ya savvAlaMkArA kayA, sakko devarAyA Agao, vasuhArA addhaterasahiraNNakoDio paDiyAo, kosaMbIe ya savvao ugghuTuM- keNa puNa puNNamaMteNa ajja sAmI paDilAbhio?, tAhe rAyA saMteurapariyaNo Agao, tAhe tattha saMpulo nAma dahivAhaNassa kaMcuijjo, so baMdhittA ANiyao, teNa sA NAyA, tato so pAdesu paDiUNa paruNNo, rAyA pucchai- kA esA?, teNa se kahiyaMjahesA dahivAhaNaraNNo duhiyA, miyAvatI bhaNai- mama bhagiNIdhUyatti, amacco'vi sapattIo Agao, sAmi vaMdai, sAmIvi niggao, tAhe rAyA taM vasuhAraM pagahio, sakkeNa vArio, jassesA dei tassAbhavai, sA pucchiyA bhaNai- mama piuNo, tAhe seTThiNA gahiyaM / tAhe sakkeNa sayANio bhaNio- esA carimasarIrA, eyaM saMgovAhi jAva sAmissa nANaM uppajjai, esA paDhamasissiNI, tAhe kannateure chUDhA, sNvddti| chammAsA tayA paMcahiM divasehiM UNA jaddivasaM sAmiNA bhikkhA laddhA / sA malA logeNaM aMbADiyA hIliyA y| stadavasthA eva jAtAH, tasyA nigaDe api te sphuTite sauvarNe nUpure jAte, devaizca sarvAlaGkArA kRtA, zakro devarAja AgataH, vasudhArA'rdhatrayodazahiraNyakoTayaH patitAH, kozAmbyAM ca sarvatroddaSTam, kena punaH puNyamatA'dya svAmI pratilambhitaH?, tadA rAjA sAntaHpuraparijana AgataH, tadA tatra saMpulo nAma dadhivAhanasya kaJcukI, sa baddhA''nItastena sA jJAtA, tataH sa padoH patitvA praruNNaH, rAjA pRcchati- kaiSA?, tena tasmai kathitaM- yathaiSA dadhivAhanasya rAjJo duhitA, mRgAvatI bhaNati- mama bhaginIduhiteti, amAtyo'pi sapatnIka AgataH svAminaM vandate, svAmyapi nirgataH, tadA rAjA tAM vasudhArAM grahItumArabdhaH, zakreNa vAritaH, yasmai eSA dadAti tasyA bhavati, sA pRSTA bhaNati- mama pituH, tadA zreSThinA gRhItam / tadA zakreNa zatAnIko bhaNitaH- eSA caramazarIrA etAM saMgopaya yAvatsvAmino jJAnamutpadyate, eSA (svAminaH) prathamaziSyA, tadA kanyAntaHpure kSiptA saMvardhate / SaNmAsAstadA paJcabhirdivasairUnA yaddivase svAminA bhikSA labdhA / sA mUlA lokena tiraskRtA hIlitA c| 520-521 sAmudrikaH puSyo,gozAla: vijayAnandasunandaH pAraNAni, kollAke gozAlapravrajyA, sUvarNakhale nitigrahA nandopanandI, dAhaH, campAyAM caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadi| // 391 // Page #414 -------------------------------------------------------------------------- ________________ niyaktiH, 0.32 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 392 // vktvytaaH| niryaktiH ni0- tatto sumaMgalAe saNaMkumAra suchetta ei maahiNdo| pAlaga vAilavaNie amaMgalaM appaNo asinnaa||522|| 0.3 upoddhAtasAmI tato niggaMtUNa sumaMgalaM nAma gAmo tahiMgao, tattha saNaMkumAro ei, vaMdati pucchati ya / tato bhagavaM succhittaM gao, dvitIyadvAram, tattha mAhiMdo piyaM pucchao ei / tato sAmI pAlagaM nAma gAmaM gao, tattha vAilo nAma vANiao jattAe pahAvio, vIrajinAdiamaMgalantikAUNa asiMgahAya pahAvio eyassa phalautti, tattha siddhattheNa sahattheNa sIsaM chiNNaM ni0- caMpAvAsAvAsaMjakkhide sAidattapucchA ya / vAgaraNaduhapaesaNa paccakkhANe yaduvihe u||523|| tato svAmI caMpaM nagariMgao,tattha sAtidattamAhaNassa agnihottasAlAe vasahiM uvagao, tattha cAummAsaM khamati, tattha puNNabhaddamANibhaddA duve jakkhA rattiM pajuvAsaMti, cattAri vimAse pUrva kareMti rattiM rattiM, tAhe so ciMtei- kiM jANati esato devA mahaMti, tAhe vinnAsaNAnimittaM pucchai-ko hyAtmA?,bhagavAnAha-yo'hamityabhimanyatesa kITazaH sUkSmo'sau, kiM ta? sUkSmam, yanna gRhNImaH, nanu zabdagandhAnilAH, naite, indriyagrAhyAstena, grahaNamAtmA, nanu grAhayitA s| kiM bhaMte! (r)sumaMgala saNaMkumAra suchettAe ya ei mAhiMdo pr0| 0 svAmI tato nirgatya sumaGgalaM nAma grAmastatra gataH, tatra sanatkumAra AyAti, vandate pRcchati c| tato bhagavAn sukSetraM gataH, tatra mAhendraH priyapRcchaka AyAti / tataH svAmI pAlakaM nAma grAmaM gataH, tatra vAtabalo nAma vaNik yAtrAyai pradhAvitaH, amaGgalamitikRtvA'siMha gRhItvA pradhAvitaH etasya phalatviti tatra siddhArthena svahastena zIrSa chinnm| tataH svAmI campAM nagarIM gataH, tatra svAtidattabrAhmaNasya agnihotrazAlAyAM vasatimupAgataH,8 tatra caturmAsI kSapayati, tatra pUrNabhadramANibhadrau dvau yakSau rAtrau paryupAsAte, caturo'pi mAsAn pUjAM kuruto rAtrau rAtrau, tadA sa cintayati- kiM jAnAti eSakaH (yat) devI mahayataH, tadA vividiSAnimittaM pRcchti| 0 anuplbdhH| 7 svsNvednsiddhH| 9 indriygocraatiittvaat| 0 indriyANAM sUkSmo na viSayaH / indriyaatikraantaarthaadRsstteH| OM yanna jnyaayte| cakSuSA na dRzyante iti| (r)anyendriyairuplbdhH|(r)graahk indriyaaprpryaayH| OM indriyANAM pdaarthgraahkH| (r)kiM bhadanta! 523-523 sAmudrikaH puSyo,gozAla:vijayAnandasunandaH pAraNAni, kollAke gozAlapravrajyA, suvarNakhale niyatigrahaH, nandopanandau, dAhaH campAyA caturmAsaH, vividhopasargAdiH devaanaamaagmnaadiH| // 392 // Page #415 -------------------------------------------------------------------------- ________________ gaddhAta zrIAvazyaka niyuktibhASyazrIhArika 0.2 dvitIyadvAram / vRttiyutam bhAga-1 // 393 // padesaNayaM? kiM paccakkhANaM?, bhagavAnAha- sAdidattA! duvihaM- padesaNagaM- dhammiyaM adhammiyaM ca / padesaNaM nAma uveso| paccakkhANe'vi duvihe- mUlaguNapaccakkhANe uttaraguNapaccakkhANe y| eehi paehiM tassa uvagataM / bhagavaMtato niggao ni0-jaMbhiyagAme nANassa uppayA vAgarei deviNdo| miDhiyagAme camaro vaMdaNa piyapucchaNaM kuNai // 524 // bhiyagAmaM gao, tattha sakko Agao, vaMdittA naTTavihiM uvadaMsittA vAgarei- jahA ettiehiM divasehiM kevalanANaM uppajihiti / tato sAmI miMDhiyAgAmaMgao, tattha camarao vaMdao piyapucchao ya eti, vaMdittA pucchittA ya pddigto| ni0- chammANi gova kaDasala pavesaNaM majjhimAe~ paavaae|khro vijo siddhattha pANiyaonIharAvei // 525 // tato bhagavaM chammANi nAma gAmaM gao, tassa bAhiM paDimaM Thio, tattha sAmIsamIve govo goNe chaDDeUNa gAme paviTTho, dohaNANi kAUNa niggao, te ya goNA aDaviM paviTThA cariyagavvassa kajje, tAhe so Agato pucchati- devajaga! kahiM te / baillA?, bhagavaM moNeNa acchai, tAhe so parikuvio bhagavato kaNNesu kaDasalAgAo chuhati, egA imeNa kaNNeNa egA imeNa, jAva donivi miliyAo tAhe mUle bhaggAo, mA koi ukkhaNihititti / kei bhaNaMti- ekkA ceva jAva iyareNa pradezanaM? kiM pratyAkhyAnaM?, bhagavAnAha-svAtidatta! dvividhaM pradezanaM- dhArmikamadhArmikaM ca / pradezanaM nAma upadezaH / pratyAkhyAnamapi dvividha- mUlaguNapratyAkhyAnamuttara-2 guNapratyAkhyAnaM ca / etaiH padairupagataM tasya (jnyaaniiti)| tato bhgvaanirgtH| 0 jRmbhikAgrAmaM gataH, tatra zakra AgataH, vanditvA nATyavidhimupadarya vyAgRNoti-8 yatheyadbhirdivasaH kevljnyaanmutptsyte| tataH svAmI miNDikAgrAmaM gataH, tatra camaro vandakaH priyapracchakazcAyAti, vanditvA pRSTvA ca prtigtH| 6 tato bhagavAn SaNmANI nAma grAmaM gataH, tasmAdahiH pratimayA sthitaH, tatra svAmisamIpe gopo balIvadauM tyaktvA grAmaM praviSTaH, dohanAni kRtvA nirgataH, tau ca balIvadauM aTavIM praviSTau caraNasya kAryAya, tadA sa AgataH pRcchati- devAryaka! kva tau balIvadau?, bhagavAn maunena tiSThati, tadA sa parikupitaH bhagavataH karNayoH kaTazalAke kSipati, ekA'nena karNena ekA'nena, yAvaDhe api mIlite tadA mUle bhagne, mA kazcidutkhanIriti / kecidbhaNanti ekaiva yAvaditareNa . viirjinaadivktvytaaH| | niyuktiH 524-525 sAmudrikaH puSyo,gozAla: vijayAnandasunandaiH pAraNAni, kollAke gozAlapravrajyA , suvarNakhale niyatigraha, nandopanandI, dAhaH, campAyAM caturmAsaH, vividhopasagAMdiH dvaanaamaa|gmnaadi| Page #416 -------------------------------------------------------------------------- ________________ dvitIyadvAram , niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 394 // vktvytaaH| vijayAnanda sunandaiH kaNNeNa niggatA tAhe bhggaa|- kaNNesu tauMtattaM govassa kayaM tiviTThaNA raNNA / kaNNesu vaddhamANassa teNa chUDhA kaDasalAyA 0.3 upoddhAta niyuktiH, // 1 // bhagavato taddAraveyaNIyaM kammaM udiNNaM / tato sAmI majjhimaM gato, tattha siddhattho nAma vANiyago, tassa gharaM bhagavaM 0.3.2 atIyao, tassa ya mitto kharago nAma vejo, te do'vi siddhatthassa ghare acchaMti, sAmI bhikkhassa paviTTho, vANiyao vaMdati vIrajinAdithuNati ya, vejjo titthagaraM pAsiUNa bhaNati- aho bhagavaMsavvalakkhaNasaMpuNNo kiM puNa sasallo, tatosovANiyaosaMbhaMto niyukti: 525 sAmudrikaH bhaNati-paloehi kahiMsallo?, teNa paloeteNa diTTho kaNNesu, teNa vANiyaeNa bhaNNai-NINehi evaM mahAtavassissa puNNaM puSyo,gozAlaH, hohititti, tavavi majjhavi, bhaNati-nippaDikammo bhagavaM necchati, tAhe paDiyarAvito jAva diTTho ujANe paDimaM Thio, te pAraNAni, osahANi gahAya gayA, tattha bhagavaM telladoNIe nivajAvio makkhio ya, pacchA bahuehiM maNUsehiM jaMtio arkato ya, kollAke gozAlapacchA saMDAsateNa gahAya kaDDiyAo, tattha saruhirAu salAgAo aMchiyAo, tAsu ya aMchijjaMtisu bhagavatA ArasiyaM, te ya suvarNakhale maNUse uppADittA uDio, mahAbheravaM ujjANaM tattha jAyaM, devakulaMca, pacchA saMrohaNaM osahaM dinnaM, jeNa tAhe ceva pauNo, tAhe nandopanandI, karNena nirgatA tadA bhgnaa|- karNayoH taptaM trapurgopasya kRtaM tripRSThena rAjJA / karNayorvardhamAnasya tena kSipte kttshlaakike||1|| bhagavatastaddArA vedanIyaM krmodiirnnm| 8 tataH svAmI madhyamAM gataH, tatra siddhArtho nAma vaNik, tasya gRhe bhagavAnatigataH, tasya ca mitraM kharako nAma vaidyaH, tau dvAvapi siddhArthagRhe tiSThataH, svAmI bhikSAyai praviSTaH vividhopasa diH vaNik vandate stauti ca, vaidyastIrthakaraM dRSTvA bhaNati- aho bhagavAn sarvalakSaNasaMpUrNaH kiM punaH sazalyaH, tataH sa vaNik saMbhrAnto bhaNati- pralokaya va zalyaM?, tena pralokayatA dRSTa karNayoH, tena vaNijA bhaNyate-vyapanaya etat mahAtapasvinaH puNyaM bhaviSyatIti, tavApi mamApi, bhaNati-niSpratikarmA bhagavAnnecchati, tadA praticArito yAvaddaSTa udyAne pratimayA sthitaH, tAvauSadhAni gRhItvA gatau, tatra bhagavAn tailadroNyAM nimajjitaH prakSitazca, pazcAd bahubhirmanuSyairyantrita AkrAntazca, pazcAtsaMdaMzakena8 gRhItvA karSite, tatra sarudhire zalAke AkRSTe, tayozcAkRSyamANayorbhagavatA''rasitam, tAMzca manuSyAnutpATyotthitaH, mahAbhairavamudyAnaM tatra jAtam, devakulaM ca,8 pazcAtsarohaNamauSadhaM dattam, yena tadaiva praguNaH, tadA - pravrajyA, niyatigraha dAhaH, campAyAM catumAsaH, devaanaamaagmnaadiH| // 394 // Page #417 -------------------------------------------------------------------------- ________________ upoddhAta zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 395 // puSyo,gozAla: vijayAnanda kollAke vaMdittA khAmettA ya gyaa| savvesu kira uvasaggesu kayare duvvisahA?, ucyate, kaDapUyaNAsIyaM kAlacakkaM eyaM ceva sallaM nikkaDDijaMtaM, ahavA-jahaNNagANa uvari kaDapUyaNAsIyaM majjhimagANa uvari kAlacaknaM ukkosagANa uvariM salluddharaNaM / evaM goveNAraddhA uvasaggAgoveNaceva nitttthitaa| govo aho sattamiM puddhviNgo|khrto siddhatthoya devalogaM tivvamavi udIrayaMtA suddhbhaavaa|gtaa upsrgaaH| vktvytaaH| niyukti: 526 sAmudrikaH ni0-jaMbhiya bahi ujuvAliya tIra viyAvatta saamsaalahe| chaDeNukkuDuyassa u uppaNNaM kevalaMNANaM // 526 // tato sAmIjaMbhiyagAmaMgao, tassa bahiyA viyAvattassa ceiyassa adUrasAmaMte, viyAvattaM nAma avyaktamityarthaH, bhinnapaDiyaM sunandaiH pAraNAni, apAgaDaM, ujjuvAliyAe nadIe tIraMmi uttarille kUle sAmAgassa gAhAvatissa kaTThakaraNaMsi, kaTThakaraNaM nAma chettaM, sAlapAyavassala gozAlaahe ukkuDugaNisejAe godohiyAe AyAvaNAte AyAvemANassa chaTheNaM bhatteNaM apANaeNaM vaisAhasuddhadasamIe hatthuttarAhiM sUvarNakhale nakkhatteNaMjogamuvAgateNaM pAtINagAmiNIe chAyAe abhiniviTTAe porusIe pamANapattAe jhANaMtariyAe vaTTamANassa ekatta-28 viyakaM volINassa suhamakiriyaM aNiyahi appattassa kevalavaraNANadaMsaNaM samuppaNNaM / tapasA kevalamutpannamiti kRtvA - vanditvA kSamayitvA ca gtau| sarveSu kilopasargeSu katare durviSahAH?, ucyate, kaTapUtanAzItaM kAlacakrametadeva zalyaM nikRSyamANam, athavA jaghanyAnAmupari / gAdiH kaTapUtanAzItaM madhyamAnAmupari kAlacakramutkRSTAnAmupari zalyoddharaNam / evaM gopenArabdhA upasargA gopenaiva nisstthitaaH| gopo'dhaH saptamI pRthivIM gtH| kharakaH siddhArthazca devalokaM gatau tIvrAmapi (vedanAM) udIrayantau shuddhbhaavau| tataH svAmI jRmbhikAgrAmaM gataH, tasmAdahiH vaiyAvRttyasya caityasyAdUrasAmante, bhinnapatitamaprakaTam, RjuvAlukAyA nadyAstIre auttaratye kUle zyAmAkasya gRhapateH kSetre (kASThakaraNaM nAma kSetram), zAlapAdapasyAdha utkaTukayA niSadyayA godohikayA''tApanayA''tApayataH SaSThena bhaktenApAnakena vaizAkhazukladazamyAM hastottarAbhirnakSatreNa yogamupAgate prAcInagAminyAM chAyAyAmabhinirvRttAyAM pauruSyAM pramANaprAptAyAM dhyAnAntarikAyAM vartamAnasya 8 ekatvavitarka vyatikrAntasya sUkSmakriyamanivRtti aprAptasya kevalavarajJAnadarzanaM samutpannam / pravrajyA, niyatigraha, nandopanandI, dAhaH, campAyAM catumAsaH, vividhopasa devaanaamaagmnaadiH| // 395 // Page #418 -------------------------------------------------------------------------- ________________ niyuktiH, 1.3 upodghAta dvitIyadvAram , zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 396 // yadbhagavatA tapa AsevitaM tdbhidhitsuraah| ni0-joya tavo aNuciNNo vIravareNaM mahANubhAveNaM / chaumatthakAliyAe ahakkama kittaissAmi // 527 // yacca tapa AcaritaM vIravareNa mahAnubhAvena chadmasthakAle yattadornityasambandhAt tadyathAkrama- yena krameNAnucaritaM bhagavatA tathA kIrtayiSyAmIti gaathaarthH||527|| taccedaM ni0- nava kira cAummAse chakkira domAsie uvaasiiy| bArasa ya mAsiyAiMbAvattari addhamAsAI // 528 // nava kila cAturmAsikAni tathA SaT kila dvimAsikAni upoSitavAn, kilazabdaH parokSAptAgamavAdasaMsUcakaH, dvAdaza ca mAsikAni dvisaptatyarddhamAsikAnyupoSitavAniti kriyAyoga iti gaathaarthH||528|| ni0- egaM kira chammAsaM do kira temAsie uvAsIya / aDDAijAi duve do ceva divttttmaasaaii||529 // ekaM kila SaNmAsaMdve kila traimAsike upoSitavAn, tathA aDDAijAi duve tti arddhatRtIyamAsaniSpannaMtapa:-kSapaNaMvA'rdhatRtIyam, te'rdhatRtIye dve, cazabdaH kriyAnukarSaNArthaH, dve eva ca divaGghamAsAI ti sArdhamAse tapasI kSapaNe vA, kriyAyogo'nuvartata eveti gAthArtha : // 529 // ni0- bhadaM ca mahAbhaI paDimaMtattoya svvobhii| do cattAri daseva ya divase ThAsIya aNubaddhaM // 530 // __ bhadrAM ca mahAbhadrAM pratimAM tatazca sarvatobhadrAM sthitavAn, anubaddhamiti yogaH, AsAmevAnupUrvyA divasapramANamAhacaturaH dazaiva ca divasAn sthitavAn, anubaddhaM-santatameveti gAthArthaH // 530 // ni0- goyaramabhiggahajuyaM khamaNaM chammAsiyaMca kaasiiy| paMcadivasehi UNaM avvhiovcchnyriie||531|| vIrajinAdi-' vktvytaaH| niyuktiH 527-531 sAmudrika: puSyA,gozAla: vijayAnandasunanda pAraNAni, kollAke gozAlapravrajyA ,. suvarNakhale niyatigraha, nandopanandau, dAhaH, campAyAM caturmAsaH, vividhopasagargAdiH devaanaamaagmnaadiH| // 396 // Page #419 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyoktaH zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 397 // gocare'bhigraho gocarAbhigrahastena yutaM kSapaNaM SaNmAsikaM ca kRtavAn paJcabhirdivasainyU~nam, avyathitaH apIDito vatsAnagA~ kauzAmbyAmiti gAthArthaH / / 531 // ni0- dasa do ya kira mahappA ThAi muNI egarAiyaM paDimaM / aTThamabhatteNa jaI ekkakkaM caramarAIyaM // 532 // daza dve saGkhyayA dvAdazetyarthaH, kila mahAtmA ThAsi muNi tti sthitavAn muniH, ekarAtrikI pratimAM pAThAntaraM vA ekArAie paDime tti ekarAtrikIH pratimAH, kathamityAha aSTamabhaktena trirAtropavAseneti hRdayam, yatiH prayatnavAn, ekaikAM caramarAtrikI caramarajanIniSpannAmiti gAthArthaH / / 532 // ni0-do ceva ya chaTThasae auNAtIse uvAsiyA bhagavaM / na kayAi niccabhattaM cautthabhattaM ca se Asi // 533 // dve eva ca SaSThazate ekonatriMzadadhike upoSito bhagavAn, evaM na kadAcinnityabhaktaM caturthabhaktaM vA se tasyA''sIditi gaathaarthH||533|| ni0- bArasa vAse ahie chaTuMbhattaM jahaNNayaM Asi / savvaM ca tavokammaM apANayaM Asi vIrassa // 534 // dvAdaza varSANyadhikAni bhagavatazchadmasthasya sataH SaSThaM bhaktaM dvirAtropavAsalakSaNaM jaghanyakamAsIt, tathA sarvaM ca tapaHkarma apAnakamAsIdvIrasya, etaduktaM bhavati- kSIrAdidravAhArabhojanakAlalabhyavyatirekeNa pAnakaparibhogo nA''sevita iti gAthArthaH / / 534 // pAraNakakAlamAnapratipAdanAyAha ni0-tiNNi sae divasANaM auNAvaNNaM tu paarnnaakaalo| ukkuDuyanisejANaM ThiyapaDimANaM sae bhue||535 // trINi zatAni divasAnAmekonapaJcAzadadhikAni tu pAraNakAlo bhagavata iti, tathA utkuTukaniSadyAnAM sthitapratimAnAM dvitIyadvAram, viirjinaadivktvytaaH| niyuktiH 533-535 sAmudrika: puSyA,gozAla: vijayAnandasunandaH pAraNAni, kollAke gozAlapravajyA, suvarNakhale niyatigraha, nandopanandI, dAhaH, campAyA cUtarmAmaH, vividhopasagAdiH devaanaamaa|gmnaadiH| // 397 // Page #420 -------------------------------------------------------------------------- ________________ niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 398 // zatAni bahUnIti gaathaarthH||535|| ni0- pavvajAe paDhamaMdivasaM etthaM tu pakkhivittANaM / saMkaliyaMmi usaMtejaladdhaM taM nisAmeha // 536 // pravrajyAyAH sambandhibhUtaM divasaMprathamam, etthaM tu atraivoktalakSaNe divasagaNeprakSipya saMkalite tu sati yallabdhaM tat nizAmayata zRNuteti gaathaarthH||536|| ni0- bArasa ceva ya vAsA mAsA chacceva addhamAsoya / vIravarassa bhagavao eso chumtthpriyaao||537|| dvAdaza caiva varSANi mAsAH SaDevArdhamAsazca vIravarasya bhagavataH eSa chadmasthaparyAya iti gaathaarthH||537|| ni0- evaM tavoguNarao aNupuvveNaM muNI vihrmaanno| ghoraM parIsahacamuMahiyAsittA mhaaviiro||538|| evaM uktena prakAreNa tapoguNeSu rataH- tapoguNarataH anupUrveNa krameNa manyate jagatastrikAlAvasthAmiti muniH viharan ghorAM raudrAM parISahacamUM parISahasenAmadhisahya mahAvIra iti gaathaarthH||538|| 0.3 upoddhAtaniyuktiH, 0.3.2 dvitIyadvAram, viirjinaadivktvytaa:| niyuktiH 536-538 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| niyuktiH 540-542 mahasene dvitIyaM samavasaraNaM, somilayajJaH, devmhimaa| // 398 // iti sUripurandarazrIharibhadrasUrikRtau ziSyahitAyAmAvazyakaTIkAyAM vIrajinAdivaktavyatAvivaraNaM samAptam // ni0- uppaNNaMmi aNaMte naTuMmi ya chAumathie nANe / rAIe saMpatto mahaseNavaNaMmi ujjANe // 539 // utpanne prAdurbhUte kasmin?- anante jJeyAnantatvAt azeSajJeyaviSayatvAcca kevalamanantam, naSTe ca chAdyasthike jJAne, rAtryAM saMprApto mahasenavanamudyAnam, kimiti?- bhagavato jJAnaratnotpattisamanantarameva devAzcaturvidhA apyAgatA Asan, tatra ca pravrajyApratipattA na kazcidvidyata iti bhagavAn vijJAya viziSTadharmakathanAya na pravRttavAn, tato dvAdazasuyojaneSu madhyamA nAma Page #421 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 399 // nagarI, tatra somilAryo nAma brAhmaNaH, sa yajJaM yaSTumudyataH, tatra caikAdazopAdhyAyAH khalvAgatA iti, te ca caramazarIrAH, tatazca tAn vijJAya jJAnotpattisthAne muhUrttamAnaM devapUjAMjItamitikRtvA anubhUya dezanAmAtraM kRtvA asaMkhyeyAbhirdevakoTIbhiH parivRto devodyotenAzeSaM panthAnamudyotayan devaparikalpiteSu paddheSu caraNanyAsaM kurvan madhyamAnagaryAM mahasenavanodyAnaM saMprApta iti gaathaarthH||539|| ni0-amaranararAyamahio patto dhammavaracakkavaTTittaM / bIryapi samosaraNaM pAvAe majjhimAe u||540|| sa eva bhagavAn amarAzca narAzca amaranarAH teSAM rAjAnaH tairmahitaH- pUjitaH prAptaH, kimityAha- dharmazcAsau varazca dharmavaraH tasya cakravarttitvam, tatprabhutvamityarthaH / punardvitIyaM samavasaraNam, apizabdaH punaHzabdArthe draSTavyaH, pApAyAM madhyamAyAm, prApta ityanuvarttate, jJAnotpattisthAnakRtapUjApekSayA cAsya dvitIyatA iti gAthArthaH // 540 // ni0- tattha kila somilajjotti mAhaNo tassa dikkhakAlaMmi / paurA jaNajANavayA samAgayA jnnvaaddNmi||541|| tatra pApAyAM madhyamAyAm, kilazabdaH pUrvavat, somilArya iti brAhmaNaH, tasya dIkSAkAle yAgakAla ityarthaH, paurAH viziSTanagaravAsilokasamudAyaH janAH sAmAnyalokAH janapadeSu bhavA jAnapadAH, viSayalokA ityarthaH, samAgatA yajJapATa iti gaathaarthH|| 541 // atrAntare ni0- egaMte ya vivitte uttarapAsaMmi jannavADassa / to devadANaviMdA kareMti mahimaM jiNiMdassa // 542 // ekAnte ca vivikte uttarapArzve yajJapATakasya tato devadAnavendrAH kurvanti mahimAM jinendrasya, pAThAntaraM vA kAsI mahima jiNiMdassa kRtavanta iti gAthArthaH // 542 // amumevArthaM kiJcidvizeSayuktaM bhASyakAraH pratipAdayannAha 0.3 upoddhAta| niyuktiH, 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| niyuktiH 540-542 mahasene dvitIyaM samavasaraNaM, somilayajJaH, devmhimaa| // 399 // Page #422 -------------------------------------------------------------------------- ________________ 0.3.3 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 400 // samavasaraNa bhA0- bhavaNavaivANamaMtarajoisavAsI vimaannvaasiiy|sviddiesprisaa kAsI naannuppyaamhimN||115|| 0.3 upodghAtabhavanapativyantarajyotirvAsino vimAnavAsinazca sarvA hetubhUtayA sapariSadaH kRtavantaH jJAnotpattimahimAmiti gaathaarthH|| niyuktiH, sAmprataM samavasaraNavaktavyatAM prapaJcataH pratipAdayannetAM dvAragAthAmAha tRtIyadvAram, ni0-samosaraNe kevaiyA rUva puccha vAgareNa soyapariNAme / dANaMca devamalle mallANayaNe uvari titthaM ||543||daargaahaa|| vktvytaa| samosaraNe tti samavasaraNaviSayo vidhirvaktavyaH, ye devAH yat prAkArAdi yadvidhaM yathA kurvantItyarthaH / kevaiya tti kiyanti bhASyaH 115 sAmAyikAni bhagavati kathayati manuSyAdayaH pratipadyante?, kiyato vA bhUbhAgAdapUrve samavasaraNe'dRSTapUrveNa vA sAdhunA niyukti: 543 Agantavyamiti / rUvatti bhagavato rUpaM vyAvarNanIyam, puccha tti kimutkRSTarUpatayA bhagavataH prayojanamiti pRcchA kAryottaraM jJAnotpAda mahimA samavaca vaktavyam, kiyanto vA yugapadeva hRdgataM saMzayaM pRcchantIti, vAgaraNaM ti vyAkaraNaM bhagavato vaktavyam, yathA yugapadeva saraNe vidhiH, saGkhyAtItAnAmapi pRcchatAM vyAkarotIti, pucchAvAgaraNaM ti ekaMvA dvAram, pRcchAyA vyAkaraNaM pRcchAvyAkaraNamityetadvaktavyam, sAmAyika vidhAnarUpasoyapariNAme tti zrotRSu pariNAmaH zrotRpariNAmaH, sa ca vaktavyaH, yathA- sarvazrotRNAM bhAgavatI vAk svabhASayA pariNamata praznottarazrotRiti / dANaM ca tti vRttidAnaM prItidAnaM ca kiyat prayacchanti cakravartyAdayaH tIrthakarapravRttikathakebhya iti vaktavyam / devamalle | pariNAmatti gandhaprakSepAt devAnAM sambandhi mAlyaM devamAlyaM - balyAdi kaH karoti kiyatparimANaMcetyAdi / mallANayaNe tti mAlyAnayane vRttidAnadeva maalyaanyaani| yo vidhirasau vaktavyaH, uvari titthaM ti uparIti pauruSyAmatikrAntAyAMtIrthamiti-gaNadharo dezanAMkarotIti gaathaasmudaayaarthH| avayavArthaM tu pratidvAraM vakSyAmaH / iyaM ca gAthA keSucitpustakeSu anyatrApi dRzyate, iha punaryujyate, dvAraniyamato'saMmohena samavasaraNavaktavyatApratItinibandhanatvAditi // 543 // Aha- idaMsamavasaraNaM kiM yatraiva bhagavAn dharmamAcaSTe tatraiva niyamato // 400 // Page #423 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 401 // vktvytaa| bhavatyuta netyAzaGkApanodamukhena prathamadvArAvayavArthaM vivRNvannAha 10.3 upoddhAta niyuktiH, ni0- jattha apuvvosaraNaMjattha va devo mahiDDio ei / vAudayapupphavaddalapAgAratiyaM ca abhiogaa||544|| 0.3.3 yatra kSetre apUrvaM samavasaraNaM bhavati, avRttapUrvamityarthaH, tathA yatra vA bhUtasamavasaraNe kSetre devo maharddhikaH eti Agacchati, tatra tRtIyadvAram , samavasaraNakimityAha-vAtaMreNvAdyapanodAya udakavalaMbhAvireNusaMtApopazAntaye tathA puSpavalaM kSitivibhUSAyai, varddalazabda udakapuSpayoH pratyekamabhisambadhyate, tathA prAkAratritayaM ca sarvametadabhiyogamahantItyAbhiyogyAH- devAH, kurvantIti vAkyazeSaH, anyatra tvaniyama niyuktiH 544-546 iti gaathaarthH||544|| evaM tAvat sAmAnyena samavasaraNakaraNavidhiruktaH, sAmprataM vizeSeNa pratipAdayannAha avRttapUrve maharddhikAgame ni0-maNikaNagarayaNacittaM bhUmIbhAgaMsamaMtao surabhiM / AjoaNaMtareNaM kareMti devA vicittaM tu // 545 // vAsamavamaNayaH- candrakAntAdayaH kanakaM- devakAJcanaM ratnAni- indranIlAdIni, athavA sthalasamudbhavA maNayaH jalasamudbhavAni / saraNaracanA, prAkArAdiratnAni, taizcitram, bhUbhAgaM samantataH sarvAsu dikSu surabhiM sugandhigandhayuktam, kiM?- kurvanti devA vicitraMtu, kiMparimANamityAha-vidhiH, AdyAntaAyojanAntarato yojanaparimANamityarthaH, punarvicitragrahaNaM vaicitryanAnAtvakhyApanArtham, athavA kurvanti devA vicitraM tu, pauruSyordezanA, kiMbhUtaM?- maNikanakaratnavicitramiti gaathaarthH|| 545 // gaNidezanAyAM guNA vidhiH, ni0-veMTaTThAiMsurabhiMjalathalayaM divvkusumnniihaariN| paiti samanteNaMdasaddhavaNNaM kusumvaasN||546|| tajjJAnaM c| vRntasthAyi surabhi jalasthalajaM divyakusumanirhAri prakiranti samantataH dazArddhavarNaM kusumavarSam, bhAvArthaH sugamo, navaraM nirhAriprabalo gandhaprasara iti gAthArthaH // 546 // // 401 // Page #424 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 402 // ni0- maNikaNagarayaNacitte cauddisiMtoraNe viuvvNti| scchttsaalbhNjiymyrddhyciNdhsNtthaanne||547|| maNikanakaratnacitrANi cauddisi tti catasRSvapi dikSu toraNAni vikurvanti, kiMviziSTAnyata Aha- chatraM- pratIta sAlabhajikAH-stambhaputtalikAH makara tti makaramukhopalakSaNaM dhvajAH pratItAH cihnAni-svastikAdIni saMsthAnaMtadracanAvizeSa eva, sacchobhanAni chatrasAlabhaJjikAmakaradhvajacihnasaMsthAnAni yeSu tAni tathocyante, etAni vyantaradevAH kurvantIti gaathaarthH||547|| ni0-tinni ya pAgAravare rayaNavicitte tahi~ surgnniNdaa|mnnikNcnnkvisiisgvibhuusie te viuvveti // 548 // trIMzca prAkAravarAn ratnavicitrAn tatra suragaNendrA maNikAJcanakapizIrSakavibhUSitAMste vikurvantIti, bhAvArthaH spaSTaH, uttaragAthAyAM vA vyAkhyAsyati // 548 // sA ceyaM ni0- anbhaMtara majjha bahiM vimANajoibhavaNAhivakayA u| pAgArA tiNNi bhave rayaNe kaNage ya rayae y||549|| abhyantare madhye ca bahirvimAnajyotirbhavanAdhipakRtAstu AnupUrvyA prAkArAstrayo bhavanti, rayaNe kaNage ya rayae yatti ratneSu bhavorAtnaH ratnamaya ityarthaH,taM vimAnAdhipatayaH kurvanti, kanake bhavaH kAnakaH taM jyotirvAsinaH kurvanti, rAjato-rUpyamayazca taM bhavanapatayaH kurvanti iti gAthArthaH // 549 // ni0- maNirayaNahemayAviya kavisIyA savvarayaNiyA dArA / savvarayaNAmaya cciya paDAgadhayatoraNavicittA / / 550 // maNiratnahemamayAnyapi ca kapizIrSakANi, tatra paJcavarNamaNimayAni prathamaprAkAre vaimAnikAH, nAnAratnamayAni dvitIye jyotiSkAH , hemamayAni tRtIye bhavanapataya iti,tathA sarvaratnamayAni dvArANi ta eva kurvanti, tathA sarvaratnamayAnyeva mUladalataH | 0.3 upodghAta| niyuktiH, 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| niyuktiH 547-550 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdividhiH, AdyAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 402 // Page #425 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 403 // patAkAdhvajapradhAnAni toraNAni vicitrANi kanakacandrasvastikAdibhiH, ata eva prAguktaM maNikanakaratnavicitratvameteSAma-80.3 upoddhAta niyuktiH, viruddhamiti gaathaarthH||550|| 0.3.3 ni0- tatto yasamaMteNaM kAlAgarukuMdurukmIseNaM / gaMdheNa maNahareNaM dhUvaghaDIo viuvveti // 51 // tRtIyadvAram, samavasaraNatatazca samantataH kRSNAgarukundurukkamizreNa gandhena manohAriNA yuktAH, kiM?- dhUpaghaTikA vikurvanti tridazA eveti gaathaarthH|| vktvytaa| 551 // niyuktiH 551-554 ni0- ukkuTThisIhaNAyaM kalayalasaddeNa savvaosavvaM / titthagarapAyamUle kareMti devA nnivymaannaa||552|| avRttapUrve tatrotkRSTisiMhanAdaM tIrthakarapAdamUle kurvanti devA nipatamAnAH, utkRSTiH- harSavizeSaprerito dhvanivizeSaH, kiMviziSTaM? - maharddhikAgame vAsamavakalakalazabdena sarvataH sarvAsu dikSu yuktaM sarvaM azeSamiti gaathaarthH||552|| saraNaracanA, prAkArAdini0-ceidumapeDhachaMdaya AsaNachattaM ca cAmarAo ya / jaMca'NNaM karaNijjaM kareMti taM vaannmNtriyaa||553|| vidhiH, __ caityadruma- azokavRkSaM bhagavataH pramANAt dvAdazaguNaM tathA pIThaM tadadho ratnamayaM tasyopari devacchandakaM tanmadhye siMhAsana AdhAnta pauruSyordezanA, tadupari chatrAticchatraM ca, caH samuccaye, cAmare ca yakSahastagate, cazabdAt padmasaMsthitaM dharmacakraMca, yaccAnyadvAtodakAdi karaNIya gaNidezanAyAM karttavyaM kurvanti tad vyantarA devA iti gaathaarthH||553||aah- kiM yadyatsamavasaraNaM bhavati tatra tatrAyamitthaM niyoga uta guNA vidhi:, tajjJAnaM c| neti, atrocyate ni0-sAhAraNaosaraNe evaM jatthivimaMtu osarai / ekku ciyataM savvaM karei bhayaNA uiyaresiM // 554 // sAdhAraNasamavasaraNe evaM sAdhAraNaM- sAmAnyaM yatra devendrA Agacchanti tatraivaM niyogaH, jatthiDDimaM tu osarai tti yatra tu // 403 // Page #426 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 404 // RddhimAn samavasarati kazcidindrasAmAnikAdiH tatraika eva tatprAkArAdi sarvaM karoti, ata eva ca mUlaTIkAkRtA'bhyadhAyiasogapAyavaM jiNauccattAo bArasaguNaM sakko viuvvai ityAdi, bhayaNA u itaresiM ti yadIndrA nAgacchanti tato bhavanavAsyAdayaH kurvanti vA na vA samavasaraNamityevaM bhajanetareSAmiti gAthArthaH / / 554 // ni0-sUrodaya pacchimAe ogAhantIe~ puvvao'Ii / dohi~ paumehiM pAyA maggeNa ya hoi satta'nne // 555 // evaM devairniSpAdite samavasaraNe sUryodaye-prathamAyAM pauruSyAm, anyadA pazcimAyAM ogAhaMtIe tti avagAhantyAM- AgacchachantyAmityarthaH, puvvao'tItI ti pUrvadvAreNa atIti tti Agacchati pravizatItyarthaH / kathamityAha- dvayoH padmayoH sahasrapatrayo: devaparikalpitayoH pAdau sthApayanniti vAkyazeSaH, maggeNa ya hoMti satta'NNe tti mArgatazca pRSThatazca bhavanti saptAnye ca bhagavataH padmA iti, teSAM ca yadyat pazcimaM tattatpAdanyAsaM kurvato bhagavataH puratastiSThatIti gaathaarthH||555 / / ni0- AyAhiNa puvvamuho tidisiMpaDirUvagA u devkyaa|jetttthgnnii aNNo vA dAhiNapuvve adUraMmi // 556 // sa evaM bhagavAn pUrvadvAreNa pravizya AdAhiNa tti caityadrumapradakSiNAM kRtvA puvvamuho tti pUrvAbhimukha upavizatIti, tidisiM paDirUvagA u devakaya tti zeSAsu tisRSu dikSu pratirUpakANi tu tIrthakarAkRtIni siMhAsanAdiyuktAni devakRtAni bhavanti, zeSadevAdInAmapyasmAkaM kathayatIti pratipattyarthamiti, bhagavatazca pAdamUlamekena gaNadhareNAvirahitameva bhavati, sa ca jyeSTho vA'nyo veti, prAyo jyeSTha iti, sa jyeSThagaNiranyo vA dakSiNapUrvadigbhAge adUre-pratyAsanna eva bhagavato bhagavantaM praNipatya niSIdatIti kriyA'dhyAhAraH, zeSagaNadharA apyevameva bhagavantamabhivandya tIrthakarasya mArgataH pArzvatazca niSIdantIti gAthArthaH ||556||bhuvngururuupsy trailokyagatarUpasundarataratvAt tridazakRtapratirUpakANAM kiM tatsAmyamasAmyaM vetyAzaGkAnirAsArtha 0.3 upoddhAtaniyukti:, 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| niyuktiH 555-556 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdi vidhiH, AdyAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 404 // Page #427 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 405 // mAha ni0-je te devehi~ kayA tidisiM paDirUvagA jiNavarassa / tesipi tappabhAvA tayANurUvaM havairUvaM // 557 // yAni tAni devaiH kRtAni tisRSu dikSu pratirUpakANi jinavarasya, teSAmapi tatprabhAvAt tIrthakaraprabhAvAt tadanurUpaM tIrthakararUpAnurUpaM bhavati rUpamiti gAthArthaH / / 557 // ni0-titthAisesasaMjaya devIvemANiyANa smnniio|bhvnnvivaannmNtr joisiyANaMca deviio||558|| tIrthaM gaNadharastasmin sthite sati atisesasaMjaya tti atizayinaH saMyatAH, tathA devyo vaimAnikAnAM tathA zramaNyaH tathA bhavanapativyantarajyotiSkAnAM ca devya iti smudaayaarthH||558|| avayavArthapratipAdanAya Aha ni0-kevaliNo tiuNa jiNaM titthapaNAmaMca maggao tassa / maNamAdIviNamaMtA vayaMti saTThANasaTThANaM // 559 // kevalinaH triguNaM triHpradakSiNIkRtya jinaM tIrthakara tIrthapraNAmaM ca kRtvA mArgataH tasya tIrthasya gaNadharasya niSIdantIti kriyAdhyAhAraH, maNamAIvi namaMtA vayaMti saTThANasaTThANaM ti manaHparyAyajJAnino'pi bhagavantamabhivandha tIrthaM kevalinazca punaH kevalipRSThato niSIdantIti / AdizabdAniratizayasaMyatA api tIrthakarAdInabhivandya manaH paryAyajJAninAM pRSThato niSIdanti, tathA vaimAnikadevyo'pi tIrthakarAdInabhivandya sAdhupRSThataH tiSThanti na niSIdanti, tathA zramaNyo'pi tIrthakarasAdhUnabhivandya vaimAnikadevIpRSThataH tiSThanti na niSIdanti, tathA bhavanapatijyotiSkavyantaradevyo'pi tIrthakarAdInabhivandya dakSiNapazcimadigbhAge prathamaMbhavanapatidevyaH tatojyotiSkavyantaradevyaH tiSThantIti, evaM manaHparyAyajJAnyAdayo'pinamanto vrajanti svasthAnaMsvasthAnamiti gaathaarthH||559|| 0.3 upodghAtaniyuktiH, | 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| | niyuktiH 557-559 avRttapUrva maharTikAgame vAsamava| saraNaracanA, prAkArAdividhiH, AdhAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 405 // Page #428 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 406 // ni0-bhavaNavaI joisiyA boddhavvA vANamaMtarasurA ya |vemaanniyaa yamaNuyA payAhiNaM jaMca nissaae||560|| bhavanapatayaH jyotiSkA boddhavyA vyantarasurAzca, ete hi bhagavantamabhivandya sAdhUMzca yathopanyAsamevottarapazcime pArzve tiSThantItyevaM boddhavyAH, tathA vaimAnikA manuSyAzca, cazabdAt striyazcAsya, cazabdasya vyavahita upnyaasH| kiM?- payAhiNaM pradakSiNAM kRtvA tIrthakarAdInabhivandya te'pyuttarapUrve digbhAge yathAsaMkhyameva tiSThantIti // atra ca mUlaTIkAkAreNa bhavanapatidevIprabhRtInAM sthAnaM niSIdanaM vAspaSTAkSarairnoktam, avasthAnamAtrameva pratipAditam, pUrvAcAryopadezalikhitapaTTakAdicitrakarmabalena tu sarvA eva devyo na niSIdanti, devAH puruSAH striyazca niSIdantIti pratipAdayanti kecana ityalaM prasaGgena / jaMca nissAe tti, yaH parivAro yaM ca nizrAM kRtvA AyAtaH sa tatpArzve eva tiSThatIti gaathaarthH||560||saamprtmbhihitmevaarthN saMyatAdipUrvadvArAdipravezaviziSTaM pratipAdayannAha bhASyakAra: bhA0-saMjayavemANitthI saMjaya (i) puvveNa pavisiuMvIraM / kAuMpayAhiNaM puvvadakkhiNe ThaMti disibhAge // 116 // saMyatA vaimAnikastriyaH saMyatyaH pUrveNa praveSTuM vIraM kRtvA pradakSiNaM pUrvadakSiNe tiSThanti digbhAge iti gaathaarthH|| bhA0- joisiyabhavaNavaMtaradevIodakkhiNeNa pavisaMti / ciTuMti dakkhiNAvaradisiMmi tiguNaM jiNaM kaauN||117|| jyotiSkabhavanavyantaradevyo dakSiNena pravizya tiSThanti dakSiNAparadizi triguNaM jinaM kRtvA iti gaathaarthH|| bhA0- avareNa bhavaNavAsI vaMtarajoisasurA ya aigaMtuM / avaruttaradisibhAge ThaMti jiNaM to namaMsittA // 118 // apareNa bhavanavAsino vyantarajyotiSkasurAzcAtigantum, aparottaradigbhAge tiSThanti jinaM namaskRtya iti gaathaarthH|| bhA0-samahiMdA kappasurA rAyA NaraNArio udINeNaM / pavisittA puvvuttaradisIeN ciTuMti pNjliaa||119|| 0.3 upodghAtaniyuktiH, 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| niyukti:560 avRttapUrva maharddhikAgame vAsamavasaraNaracanA, prAkArAdi vidhiH, AdyAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| bhASyaH 116-119 // 406 // Page #429 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 407 // samahendrAH kalpasurA rAjAno narA nAryaH audIcyena uttareNa ityarthaH, pravizya pUrvottaradizi tiSThanti prAJjalaya iti gaathaarthH|| bhAvArthaH sarvAsAMsugama eva / / abhihitArthopasaGgrahAya idamAha ni0- ekkekkIya disAe tigaM tigahoi snnivitttthtu| Adicarime vimissA thIpurisAsesa patteyaM // 561 // pUrvadakSiNAaparadakSiNAaparottarApUrvottarANAmekaikasyAM dizi uktalakSaNam, saMyatavaimAnikAGganAsaMyatyAdi trikaM trikaM bhavati sanniviSTaM tu, Adicarame pUrvadakSiNApUrvottaradigdvaye vimizrAH saMyatAdayaH strIpuruSAH zeSadigdvaye pratyekaM bhavantIti gaathaarthH||561|| teSAM cetthaM sthitAnAM devanarANAM sthitipratipAdanAya Aha ni0- etaM mahiDDiyaM paNivayaMti Thiyamavi vayaMti paNamaMtA / Navi jaMtaNANa vikahANa paropparamaccharoNa bhayaM // 562 // ye'lparddhayaH pUrvaM sthitAH te AgacchantaM maharddhikaM praNipatanti, sthitamapi maharddhikaM pazcAdAgatAH praNamanto vrajanti, tathA nApi yantraNA-pIDA na vikathA na parasparamatsaro na bhayaM teSAM virodhisattvAnAmapi bhavati, bhagavato'nubhAvAt, iti gAthArthaH // 562 // ete ca manuSyAdayaH prathamaprAkArAntara eva bhavanti ye uktAH, yata Aha ni0-biiyaMmi hoMti tiriyA taie pAgAramantare jaannaa| pAgArajaDhe tiriyA'vi hoMti patteya missA vA // 563 // dvitIye prAkArAntare bhavanti tiryaJcaH, tathA tRtIye prAkArAntare yAnAni, prAkArajaDhe prAkArarahite bahirityarthaH, tiryaJco'pi bhavanti, apizabdAt manuSyA devA api, teca pratyekaM mizrA veti, te punaH pravizanto bhavanti nirgacchantazcaike iti gAthArthaH | // 563 // dvAram 1 // dvitIyadvArAvayavArthamabhidhitsuHsambandhagAthAmAha ni0- savvaM ca desaviratiM sammaMghecchati va hoti kahaNA u| iharA amUDhalakkho na kahei bhavissaiNa taM ca // 564 // 0.3.3 tRtIyadvAram , smvsrnnvktvytaa| niyuktiH 561-564 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdi vidhiH, AdyAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 407 // Page #430 -------------------------------------------------------------------------- ________________ 0.3 upoddhAtaniyuktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 408 // savvaM ca desaviratiM ti sarvaviratiM ca dezaviratiMca, viratizabda ubhayathApi sambadhyate, samyaktvaM grahISyati vA bhavati kathanA tu pravarttate kathanamityarthaH, ihara tti anyathA na mUDhalakSo'mUDhalakSaH sarvajJeyAviparItavettA ityarthaH, kiM?- na kathayati / AhasamavasaraNakaraNaprayAso vibudhAnAmanarthakaH, kRte'pi niyamato'kathanAt ityAha- bhaviSyati na tacca, yad bhagavati kathayatyanyatamo'pyanyatamatsAmAyikaMna pratipadyate iti, bhaviSyatkAlastrikAlopalakSaNArtha iti gaathaarthH||564 ||keviy tti kiyanti sAmAyikAni manuSyAdayaH pratipadyante ityAha__ni0- maNue caumaNNaya tirie tiNNi va duve papaDivajje |ji natthi niyamaso cciya suresu smmttpddivttii||565|| __ athavA- kathaM bhaviSyati na taccetyAha- yataH- maNue gaahaa| vyAkhyA- manuSye pratipattari caturNAmanyatamapratipattiriti, pAThAntaraM vA maNuo cau aNNataraM ti manuSyazcaturNAmanyatamatpratipadyate, tiryaJcaH trINi vA-sarvavirativarjAni, dvevA-samyaktvazrutasAmAyike pratipadyante iti / yadi nAsti manuSyatirazcAMkazcitpratipattA tato niyamata eva sureSu samyaktvapratipattirbhavatIti gaathaarthH||565|| sa cetthaM dharmamAcaSTe ni0-titthapaNAmaM kAuM kahei sAhAraNeNa saddeNaM / savvesiMsaNNINaM joyaNaNIhAriNA bhagavaM // 566 // namastIrthAye tyabhidhAya praNAmaM ca kRtvA kathayati, sAdhAraNena pratipattimaGgIkRtya zabdena, keSAM sAdhAraNenetyAha- sarveSAM amaranaratirazcAM sajJinAm, kiMviziSTena?- yojananirhAriNA yojanavyApinA bhagavAniti, etaduktaM bhavati-bhAgavato dhvaniH azeSasamavasaraNasthasajJijijJAsitArthapratipattinibandhanaM bhavati, bhagavataH sAtizayatvAditi gAthArthaH // 566 // AhakRtakRtyo bhagavAn kimiti tIrthapraNAmaM karotIti?, ucyate tRtIyadvAram, smvsrnnvktvytaa| niyuktiH 565-566 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdi| vidhiH, AdhAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 408 // Page #431 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 0.3.3 vRttiyutam smvsrnnvktvytaa| bhAga-1 // 409 // 567-569 ni0- tappubviyA arahayA pUiyapUtA ya vinnykmmNc| kayakicco'vijaha kaha kahae Namae tahA titthaM // 567 // | 0.3 upoddhAtatIrtha- zrutajJAnaM tatpUrvikA arhattA tIrthakaratA, tadabhyAsaprApteH, pUjitena pUjA pUjitapUjA sA ca kRtA'sya bhavati, lokasya niyukti:, pUjitapUjakatvAd, bhagavatA'pyetatpUjitamiti pravRtteH, tathA vinayakarma ca vakSyamANavainayikadharmamUlaM kRtaM bhavati, athavA- tRtIyadvAram, kRtakRtyo'pi yathA kathAM kathayati namati tathA tIrthamiti / Aha- idamapi dharmakathanaM kRtakRtyasyAyuktameva, na, tIrthakaranAmagotrakarmavipAkatvAt, uktaM ca- taM ca kathaM vedijjatI tyAdi gaathaarthH||567|| Aha-kva kena sAdhunA kiyato vA bhUbhAgAt / niyuktiH samavasaraNe khalvAgantavyam, anAgacchato vA kiM prAyazcittamiti?, ucyate avRttapUrve ni0- jattha apuvvosaraNaM na diTThapuvvaM va jeNa samaNeNaM / bArasahiMjoyaNehiMso ei aNAgame lahuyA // 568 // maharddhikAgame vAsamavayatrApUrva samavasaraNam, tattIrthakarApekSayA abhUtapUrvamityarthaH, na maSTapUrvaMvA yena zramaNena dvAdazabhyo yojanebhyaH sa Agacchati, saraNaracanA, prAkArAdianAgacchati avajJayA tato'nAgame sati lahuga tti caturlaghavaH prAyazcittaM bhavatIti gaathaarthH||568 // dvAram / anye tvekagAthayai vidhiH, vAnayA prakRtadvAravyAkhyAM kurvate, sA'pyaviruddhA vyutpannA ceti ||ruuppRcchaadvaaraavyvaarthN vivRNvan Aha pauruSyordezanA, ni0-savvasurA jairUvaM aMguTThapamANayaM viuvvejjA / jiNapAyaMguTuMpaiNa sohae tNjhiNgaalo||569|| gaNidezanAyAM kIdRg bhagavato rUpamityata Aha-sarvasurA yadi rUpamazeSasundararUpanirmApaNazaktyA aGgaSThapramANakaM vikurvIran tathApi guNA vidhiH, jinapAdAGgaSThaM prati na zobhate tadyathA'GgAra iti gaathaarthH||569||saamprtN prasaGgato gaNadharAdInAM rUpasampadabhidhitsayA AdhAnta tajjJAnaM c| // 409 // etacca kathaM vedyte?| Page #432 -------------------------------------------------------------------------- ________________ 0.3.3 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 410 // samavasaraNa ni0- gaNahara AhAra aNuttarA(ya) jAva vaNa cakki vAsu blaa| maNDaliyA tA hINA chaTThANagayA bhave sesA / / 570 // 0.3 upodghAtatIrthakararUpasampatsakAzAdanantaguNahInA gaNadharA rUpato bhavanti, gaNadhararUpebhyaH sakAzAdanantaguNahInAH khalvAhAraka niyuktiH, dehAH, AhArakadeharUpebhyo'nantaguNahInAH anuttarAzve ti anuttaravaimAnikA bhavanti, evamanantarAnantaradeharUpebhyo'nantaguNa- tRtIyadvAram, hAnirdraSTavyA, graiveyakAcyutAraNaprANatAnatasahasrAramahAzukralAntakabrahmalokamAhendrasanatkumArezAnasaudharmabhavanavAsijyotiSka vktvytaa| vyantaracakravarttivAsudevabaladevamahAmANDalikAnAmityata evAha- jAva vaNa cakki vAsu blaa| maMDaliyA tA hINatti yAvat / niyuktiH 570-571 vyantaracakravarttivAsudevabaladevamANDalikAstAvat anantaguNahInAH, chaTThANagayA bhave sesa tti zeSA rAjAno janapadalokAzca | avRttapUrve SaTsthAnagatA bhavanti, anantabhAgahInA vA asaGkhayeyabhAgahInA vA saGkhayeyabhAgahInA vA saGkhayeyaguNahInA vA asaGkhyeya maharddhikAgame vAsamavaguNahInA vA anantaguNahInA vA iti gaathaarthH|| 570 // utkRSTarUpatAyAM bhagavataH pratipAdayituM prakrantAyAmidaM prAsaGgika rUpasaundaryanibandhanaM saMhananAdi pratipAdayannAha prAkArAdi vidhiH, ni0- saMghayaNa rUva saMThANa vaNNa gai sattasAra ussAsA / emAiNuttarAIhavaMti nAmodae tassa // 571 // AdhAnta pauruSyordezanA, B saMhananaM vajraRSabhanArAcaM rUpaM uktalakSaNaM saMsthAnaM samacaturasravarNo dehacchAyA gatiH gamanaMsattvaM vIryAntarAyakarmakSayopazamAdijanya gaNidezanAyAM AtmapariNAmaH, sAro dvidhA- bAhyo'bhyantarazca, bAhyo gurutvam, Abhyantaro jJAnAdiH, ucchrAsaH pratIta eva, saMhananaM ca rUpaM guNA vidhiH, tajjJAnaM c| ca saMsthAnaM ca varNazca gatizca sattvaM ca sArazca ucchrAsazceti smaasH| evamAdIni vastUnyanuttarANi bhavanti tasya bhagavataH, AdizabdAt rudhiraM gokSIrAbhaM mAMsaM cetyAdi, kuta ityAha- nAmodayAdi ti nAmAbhidhAnaM karmAnekabhedabhinnaM tadudayAditi gaathaarthH|| 571 // Aha- anyAsAM prakRtInAM vedanA gotrAdayo nAmno vA ye indriyAGgAdayaH prazastA udayA bhavanti te / saraNaracanA, // 410 // Page #433 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 411 // kimanuttarA bhagavataH chadmasthakAle kevalikAle vA uta neti?, atrocyate 0.3 upoddhAta niyuktiH, ni0- pagaDINaM aNNAsuvipasattha udayA aNuttarA hoMti |khy uvasame'vi ya tahA khayammi avigappamAhaMsu // 572 // 0.3.3 pagaDINaM aNNAsuvitti, SaSThyarthe saptamI, prakRtInAmanyAsAmapi prazastA udayA uccairgotrAdayo bhavanti, kimitarajanasyeva?, tRtIyadvAram, samavasaraNanetyAha- anuttarA ananyasadRzA ityarthaH, apizabdAnnAmno'pi ye'nye jAtyAdaya iti|khy uvasame'vi ya taha tti, kSayopazame'pi vktvytaa| niyuktiH sati ye dAnalAbhAdayaH kAryavizeSA apizabdAdupazame'pi ye kecana te'pyanuttarA bhavanti iti kriyAyogaH, tathA karmaNaH kSaye 572-574 sati kSAyikajJAnAdiguNasamudayaM avigappamAhaMsutti avikalpaM-vyAvarNanAdivikalpAtItaM sarvottamamAkhyAtavantaH tIrthakRdgaNa- avRttapUrve maharddhikAgame dharA iti gAthArthaH // 572 // Aha- asAtavedanIyAdyAH prakRtayo nAmno vA yA azubhAstAH kathaM tasya duHkhadA na bhavanti / vAsamavaiti?, atrocyate saraNaracanA, prAkArAdini0- assAyamAiyAo jAviya asuhA havaMti pgddiio|nniNbrslvovv paeNa hoMti tA asuhayA tassa // 573 // vidhiH, AdyAntaasAtAdyAH yA api ca azubhA bhavanti prakRtayaH, tA api nimbarasalava iva payasi kSIre lavo- binduH, na bhavanti tAH pauruSyordezanA, azubhadAH asukhadA vA tasya tIrthakarasyeti gaathaarthH||573|| uktamAnuSaGgikam, prakRtadvAramadhikRtyAha- utkRSTarUpatayA gaNidezanAyAM guNA vidhi:, bhagavataH kiM prayojanamiti?, atrocyate, tajjJAnaM c| ni0- dhammodaeNa rUvaM kareMti rUvassiNo'vijai dhammaM / gijjhavaoya surUvo pasaMsimo teNa rUvaMtu // 574 // // 411 // durgatau prapatantamAtmAnaM dhArayatIti dharmaH tasyodayastena rUpaM bhavatIti zrotAro'pi pravarttante, tathA kurvanti rUpasvino'pi (vassiNo'vi) rUpavanto'pi yadi dharmaM tataH zeSaiH sutarAM karttavya iti zrotabuddhiH pravarttate, tathA grAhyavAkyazca AdeyavAkyazca Page #434 -------------------------------------------------------------------------- ________________ 0.3.3 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 412 // surUpo bhavati, cabdAt zrotRrUpAdyabhimAnApahArI ca ataH, prazaMsAmo bhagavatastena rUpamiti gAthArthaH // 574 // dvAram / 0.3 upodghAtaathavA pRccheti bhagavAn devanaratirazcAMprabhUtasaMzayinAM kathaM vyAkaraNaM kurvan saMzayavyavacchittiM karotIti?, ucyate, yugapat, niyuktiH, kimityAha tRtIyadvAram, ni0-kAleNa asaMkheNavi saMkhAtItANa sNsiinnNtu|maa saMsayavocchittIna hoja kamavAgaraNadosA // 575 // samavasaraNa vktvytaa| kAlenAsaGgyeyenApi saGgayAtItAnAM saMzayinAM- devAdInAM mA saMzayavyavacchittirna bhavet, kutaH?- kramavyAkaraNadoSAt, niyuktiH 575-576 ato yugapad vyAgRNAtIti gAthArthaH // 575 // yugapadvyAkaraNaguNaM pratipipAdayiSurAha avRttapUrve ni0-savvattha avisamattaM riddhiviseso akAlaharaNaMca / savvaNNupaccao'viya aciMtaguNabhUtiojugavaM // 576 // maharddhikAgame vAsamavaB sarvatra sarvasattveSu aviSamatvaM yugapat kathanena tulyatvaM bhagavata iti, rAgadveSarahitasya tulyakAlasaMzayinAM yugapat jijJAsatAM saraNaracanA, kAlabhedakathane rAgetaragocaracittavRttiprasaGgAt, sAmAnyakevalinAM tatprasaGga iti cet, na teSAmitthaM dezanAkaraNAnupapatteH, prAkArAdi vidhiH, tathA RddhivizeSazcAyaM bhagavato- yad yugapat sarveSAmeva saMzayinAmazeSasaMzayavyavacchittiM karotIti / akAlaharaNaM cet / AdhAnta pauruSyordezanA, bhagavataH, yugapat saMzayA'pagamAt, kramakathane tu kasyacit saMzayino'nivRttasaMzayasyaiva maraNaM syAt, na ca bhagavantamapyavApya gaNidezanAyA saMzayanivRttyAdiphalarahitA bhavanti prANina iti, tathA sarvajJapratyayo'pica teSAmitthameva bhavati, na hyasarvajJo hRdgatAzeSasaMzayA- guNA vidhiH, tajjJAnaM c| panodAyAlamiti, kramavyAkaraNe tu kasyacidanapetasaMzayasya tatpratItyabhAvaH syAt, tathA'cintyA guNabhUti:- acintyA guNasaMpad bhagavata iti, yasmAdete guNAstato yugapatkathayati iti gaathaarthH||576|| dvAram // zrotRpariNAmaH paryAlocyatetatra yathA sarvasaMzayinAM samA sA pAramezvarI vAgazeSasaMzayonmUlanena svabhASayA pariNamate tathA pratipAdayannAha // 412 // Page #435 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 413 // vktvytaa| ni0- vAsodayassa va jahA vaNNAdI hoMti bhaaynnvisesaa|svvesipi sabhAsA jiNabhAsA pariName evaM // 577 // | 0.3 upoddhAtavarSodakasya vA vRSTyudakasya vA, vAzabdAt anyasya vA, yathaikarUpasya sataH varNAdayo bhavanti, bhAjanavizeSAt, kRSNasurabhi niyuktiH, 0.3.3 mRttikAyAM svacchaM sugandhaM rasavacca bhavati USare tu viparItam, evaM sarveSAmapi zrotRRNAM svabhASayA jinabhASA pariNamata iti tRtIyadvAram , smvsrnngaathaarthH||577 // tIrthakaravAcaH saubhAgyaguNapratipAdanAyAhani0-sAhAraNAsavatte taduvaogo u gaahggiraae| na ya nivvijjai soyA kiDhivANiyadAsiAharaNA // 578 // niyuktiH 577-578 sAdhAraNA- anekaprANiSu svabhASAtvena pariNAmAt narakAdibhayarakSaNatvAdvA, asapatnA- advitIyA, sAdhAraNA(cA) avRttapUrve sAvasapatnA ceti samAsaH, tasyAMsAdhAraNAsapatnAyAMsatyAm, kiM?, tasyAmupayogastadupayoga eva bhavati zrotuH, tuzabdasyAva maharddhikAgame vAsamavadhAraNArthatvAt, kasyAM?- grAhayatIti grAhikA,grAhikA cAsau gIzca grAhakagIH tasyAM grAhakagiri, upayoge satyapyanyatra |saraNaracanA, prAkArAdinirvedadarzanAdAha-na ca nirvidyate zrotA, kutaH khalvayamartho'vagantavyaH? ityAha- kiDhivaNigdAsyudAharaNAditi, taccedaMegassa vANiyagassa ekA kiDhidAsI, kiDhI therI, sA gose kaTThANaM gayA, taNhAchuhAkilaMtA majjhaNhe AgayA, atithevA AdhAnta pauruSyordezanA, kaTThA ANIyatti piTTitA bhukkhiyatisiyA puNo paTThaviyA, sA ya varlDa kaTThayagAraM ogAhaMtIe porusIe gahAyAgacchati, gaNidezanAyAM kAlo ya jeTThAmUlamAso, aha tAe therIe kaTThabhArAo eNaM kaThaM paDiyaM, tAhe tAe oNamittA taM gahiyaM, taM samayaM ca bhagavaM guNA vidhiH, | tajjJAnaM c| Oekasya vaNijaH ekA kASThikI dAsI, kASThikI sthavirA, sA gose( pratyuSasi) kASThebhyo gatA, tRSNAkSudhAklAntA madhyAhne AgatA, atistokAni kASThAnyA-8 // 413 // nItAnIti piTTitA bubhukSitatRSitA punaH prasthApitA, sA ca bRhantaM kASThabhAramavagAhamAnAyAM pauruSyAM gRhItvAgacchati, kAlazca jyeSThAmUlo mAsaH, atha tasyAH sthavirAyAH kASThabhArAt ekaM kASThaM patitam, tadA tayA'vanamya tadgRhItam, tasmin samaye ca bhagavAM-- vidhiH, Page #436 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 414 // samavasaraNa titthagaro dhamma kahiyAio joyaNanIhAriNA sareNaM, sAtherI taM sadaM suNatI taheva oNatA soumADhattA, uNhaM khuhaM pivAsaM 0.3 upodghAtaparissamaM ca na viMdai, sUratthamaNe titthagaro dhammaM kaheumuTThio, therI gyaa| evaM niyuktiH, 0.3.3 ni0- savvAuaMpi soyA khaveja jai husayayaM jiNo khe| sIuNhakhuppivAsAparissamabhae avignneto||579|| tRtIyadvAram, bhagavati kathayati sati sarvAyuSkamapi zrotA kSapayet bhagavatsamIpavayaiva, yadihu satataM anavarataM jinaH kathayet / kiMviziSTaH vktvytaa| sannityAha- zItoSNakSutpipAsAparizramabhayAnyavigaNayanniti gaathaarthH|| 579 // dvAram // sAmprataM dAnadvArAvayavArthamadhi- niyuktiH 579-581 kRtyocyate- tatra bhagavAn yeSu nagarAdiSu viharati, tebhyo vArtA ye khalvAnayanti, tebhyo yatprayacchanti vRttidAnaM prItidAnaM c| avRttapUrve cakravartyAdayastadupapradidarzayiSurAha maharddhikAgame | vAsamavani0- vittI usuvaNNassA bArasa addhaM ca syshssaaii| tAvaiyaM ciya koDI pItIdANaM tu cakkissa // 580 // saraNaracanA, prAkArAdi| vRttistu vRttireva niyuktapuruSebhyaH, kasyetyAha-suvarNasya, dvAdaza arddhaM ca zatasahasrANi, arddhatrayodaza suvarNalakSA ityarthaH, vidhiH, tathA tAvatya eva koTyaH prItidAnaM tu, keSAmityAha- cakravarttinAm, tatra vRttiryA paribhASitA niyuktapuruSebhyaH, prItidAnaM AdyAnta pauruSyordezanA, yadbhagavadAgamananivedane paramaharSAt niyuktarebhyo dIyata iti, tatravRttiH saMvatsaraniyatA, prItidAnamaniyatam, iti gaathaarthH|| gaNidezanAyAM 580 // guNA vidhiH, tajjJAnaM c| ni0- eyaM ceva pamANaM NavaraM rayayaM tu kesavA diti| maMDaliANa sahassA pIIdANaM sayasahassA // 581 // // 414 // -stIrthakaro dharmaM kathitavAn yojanavyApinA svareNa, sA sthavirA taM zabdaM zRNvantI tathaivAvanatA zrotumArabdhA, uSNaM kSudhAM pipAsAM parizramaM ca na vetti, sUryAstamaye tIrthakaro dharma kathayitvotthitaH, sthavirA gtaa| Page #437 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 415 // etadeva pramANaM vRttiprItidAnayoH, navaraM rajataM tu rUppaM tu kezavAH vAsudevA dadati, tathA mANDalikAnAM rAjJAM sahasrANyarddhatrayodaza rUpyasya vRttiniyuktebhyo veditavyA, pIIdANaM satasahassaM ti sUcanAt sUtra miti prItidAnamarddhatrayodazazatasahasrANyavagantavyAnIti gaathaarthH||581|| kimeta eva mahApuruSAH prayacchanti?, netyAha ni0- bhattivihavANurUpaM aNNe'vica deMti inbhmaaiiyaa|souunn jiNAgamaNaM niuttmnnioiesuNvaa||582 / / bhaktivibhavAnurUpaM anye'pi ca dadati ibhyAdayaH, ibhyo- mahAdhanapatiH, AdizabdAt nagaragrAmabhogikAdayaH, kadA?zrutvA jinAgamanam, kebhyo?- niyuktAniyojitebhyo veti, gAthArthaH // 582 // teSAmitthaM prayacchatAM ke guNA iti?, ucyate ni0- devANuatti bhattI pUyA thirakaraNa sttannukNpaa| sAodaya dANaguNA pabhAvaNA ceva titthassa // 583 // devAnuvRttiH kRtA bhavati, kathaM?, yato devA api bhagavataH pUjAM kurvantyataH tadanuvRttiH kRtA bhavati, tathA bhaktizca bhagavataH kRtA bhavati, tathA pUjA ca, tathA sthirIkaraNamabhinavazrAddhakAnAm, tathA kathakasattvAnukampA ca kRteti, tathA sAtodayavedanIya badhyate, ete dAnaguNAH, tathA prabhAvanA caiva tIrthasya kRtA bhavatItigAthArthaH / / 583 // dvaarm||saamprtN devamAlyadvArAvayavArthamadhikRtyocyate-tatra bhagavAn prathamAM sampUrNapauruSIM dharmamAcaSTe, atrAntare devamAlyaM pravizati, balirityarthaH, Aha-kastaM karoti iti ?, ucyate ni0- rAyA va rAyamacco tassa'saI purjnnvovaa'vi| dubblikhNddiyblichddiytNdulaannaaddhgNklmaa||584|| rAjA vA cakravartimaNDalikAdiH rAjAmAtyo vA amAtyo- mantrI, tasya rAjJo'mAtyasya vA asati-abhAve nagaranivAsiviziSTalokasamudAyaH pauraMtatkaroti, grAmAdiSu janapadovA, atra janapadazabdena tannivAsI lokaH parigRhyate, sa kiMviziSTaH 0.3 upodghAtaniyuktiH, 0.3.3 tatIyadvAram, smvsrnnvktvytaa| niyuktiH 581-584 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdividhiH, AdyAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 415 // Page #438 -------------------------------------------------------------------------- ________________ 0.3.3 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 416 // samavasaraNa kiMparimANo vA kriyata iti?, Aha- dubbalI tyAdi, tatra durbalikayA khaNDitAnAM balI ti balavatyA chaTitAnAM tandulAnAm / 0.3 upoddhAtaADhakaM-catuHprasthaparimANaM, kalame ti prAkRtazailyA kalamAnAM-tandulAnAm iti gaathaarthH|| 584 // kiMviziSTAnAmiti? niyuktiH, Aha tRtIyadvAram, ni0-bhAiyaNANiyANaM akhaMDaphuDiyANa phalagasariyANaM / kIrai balI surAviya tattheva chuhaMti gNdhaaii||585|| vktvytaa| vibhaktapunarAnItAnAM bhAjanaM- IzvarAdigRheSu vInanArthamarpaNaM tebhyaH pratyAnayanaM-punarAnayanamiti, vibhaktAzcate punarAnItAzceti niyuktiH 585-587 samAsaH, teSAM, kiMviziSTAnAM?- akhaNDAH- sampUrNAvayavAH asphuTitA:- rAjIrahitAH, akhaNDAzca te'sphuTitAzca iti avRttapUrve samAsaH, teSAM, phalagasaritANaM ti phalakavInitAnAM evaMbhUtAnAmADhakaM kriyate baliH, surA api ca tatraiva balau prakSipanti maharddhikAgame vAsamavagandhAdIniti gAthArthaH / / 585 // dvAram ||maalyaanyndvaarm, idAnIM tamitthaM niSpannaM baliM rAjAdayastridazasahitAH gRhItvAla saraNaracanA, prAkArAditUryaninAdena digmaNDalamApUrayantaH khalvAgacchanti, pUrvadvAreNa ca pravezayanti, atrAntare bhagavAnapyupasaMharatIti, Aha vidhiH, ni0- balipavisaNasamakAlaM puvvaddAreNa ThAti prikhnnaa|tigunnN puraopADaNa tassaddhaM avaDiyaM devA // 586 // AdyAnta pauruSyordezanA, * pUrvadvAreNeti vyavahita upanyAsaH, baleH pravezanaM pUrvadvAreNa, balipravezanasamakAlaM tiSThati uparamate dharmakatheti, tiguNaM purao gaNidezanAyAM pADaNa pravizya rAjAdirbalivyagradeho bhagavantaM triH pradakSiNIkRtya taM baliM tatpAdAntike purataH pAtayati, tasya cArddhamapatitaM guNA vidhiH, tajjJAnaM c| devAH gRhNanti, iti gaathaarthH|| 586 // ni0- addhaddhaM ahivaiNo avasesaM havai pAgayajaNassa / savvAmayappasamaNI kuppaiNa'NNo ya chammAse // 587 // zeSArddhasya arddha- arddhArddhaM tadadhipaterbhavati rAjJa ityarthaH, avazeSa yadbalerAste tadbhavati kasya?, prakRtiSu bhavaH prAkRto Page #439 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 417 // janastasya, sa cetthaMsAmarthyo bhavati- tataH sikthenApi zirasi prakSiptena rogaH khalUpazamaM yAti, apUrvazca SaNmAsAn yAvanna bhavatIti, Aha ca-sarvAmayaprazamanaH, kupyati nAnyazcaSaNmAsaM yAvat / prAkRtazailyA strIliGganirdeza iti gaathaarthH|| 587 // dvAram / / apare tvanantaroktadvAradvayamapyekadvArIkRtya vyAcakSate, tathApi avirodha iti / itthaM balau prakSipte bhagavAn prathamAt prAkArAntarAt uttaradvAreNa nirgatya uttarapUrvAyAM dizi devacchandake yathAsukhaM samAdhinA vyavatiSThata iti / bhagavatyutthite dvitIyapauruSyAmAdyagaNadharo'nyatamo vA dharmamAcaSTe / Aha-bhagavAneva kimiti nAcaSTe?, tatkathane ke guNA iti?, ucyate ni0-kheyaviNoosIsaguNadIvaNA paccao ubhyo'vi|siisaayriykmo'viy gaNaharakahaNe guNA hoMti // 588 // khedavinodo bhagavato bhavati, parizramavizrAma ityarthaH, tathA ziSyaguNadIpanA ziSyaguNaprakhyApanA ca kRtA bhavati, tathA pratyaya ubhayato'pi zrotRNAmupajAyate- yathA bhagavatA'bhyadhAyi tathA gaNadhareNApi, gaNadhare vA tadanantaraM taduktAnuvAdini pratyayo bhavati zrotRNAM-nAnyathAvAdyayamiti, tathA ziSyAcAryakramo'pi cadarzito bhavati, AcAryAt upazrutya yogyaziSyeNa tadarthAnvAkhyAnaM karttavyamiti, ete gaNadharakathane guNA bhavanti iti gaathaarthH|| 588 // Aha-sa gaNadharaH kva niSaNNaH kathayatIti?, ucyate ni0-rAovaNIyasIhAsaNe niviTThovapAyavIdaMmi / jiTTho annayaro vAgaNahArI kahai biiaae||589|| rAjJA upanItaM rAjopanItaM rAjopanItaMca tat siMhAsanaM ceti samAsaH, tasmin rAjopanItasiMhAsane upaviSTovA bhagavatpAdapIThe, saca jyeSThaH anyataro vA gaNaM- sAdhvAdisamudAyalakSaNaM dhArayituM zIlamasyeti gaNadhArI kathayati dvitIyAyAM pauruSyAmiti gAthArthaH // 589 // Aha-sa kathayan kathaM kathayatIti?, ucyate 0.3 upodAtaniyuktiH, 0.3.3 tRtIyadvAram, smvsrnnvktvytaa| | niyuktiH |588-589 avRttapUrve maharddhikAgame vAsamavasaraNaracanA, prAkArAdividhiH, AdhAntapauruSyordezanA, gaNidezanAyAM guNA vidhiH, tajjJAnaM c| // 417 // Page #440 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta niryaktiH, zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 418 // 0.3.3 tRtIyadvAram , smvsrnnvktvytaa| niyukti: 590 attapUrve maharddhikAgame vA samavasaraNaracanA, prAkArAdi AdhAnta ni0-saMkhAIe'vi bhave sAhai jaMvA paro upucchijjA |nn yaNaM aNAisesI viyANaI esa chumttho||590 // saGkhyAtItAnapi bhavAn, asaGkhayeyAnityarthaH, kiM?- sAhai tti dezIvacanataH kathayati, etaduktaM bhavati- asaGkhayeyabhaveSu yadabhavadbhaviSyati vA, yadvA vastujAtaM parastu pRcchet tatsarvaM kathayatIti, anenAzeSAbhilApyapadArthapratipAdanazaktimAha, kiM bahunA?- na ca naiva, Namiti vAkyAlaGkAre, aNAisesi tti anatizayI avadhyAdyatizayarahita ityarthaH, vijAnAti yathA ess| gaNadharachadmastha iti, azeSapraznottarapradAnasamarthatvAttasyeti gAthArthaH // 590 // samavasaraNaM samattaM // / // iti sUripurandarazrIharibhadrasUrikRtau ziSyahitAyAmAvazyakaTIkAyAM samavasaraNavaktavyatAvivaraNaM smaaptm|| vidhiH, evaM tAvatsamavasaraNavaktavyatA sAmAnyenoktA, prakRtamidAnI prastUyate-tatra bhagavataH samavasaraNe niSpanne satyatrAntare devajaya pauruSyordezanA, zabdasammizradivyadundubhizabdAkarNanotphullanayanagaganAvalokanopalabdhasvargavadhUsametasuravRndAnAM yajJapATakasamIpAbhyAgatajanAnAM paritoSo'bhavad- aho sviSTam, vigrahavantaH khalu devA AgatA ityAhani0-taM divvadevaghosaMsoUNaM mANusA tahiM tuTThA / aho (hu) jaNNieNa jaTuM devA kira AgayA ihiN||591|| gaNadharataM divyadevaghoSaM zrutvA manuSyAH tatra yajJapATe tuSTAH, aho! vismaye, yajJena yajati lokAniti yAjJikaH teneSTam, kutaH?-ete / devAH kila AgatA atreti, kilazabdaH saMzaya eva, teSAmanyatra gamanAditi gaathaarthH||591|| tatra ca yajJapATe vedArthavidaH ekAdazApi gaNadharA RtvijaH samanvAgatA ityAha ca ni0- ekkArasavigaNaharA savve uNNayavisAlakulavaMsA / pAvAe~ majjhimAe samosaDhA jnnvaaddmmi||592|| gaNidezanAyAM guNA vidhiH, tajjJAnaM c| caturthadvAram, vktvytaa| niyuktiH | 591-592 // 418 // Page #441 -------------------------------------------------------------------------- ________________ 0.3 upoddhAta 0.3.4 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 419 // gnndhrvktvytaa| gaNadharA (11)''gamaH ekAdazApi gaNadharAH samavasRtAH yajJapATa iti yogaH, kiMbhUtA ityAha- sarve niravazeSAH unnatA:- pradhAnajAtitvAt / niyuktiH, vizAlA:-pitAmahapitRvyAdyanekasamAkulAH kulAnyeva vaMzAH- anvayA yeSAM te tathAvidhAH, pApAyAMmadhyamAyAMsamavasRtAH / ekIbhUtAH, kva?- yajJapATa iti gaathaarthH||592|| Aha- kimAdyAH kiMnAmAno vA ta ete gaNadharAH iti?, ucyate caturthadvAram , ni0- paDhamittha iMdabhUI biio uNa hoi aggibhUitti / taie ya vAubhUI tao viyatte suhamme y||593|| niyuktiH prathamaH atra gaNadharamadhye indrabhUtiH, dvitIya: punarbhavati agnibhUtiriti, tRtIyazca vAyubhUtiH, tato vyaktaH caturthaH sudharmazca 593-595 devaghoSaH, paJcamaH, iti gaathaarthH||593|| ni0- maMDiyamoriyaputte akaMpie ceva ayalabhAyA ya / meyaje ya pabhAse gaNaharA hoMti viirss||594|| jIva-karma tajjIva-bhUtamaNDikaputraH mauryaputraH, putrazabdaH- pratyekamabhisambadhyate, akampitazcaiva acalabhrAtA ca metAryazca prabhAsaH, ete gaNadharA tAdRza-bandha deva-nArakabhavanti vIrasya iti gaathaarthH||594|| ni0-jaMkAraNa NikkhamaNaM vocchaM eesi aannupuvviie| titthaM ca suhammAo NiravaccA gaNaharA sesaa||595|| yatkAraNaM yannimittaM niSkramaNaM yattadornityasambandhAt tat vakSye eteSAM gaNadharANAM AnupUrvyA paripATyA, tathA tIrthaM ca amarSaH, sudharmAt saJjAtam, nirapatyAH ziSyagaNarahitAHgaNadharAH zeSAH indrabhUtyAdayaH iti gaathaarthH||595|| tatra jIvAdisaMzayApanodanimittaM gaNadharaniSkramaNamitikRtvA yo yasya saMzayastadupadarzanAyAha0 sudharmeti syAdvAcyam, paraM sudharma iti saMjJA tasya, yadvA 'suH pUjAyA' miti tatpuruSe abhrAditvAde sudharma iti, atha ca samAsAntavidheranityatvAd, athavA keSAzcinmatenAn vikalpata eveti bodhyaM yathAyathaM sudhiyaa| puNya-paralokanirvANasaMzayA:, parivAraH, vedapadArtha: diikssaa| // 419 // 8 38888888888888 Page #442 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 420 // 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 596-597 gaNadharA ni0-'jIve kamme tajjIva bhUrya tArisaya baMdhamokkha yA devA NeraieM yA puNNe paraloya jevvANe // 596 // ekasya jIve saMzayaH- kimasti nAsti iti, tathA parasya karmaNi, jJAnavaraNIyAdilakSaNaM karma kimasti nAsti? iti, aparasya tajjIve tti kiM tadeva zarIraM sa eva jIva uta anya iti, na jIvasattAyAM iti, tathA bhUte ti aparasya bhUteSu saMzayaH, pRthivyAdIni bhUtAni santi na veti, aparasya tArisaya tti kiM yo yAdRza iha bhave sa tAdRza eva anyasminnapi? uta neti, bandhamokkhe ya tti aparasya tu kiM bandhamokSau staH? uta na iti, Aha- karmasaMzayAt asya ko vizeSa iti?, ucyate, saha devaghoSaH, karmasattAgocaraH,ayaM tu tadastitve satyapi jIvakarmasaMyogavibhAgagocara iti, tathA aparasya devAH kiM santi? neti vA, (11)''gamaH aparasya tu nArakAzca saMzayagocarAH, kiM te santi na santi vA?, tathA aparasya puNye saMzayaH, karmaNi satyapi kiM puNyameva prakarSaprApta prakRSTasukhahetuH, tadeva cApacIyamAnamatyantasvalpAvasthaMduHkhasya uta tadatiriktaMpApamasti Ahosvidekameva ubhayarUpaM uta svatantramubhayamiti, aparasya tu paraloke saMzayaH, satyapyAtmani paraloko- bhavAntaralakSaNaH kimasti nAsti? iti, nirvANaaparasya tu nirvANe saMzayaH, nirvANaM kimasti nAsti? iti, Aha-bandhamokSasaMzayAt asya ko vizeSa iti, ucyate, sa hi ubhayagocaraH, ayaM tu kevalaviSaya eva, tathA kiM saMsArAbhAvamAtra eva asau mokSaH? uta anyathA? ityAdi, iti gaathaarthH|| 596 / sAmprataM gaNadharaparivAramAnapradarzanAya Aha ni0- paMcaNhaM paMcasayA adbhuTThasayA yahoMti doNha gnnaa| doNhaM tujuyalayANaM tisao tisao bhave gccho||597|| paJcAnAmAdyAnAM gaNadharANAM paJca zatAni pratyekaM pratyekaM parivAra iti, tathA arddha caturthasya yeSu tAni ardhacaturthAni 2 zatAni / arddhacaturthazatAni 2 mAnaM yayoH tau ardhacaturthazatau bhavataH dvayoH pratyekaM gaNau, iha gaNaH samudAya eva ucyate, na punarAgamika jIva-karmataJjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paraloka saMzayA:, parivAraH, amarSa: vedapadArthaH, dIkSA // 420 // Page #443 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 421 // 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| gaNadharA iti, tathA dvayostu gaNadharayugalayoH trizataH trizato bhavati gacchaH, etaduktaM bhavati- uparitanAnAM caturNAM gaNa-dharANAM pratyekaM trizatamAnaH parivAra iti gaathaarthH|| 597 // uktamAnuSaGgikam, prakRtaM ucyate- te hi devAH taM yajJapATaM parihRtya samavasaraNabhuvi nipatitavantaH, tAMzca tathA dRSTvA loko'pi tatraiva yayau, bhagavantaM tu tridazalokena pUjyamAnaM dRSTvA atIva harSa / cakre, pravAdazca saJjAtaH- sarvajJo'tra samavasRtaH, taM devAH pUjayanti iti, atrAntare khalvAkarNitasarvajJapravAdo'-marSAdhmAtaH niyuktiH khalvindrabhUtirbhagavantaM prati prasthita ityAha 598-599 devaghoSaH, ni0-soUNa kIramANIM mahimaM devehi jiNavariMdassa / aha ei ahammANI amarisio iMdabhUitti // 598 // (11)''gamaH 8 zrutvA ca kriyamANAm, dRSTvA vA pAThAntaram, mahimAM devairjinavarendrasya, athAsmin prastAve ei tti Agacchati bhagavatsamIpam ahammANi tti ahameva vidvAn iti mAno'sya iti ahaMmAnI, amarSitaH amarSayuktaH, amarSo- matsaravizeSaH, mayi sati deva-nArakako'nyaH sarvajJaH? iti, apanayAmi adya sarvajJavAdam, ityAdisaGkalpakaluSitAntarAtmA, ko'sau ityAha- indrabhUtiH, iti gAthArthaH ||598||s ca bhagavatsamIpaM prApya bhagavantaM ca catustriMzadatizayasamanvitaM tridazAsuranarezvaraparivRtaM dRSTvA saashngkH|| tadanatastasthau, atrAntare ni0-AbhaTThoya jiNeNaM jAijarAmaraNavippamukkeNaM / NAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 599 // AbhASitazca saMlaptazca, kena?- jinena, kiMviziSTena?- jAti:- prasUtiH jarA- vayohAnilakSaNA maraNaM- dazavidhaprANa // 421 // viyogarUpaM ebhirvipramuktastena, kathaM?- nAmnA ca he indrabhUte! gotreNa ca he gautama! kiMviziSTena jinena ityAha- sarvajJena srvdrshinaa| Aha-yo jarAmaraNavipramuktaH sa sarvajJa eveti gatArthatvAt vizeSaNavaiyarthyam, na, nayavAdaparikalpitajAtyAdi tajIva-bhUtatAdRza-bandha puNya-paralokanirvANasaMzayAH, parivAraH, amarSaH, vedapadArthaH, diikssaa| Page #444 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 422 // vipramuktamuktanirAsArthatvAt tasyeti, tathA ca kaizcit acetanA muktA guNaviyogamokSavAdibhiriSyanta eveti gAthArthaH // 599 / / itthaM nAmagotrasaMlaptasya tasya cintA'bhavat- aho nAmApi me vijAnAti, athavA prasiddho'ham, ko mAM na vetti?, yadi me hRdgataM saMzayaM jJAsyati apaneSyati vA, syAnmama vismaya iti, atrAntare bhagavAnAha ni0-kiMmanni atthi jIvo uAhu natthitti saMsao tujjha / veyapayANa ya atthaM na yANasI tesimo attho||600|| he gautama! kiM manyase- asti jIva uta nAstIti, nanu ayamanucitaste saMzayaH, ayaM ca saMzayastava viruddhavedapadazrutinibandhanaH, teSAM vedapadAnAM cArthaM na jAnAsi, yathA na jAnAsi tathA vakSyAmaH, teSAmayamoM- vakSyamANalakSaNa iti / anye tu-kiMzabdaM paripraznArthe vyAcakSate, taccana yujyate, bhagavataH sakalasaMzayAtItatvAt, saMzayavatazca tatprayogadarzanAt, kimitthamanyatheti vA, athavA kimasti jIva uta nAsti iti manyase, ayaM saMzayastava, zeSaM pUrvavaditi gaathaarthH||600|| yaduktaMsaMzayastava viruddhavedapadazrutinibandhana iti, tAnyamUni vedapadAni-vijJAnaghana evaitebhyo bhUtebhyaH samutthAya tAnyevAnu vinazyati, na pretya saJjJA'stItyAdIni, tathA sa vai ayamAtmA jJAnamaya ityAdIni ca, eteSAM cAyamartho bhavataH cetasi viparirttate-vijJAnameva caitanyam, nIlAdirUpatvAt, caitanyaviziSTaM yannIlAdi tasmAt, tena ghano vijJAnaghanaH, sa eva etebhyaH adhyakSataH paricchidyamAnasvarUpebhyaH, kebhyaH?- bhUtebhyaH pRthivyAdilakSaNebhyaH, kiM?- samutthAya utpadya, punastAni eva anu vinazyati anu- pazcAdvinazyati vijJAnaghanaH, na pretya saMjJA'sti pretya mRtvA na punarjanma na paralokasajJA'sti iti bhaavaarthH| tatazca kuto jIvaH?, yuktyupapannazca ayamarthaH, (iti) te matiH- yataH pratyakSeNAsau na parigRhyate, yataH satsaMprayoge puruSasya indriyANAM buddhijanma tatpratyakSaM na cAsya indriyasamprayogo'sti, nApyayamanumAnagocaraH, yataH- pratyakSapurassaraM pUrvopalabdhaliGgaliGgi 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyukti: 600 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatATaza-bandhadeva-nArakapuNya-paralokanirvANasaMzayAH, parivAraH, amarSa:, vedapadArtha: diikssaa| // 422 // Page #445 -------------------------------------------------------------------------- ________________ 0.3 upodghAta niyuktiH, zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 423 // 0.3.4 caturthadvAram , gnndhrvktvytaa| jIva-karma sambandhasmRtimukhena tatpravarttate, gRhItAvinAbhAvasya dhUmAdanalajJAnavat, na ca iha talliGgAvinAbhAvagrahaH, tasyApratyakSatvAt, nApi sAmAnyatodRSTAdanumAnAt sUryendugatiparicchedavat tadavagamo yujyate, dRSTAnte'pi tasyAdhyakSato'grahaNAt, na cAgamagamyo'pi, AgamasyAnumAnAdabhinnatvAt, tathA ca- ghaTe ghaTazabdaprayogopalabdhAvuttaratra ghaTadhvanizravaNAt (granthA0 6000) anvayavyatirekamukhena ghaTa evAnumitirupajAyate, na ca itthamAtmazabdaH zarIrAdanyatra prayujyamAno dRSTo yamAtmazabdAt / / niyukti: 600 pratipadyemahi iti, kiMca- AgamAnAmekajJeye'pi parasparavirodhena pravRtterapramANatvAt, tathA ca- etAvAneva puruSo, yAvAnindriya- devaghoSaH, gaNadharA gocaraH / bhadre! vRkapadaM pazya, yadvadanti bahuzrutAH // 1 // ityAgamaH, tathA na rUpaM bhikSavaH pudgala ityAdyaparaH, pudgale rUpaM niSidhyate, (11)''gamaH amUrta AtmA ityarthaH, tathA akartA nirguNo bhoktA ityAdizcAnyaH, tathA sa vai ayamAtmA jJAnamaya ityAdyapara iti, ete ca sarva tajjIva-bhUtaeva pramANaM na bhavanti, parasparavirodhena ekArthAbhidhAyakatvAt, pATaliputrasvarUpAbhidhAyakaparasparaviruddhavAkyapuruSavAtavat, deva-nArakaato na vidyaH- kimasti nAsti?, ityayaM te abhiprAyaH, tatra vedapadAnAM cArthaM na jAnAsi, cazabdAt yuktiM hRdayaM ca, nirvANateSAmekavAkyatAyAmayamarthaH- vijJAnaghana eve ti jJAnadarzanopayogarUpaM vijJAnaM tato'nanyatvAt AtmA vijJAnaghanaH, saMzayAH, pratipradezamanantavijJAnaparyAyasaGghAtAtmakatvAdvA vijJAnaghanaH, evazabdo'vadhAraNe, vijJAnaghanAnanyatvAt vijJAnaghana eva, parivAraH, amarSaH, etebhyo bhUtebhyaH kSityudakAdibhyaH samutthAya kathaJcidbhUtvA iti hRdayam, yato na ghaTAdyartharahitaM vijJAnamutpadyate, na ca bhUtadharma vedapadArthaH, eva vijJAnam, tadabhAve muktyavasthAyAM bhAvAt, tadbhAve'pi mRtazarIrAdAvabhAvAt, na ca vAcyaM- ghaTasattAyAmapi navatAnivRttI zarIrabhAve'pi caitanya nivRtte: navatAvadbhUtadharmatA caitanyasya, ghaTasya dravyaparyAyobhayarUpatve sati sarvathA navatA'nivRtteH, na ca itthaM dehAccaitanyasyAnivRttiH, tathA zrutAvapyuktaM- astamite Aditye yAjJavalkyaH candramasyastamite zAnte'gnau zAntAyAM vAci tAdRza-bandha puNya-paraloka diikssaa| // 423 // Page #446 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 424 // kiMjyotirevAyaM puruSaH, AtmA jyotiH samrAT itihovAca, tAnyeva hi bhUtAni vinAzavyavadhAnAbhyAM jJeyabhAvena vinazyanti, 0.3 upodghAta niyuktiH, anu-pazcAt vinazyati anuvinazyati, sa ca vivakSitavijJAnA''tmanA uparamate bhAvivijJAnAtmanA utpadyate sAmAnya 0.3.4 vijJAnasantatyA dravyatayA avatiSThata iti, na ca pUrvottarayoratyantabhedaH, sati tasmin ekasya vijJAnasya vijJAnatvA- caturthadvAram , gaNadharasattvaprasaGgAt, na pretyasaJjJA'sti iti na prAktanI ghaTAdivijJAnasajJA'vatiSThate, sAmpratavijJAnopayogavinitatvAt ityayaM vktvytaa| niyukti: 601 vedapadArtha iti, tathA saumya! pratyakSato'pi AtmA gamyata eva, tasya jJAnAt ananyatvAt, taddharmatvAt caitanyasya, jJAnasya ca devaghoSaH, gaNadharA svasaMviditarUpatvAt, tathA ca nIlavijJAnameva utpannamAsIt itidarzanAt, na ca ananubhUte'rthe smRtiprabhavo yujyate, na ca bhinnaM (11)''gamaH jJAnamAtmanaH, pramAtrantaravat vivakSitapramAtuH saMvedanAnupapatteH, na casvAtmani kriyAvirodhaH, pradIpavat tasya svaparaprakAzaka jIva-karma tajIva-bhUtatvAt, itthaM tAvat bhavato'pi ayamanantaparyAyAtmakatvAt jJAnadezAvabhAsitatvAt pradIpadezodyotitaghaTavat dezataH pratyakSa tAza-bandhaeva,jJAnAvaraNIyAdyazeSapratibandhakApagamasamanantarAvirbhUtakevalajJAnasampadAMsarvapratyakSa iti |anumaangmyo'pyyN-vidymaan-punny-prlok nirvANakartRkamidaMzarIram, bhogyatvAt, odanAdivat, vyomakusumaM vipakSa ityanumAnam, na ca liGgayavinAbhUtaliGgopalambhavyatirekeNAnumAnasya ekAntato'pravRttiH, hasitAdiliGgavizeSasya grahAkhyaliGgayavinAbhAvagrahaNamantareNApi grahagamakatvadarzanAt, parivAraH, amarSa:, na ca deha eva graho, yena anyadehadarzanamavinAbhAvagrahaNaniyAmakaM bhavatIti / AgamagamyatA tvasyAbhihitaiva / ityalaM vistareNa, vedapadArthaH, gamanikAmAtrametat iti| ni0-chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / sosamaNo pavvaio paMcahi saha khNddiysehiN||601|| evaM chinne nirAkRte saMzaye jinena jarAmaraNAbhyAM- uktalakSaNAbhyAM vipramuktaH tena sa indrabhUtiH zramaNaH pravrajitaH sAdhu saMzayAH, diikssaa| // 424 // Page #447 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 425 // ityarthaH, paJcabhiH saha khaNDikazataiH,khaNDikA:- chAtrA iti gaathaarthH||601|| iha ca vedapadopanyAsastadA vedAnAM saJjAtalatvAt tena ca pramANatvena aGgIkRtatvAt / iti prathamo gaNadharaH smaaptH|| ni0-taM pavvaiyaM souM bitio AgacchaI amariseNaM / vaccAmiNa ANemI parAjiNittANa taMsamaNaM // 602 // taM indrabhUtiM pravrajitaM zrutvA dvitIyaH khalvagnibhUtiratrAntare Agacchati amarSeNa prAgvyAvarNitasvarUpeNa hetubhUtena, vrajAmi Namiti vAkyAlaGkAre, AnayAmi indrabhUtimiti gamyate, parAjitya, NaM pUrvavat, taM zramaNaM indrajAlikakalpamiti gaathaarthH|| 602 // sa hi tena chalAdinA vinirjita itIdAnIM tasya kA vArtA? ityAdi cintayan jinasakAzaM prAptaH, dRSTvA ca bhagavantaM vismayamupagata iti, atrAntare ni0- AbhaTThoya jiNeNaMjAijarAmaraNavippamukkeNaM / nAmeNa yagotteNa yasavvaNNU savvadarisINaM // 603 // pUrvavat, nAmagotrAbhyAM saMlaptazcintayAmAsa-nAmApi me vetti, athavA prasiddho'ham, ko mAMna vetti?, yadi me hRdgataM saMzaya jJAsyati apaneSyati vA, tadA sarvajJAzaGkA syAt iti / atrAntare bhagavatA'bhihitaH ni0- kiM maNNi atthi kammaM udAhuNasthitti saMsao tujjha / veyapayANa ya atthaMNa jANasI tesimoattho||604|| kiMmanyase asti karma uta nAstIti?, nanvayamanucitaste saMzayaH, ayaMca saMzayastava viruddhavedapadanibandhano varttate, vedapadAnAM cArthaM na jAnAsi, yathA ca na jAnAsi tathA vakSyAmaH, teSAmayamartho-vakSyamANalakSaNa itykssraarthH| tAni ca amUni vedapadAnipuruSa evedaM niM sarvaM yadbhUtaM yacca bhAvyaM utAmRtatvasyezAno yadannenAtirohati yadejati yannaijati yad dUre yadu antike yadantarasya sarvasya yaduta sarvasyAsya bAhyata ityAdi, tathA puNyaH puNyena ityAdi, teSAM cAyamarthaH te matau viparivarttate-puruSaH- AtmA, evazabdo'vadhAraNe, 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyuktiH 602-604 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajIva-bhUtatAhaza-bandhadeva-nArakapuNya-paralokanirvANasazayAH, parivAra:, amarSaH, vedapadArtha: diikssaa| // 425 // Page #448 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 426 // gnndhrvktvytaa| 602-604 gaNadharA (11)''gamaH saca karmapradhAnAdivyavacchedArthaH, idaM sarvaM pratyakSavartamAnaM cetanAcetanam, nimiti vAkyAlaGkAre, yad bhUtaM yad atItaM yacca 0.3 upodghAta niyuktiH, bhAvyaM bhaviSyam, muktisaMsArAvapi sa eva ityarthaH, utAmRtatvasyezAna iti, utazabdo'pyarthe, apizabdazca samuccaye, amRtatvasya 0.3.4 caturthadvAram , amaraNabhAvasya- mokSasya IzAnaH- prabhuzcetyarthaH yat iti yacceti cazabdalopAt, annena AhAreNa atirohati atizayena vRddhimupaiti, yad ejati yat calati- pazvAdi, yat na ejati yanna calati- parvatAdi, yaddUre mervAdi, yad u antike uzabdo'va niyuktiH dhAraNe, antike samIpe yat, tatpuruSa eva ityarthaH, yad antara madhye asya cetanAcetanasya sarvasya, yadeva sarvasyAsya bAhyataH, devaghoSaH, tatsarvaM puruSa eva iti, ataH tadatiriktasya karmaNaH kila sattA duHzraddhayA, te matiH, tathA pratyakSAnumAnAgamagocarAtItaM ca etat, amUrtasya ca Atmano mUrtakarmaNA kathaM saMyoga? iti, kathaM vA amUrtasya sataH mUrtakarmakRtAvupaghAtAnugrahausyAtAmiti, jIva-karmaloke tantrAntareSu ca karmasattA gIyate puNyaH puNyena ityAdau, ato na vidmaH- kimasti nAsti vA?, te abhiprAyaH, tatra vedapadAnAM ca artha na jAnAsi, cazabdAdhuktiM hRdayaM ca, teSAM vedapadAnAmekavAkyatayA vyavasthitAnAmayamartha:-etAni hi nirvANapuruSastutiparANi vartante, tathA jAtyAdimadatyAgAya advaitabhAvanApratipAdakAni vA, na karmasattApratiSedhakAni, anyArthAni / saMzayA:, parivAraH, vA, saumya! itthaM caitadaGgIkarttavyam, yataH nAkarmaNaH kartRtvaM yujyate, pravRttinibandhanAbhAvAt, ekAntazuddhatvAt, gaganavat, amarSaH, vedapadArthaH, itazca akarmA nArambhate, ekatvAt, ekaparamANuvat, na ca azarIravAnIzAnaH khalvArambhako yujyate, tasya svazarIrArambhe'pi uktadoSAnativRtteH, na ca anyastaccharIrArambhAya vyApriyate, zarIritvAzarIritvAbhyAM tasyApi ArambhakatvAnupapatteH, na ca zuddhasya dehakaraNecchA yujyate, tasyA rAgavikalpatvAt, tasmAt karmasadvitIyaH puruSaH kartA iti / na ca tatkarma pratyakSapramANagocarAtItam, matpratyakSatvAt, tvatsaMzayavat, bhavato'pi anumAnagocaratvAt, taccedamanumAnamaM-zarIrAntarapUrvakaM bAlazarIram, tajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paraloka diikssaa| // 426 // Page #449 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 427 // 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| 605-606 gaNadharA jIva-karma indriyAdimattvAt, yuvazarIravat, na ca janmAntarAtItazarIrapUrvakamevedam, tasyApAntarAlagatAvabhAvena tatpUrvakatvAnupapatteH, na cAzarIriNo niyatagarbhadezasthAnaprAptipUrvakaH zarIragraho yujyate, niyAmakakAraNAbhAvAt, na svabhAva eva niyAmako, vastuvizeSAkAraNatAvastudharmavikalpAnupapatteH, svabhAvo hi vastuvizeSo vA syAdakAraNatA vA vastudharmo vA?, na tAvat / vastuvizeSaH, apramANakatvAt, kiM ca- sa mUrto vA syAdamUrto vA?, yadi mUrtaH, karmaNo'sya ca na kazcidbhedaH, kammaiva niyuktiH sajJAntaravAcyaM tat, atha amUrto, na tarhi niyAmako dehakAraNaMvA, amUrttatvAt, gaganavat, tathAhi-nAmUrtAnmUrtaprasUtiriti, devaghoSaH, na cAkAraNatA svabhAvaH, kAraNAbhAvasyAviziSTatvAt yugapadazeSadehasaMbhavaprApteH, akAraNatAvizeSAbhyupagame ca tadbhAva-8 (11)''gamaH prasaGgaH, na ca vastudharmaH svabhAvaH, AtmAkhyavastudharmatvena amUrttatvAt, gaganavat, tasya dehAdikAraNatvAnupapatteH, mUrttavastu-8 tajIva-bhUtadharmatve punarasau na pudgalaparyAyamativarttate, karmApi ca pudgalaparyAyAnanyarUpameva ityAvipratipattiriti, tasmAt yaccharIrapUrvaka deva-nArakabAlazarIraM tatkArmaNamiti, AgamagamyaM ca etat, puNyaH puNyena pApaH pApena karmaNA ityAdi zrutivacanaprAmANyAt, tathA amUrtasyApi Atmano viziSTapariNAmavataH mUrttakarmapudgalasambandho'viruddha eva, AkAzasyeva ghaTAdisaMyoga iti, tathA amUrtasyApi mUrtakRtAvupaghAtAnugrahAvaviruddhau, vijJAnasya madirApAnauSadhAdibhiH upaghAtAnugrahadarzanAt, ityalaM prasaGgeneti / ni0-chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM |sosmnno pavvaio paMcahi saha khNddiysehiN||605|| itthaM chinne saMzaye jinena jarAmaraNavipramuktena sa zramaNaH pravrajitaH paJcabhiH saha khaNDikazataiH, bhAvArthaH sugama iti gaathaarthH| 1605 // dvitIyo gaNadharaH smaaptH|| ni0- te pavvaie souM taio AgacchaI jiNasagAsaM / vaccAmiNa vaMdAmI vaMdittA paJjuvAsAmi // 606 // tAdRza-bandha puNya-paralokanirvANasazayA:, parivAraH, amarSa: vedapadArthaH, diikssaa| // 427 // Page #450 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 428 // tau indrabhUtiagnibhUtI pravrajitau zrutvA tRtIyo vAyubhUtinAmA Agacchati jinasakAzam, ubhayaniSkramaNAkarNanAdapetAbhimAnaH saJjAtasarvajJapratyayaH khalu ata evAhaM vrajAmi, Namiti vAkyAlaGkAre, vande bhagavantam, tathA vanditvA paryupAsayAmi iti gAthArthaH // 606 // iti saJjAtasaGkalpo bhagavatsamIpaM gatvA abhivandya ca bhagavantaM tadagratastasthau, atrAntare ni0-AbhaTThoya jinnennNjaaijraamrnnvippmukkennN|nnaamenn ya gotteNa yasavvaNNU savvadarisINaM // 607 // pUrvavat // itthamapi saMlapto hRdgataM saMzayaM praSTuM kSobhAdasamartho bhagavatA'bhihitaH ni0- tajjIvatassarIraMti saMsaoNaviya pucchase kiNci| veyapayANa ya atthaMNa jANasI tesimo attho||608|| sajIvaH tadeva zarIramiti, evaMsaMzayastava,nApica pRcchasi kiJcit viditAzeSatattvam, ayaMsa saMzayastava viruddhavedapadazrutinibandhano varttate, vedapadAnAM cArthaM na jAnAsi, teSAM tava saMzayanibandhanAnAmayamoM- vakSyamANalakSaNa iti gaathaakssraarthH|| tAni cAmUni parasparaviruddhAni vedapadAni- vijJAnaghana eva etebhyo bhUtebhyaH samutthAya tAnyevAnu vinazyati na pretyasaJjJA'sti ityAdIni, tathA satyena labhyaH tapasA hyeSa brahmacaryeNa nityaM jyotirmayo hi zuddho, yaM pazyanti dhIrA yatayaH saMyatAtmAnaH ityAdIni ceti, eteSAM cAyamarthaH te buddhau pratibhAsate-vijJAnaghane tyAdInAM pUrvavat vyAkhyA, navaraM na pretya sajJA asti- na dehAtmanaH bhedasajJA'sti, bhUtasamudAyamAtradharmatvAt caitanyasya, tatazcAmUni kila zarIrAtiriktAtmocchedaparANi vartante, satyena labhya ityAdIni tu dehAtiriktAtmapratipAdakAni iti, ataH saMzayaH, yuktA ca bhUtasamudAyamAtradharmatA cetanAyAH, te matiH, tatra evopalabdheauratAdivaditi, tathA pratyakSAdipramANagocarAtikrAntazca dehAtirikta Atmeti, tatra vedapadAnAM cArthaM na jAnAsi, 0 bahulametannidarzanamityuktezcaurAdiko'yaM jJeyo, yadvA paryupAdAserghaantAtkRgo nAma iti Nici rUpametat, paryupAse iti kvacidastyapi / 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 607-608 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayAH, parivAraH, amarSaH vedapadArtha: dIkSA // 428 // Page #451 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 429 // 0.3 upoddhAtaniyuktiH, | 0.3.4 caturthadvAram, gnndhrvktvytaa| 609-611 devaghoSaH, gaNadharA (11)''gamaH jIva-karma cazabdAdyuktiM hRdayaM ca, teSAmayamarthaH- tatra vijJAnaghane tyAdInAM prathamagaNadharavaktavyatAyAM vyAkhyAtatvAt na pradarzyate, satyena labhya ityAdInAM tu sugamatvAditi / na ca tatraiva upalabdhyA hetubhUtayA cetanAyAH zarIradharmatA'numAtuM yujyate, taddharmatayA / tatropalambhAsiddheH, na ca tasmin satyeva upalambhaH taddharmatvAnumAnAya alam, vyabhicAradarzanAd, yataH sparze satyeva rUpAdayaH upalabhyante, na ca taddharmatA teSAmiti, tasmAt zarIrAtiriktAtmAkhyapadArthadharmazcetanA iti, dezapratyakSazcAyam, avagrahAdInAM niyuktiH svayaMvedyatvAt, bhAvanA prathamagaNadharavat avaseyA, anumAnagamyo'pi, taccedaM- dehendriyAtirikta AtmA, tadvigame'pi tadupalabdhArthAnusmaraNAt, paJcavAtAyanopalabdhArthAnusmartRdevadattavat, AgamagamyatA tu asya prasiddhA eva satyena labhya ityAdiveda-3 padaprAmANyAbhyupagamAditi, alaM vistareNa, gmnikaamaatrmett| tajIva-bhUtani0-chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM |sosmnno pavvaio paMcahi~ saha khNddiysehiN||609|| pUrvavat // tRtIyo gaNadharaH samApta iti // asya ca prathamagaNadharAdidaM nAnAtvaM- tasya jIvasattAyAM saMzayaH, asya tu nirvANazarIrAtirikte khalvAtmani, na tu tasya sttaayaamiti|| ni0- te pavvaiesouM viyatto AgacchaI jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA paJjuvAsAmi // 610 // amarSaH, tAn pravrajitAn zrutvA indrabhUtipramukhAn vyakto nAma gaNadharaH Agacchati jinasakAzam, kiMviziSTenAdhyavasAyena ityAha diikssaa| vrajAmi, Namiti vAkyAlaGkAre, vandAmi bhagavantaM jinam, tathA vanditvA paryupAsayAmi iti gAthAkSarArthaH / ityevaMbhUtena saGkalpena gatvA bhagavantaM praNamya tatpAdAntike bhagavatsampadupalabdhyA vismayotphullanayanastasthau, atrAntare ni0- AbhaTThoya jiNeNaM jAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 611 // tAhaza-bandhadeva-nArakapuNya-paraloka saMzayA:, parivAraH, vedapadArthaH, // 429 // Page #452 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 430 // puurvvt| ni0- kiM maNNi paMca bhUyA atthi natthitti saMsao tujhaM / veyapayANa ya atthaM Na jANasI tesimo attho // 612 // kiM paJca bhUtAni pRthivyAdIni santi na santIti vA manyase, vyAkhyAntaraM pUrvavat / saMzayazca tavAyaM viruddhavedapadazrutisamuttho varttate, zeSaM pUrvavat tAni cAmUni vedapadAni vartante- svapnopamaM vai sakalamityeSa brahmavidhiraJjasA vijJeya ityAdIni, tathA dyAvA pRthivIityAdInica, tathA pRthvI devatA Apo devatA ityAdIni ca, eteSAM cAyamarthaH tava pratibhAsate-svapnopamaM svapnasadRzam, vainipAto'vadhAraNe sakalaM azeSaM jagat eSa brahmavidhiH eSa paramArthaprakAra ityarthaH aJjasA praguNena nyAyana vijJeyo vijJAtavyo bhAvya ityarthaH, tatazcAmUni kila bhUtanihnavaparANi, zeSANi tu sattApratipAdakAnIti, ataH saMzayaH, tathA bhUtAbhAva eva ca yuktyupapannaH, te cittavibhramaH, teSAM pramANato'grahaNAt, tathAhi- cakSurAdivijJAnasya AlambanaM paramANavo vA syuH paramANusamUho vA?, na tAvadaNavo, vijJAne apratibhAsanAt, nApi tatsamUho, bhrAntatvAt, dvicandravat, bhrAntatA cAsya samUhibhyastattvAnyatvAbhyAmanirvacanIyatvAt avastutvAt, ataH kutobhUtasatteti, tatra vedapadAnAMcAthana jAnAsi, cazabdAdhuktiM hRdayaM ca teSAM tava saMzayanibandhanAnAM vedapadAnAmayamarthaH,svapnopamaM vaisakala mityAdInyadhyAtmacintAyAM maNikanakAGganAdisaMyogasyAniyatatvAdasthiratvAdasAratvAdvipAkakaTukatvAdAsthAnivRttiparANi varttante, na tu tadatyantAbhAvapratipAdakAni iti, tathA dyAvApRthivI tyAdIni tu sugamAni, tathA saumya! na ca cakSurAdivijJAne paramANavonAvabhAsante, teSAM tulyAtulyarUpatvAt, tulyarUpasya ca cakSurAdivijJAne pratibhAsanAt, na ca tulyaM rUpaM nAstyeva, tadabhAve khalvekaparamANuvyatirekeNAnyeSAmaNutvAbhAvaprasaGgAt, na ca tad anyavyAvRttimAtraMparikalpitameva, svarUpAbhAve'nyavyAvRttimAtratAyAM tasya khapuSpakalpatvaprasaGgAt, 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyukti: 612 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayA:, parivAraH, amarSaH vedapadArtha: diikssaa| // 430 // Page #453 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 612 devaghoSaH, gaNadharA bhAga-1 // 431 // sss tathA cAzeSapadArthavyAvRttamapi khapuSpaM svarUpAbhAvAnna sattAM dhArayati, na ca tadrUpameva sajAtIyetarAsAdhAraNaM tadanyavyAvRttiH, tasya tebhyaH svabhAvabhedena vyAvRtteH, svabhAvabhedAnabhyupagameca sajAtIyetarabhedAnupapatteH, sajAtIyaikAntavyAvRttau ca vijAtIyavyAvRttAvanaNutvavadaNutvAbhAvaprasaGgaH,bhAve ca tulyarUpasiddhiriti, na ceyamanimittA tulyabuddhiH, dezAdiniyamenotpatteH, na ca svapnabuddhyA vyabhicAraH, tasyA apyanekavidhanimittabalenaiva bhAvAt, Aha ca bhASyakAra:- aNubhUya diTTha cintiya suya payaiviyAra devyaa'nnuuyaa| sumiNassa nimittAiMpuNNaM pAvaMca naabhaavo||1||n ca bhUtAbhAve svapnAsvapnagandharvapurapATaliputrAdivizeSo yujyate, nacAlayavijJAnagatazaktiparipAkasamanantaropajAtavikalpavijJAnasAmarthyamasyAstulyabuddheH kAraNam, svalakSaNAdasva- lakSaNAnupapatteH, nApi pAramparyeNa tadutpattiyujyate, svalakSaNasAmAnyalakSaNAtiriktavastvabhAvena pAramparyAnupapatteH, bAhyanIlAdyabhAve ca zaktivipAkaniyamo na yujyate, niyAmakasahakArikAraNAbhAvAt / kiMca- AlayAtpItAdisaMvedanajananazaktayo bhinnA vA syurabhinnAvA?, yadyabhinnAH sarvaikatvaprasaGgaH, ekAlayAbhedAnyathAnupapatteH, tatazcakutastAsAMpItAdipratibhAsahetutA?, prayogazca-nIlavijJAnahetutayA parikalpitA zaktirna taddharmA, zaktyantararUpatvAt, zaktyantarasvAtmavat, atha bhinnAstathApyavastusatyo vA syuH vastusatyo vA?, yadyavastusatyaH samUhavatkutaHpratyayatvaM?, atha vastusatyo bAhyo'rthaH kena vAryata iti?, evamaNUnAM tulyarUpagrahaNaM tadAbhAsajJAnotpatteH, na ca viSayabalopajAtasaMvedanAkArasya viSayAdbhedAbhedavikalpadvAreNAnupapattirbhAvyA, viziSTapariNAmopetArthasannidhAvAtmanaH kAlakSayopazamAdisavyapekSasya nIlAdivijJAnamutpadyate, tathApariNAmAd, itthaM caitadaGgIkarttavyam, anyathA nIlAtsaMvedanAnIlasaMvedanAntarAnupapattiH,prAgupanyastavikalpayugalaka (r) anubhUtaM dRSTaM cintitaM zrutaM prakRtivikAraH devatA'nUpaH / svapnasya nimittAni puNyaM pApaM ca nAbhAvaH // 1 // jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayA:, parivAra: amarSa:, vedapadArtha: diikssaa| // 431 // Page #454 -------------------------------------------------------------------------- ________________ KO. zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 432 // 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyuktiH 613-616 devaghoSaH, gaNadharA sambhavAdityevaM paramANutulyarUpagraho'viruddhaH, atulyarUpaM tu yogigamyatvAt viziSTakSayopazamAbhAvAtsarvathA na parigR na ca paramANUnAM bahutve'pi vizeSAbhAvAdghaTazarAvAdibuddheH tulyatvaprasaGgo, vizeSAbhAvasyAsiddhatvAt, tathA ca paramANava eva viziSTapariNAmavanto ghaTa iti, na ca paramANusamudAyAtiriktAni bhUtAni ityalaM prasaGgena / ni0-chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / so samaNo pavvaIo paMcahi~ saha khaMDiyasaehi~ // 613 // pUrvavat // iti caturtho gaNadharaH smaaptH|| ni0- te pavvaie souMsuhamo AgacchaI jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA pjjuvaasaamii||614|| tAn indrabhUtipramukhAn pravrajitAn zrutvA sudharmaH paJcamo gaNadhara Agacchati jinasakAzam, kimbhUtenAdhyavasAyena ityAhapazcArddha pUrvavat / sa ca bhagavantaM dRSTvA atIva mumude, atrAntare ni0- AbhaTThoya jiNeNaMjAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 615 // puurvvt| ni0- kiM maNNi jArisoiha bhavaMmi so tAriso parabhave'vi? / veyapayANa ya atthaM Na jANasI tesimo attho||616|| kiM manyase? yo manuSyAdidRza iha bhave sa tAdRzaH parabhave'pi, nanvayamanucitaste saMzayaH, vyAkhyAntaraM pUrvavat, saMzayazca tavAyaM viruddhavedapadazrutinibandhano varttate, tAnicAmUni-puruSo vai puruSatvamaznutepuruSatvaM prApnotItyarthaH pazavaH pazutvaM ityAdIni, tathA zRgAlo vai eSa jAyate yaH sapurISo dahyate ityAdInI ca, tatra vedapadAnAM cArthaM na jAnAsi, caH pUrvavat, teSAmayamoMvakSyamANalakSaNa ityakSarArthaH / tatra vedapadAnAM tvamitthamarthaM manyase- puruSo mRtaH san puruSatvamaznute, puruSatvameva prApnotItyarthaH, (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paraloka nirvANa saMzayA:, parivAraH, amarSa:, vadapadArtha: // 432 // Page #455 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 433 // tathA pazavo- gavAdayaH pazutvamevetyamUni bhavAntarasAdRzyAbhidhAyakAni, tathA zRgAlo vai eSa ityAdIni tu bhavAntare vaisAdRzyakhyApakAnItyataH saMzayaH, kAraNAnurUpaM ca kAryamutpadyate iti te'bhiprAyo, yato na zAlibIjAdgodhUmAGkaraprasUtiH iti, tatra vedapadAnAmayamarthaH- puruSaH khalviha janmani svabhAvamAIvArjavAdiguNayukto manuSyanAmagotre karmaNI baddhA mRtaH san ruSatvamaznute, na tu niyamataH, evaM pazavo'pi pazubhave mAyAdiguNayuktAH pazunAmagotre karmaNI baddhavA mRtAH santaH pazutvamAsAdayanti, na tu niyogataH iti, karmasApekSo jIvAnAM gativizeSa ityarthaH, zeSANi tu sugamAni, na ca niyamataH kAraNAnurUpaM kAryamutpadyate, vaisAdRzyasyApi darzanAt, tadyathA- zRGgAccharo jAyate, tasmAdeva sarSapAnuliptAt tRNAnIti, tathA golomAvilomabhyo dUrveti, evamaniyamaH, athavA kAraNAnurUpakAryapakSe'pi bhavAntaravaicitryamasya yuktameva, yato bhavAGkarabIjaM saumya! sAtmakaM karma, tacca tiryagnaranArakAmarAdyAyuSkabhedabhinnatvAt citrameva, ataH kAraNavaicitryAdeva Aryavaicitryamiti, vastusthityA tu saumya! na kiJcidiha loke paraloke vA sarvathA samAnamasamAnaM vA'sti, tathA ceha yuvA nijairapyatItAnAgatairbAlavRddhAdiparyAyaiH sarvathA na samAnaH, avasthAbhedagrahaNAt, nApisarvathA'samAnaH, sattAdyanugamadarzanAd, evaM paraloke'pi manujo devatvamApannona sarvathA samAno'samAnovA, itthaM caitadaGgIkarttavyam, anyathA dAnadayAdInAM vaiyrthyprsnggaat| ni0-chiNNaMmi saMsayaMmI jiNeNa jrmrnnvippmukkennN|so samaNo pavvaio paMcahi~ saha khNddiysehiN||617|| pUrvavat // iti paJcamo gaNadharaH smaaptH|| ni0- te pavvaie souM maMDio Agacchai jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA panjuvAsAmi // 618 // 0.3upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 617-618 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajIva-bhUtatAhaza-bandhadeva-nArakapuNya-paralokanirvANasaMzayAH, parivAraH, amarSaH, vedapadArthaH, diikssaa| // 433 // Page #456 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 434 // tAnindrabhUtipramukhAn pravrajitAn zrutvA maNDikaH SaSTho gaNadharaH Agacchati jinasakAzam, kimbhUtenAdhyavasAyenetyAha-vaccAmi NamityAdi pUrvavat / sa ca bhavagatsamIpaM gatvA praNamya ca bhuvananAthamatIva muditaH tadagratastasthau, atrAntare ni0- AbhaTThoya jiNeNaMjAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU svvdrisiinnN||619|| puurvvt| ni0- kiMmanni baMdhamokkhA asthiNa atthitti saMsao tujhN| veyapayANa ya atthaMNa yANasI tesimo attho||620|| kiMmanyase bandhamokSausto na vA?, nanvayamanucitaste saMzayaH, vyAkhyAntaraM pUrvavat, ayaMca saMzayastava viruddhavedapadazrutisamuttho / varttate, vedapadAnAM cArthaM na jAnAsi , caH pUrvavat, teSAmayamoM- vakSyamANalakSaNa ityarthaH / tAni cAmUni vedapadAni- sa eSa viguNo vibhurna badhyate saMsarati vA, na mucyate mocayati vA, na vA eSa bAhyamabhyantaraM vA veda ityAdIni, tathA naha vai sazarIrasya / priyApriyayorapahatirasti, azarIraM vA vasantaM priyApriye na spRzataH ityAdIni ca, eSAM cAyamarthaste cetasi pratibhAsate- sa eSa: nirvANaadhikRto jIvaH viguNa:- sattvAdiguNarahitaH vibhuH- sarvagataH na badhyate- puNyapApAbhyAM na yujyata ityarthaH, saMsarati vA, netyanuvarttate, na mucyate- na karmaNA viyujyate, bandhAbhAvAt, mocayati vA'nyam, anenAkartRkatvamAha, na vA eSa bAhya parivAraH, amarSaH, AtmabhinnaM mahadahaGkArAdi abhyantaraM-svarUpameva veda-vijAnAti, prakRtidharmatvAt jJAnasya, prakRtezcAcetanatvAdvandhamokSAnupapattiriti bhAvaH / tatazcAmUni kila bandhamokSAbhAvapratipAdakAni, tathA naha vai naivetyarthaH, sazarIrasya priyApriyayorapahatirastIti-bAhyAdhyAtmikAnAdizarIrasantAnayuktatvAt sukhaduHkhayorapahatiHsaMsAriNo nAstItyarthaH, azarIraMvA vasantaM- amUrtami-8 tyarthaH, priyApriye na spRzataH, kAraNAbhAvAdityarthaH, amUni ca bandhamokSAbhidhAyakAnIti, ataH saMzayaH, tathA saumya! 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 619-620 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paraloka saMzayAH, vedapadArthaH, diikssaa| // 434 // Page #457 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 435 // 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| bhavato'bhiprAyo- bandho hi jIvakarmasaMyogalakSaNaH, sa AdimAnAdirahito vA syAt?, yadi prathamo vikalpastataH kiM pUrvamAtmaprasUtiH pazcAtkarmaNaH uta pUrva karmaNaH pazcAdAtmanaH Ahozvidyugapadubhayasyeti?, kiMcAtaH, na tAvatpUrvamAtmaprasUti. yujyate, nirhetukatvAd, vyomakusumavat, nApi karmaNaH prAk prasUtiH, karturabhAvAt, na cAkartRkaM karma bhavati, yugapatprasUtirapyakAraNatvAdeva na yujyate, na cAnAdimatyapyAtmani bandho yujyate, bandhakAraNAbhAvAd gaganasyeva, itthaM caitadaGgIkartavyam / niyuktiH anyathA muktasyApi bandhaprasaGgaH, tathA ca sati nityamokSatvAnmokSAnuSThAnavaiyarthyam, atha dvitIyaH pakSaH, tathApi nAtmakarma- 619-620 devaghoSaH, viyogo bhaved, anAditvAd, AtmAkAzasaMyogavad, itthaM mokSo na ghaTate, tathA dehakarmasantAnAnAditvAcca kuto mokSa iti te matiH / tatra vedapadAnAmayamarthaH- sa eSa-muktAtmA vigatAH chAdmasthikajJAnAdayo guNA yasya sa viguNaH vibhuH- vijJAnAtmanA sarvagataH na badhyate- mithyAdarzanAdibandhakAraNAbhAvAt saMsarati vA- manujAdibhaveSu karmabIjAbhAvAt, netyanuvartate, na deva-nArakamucyate, muktatvAt, mocayati vA tadA khalUpadezadAnavikalatvAt, netyanuvartate, tathA saMsArikasukhanivRttyarthamAha- navA eSa nirvANamuktAtmA bAhya-mrakvandanAdijanitaM AbhyantaraM AbhimAnikaM veda- anubhavAtmanA vijAnAtItyevametAni muktAtmasvarUpAbhidhAyakAnyeva, zeSANi tusugamAni, tathA jIvakarmaNorapyanAdimatoranAdimAneva saMyogo, dharmAdharmAstikAyAkAzasaMyogavaditi, amarSaH, nacAnAditvAtsaMyogasya viyogAbhAvaH, yataH kAJcanopalayoH saMyogo'nAdisantatigato'pi kSAramRtpuTapAkAdidravyasaMyogopAyato vighaTate, evaM jIvakarmaNorapijJAnadarzanacAritrayogopAyAdviyoga iti, na cAnAditvAtsarvasya karmaNo jIvakRtatvAnupapattiH, yato vartamAnatayA mithyAdarzanAdisavyapekSAtmanopAttaM kRtamityucyate, sarvaM ca vartamAnatvena mithyAdarzanAdisavyapekSAtmopAttaM karma anAdi ca, kAlavat, yathA hi yAvAnatItaH kAlastenAzeSeNa vartamAnatvamanubhUtamatha cAsAvanAdiriti, na gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandha paNya-paraloka saMzayA:, parivAraH, vedapadArtha: diikssaa| // 435 // Page #458 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 436 // gnndhrvktvytaa| gaNadharA cAmUrtasya mUrtasaMyogona ghaTate, ghaTAkAzaMsayogadarzanAd, viyogastudarzita eva, na ca muktasyApi karmayogaH, tasya kaSAyAdi- 0.3 upodghAta niyuktiH, pariNAmAbhAvAt, kaSAyAdiyuktazca jIvaH karmaNo yogyAn pudgalAnAdatte iti, na cetthaM bhavyocchedaprasaGgaH, anAgatakAla-3 0.3.4 caturthadvAram , vatteSAmanantatvAt, na ca parimitakSetre teSAmavasthAnAbhAvaH, amUrttatvAt, pratidravyamanantakevalajJAnadarzanasampAtavannartakInayanavijJAnasampAtavadvA, ityalaM prsnggen|| niyuktiH ni0-chiNNaMmi saMsayaMmI jiNeNa jrmrnnvippmukkennN| sosamaNopavvaio adbhuTThahi~ saha khNddiysehiN||621|| 621-624 devaghoSaH, pUrvavat, navaraM- arddhacaturthaiH saha khaNDikazataiH // iti SaSTho gaNadharaH smaaptH| (11)''gamaH ni0-tepavvaie souMmorio AgacchaI jiNasagAsaM / vaccAmiNa vaMdAmI vaMdittA pnyjuvaasaami||622|| jIva-karma tajjIva-bhUtapUrvavat, navaraM maurya Agacchati jinasakAzamiti nAnAtvam / ni0- AbhaTThoya jinnennNjaaijraamrnnvippmukkennN| nAmeNa yagotteNa yasavvaNNU savvadarisINaM // 623 // nirvANasapAtanikA vyAkhyA puurvvdev|| saMzayA:, ni0- kiM mannasi saMti devA uyAhuna santIti saMsao tujhaM / veyapayANa ya atthaM na yANasI tesimo attho||624|| parivAraH, amarSa:, kiM santi devA uta na santIti manyase, vyAkhyAntaraM prAgvat, ayaM ca saMzayastava viruddhavedapadazrutiprabhavo varttate, pazcArTsa vedapadArtha: diikssaa| pUrvavat / tAni cAmUni vedapadAni- sa eSa yajJAyudhI yajamAno'JjasA svargalokaM gacchatItyAdIni, tathA apAma somam, amRtA abhUma, agaman jyotiH, avidAma devAn, kiM nUnamasmAMstRNavadarAtiH, kimu dhUrtiramRtamaya'sye tyAdIni ca, tathA ko jAnAti? #mAyopamAn gIrvANAnindrayamavaruNakuberAdInityAdi, eteSAMcAyamarthaste matau pratibhAsate- yathA apAma-pItavantaH soma-latArasam, tAdRza-bandhadeva-nArakapuNya-paraloka // 436 // Page #459 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 437 // amRtA- amaraNadharmANaH abhUma- bhUtAH sma, agaman- gatAH jyoti:- svargam, avidAma devAn- devatvaM prAptAH smaH, kiM nUnamasmAMstRNavatkariSyatIti, ayamarthaH- arAtirvyAdhiH kimu- prazne dhUrttiH- jarA amRtamartyasya- amRtatvaM prAptasya puruSasyetyevaM draSTavyam, amaraNadharmiNo manuSyasya kiM kariSyanti vyAdhayaH? tathA saumya! tvamitthaM manyase-nArakAH saGkliSTAsuraparamAdhArmikAyattatayA karmavazatayA ca paratantratvAt svayaMca duHkhasamprataptatvAdihAgantumazaktA eva, asmAkamapyanena zarIreNa tatra karmavazatayA eva gantumazakyatvAt pratyakSIkaraNopAyAsambhavAd AgamagamyA eva, zrutismRtigrantheSu zrUyamANAH zraddheyA bhavantu,ye punardevAH svacchandacAriNaH kAmarUpAH prakRSTadivyaprabhAvAt ihAgamanasAmarthyavantaste kimitIha nAgacchanti? yato na dRzyanta iti, ato na santi te, asmadAdyapratyakSatvAt, kharaviSANavat, tatra vedapadAnAM cetyAdi pUrvavat, tatra vedapadAnAmayamarthaH- ko jAnAti? mAyopamAna gIrvANAnindrayamavaruNakuberAdIni tyAdi, tatra paramArthacintAyAM santi devAH, matpratyakSatvAt, manuSyavat, bhavato'pi, AgamAcca sarvathA, sarvamanityaM mAyopamam, na tu devanAstitvaparANi vedavAkyAnIti, tathA svacchandacAriNo'pi cAmI yadiha nAgacchanti tatredaM kAraNaM- nAgacchantIha sadaiva suragaNAH, saGkrAntadivyaprematvAdviSayaprasaktatvAt prakRSTarUpaguNastrIprasaktavicchinnaramyadezAntaragatamanuSyavat, tathA'samAptakarttavyatvAd, bahukarttavyatAprasAdhanaprayuktavinItapuruSavat, tathA'nadhInamanujakAryatvAt, nArakavat,anabhimatagehAdau niHsaGgayativadveti, tathA'zubhatvAnnarabhavasya tadgandhAsahiSNutayA nAgacchanti, mRtakaDevaramiva haMsA iti, jinajanmamahimAdiSu punarbhaktivizeSAd bhavAntararAgatazca kvacidAgaccha - ntyeva, tathA caite sAmprataM bhavato'pi pratyakSA eva, zeSakAlamapi sAmAnyazcandrasUryAdivimAnAlayapratyakSatvAttadvAsisiddhiH, ityalaM prsnggen| 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyukti: 624 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayA:, parivAraH, amarSaH, vedapadArthaH, diikssaa| // 437 // Page #460 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 438 // ni0- chinnaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / so samaNo pavvaio adbhuTThahi~ saha khaMDiyasaehiM // 625 // pUrvavat / samAptaH saptamo gnndhrH| ni0-te pavvaiesouM akaMpio AgacchaI jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA pnyjuvaasaami||626|| pUrvavannavaramakampikaH AgacchatIti nAnAtvam / ni0- AbhaTThoya jiNeNaM jAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 627 // sapAtanikA puurvvdev| ni0- kiM manne neraiyA atthi na atthitti saMsao tujhaM / veyapayANa ya atthaM Na yANasI tesimo attho||628|| narAn kAyantIti narakAsteSu bhavA nArakAH, kiM nArakAH santi na santIti manyase, vyAkhyAntaraM pUrvavat, ayaM ca saMzayastava viruddhavedapadazrutisamudbhavo varttate, zeSaM pUrvavat, vedapadAni cAmUni- nArako vai eSa jAyate, yaH zUdrAnnamaznAti tyAdi, eSa brAhmaNo nArako bhavati yaH zUdrAnnamatti, naha vai pretya narake nArakAH santI tyAdi, gatArtham, yuktaya evocyante- tatrAkampikAbhiprAyamAha-saumya! tvamitthaM manyase- devA hi candrAdayastAvat pratyakSA eva, anye'pyupayAcitAdiphaladarzanAnumAnato'vagamyante, nArakAstvabhidhAnavyatiriktArthazUnyAH kathaM gamyanta iti?, prayogazca-na santi nArakAH, sAkSAdanumAnato vA'nupalabdheH, vyomakusumavat, vyatireke devAH, itthaMpUrvapakSamAzaGkaya bhagavAnevAha-saumya! te hi nArakAH karmaparatantratvAdihAgantuma-2 samarthAH, bhavadvidhAnAmapi tatra gamanazaktyabhAvaH, karmaparatantratvAdeva, ato bhavadvidhAnAM tadanupalabdhiriti, kSAyikajJAnasampadupetAnAM tu vItarAgANAMpratyakSA eva, teSAMsakalajJAnayuktatvAd apAstasamastAvaraNatvAt, na cAzeSapadArthavidaH sAkSA 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 625-628 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasazayA:, parivAra:, amarSa:, vaMdapadArtha diikssaa| // 438 // Page #461 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 / / 439 // tkArikSAyikabhAvasthAna santi, yato jJasvabhAva AtmA jJAnAvaraNIyapratibaddhasvabhAvatvAt nAzeSaM vastu vijAnAti, tatkSayopazamajastu tasya svarUpAvirbhAvavizeSo dRzyate, tathA ca kazcidbahu jAnAti kazcidbahutaramiti kSAyopazamiko'yaM jJAnavRddhibheda iti, na hyayaM jJAnavizeSaH khalvAtmanastatsvAbhAvyamantareNopapadyate iti, evaM cApagatAzeSajJAnAvaraNasya jJasvabhAvatvAdazeSajJeyaparicchedakatvamiti, tathA cAsminnevArthe laukiko dRSTAntaH, yathA hi padmarAgAdirupalavizeSo bhAsvarasvarUpo'pi svagatamalakalaGkAGkitastadA vastvaprakAzayannapi kSAramRtpuTapAkAdyupAyatastadapAye prakAzayati, evamAtmApi jJasvabhAva karmamalinaH prAgazeSa vastvaprakAzayannapi samyaktvajJAnatapovizeSasaMyogopAyato'petasamastAvaraNaH sarvaM vastu prakAzayati, pratibandhakAbhAvAt, na cApratibaddhasvabhAvasyApi padmarAgavatsarvatra prakAzanavyApArAbhAvaH, tasya jJasvabhAvatvAd, na hi jJo. jJeye sati pratibandhazUnyo na pravarttate, naca prakAzakasvabhAvapadmarAgeNaiva vyabhicAro bhAvayitavyaH, tasya sannikRSTArthaprakAzanAt, viprakRSTaviSaye tu dezaviprakarSeNaiva pratibaddhatvAdapravRttiH, na cAtmano'pi dezaviprakarSa evAparicchedahetuH, tasyAgamagamyeSu nirvANasUkSmavyavahitaviprakRSTeSvakhilapadArtheSvadhigatisAmarthyadarzanAt, tathA ca paramANumUlakIlodakAmaralokacandroparAgAdiparicchedasAmarthyamasyAgamopadezataH kSayopazamavato'pidRzyate, evaM sAkSAtkAri kSAyikamapi pratipattavyamiti / evaM kSAyikajJAna parivAraH, amarSaH, vatAM nArakAH pratyakSA eva, bhavato'pyanumAnagamyAH, taccedaM-vidyamAnabhoktRkaM prakRSTapApaphalam, karmaphalatvAt, puNyaphalavat, vedapadArtha:, nacatiryagnarA eva prakRSTapApaphalabhujaH, tasyaudArikazarIravatA vedayitumazakyatvAt, anuttarasurajanmanibandhanaprakRSTapuNyaphalavat, tathA''gamagamyAzca te, yata evamAgamaH- satatAnubandhamuktaM duHkhaM narakeSu tIvrapariNAmam / tiryasUSNabhayakSuttRDAdiduHkhaM sukhaM caalpm|| 1 // sukhaduHkhe manujAnAM manaHzarIrAzraye bhuviklpe| sukhameva tu devAnAmalpaM duHkhaM tu manasi bhavam // 2 // ityAdi, evaM - 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyukti: 628 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajIva-bhUtatATaza-bandhadeva-nArakapuNya-paraloka saMzayAH, diikssaa| // 439 // Page #462 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 440 // 0.3 upoddhAtaniyuktiH, | 0.3.4 caturthadvAram , gnndhrvktvytaa| niyuktiH 629-632 devaghoSaH, gaNadharA ni0- chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / so samaNo pavvaio tihi usaha khNddiysehiN||629|| pUrvavannavaraM tribhiH saha khaNDikazatairiti // aSTamo gaNadharaH smaaptH|| ni0- te pavvaie souM ayalabhAyA Agacchai jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA pabruvAsAmi // 630 // pUrvavannavaraM-acalabhrAtA Agacchati jinasakAzamiti / ni0- AbhaTThoya jinnennNjaaijraamrnnvippmukkennN| nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 631 // sapAtanikA puurvvt| ni0- kiM manni puNNapAvaM atthina atthitti saMsao tujhN| veyapayANa ca atthaMNa yANasI tesimo attho||632|| kiM puNyapApe staH na vA? manyase, vyAkhyAntaraM pUrvavat, ayaM ca saMzayastava viruddhavedapadazrutiprabhavo darzanAntaraviruddhazrutiprabhavazca, tatra vedapadAnAM cArthaM na jAnAsi, cazabdAdhuktiM hRdayaM ca, teSAmayamartha ityakSarArthaH / tAni cAmUni vedapadAnipuruSa evedaM niM sarva mityAdIni yathA dvitIyagaNadhare, vyAkhyApi tathaiva, svabhAvopanyAso'pi tathaiva, tathA saumyAcalabhrAtaH! tvamitthaM manyase- darzanavipratipattizcAtra, tatra keSAzciddarzanaM- puNyamevaikamasti na pApam, tadeva cAvAptaprakarSAvasthaM svargAya kSIyamANaM tu manuSyatiryanArakAdibhavaphalAya, tadazeSakSayAcca mokSa iti, yathA'tyantapathyAhArAsevanAdutkRSTamArogyasukhaM bhavati, vedapadArthaH, kiJcitkiJcitpathyAhAraparivarjanAcArogyasukhahAniH, azeSAhAraparikSayAcca sukhAbhAvakalpo'pavargaH, anyeSAM tu pApamevaikam, na puNyamasti, tadeva cottamAvasthAmanuprAptaM nArakabhavAyAlam, kSIyamANaM tu tiryagnarAmarabhavAyeti, tadatyantakSayAcca mokSa iti, yathA atyantApathyAhArasevanAtparamanArogyam, tasyaiva kiJcitkiJcidapakarSAdArogyasukham, azeSaparityAgAnmRtikalpo (11)''gamaH jIva-karmatakhIva-bhUtatAza-bandhadeva-nArakapuNya-paralokanirvANasaMzayAH, parivAraH, amarSaH, // 440 // Page #463 -------------------------------------------------------------------------- ________________ 0.3.4 zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 / / 441 // gnndhrvktvytaa| gaNadharA jIva-karma mokSa iti, anyeSAM tUbhayamapyanyo'nyAnuviddhasvarUpakalpaM sammizrasukhaduHkhAkhyaphalahetubhUtamiti, tathA ca kila naikAntataH 0.3 upoddhAta niyuktiH, saMsAriNaH sukhaM duHkhaMcAsti, devAnAmapAdiyuktatvAt, nArakANAmapi ca paJcendriyatvAnubhavAd, itthaMbhUtapuNyapApAkhya caturthadvAram, vastukSayAcApavarga iti, anyeSAM tu svatantramubhayaM viviktasukhaduHkhakAraNam, tatkSayAcca niHzreyasAvAptiriti, ato darzanAnAM parasparaviruddhatvAt, apramANatvAdasminviSaye prAmANyAbhAva iti te'bhiprAyaH, puNyaH puNyene tyAdinA pratipAditA ca tatsattA, niyuktiH 632 ataH saMzayaH, tatra vedapadAnAM cArthaM na jAnAsi, teSAmayamarthaH yathA dvitIyagaNadhare tathA svabhAvanirAkaraNayukto vaktavyaH, devaghoSaH, sAmAnyakarmasattAsiddhirapi tathaiva vaktavyA, yacca darzanAnAmaprAmANyaM manyase, parasparaviruddhatvAd, etadasAmpratam, ekasya (11)''gamaH pramANatvAt, tathA ca pATiliputrAdisvarUpAbhidhAyakAH samyak tadrUpAbhidhAyakayuktAH parasparaviruddhavacaso'pi na sarva tajIva-bhUtaevApramANatAM bhajante, tatra yatpramANaM tadapramANanirAsadvAreNa pradarzayiSyAmaH, tatra na tAvatpuNyamevApacIyamAnaM duHkhakAraNam, deva-nArakatasya sukhahetutveneSTakatvAt, svalpasyApi svalpasukhanivartakatvAt, tathA cANIyaso hemapiNDAdaNurapi sauvarNa eva ghaTo puNya-paraloka nirvANabhavati, na mArttika iti, na ca tadabhAvo duHkhahetuH, tasya nirupAkhyatvAt, na ca sukhAbhAva eva svasattAvikalo duHkham, / saMzayAH, tasyAnubhUyamAnatvAt, tatazca svAnurUpakAraNapUrvikA duHkhaprakarSAnubhUtiH, prakarSAnubhUtitvAt, puNyaprakarSAnubhUtivat, na ca parivAraH, puNyaleza evAnurUpaM kAraNamasyA iti, evaM dRSTAnto'pyAbhAsitavyaH, kevlpunnyvaadniraasH| kevalapApakSe'pi viparItamupa-8 vedapadArthaH, diikssaa| pattijAlamidameva vAcyam, nApi tatsarvathA'nyo'nyAnuviddhasvarUpaM niraMzavastvantarameva, sarvathA sammizrasukhaduHkhAkhyakAryaprasaGgAd, asadRzazca sukhaduHkhAnubhavo, devAnAM sukhAdhikyadarzanAt, nArakANAM ca duHkhAdhikyadarzanAt, na ca sarvathA : sammizraikarUpasya hetoralpabahutvabhede'pi kAryasya svarUpeNa pramANato'lpabahutvaM vihAya bhedo yujyate, na hi mecakakAraNaprabhavaM tAdRza-bandha amarSa:, // 441 Page #464 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 442 // 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| kAryyamanyatamavarNotkaTatAM bibharti, tasmAt sukhAtizayasyAnyannimittamanyaccaduHkhAtizayasyeti / na ca sarvathaikasya sukhAtizayanibandhanAMzavRddhirduHkhAtizayakAraNAMzahAnyA sukhAtizayaprabhavAya kalpayituMnyAyyA, bhedaprasaGgAt, tathA ca yadvRddhAvapi yasya vRddhirna bhavati tattato bhinnaM pratItameva, evaM sarvathaikarUpatA puNyapApayorna ghaTate, karmasAmAnyatayA tvaviruddhA'pi, yataHsAta(sadvedya) samyaktvahAsyaratipuruSavedazubhAyurnAmagotrANi puNyamanyatpApa (tattvA0 a08 sU026) miti, sarvaM caitakarma, tasmAdvivikte , niyuktiH puNyapApe sta iti / saMsAriNazca sattvasyaitadubhayamapyasti,kiJcitkasyacidupazAntaM kiJcitkSayopazamatAmupagataM kiJcitkSINaM kiJcidudIrNam, ata eva ca sukhaduHkhAtizayavaicitryaM jntuunaamiti| ni0-chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / so samaNo pavvaio tihi usaha khNddiysehiN||633 / / pUrvavat // navamo gaNadharaH samApta : // ni0- te pavvaie souM meyajo AgacchaI jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA pajuvAsAmi // 634 // pUrvavannavaraM metAryaH aagcchtiiti| ni0- AbhaTThoya jiNeNaMjAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 635 // sapAtanikA vyAkhyA puurvvdev| ni0- kiM maNNe paralogo atthi Natthitti saMsao tujhaM / veyapayANaM ya atthaM Na yANasI tesimo attho||636 // kiM paraloko- bhavAntaragatilakSaNo'sti nAstIti manyase, vyAkhyAntaraM pUrvavat, ayaM ca saMzayastava viruddhavedapadazrutinimitto varttate, zeSaM pUrvavat, tAni cAmUni vedapadAni- vijJAnaghane tyAdIni, tathA sa vai AtmA jJAnamaya ityAdIni ca 633-636 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayAH, parivAraH, amarSa:, vedapadArtha: diikssaa| // 442 // Page #465 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 443 / / parAbhipretArthayuktAni yathA prathamagaNadhara iti, bhUtasamudAyadharmatvAcca caitanyasya kuto bhavAntaragatilakSaNaparalokasambhava iti te matiH, tadvighAte caitanyavinAzAditi, tathA satyapyAtmani nitye'nitye vA kutaH paralokaH?, tasyAtmano'pracyutAnutpannasthiraikasvabhAvatvAt vibhutvAt tathA niranvayavinazvarasvabhAve'pyAtmani kAraNakSaNasya sarvathA'bhAvottarakAlamiha loke'pi kSaNAntarAprabhavaH kutaH paraloka ityabhiprAyaH, tatra vedapadAnAM cArthaM na jAnAsi, teSAmayamarthaH- tatra vijJAnaghane tyAdInAM pUrvavadvAcyam, na ca bhUtasamudAyadharmazcaitanyam, kvacitsannikRSTadehopalabdhAvapi caitanyasaMzayAt, na ca dharmigrahaNe dharmAgrahaNaM yujyate, itazca dehAdanyaccaitanyam, calanAdiceSTAnimittatvAt, iha yadyasya calanAdiceSTAnimittaM tattato bhinnaM dRSTam, yathA mArutaH pAdapAditi, tatazca caitanyasyA''tmadharmatvAttasya cAnAdimatkarmasantatisamAliGgitatvAt utpAdavyayadhrauvyayuktatvAtkarmapariNAmApekSamanuSyAdiparyAyanivRttyA devAdiparyAyAntarAvAptirasyAviruddhati, nityAnityaikAntapakSoktadoSAnupapattizvAtrAnabhyupagamAt iti| ni0- chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / so samaNo pavvaio tihi usaha khaMDiyasaehiM // 637 // pUrvavat // dazamo gaNadharaH smaapt:|| ni0- te pavvaiesouM pabhAso AgacchaI jinnsgaasN| vaccAmiNa vaMdAmI vaMdittA paJjuvAsAmi // 638 // pUrvavannavaraM prabhAsaH aagcchtiiti| ni0- AbhaTThoya jiNeNaM jAijarAmaraNavippamukkeNaM / nAmeNa ya gotteNa yasavvaNNU savvadarisINaM // 639 // sapAtanikA vyAkhyA puurvvdev| 0.3 upoddhAtaniyuktiH, 0.3.4 caturthadvAram , gnndhrvktvytaa| niyuktiH 637-639 devaghoSaH, gaNadharA (11)''gamaH jIva-karmatajjIva-bhUtatAdRza-bandhadeva-nArakapuNya-paralokanirvANasaMzayA:, parivAraH amarSa: vedapadArtha dIkSA // 443 // Page #466 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 444 // ni0- kiMmaNNe nivvANaM atthi Nasthitti saMsayo tujhaM / veyapayANa ya atthaMNa yANasi tesimo attho||988||640|| 0.3 upoddhAtakiM nirvANamasti nAstIti manyase, vyAkhyAntaraM pUrvavat, ayaM ca saMzayastava viruddhavedapadazrutisamuttho varttate, zeSaM pUrvavat / niyuktiH, 0.3.4 tAni cAmUni vedapadAni- jarAmarthya vA etatsarvaM yadagnihotraM tathA dve brahmaNI veditavye, paramaparaM ca, tatra paraM satyaM jJAnamanantaM brahmeti, caturthadvAram, gaNadharaeteSAM cAyamarthastava matau pratibhAsate- agnihotrakriyA bhUtavadhopakArabhUtatvAt zabalAkArA, jarAmayyavacanAcca tasyAH sadA vktvytaa| karaNamuktam, sAcAbhyudayaphalA, kAlAntaraMca nAsti yasminnapavargaprApaNakriyArambha iti, tasmAtsAdhanAbhAvAnnAsti mokSaH, niyuktiH 640-641 tatazcAmUni mokSAbhAvapratipAdakAni, zeSANi tu tadastitvakhyApakAnItyataH saMzayaH, tathA saMsArAbhAvo mokSaH, saMsArazca devaghoSaH, tiryagnaranArakAmarabhavarUpaH, tadbhAvAnatiriktazcAtmA, tatazca tadabhAve Atmano'pyabhAva eveti kuto mokSaH?, tatra vedAnAM cArtha / gaNadharA (11)''gamaH na jAnAsi, teSAmayamarthaH- jarAmarthya vA vAzabdo'pyarthe, tatazca yAvajjIvamapi, na tu niyogata iti, tatazcApavargaprApaNakriyArambhakAlAstitA'nivAryyA, na ca saMsArAbhAve tadavyatiriktatvAt Atmano'pyabhAvo yujyate, tasyAtmaparyAyarUpatvAt, na ca paryAyanivRttau paryAyiNaH sarvathA nivRttiriti, tathA ca hemakuNDalayorananyatvam, na ca kuNDalaparyAyanivRttau hemno'pi sarvathA nivRttiH, tathA'nubhavAt, itthaM caitadaGgIkarttavyam, anyathA paryAyanivRttau paryAyiNaH sarvathA nivRttyabhyupagame paryAyAntarAnupapattiH prApnoti, kAraNAbhAvAt, tadabhAvasya ca sarvadA'viziSTatvAt, tasmAtsaMsAranivRttAvapyAtmano bhAvAt / vastusvarUpo mokSa iti|| ni0- chiNNaMmi saMsayaMmI jiNeNa jaramaraNavippamukkeNaM / sosamaNo pavvaiyo tihi usaha khaMDiyasaehi // 641 // pUrvavadeva ||ekaadsho gaNadharaH samAptaH / / uktA gnndhrsNshyaapnynvktvytaa| sAmpratameteSAmeva vaktavyatAzeSapratipi ttsshyaa:| // 444 // Page #467 -------------------------------------------------------------------------- ________________ zrIAvazyaka | niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 445 // pAdayiSayA dvAragAthAmAha ni0-khette kAle jamme gottamagAra chumtthpriyaae| kevaliya Au Agama pariNevvANe tave ceva // 642 // dAragAhA / ekArAntAH zabdAH prAkRtazailyA prathamaikavacanAntA draSTavyAH, tatazca gaNadharAnadhikRtya kSetraM- janapadagrAmanagarAditadvaktavyaM janmabhUmiH, tathA kAlo nakSatracandrayogopalakSito vAcyaH, janma vaktavyam, tacca mAtApitrAyattamityato mAtApitarau vAcyau, gotraM yadyasya tadvAcyam, agArachaumatthapariyAe tti paryAyazabdaH ubhayatrApyabhisambadhyate, agAraparyAyo-gRhasthaparyAyo vAcyaH, tathA chadmasthaparyAyazceti, tathA kevaliparyAyo vAcyaH, sarvAyuSkaM vAcyam, tathA Agamo vAcyaH, kaH kasyAgama AsIt?, parinirvANaM vAcyam, kasya bhagavati jIvati sati AsIt kasya vA mRte iti, tapazca vaktavyam, kiM kenApavarga gacchatA tapa Acaritamiti?, cazabdAtsaMhananAdica vAcyam, iti gAthAsamudAyArthaH // idAnImayavayavArthaH pratipAdyate-tatra kSetradvArAvayavArthAbhidhitsayA''ha ni0- magahA gobbaragAme jAyA tiNNeva goymsgottaa| kollAgasannivese jAo viatto suhammoya // 643 // magadhAviSaye gobaragrAme sanniveze jAtAstraya evAdyAH goyame tti ete trayo'pi gautamasagotrA iti, kollAgasanniveze jAto vyaktaH sudharmazceti gaathaarthH|| ni0- morIyasannivese do bhAyaro maMDimoriyA jaayaa| ayalo ya kosalAe~ mahilAe akaMpio jaao||644|| mauryasanniveze dvau bhrAtarau maNDikamauryo jAto, acalazca kauzalAyAM mithilAyAmakampiko jAta iti gAthArthaH / / ni0-tuMgIya sannivese meyajo vcchbhuumieNjaao| bhagavaMpiyappabhAsorAyagihe gaNaharo jaao||645|| daarN|| 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| | niyuktiH 642-645 gaNInAM grAmanakSatramAtApitRgotrA| gAracchadma| sthkevlipryaayuraagmmokssnirvaanntpaaNsi| // 445 // Page #468 -------------------------------------------------------------------------- ________________ 0.3.4 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 446 // tuGgikasanniveze metAryo vatsabhUmau jAtaH, kozAmbIviSaya ityarthaH, bhagavAnapi ca prabhAso rAjagRhe gaNadharo jAta iti 0.3 upodghaatgaathaarthH|| kAladvArAvayavArthaH pratipAdyate- tatra kAlo hi nakSatracandrayogopalakSita itikRtvA yadyasya gaNabhRto nakSatraM niyuktiH, tadabhidhitsurAha caturthadvAram, ni0- jeTThA kittiya sAI savaNo hatthuttarA mahAo y| rohiNi uttarasADhA migasira taha assiNI pUso // 646 // gaNadhara vktvytaa| jyeSThAH kRttikAH svAtayaH zravaNaH hasta uttaro yAsAM tAH hastottarA- uttaraphAlgunya ityarthaH, maghAzca rohiNyaH uttarASADhAla niyuktiH 646-649 mRgazirastathA azvinyaH puSyaH, etAni yathAyogamindrabhUtipramukhAnAM nakSatrANIti gaathaarthH|| dvAram ||jnmdvaarN pratipAdyate - gaNInAM grAmamAtApitrAyattaM ca janmetikRtvA gaNabhRtAM mAtApitarAveva pratipAdayannAha nakSatramAtA pitRgotrAni0- vasubhUI dhaNamitte dhammila dhaNadeva morie ceva / deve vasUya datte bale yapiyaro gnnhraannN||647|| gAracchadmavasubhUtiH dhanamitraH dharmilaH dhanadevaH mauryazcaiva devaH vasuzca dattaH balazca pitaro gaNadharANAm, tatra trayANAmAdyAnAmeka eva sthakevali paryAyurAgamapitA, zeSANAM tu yathAsaGkhayaM dhanamitrAdayo'vaseyA iti gaathaarthH|| | mokSanirvANani0- puhavI ya vAruNI bhaddilAya vijayadevA tahA jayaMtI ya / NaMdA ya varuNadevA aibhaddA ya maayro||648||daarN|| tpaaNsi| pRthivIca vAruNIbhadrilAca vijayadevA tathA jayantI ca nandAca varuNadevA atibhadrAcamAtaraH, tatra pRthivI trayANAmAdyAnAM mAtA, zeSAstu yathAsaGkhyamanyeSAm, navaraM vijayadevA maNDikamauryyayoH pitRbhedena dvayormAtA, dhanadeve paJcatvamupagate mauryeNa // 446 // gRhe dhRtA saiva, avirodhazca tasmin deza iti gaathaarthH||gotrdvaarprtipaadnaay Aha ni0-tiNNi ya goyamagottA bhAraddA aggivesavAsiTThA / kAsavagoyamahAriya koDiNNadugaMca gottaaiN||649 / / Page #469 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 447 // trayazca gautamagotrAH indrabhUtyAdayaH, bhAradvAjAgnivaizyAyanavAziSTAH yathAyogaMvyaktasudharmamaNDikAH, kAzyapagautamahArItasa 0.3 upoddhAtagotrAH mauryAkampikAcalabhrAtara iti, kauNDinyasagotrau dvau metAryaprabhAsAvityetAni gaNadharANAM gotrANIti gAthArthaH | niyuktiH, 0.3.4 dvAram ||agaarpryaaydvaarvyaacikhyaasyaa''h caturthadvAram, ni0- paNNA chAyAlIsA bAyAlA hoi paNNa paNNA yA tevaNNa paMcasaTThI aDayAlIsA ya chaayaalaa||650|| | gaNadhara vktvytaa| paJcAzat SaTcatvAriMzat dvicatvAriMzat bhavati paJcAzat paJcAzacca tripaJcAzat paJcaSaSTiH aSTacatvAriMzat SaTcatvAriMzat / niyuktiH iti gaathaarthH|| 650-654 gaNInAMgrAmani0- chattIsA solasagaM agAravAso bhave gaNaharANaM / chaumatthayapariyAgaM ahakkama kittissaami||651||daarN|| nakSatramAtASaTtriMzat SoDazakaM agAravAso gRhavAso yathAsaGkhayaM etAvAn gaNadharANAM iti gAthArddham // dvAram // anantaradvArAvaya pitRgotrA gAracchadmavArthapratipipAdayiSayA''ha pazcArddha- chadmasthaparyAyaM yathAkramaM yathAyogaM kIrtayiSyAmi iti gaathaarthH|| sthakevali paryAyurAgamani0- tIsA bArasa dasagaM bArasa bAyAla coddasadugaMca / NavagaM bArasa dasa aTTagaMca chumtthpriyaao||652 ||daarN / / mokSanirvANagAtheyaM nigdsiddhaa|| kevaliparyAyaparijJAnopAyapratipAdanAyAha tpaaNsi| ni0- chaumatthaparIyAgaM agAravAsaMca vogasittANaM / savvAugassa sesaM jiNapariyAgaM viyANAhi // 653 // chadmasthaparyAyaM agAravAsaMca vyavakalayya sarvAyuSkasya zeSaM jinaparyAyaM vijAnIhIti gAthArthaH // sa cAyaM jinaparyAyaH ni0- bArasa solasa aTThAraseva aTThAraseva advev| solasa sola tahekavIsa codda sole yasoleya ||654||daarN|| nigadasiddhA / sarvAyuSkapratipAdanAyAha // 447 // Page #470 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 448 // ni0- bANauI cauhattari sattari tatto bhave asII y| egaMca sayaM tatto tesII paMcaNauI y||655|| ni0- aTThattariMca vAsA tatto bAvattariMca vaasaaiN| bAvaTThI cattA khalu savvagaNaharAuyaM eyaM ||656||daarN|| gAthAdvayaM nigadasiddhameva ||aagmdvaaraavyvaarthN pratipAdayannAha ni0-savve yamAhaNA jaccA, savve ajjhAvayA viU / savve duvAlasaMgI ya, savve cohspugvinno||657||daarN // sarve ca brAhmaNA jAtyAH, azuddhA na bhavanti, sarve'dhyApakAH, upAdhyAyA ityarthaH, vidvAMsaH paNDitAH, ahaM gRhasthAgamaH, tathA sarve dvAdazAGginaH, tatra svalpe'pi, dvAdazAGgAdhyayane dvAdazAGgino'bhidhIyanta eva ataH sampUrNajJApanArthamAha- sarve caturdazapUrviNa iti gaathaarthH|| parinirvANadvAramAha ni0- pariNivvuyA gaNaharA jIvaMte NAyae Nava jaNA u| iMdabhUI suhammo ya rAyagihe nivvue viire||658||daarN // nigadasiddhA / tapodvArapratipAdanAyAha ni0-mAsaM pAovagayA savve'viya savvaladdhisaMpaNNA / vajjarisahasaMghayaNA samacauraMsA ya saMThANA // 659 // mAsaM pAyovagaya tti sarva eva gaNadharAH mAsaM pAdapopagamanaM gatAH- prAptAH, dvAragAthopanyastacazabdArthamAha- sarve'pi ca sarvalabdhisampannA:- AmA~SadhyAdyazeSalabdhisampannA ityarthaH, vajraRSabhasaMhananAH samacaturasrAzca saMsthAnata iti gaathaarthH|| 0.3 upodghAtaniyuktiH, 0.3.4 caturthadvAram, gnndhrvktvytaa| niyuktiH 655-659 gaNInAM grAmanakSatramAtA| pitRgotrA| gaarcchdmsthkevlipryaayuraagmmokssnirvaanntpaaNsi| // 448 // // iti sUripurandarazrIharibhadrasUrikRtau ziSyahitAyAmAvazyakaTIkAyAMgaNadharavaktavyatAvivaraNaM samAptam / / Page #471 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam 0.3 upodghAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyuktiH 660-661 kAlanikSepAH bhAga-1 // 449 // (11) dravye uktaH sAmAyikArthasUtrapraNetRNAM tIrthakaragaNadharANAM nirgamaH, sAmprataM kSetradvAramavasaraprAptamullaGghaya kAladvAramucyate, anantarameva dravyanirgamasya pratipAditatvAt kAlasya ca dravyaparyAyatvAt antaraGgatvAd antaraGgabahiraGgayozcAntaraGga eva vidhirbalavAn iti paribhASAsAmarthyAditi, niyuktikRtA tu kSetrasyAlpavaktavyatvAdanyathopanyAsaH kRta iti / sa ca kAlo nAmAghekAdazabhedabhinnaH, tatra nAmasthApane sujJAne, dravyAdikAlasvarUpAbhidhitsayA''ha ni0-davve addha ahAuya uvakkame desakAlakAle y| taha ya pamANe vaNNe bhAve pagayaM tubhAveNaM ||660||daargaahaa|| / tatra dravya iti vartanAdilakSaNo dravyakAlovAcyaH, addhe ti candrasUryAdikriyAviziSTo'rddhatRtIyadvIpasamudrAntarvartyaddhAkAlaH samayAdilakSaNo vAcyaH tathA yathA''yuSkakAlo devAdyAyuSkalakSaNovAcyaH, tathA upakramakAlaH abhipretArthasAmIpyAnayanalakSaNaH sAmAcArIyathAyuSkabhedabhinno vAcyaH, tathA dezakAlo vAcyaH, dezaH prastAvo'vasaro vibhAga: paryAya ityanarthAntaram, tatazcAbhISTavastvavAptyavasarakAla ityarthaH, tathA kAlakAlo vAcyaH, tatraikaH kAlazabdaH prAgnirUpita eva, dvitIyastu sAmayikaH, kAlomaraNamucyate, maraNakriyAkalanaM kAlakAla ityarthaH, caH samuccaye, tathA ca pramANakAlaH, addhAkAlavizeSo divasAdilakSaNo vAcyaH, tathA varNakAlo vAcyaH, varNazcAsau kAlazceti varNakAlaH, bhAvi tti audayikAdibhAvakAla: sAdisaparyavasAnAdibhedabhinnovAcya iti, prakRtaM tu bhAvene ti bhAvakAlenAdhikAra iti gaathaasmudaayaarthH||saamprtmvyvaartho'bhidhiiyte-ttraadydvaaraavyvaarthaabhidhitsyaa''h ni0-ceyaNamaceyaNassa vadavvassa Thii ujaacuviyppaa|saa hoi davvakAlo ahavAdaviyaM tu taM ceva // 661 // cetanAcetanasya devasya skandhAdeH, binduralAkSaNikaH, athavA cetanasyAcetanasya ca dravyasya sthAnaM- sthitireva yAsAdisa sthiti: (4) addhAyAM samayAdyAH, tAnubhavaH, upakrame trividhA sAmAcArI oghaadyaa(3)| // 449 // Page #472 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 450 // paryavasAnAdibhedena caturvikalpA caturbhedA sA sthitirbhavati dravyasya kAlo dravyakAlaH, tatparyAyatvAt, athavA dravyaM tu tadeva dravyameva kAlo dravyakAla iti gaathaarthH||cetnaacetndrvycturvidhsthitinidrshnaayaah ni0- gaI siddhA bhaviyAyA abhaviya poggala aNAgayaddhAya / tIyaddha tinni kAyA jIvAjIvaTTiI cauhA ||662||daarN|| __ gati tti devAdigatimadhikRtya jIvAH sAdisaparyavasAnAH, siddha tti siddhAH pratyekaM siddhatvena sAdyaparyavasAnAH bhaviyAya tti bhavyAzca bhavyatvamadhikRtya kecanAnAdisaparyavasAnAH, abhaviya tti abhavyAH khalvabhavyatayA anAdyaparyavasAnA iti jiivsthiticturbhnggikaa| poggala tti pUraNagalanadharmANaH pudgalAH, te hi pudgalatvena sAdisaparyavasAnAH, aNAgayaddha tti anAgatAddhA-anAgatakAlaH, sa hi vartamAnasamayAdiH sAdiranantatvAccAparyavasAna iti, tIyaddha tti atItakAlo'nantatvAdanAdiH sAmpratasamayaparyantavivakSAyAM saparyavasAna iti, tiNNi kAya tti dharmAdharmAkAzAstikAyAH khalvanAdyaparyavasAnA iti, itthaM jIvAjIvasthitizcaturddhati gaathaarthH|| dvAram / addhAkAladvArAvayavArthaM vyAcikhyAsurAha ni0-samayAvaliya muhuttA divasamahoratta pakkha mAsA ya |sNvcchr yuga paliyA sAgara osappi pariyaTTA ||663||daarN|| tatra paramanikRSTaH kAlaH samayo'bhidhIyate, sa ca pravacanapratipAditapaTTazATikApATanadRSTAntAdavaseyaH, AvalikAasaGkhayeyasamayasamudAyalakSaNA, dvighaTiko muhUrtaH, divasazcatuSpraharAtmakaH, yadvA AkAzakhaNDamAdityena svabhAbhirvyApta taddivasaM ityucyate, zeSaM nizeti, ahorAtramaSTapraharAtmakahanizamityarthaH, pakSaH- paJcadazAhorAtrAtmakaH, mAsaH- taddviguNaH, caH samuccaye, saMvatsaro- dvAdazamAsAtmakaH, yugaM paJcasaMvatsaram, asaGkhayeyayugAtmakaMpalitamiti uttarapadalopAd, itthaM sAgaropamamapi, tatra palyopamadazakoTIkoTyAtmakaM sAgaramAkhyAyate, utsarpiNI-sAgaropamadazakoTIkoTyAtmikA, evamavasarpiNyapi, 0.3 upodghAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 662-663 kAlanikSepAH (11) dravye sthitiH (4) addhAyAM samayAdyAH, yathAyuSke nirvatitAnubhava:, upakrame trividhA sAmAcArI oghaadyaa(3)| // 450 // Page #473 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 451 // 0.3.5 pacamadvAram, dazadhA parAvarto'nantotsarpiNyavasarpiNyAtmakaH, sa ca dravyAdibhedabhinnaH pravacanAdavaseya iti gAthArthaH // dvAram // yathA''yuSka- 0.3 upodghAta niyuktiH, kAladvAramucyate- tatrAddhAkAla evAyuSkakarmAnubhavaviziSTaH sarvajIvAnAM varttanAdimayo yathAyuSkakAlo'bhidhIyate, tathA / cAhani0- neraiyatiriyamaNuyAdevANa ahAuyaM tu jaMjeNa / nivvattiyamaNNabhave pAleMti ahAukAlo so||664||daarN // saamaacaarii| niyuktiH nArakatiryagmanuSyadevAnAM yathAyuSkameva yadyena nirvartitaM-raudradhyAnAdinA kRtaM anyabhave anyajanmani tad yadA vipAkatasta 664-665 evAnupAlayanti sa yathAyuSkakAlastu, iti gAthArthaH // dvAram ||saamprtmupkrmkaaldvaarmaah kAlanikSepAH (11) dravye ni0- duvihovakkamakAlosAmAyArI ahAuyaM ceva / sAmAyArI tivihA ohe dasahA pyvibhaage||665||daarN| sthitiH (4) addhAyAM dvividhazvAsAvupakramakAlazceti samAsaH, tadeva dvaividhyamupadarzayannAha-sAmAyArI ahAuaMceva samAcaraNaM samAcAraH- ziSTAcaritaH kriyAkalApastasya bhAvaH guNavacanabrAhmaNAdibhyaH karmaNi ca (pA05-1-124) SyaJ samAcAryyam, punaH strIvivakSAyAM nirvatiSidgaurAdibhya zce (pA04-1-41) ti GIS, yasye (pA0 yasyeti ca 604-148) tyakAralopaH, yasya hala (pA06-4-49) ityanena tAnubhava:, taddhitayakAralopaH, paragamanaM sAmAcArI, tasyA upakramaNaM- uparimazrutAdihAnayanamupakramaH, sAmAcAryupakramazcAsau kAlazceti trividhA samAsaH, yathA''yuSkasyopakramaNaM dIrghakAlabhogyasya laghutarakAlena kSapaNamupakramaH, yathAyuSkopakramazcAsau kAlazceti samAsaH, oghaadyaa(3)| tatra hi kAlakAlavatorabhedAt kAlasyaiva AyuSkAdhupAdhiviziSTasyopakramoveditavya ityabhiprAyaH / tatra sAmAcArI trividhA // 451 // ohe dasahA padavibhAge tti oghaH sAmAnyam, oghaH sAmAcArI sAmAnyataH saGkrapAbhidhAnarUpA, sA coghaniyuktiriti / dazavidhasAmAcArI icchAkArAdilakSaNA, padavibhAgasAmAcArI chedasUtrANIti / tatraughasamAcArI navamAtpUrvAt tRtIyAdvastuna / samayAdyAH, yathAyuSke upakrame sAmAcArI Page #474 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 452 // | 0.3 upoddhAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyuktiH 666-667 icchA mithyA dhuddeshH| AcArAbhidhAnAt tatrApi viMzatitamAtprAbhRtAt, tatrApyoghaprAbhRtaprAbhRtAt niyUMDheti, etaduktaM bhavati-sAmpratakAlapravrajitAnAMtAvacchrutaparijJAnazaktivikalAnAmAyuSkAdihrAsamapekSya pratyAsannIkRteti / dazavidhasAmAcArI punaH SaDviMzatitamAduttarAdhyayanAtsvalpatarakAlapravrajitaparijJAnArthaM niyuuNddheti| padavibhAgasAmAcAryapi chedasUtralakSaNAnnavamapUrvAdeva niyUMDheti gaathaarthH||saamprtmoghniyuktirvaacyaa, sA ca suprapaJcitatvAdeva na vivriyate, sAmprataM dazavidhasAmAcArIsvarUpadarzanAyAha ni0- icchA micchatihAkAro, AvasiyA ya nisIhiyA / ApucchaNA ya paDipucchA chaMdaNA ya nimNtnnaa||666|| ni0- uvasaMrpayA ya kAle, samAyArI bhave dasahA / eesiM tu payANaM patteya parUvaNaM vocchN||667||daargaahaao|| eSaNamicchA karaNaM kAraH, tatra kArazabdaH pratyekamabhisambadhyate, icchayA- balAbhiyogamantareNa karaNaM icchAkAraH icchAkriyetyarthaH, tathA cecchAkAreNa mamedaM kuru icchAkriyayA na ca balAbhiyogapUrvikayeti bhAvArtha:1, tathA mithyA- vitatha(granthA0 6500) manRtamiti paryAyAH, mithyAkaraNaM mithyAkAraH, mithyAkriyetyarthaH, tathA ca saMyamayogavitathAcaraNe viditajinavacanasArAH sAdhavastakriyAyA vaitathyapradarzanAya mithyAkAraM kurvate, mithyAkriyeyamiti hRdayaM 2, tathAkaraNaM tathAkAraH, saca sUtrapraznagocaro yathA bhavadbhiruktaM tathedamityevaMsvarUpaH3, avazyakarttavyairyogairniSpannA AvazyakI 4, caH samuccaye, tathA niSedhena nirvRttA naiSedhikI 5, ApracchanamApRcchA, sA vihArabhUmigamanAdiprayojaneSu guroH kAryA 6, caH pUrvavat, tathA pratipRcchA, sA ca prAGniyuktenApi karaNakAle kAryA, niSiddhena vA prayojanataH kartukAmeneti, tathA chandanA ca prAggRhItenAzanAdinA kAryA 8, tathA nimantraNA agRhItenaivAzanAdinA'haM bhavadarthamazanAdyAnayAmi ityevambhUtA 9, upasampacca vidhinA''deyA 10 / evaM kAle kAlaviSayA sAmAcArI bhveddshvidhaatu| evaM tAvatsamAsata uktAH, sAmprataM prapaJcataH pratipadamabhidhitsurAha- eteSAM padAnAm, // 452 // Page #475 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 453 // turvizeSaNe, gocarapradarzanena pratyekaM pRthak prathak prarUpaNAM vakSya iti gaathaadvysmaasaarthH|| tatrecchAkAro yeSvartheSu kriyate tatpradarzanAyAha ni0- jai abbhattheja paraM kAraNajAe kareja se koI / tatthavi icchAkArona kappaI balAbhiogo u||668|| 8 yadI tyabhyupagame anyathA sAdhUnAmakAraNe'bhyarthanA naiva kalpate, tatazca yadyabhyarthayet paraM anyaM sAdhuM glAnAdau kAraNajAte kuryAt vA, se tasya kartukAmasya kazcid anyasAdhuH, tatra kAraNajAtagrahaNamubhayathA'pi sambadhyate, tatrApi tenAnyena vA sAdhunA tattasya cikIrSitaM kartukAmena icchAkAraH, kArya iti kriyAdhyAhAraH, apiH cazabdArthe, athavA'pItyAdinAnyakSeNa vakSyati, kimityevamata Aha-nakalpata eva balAbhiyoga iti gAthArthaH / / uktagAthAvayavArthapratipAdanAyaivAha ni0- abbhuvagamaMmi najai anbhattheuMNa vaTTaI prou|annigRhiyblvirienn sAhuNA tAva hoyavvaM // 669 // yadyabhyarthayet para mityasmin yadizabdapradarzite abhyupagame sati jJAyate, kimityAha,- abhyarthayituM na vartate na yujyate eva paraH, kimityata evAha-na nigUhite balavIrye yeneti samAsaH, balaM- zArIraM vIrya- AntaraH zaktivizeSaH, tAvacchabdaH prastutArthapradarzaka eva, anigUhitabalavIryeNa tAvaditthaM sAdhunA bhavitavyamiti / pAThAntaraM vA aNigUhiyabalavirieNa sAhuNA jeNa hoyavvaM ti, asyAyamarthaH- yena kAraNenAnigUhitabalavIryeNa sAdhunA bhavitavyamiti yuktiH ataH abhyarthayituMna varttate para iti gaathaarthH|| Aha- itthaM tarhi abhyarthanAgocarecchAkAropanyAso'narthaka iti?, ucyate, ni0- jai hujja tassa aNalo kajjassa viyANatINa vA vANaM / gilANAihiMvA huja viyAvaDo kAraNehiM so||670|| yadi bhavet tasya prastutasya kAryasya, kiM?- analaH asamarthaH vijAnAti na vA, vANamiti pUraNArtho nipAtaH, glAnAdibhirvA 0.3 upodghAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyukti: 668 abhyarthanAyAM kAraNajAte cecchaakaarH| niyuktiH 669-670 anigRhitabalavIrye'jJe vyApRte, vinAze tatkularvati, jJAnavaiyAvRttyAdikAraNAntare icchaakaarH| // 453 // Page #476 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 454 // bhavedvyApRtaH kAraNairasau tadA saJjAtadvitIyapado'bhyarthanAgocaramicchAkAraM ratnAdhikaM vihAyAnyeSAM karotIti gaathaarthH|| Aha ca ni0- rAiNiyaM vajettA icchAkAraM karei sesANaM / eyaM majjhaMkajaM tubbhe u kareha icchAe / 671 // ratnAni dvidhA- dravyaratnAni bhAvaratnAni ca, tatra marakatavajendranIlavaiDUryAdIni dravyaratnAni, sukhahetutvamadhikRtya teSAmanaikAntikatvAdanAtyantikatvAcca, bhAvaratnAni samyagdarzanajJAnacAritrANi, sukhanibandhanatAmaGgIkRtya teSAmekAntikatvAdAtyantikatvAcca, bhAvaratnairadhiko ratnAdhikastaM varjayitvA icchAkAraM karoti zeSANAm, kathamityAha- idaM mama kArya- vastrasIvanAdi yUyaM kurutecchayA na balAbhiyogeneti gAthArthaH // jai abbhattheja paraM kAraNajAe tti etAvanmUlagAthAyA vyAkhyAtam, sAmprataM karejja se koi tti asya gAthA'vayavasyAvayavArthaM pratipAdayati, atrAnyakaraNasambhave kAraNapratipAdanAyAha ni0- ahavA'vi viNAseMtaM abbhatthetaM ca aNNa davaNaM / aNNo koi bhaNejA taM sAhuM nnijjrtttthiio||672|| tatra ahavAvi viNAseMtaM ti akSarANAM vyavahitaH sambandhaH, sa cetthaM draSTavyaH-vinAzayantamapi cikIrSitaM kAryam, apizabdAt gurutarakAryakaraNasamarthamavinAzayantamapyabhyarthayantaM vA abhilaSitakAryakaraNAya kaJcana anyaM sAdhuMdRSTrA kimityAhaanyaH tatprayojanakaraNazaktaH kazcidbhaNet taM sAdhuM nirjarArthIti gaathaarthH|| kimityAha ni0- ahayaM tumbhaM eyaM karemi kajaMtu icchakAreNaM / tattha'viso icchaM se karei majjAyamUliyaM // 673 // 00 saMbhave kAraNaM pratipAdayannAha pra0 / 0.3 upoddhAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 671-673 anigUhitabalavIrye'jJe vyApRte, vinAze tatkularvati, jJAnavaiyAvRttyAdikAraNAntare icchaakaarH| // 454 // Page #477 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 455 // 0.3.5 padyamadvAram, dazadhA ahamityAtmanirdeze yuSmAkaM idaM kartumiSTaM kAryaM karomi icchAkAreNa yuSmAkamicchAkriyayA, na balAdityarthaH, tatrApi sa 0.3 upodghAta niyuktiH, kArApakaH sAdhuH icchaM se karei tti sUcanAtsUtram, icchAkAraM karoti, nanvasautenecchAkAreNa yAcitastataH kimrthmicchaakaar| karotItyAha-maryAdAmUlam, sAdhUnAmiyaM maryAdA-na kiJcidicchAvyatirekeNa kazcitkArayitavya iti gAthArthaH ||vyaakhyaato'dhikRtgaathaavyvH, sAmprataM tatthavi icchAkAro tti asyApizabdasya viSayapradarzanAyAha saamaacaarii| ni0- ahavA sayaM karentaM kiMcI aNNassa vAvi davaNaM / tassavi kareja icchaM majhaMpi imaM karehitti // 674 // niyuktiH 674-676 athavA svakaM AtmIyaM kurvantaM kizcit pAtralepanAdi anyasya vA dRSTvA kiM?- tasyApyApannaprayojanaHsan kuryAdicchAkAram, | anigUhitakathaM?- mamApIdaM- pAtralepanAdi kuruteti gaathaarthH|| idAnImabhyarthitasAdhugocaravidhipradarzanAyA''ha | balavIrye'jJe | vyApRte, ni0- tatthavi so icchaM se karei dIvei kAraNaM vA'vi / iharA aNuggahatthaM kAyavvaM sAhuNo kiccaM // 675 // | vinAze tatrApyabhyarthitaH san icchAkAraM karoti icchAmyahaM tava karomIti, atha tena gurvAdikAryAntaraM karttavyamiti tadA dIpayati tatkularvati, jJAnavaiyAkAraNaM vApi, iharA anyathA gurukAryakarttavyAbhAvesati anugrahArthaM karttavyaM sAdhoH kRtyamiti gAthArthaH // apizabdAkSiptecchA- vRttyAdi kAraNAntare kAraviSayavizeSapradarzanAryavAha icchaakaarH| ni0- ahavANANAINaM aTThAe~ jai kareja kiccANaM / veyAvaccaM kiMcI tatthavi tesiM bhave icchA // 676 // athavA jJAnAdInAmaya, AdigrahaNAddarzanacAritragrahaNam, yadi kuryAt kRtyAnAM AcAryANAM vaiyAvRttyaM kazcit sAdhuH, pAThAntaraM vA kiMci tti kiJcidvizrAmaNAdi, tatrApi teSAM kRtyAnAM taM sAdhuM vaiyAvRttye niyojayatAM bhave icche ti bhavedicchAkAraH, (r) karaNaM kArastaM kArayatIti kArApayati Nake ca kArApaka iti syAt, tvacazabdamadantaM varNayadbhiH pUjyaiH kvacinnAmno'pyadantasya Niti vRddheriSTatvAt / I48 Page #478 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 456 // icchAkArapuraHsaraM yojanIya iti gAthArthaH / kimityata Aha- yasmAt ni0- ANAbalAbhiogo NiggaMthANaMNa kappaI kaauN| icchA pauMjiyavvA sehe rAINie (ya) tahA // 677 // AjJApanamAjJA-bhavatedaM kAryameveti, tadakurvato balAtkArApaNaMbalAbhiyoga iti,sa nirgranthAnAMsAdhUnAMna kalpate kartumiti, kintu icchaMtti icchAkAraHprayoktavyaH, prayojane utpanne sati zaikSake tathA ratnAdhike cAlApakAdi praSTukAmena, AdyantagrahaNAdanyeSu ceti gAthArthaH // eSa utsarga uktaH, apavAdastvAjJAbalAbhiyogAvapi durvinIte prayoktavyau, tena ca sahotsargataH saMvAsa evana kalpate, bahusvajananAlapratibaddhe tvaparityAjye ayaM vidhiH- prathamamicchAkAreNa yojyate, akurvannAjJayA punarbalAbhiyogeneti, Aha ca ni0-jaha jaccabAhalANaM AsANaMjaNavaesu jAyANaM / sayameva khaliNagahaNaM ahavAvi balAbhiogeNaM // 678 // ni0-purisajjAe'vitahA viNIyaviNayaMmi natthi abhiogo| sesaMmi u abhiogojaNavayajAe jahA Ase // 679 // tathA jAtyabAhlIkAnAmazvAnAM janapadeSu ca-magadhAdiSu jAtAnAm, cazabdalopo'tra draSTavyaH, svayameva khalinagrahaNaM bhavati, athavApi balAbhiyogeneti, khalinaM- kavikamabhidhIyate, eSa dRSTAntaH, ayamarthopanayaH- puruSajAte'pi tathA, jAtazabdaH prakAravacanaH, viNIyaviNayaMmi tti vividhaM- anekadhA nItaH-prApitaH vinayo yena sa tathAvidhaH tasmin nAstyabhiyogo jAtyabAhIkAzvavat, sesaMmi u abhiogo tti zeSe-vinayarahite balAbhiyogaH pravartate, kathaM?- janapadajAte yathA'zve iti gAthAdvayasamudAyArthaH // avayavArthastu kathAnakAdavaseyaH, taccedaM 6. bAhaNANaMti pr0| 0.3 upoddhAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyukti: 677-679 azvavadavinIte aajnyaablaabhiyogii| // 456 // Page #479 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 457 // bAhalavisae ego Asakisoro, sodamijiukAmo veyAliyaM ahivAsiUNa pahAe aggheUNa vAhiyAliM nIto,khaliNaM se DhoiyaM, sayameva teNa gahiyaM viNIyotti / tatto rAyA sayamevArUDho, so hiyayaicchiyaM vUDho, raNNA uyariUNa AhAralayaNAdiNAsamma paDiyario, patidiyahaMcasuddhattaNaoevaM vahai, na tassa balAbhiogopavattai / avaro puNa magahAdijaNavae jAto Aso, so'vi damijiukAmo veyAliyaM ahivAsito, mAyaraM pucchai-kimeyaMti, tIe bhaNiyaM-kallaM vAhijjasitaM, sayameva khaliNaM gahAya vahato nariMdaM tosijjAsi, teNa tahA kayaM, raNNAvi AhArAdiNA savvo se uvayAro kao, mAUe siTuM, tIe bhaNito- putta! viNayaguNaphalaM te eyaM, kallaM puNo mA khaliNaM paDivajihisi, mA vA vahihisi, teNaM taheva kayaM, raNAvi khokhareNa piTTittA balA kaviyaM dAUNa vAhittA puNo'vi javasaM se NiruddhaM, teNa mAUe siTuM, sA bhaNai-putta! ducceTThiyaphalamiNaM te,taM diTThobhayamaggo jo teruccaitaM krehisi| esa diTuMto ayamuvaNao-jo sayaMna kareiveyAvaccAdi tattha balAbhiogo'vi payAvijai jaNavayajAte jahA Asetti / tasmAdlAbhiyogamantareNaiva mokSArthinAsvayameva pratyuta icchAkAra O bAlhIkaviSaye eko'zvakizoraH, sa damayitukAmo vaikAlikamadhivAsya prabhAte'rghitvA bAhyAlIM nItaH, kavikaM tasmai Dhaukitam, svayameva tena gRhItam, vinIta 8 iti, tato rAjA svayamevArUDhaH, sa hRdayepsitaM vyUDhaH, rAjJottIrya AhAralayanAdinA samyak praticaritaH, pratidivasaM ca zuddhatvAdevaM vahati, na tasya balAbhiyogaH prvrtte| aparaH punarmagadhAdijanapadajAto'zvaH, so'pi damayitukAmo vaikAlikamadhivAsitaH, mAtaraM pRcchati- kimetaditi?, tayA bhaNitaM- kalye vAhyase(vAhayiSyatAse)tvam, (tat) svayameva kavikaM gRhItvA vahan narendra toSayitAsi (yeH), tena tathA kRtam, rAjJA'pi AhArAdinA sarvastasyopacAraH kRtaH, mAtre ziSTam, tayA bhaNitaH- putra! & vinayaguNaphalaM tavaitat, kalye punarmA kavikaM pratipadiSThAH, mA vA vAkSIH, tena tathaiva kRtam, rAjA'pi khokhareNa (pratodena kazayA vA) piTTayitvA balAtkavikaM dattvA . vAhayitvA punarapi yavasaM tasya niruddham, tena mAtre ziSTam, sA bhaNati- putra! duzceSTitaphalamidaM tava, tadRSTobhayamArgo yastubhyaM rocate taM kuryAH / eSa dRSTAnto'yamupanayaH- yaH svayaM na karoti vaiyAvRttyAdi tatra balAbhiyogo'pi pravartyate janapadajAte yathA'zva iti / 0.3 upodghAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyuktiH 678-679 azvavadavinIte AjJAbalAbhiyogI R // 450 Page #480 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 458 // dazadhA dattvA anabhyarthitenaiva vaiyAvRttyaM kAryam ||aah-tthaa'pynbhyrthitsy svayamicchAkArakaraNamayuktamevetyAzaGkayAha- 0.3 upoddhAtani0- abbhatthaNAe maruo vAnaraoceva hoI dittuNto| gurukaraNe sayameva uvANiyagA duNNi diTuMtA // 680 // niyuktiH, 0.3.5 abhyarthanAyAM marukaH, punaH ziSyacodanAyAM satyAM vAnarakazcaiva bhavati dRSTAntaH, gurukaraNe svayameva tu vaNijau dvau dRSTAnta pacamadvAram, / iti samAsArthaH // vyAsArthaH kathAnakebhyo'vaseya iti, tAni cAmUni saamaacaarii| eNgassa sAhussa laddhI asthi, so Na karei veyAvaccaM bAlabuDDANaMti, AyariyapaDicoito bhaNai-ko maM abbhatthei?,8 | niyukti: 680 prArthanAyAM AyarieNa bhaNio- tuma abbhatthaNaM maggaMto cuktihisi, jahA so marugotti / ego marugo nANamadamatto kattiyapuNNimAe brAhmaNavAnarau, nAriMdajaNavadesuMdANaM dAumanbhuTThiesuNa tattha vaccai, bhajjAe bhaNito- jAhi, so bhaNai- egaM tAva suddANaM pariggahaM karemi, svayaMkaraNe vnnijau| bIyaM tesiM gharaM vaccAmi?, jassa Asattamassa kulassa kajaM so mama ANettA deu, evaM so jAvajjIvAe darido jaato| evaM tumaMpi abbhatthaNaM maggamANo cuktihisi nijarAe, etesiM bAlabuDDANaM aNNe atthi kareMtagA, tujjhavi esa laddhI evaM ceva virAhitti / tato so evaM bhaNio bhaNai- evaM suMdaraM jANaMtA appaNA kIsa na kareha? AyariyA bhaNaMti-sariso'si tuma Oekasya sAdhorlabdhirasti, sa na karoti vaiyAvRttyaM bAlavRddhAnAmiti, AcAryapraticodito bhaNati-ko mAmabhyarthayate?, AcAryeNa bhaNitaH- tvamabhyarthanAM mArga-8 8 yan bhrazyasi, yathA sa marukaH (brAhmaNaH) iti / eko brAhmaNo jJAnamadamattaH kArtikapUrNimAyAM narendrajanapadeSu dAnaM dAtumabhyutthiteSu na tatra vrajati, bhAryayA bhaNitaH- yAhi, sa bhaNati- ekaM tAvat zadrANAM pratigrahaM karomi, dvitIyaM teSAM gahe brajAmi, yasyAsaptamasya kulasya kArya sa mahyamAnIya dadAtu, evaM sa yAvajjIvaM daridro jAtaH / evaM tvamapyabhyarthanAM mArgayan bhrazyasi nirjarAyAH, eteSAM bAlavRddhAnAmanye santi kartAraH, tavApyeSA labdhirevameva nazyati / tataH sa evaM bhaNito bhaNati- evaM sundara jAnAnA AtmanA kuto na kuruta?, AcAryA bhaNanti- sadRzo'si tvaM, // 458 Page #481 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / / 459 // tassa vAnaragassa, jahA ego vAnaro rukkhe acchai, vAsAsu sItavAtehiM jhaDijjhati, tAhe sugharAe sauNigAe bhaNio- | 0.3 upodghAta niyuktiH, vAnara! puriso'si tumaM niratthayaM vahasi baahudNddaaii| jo pAyavassa sihare na karesi kuDiM paDAliM vA // 1 // so evaM tIe bhaNio 0.3.5 tuNhiko acchai, tAhe sA doccaMpi taccaMpi bhaNai, tato so ruTTho taM rukkhaM duruhiumADhatto, sA naTThA, teNa tIse taM gharaM suMbaM suMba pavamadvAram, dazadhAvikkhittaM, bhaNaiya-navisi mamaM mayahariyA navisi mamaMsohiyAvaNiddhA vA / sughare! acchasu vigharAjA vaTTasi logtttiisu||saamaacaarii| niyukti: 680 1||suhN idANiM acch| evaM tumaMpi mama ceva uvarieNa jAo, kiM ca-mama annaMpi nijarAdAraM atthi, teNa mama bahutariyA prArthanAyAM nijarA, taM lAhaM cukkIhAmi, jahA so vANiyagodo vANiyagA vavaharaMti, ego paDhamapAuse mollaM dAyavvayaM hohitti sayameva brAhmaNavAnarau, AsADhapuNNImAe gharaM paccha(ttha) ito, bIeNa addhaM vA tibhAgaM vA dAUNa chavAviyaM, sayaM vavaharai, teNa taddivasaM biuNo svayaMkaraNe vnnijau| lAho laddho, iyaro cukko| evaM ceva jai ahaM appaNA veyAvaccaM karemi to aciMtaNeNa suttatthA nAsaMti, tehi ya naTehiM gacchasAravaNA'bhAveNa gaNassAdesAdiappaDitappaNeNa bahuyaraM me nAseiti / Aha ca- suttatthesu acintaNa Aese - tasya kapeH, yathaiko vAnaro vRkSe tiSThati, varSAsu zItavAtaiH klizyati, tadA sugRhikayA zakunyA bhaNita: vAnara! puruSo'si tvaM nirarthakaM vahasi baahudnnddaan| yaH pAdapasya zikhare na karoSi kurTI paTAlikAM vaa||1|| sa evaM tayA bhaNitastUSNIkastiSThati, tadA sA dvirapi trirapi bhaNati, tataH sa ruSTastaM vRkSamAroDhumArabdhaH, sA naSTA, tena tasyAstadgRhaM davarikAdavarika vikSiptam, bhaNati ca-nApyasi mama mahattarikA nApyasi mama suhRdvA snigdhA vaa| sugRhike! tiSTha vigRhA yA vartase lokataptau // 1 // sukhamidAnIM tiSTha / evaM tvamapi mama caivoparitano jAtaH, kiMca- mamAnyadapi nirjarAdvAramasti, tena mama bahutarA nirjarA, taM lAbhaM bhrazyAmi, -yathA sa vaNik dvau vaNijau vyavaharataH, ekaH prathamaprAvRSi mUlyaM dAtavyaM bhaviSyatIti svayamevASADhapUrNimAyAM tyaktvA gRhaM gataH, (pracchedita), dvitIyenArdhaM vA tribhAgaM vA dattvA sthagita (sthApitaM), svayaM vyavaharati, tena taddivase dviguNo lAbho labdhaH, itaro bhraSTaH / evameva yadyahamAtmanA vaiyAvRttyaM karomi tadA'cintanena sUtrArthI nazyataH, tayozca naSTayorgacchasAraNA'bhAvena gaNasya AdezAderapratitarpaNena bahutaraM me nazyatIti / sUtrArthayoracintanamAdeze, // 459 // Page #482 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 460 // buddddsehggilaanne| bAlekhamaevAI iDDImAi aNiDDI y||1||eehiN kAraNehiM tuMbabhUouhoti aayrio| veyAvaccaMNa kare 0.3 upodghAtakAyavvaM tassa sesehiN||2||jenn kulaM AyattaM taM purisaM AyareNa rakkhejjA / na hutuMbaMmi viNaDhe arayA sAhArayA hoMti // 3 // niyuktiH, 0.3.5 bAlesappabhaetahAiDimaMtaMmi Agae pANagAdigae Ayarie lahuttaM, evaM vAdimmivi, aNissarapavvaiyagAya eettijaNApavAdo, paJcamadvAram, dazadhAsesaM kNtthN| Aha- icchAkAraNAhaM tava prathamAlikAmAnayAmItyabhidhAya yadA labdhyabhAvAna sampAdayati tadA saamaacaarii| nirjarAlAbhavikalastasyecchAkAraH, ityataH kiM tenetyAzaGkayAha niyukti: 681 asaMpAdane'ni0-saMjamajoe abbhuTThiyassa saddhAe~ kAukAmassa / lAbhoceva tavassissa hoi addINamaNasassa // 681 // paucchAkAre saMyamayoge saMyamavyApAre abhyutthitasya tathA zraddhayA manaHprasAdena ihalokaparalokAzaMsAM vihAya kartukAmasya, kiM?- lAbho / laabhH| niyuktiH 682 ceva tavasissa tti prakaraNAnirjarAyA lAbha eva tapasvino bhavati alabdhyAdau, adInaM mano'syeti adInamanAstasyAdIna vitathe mithyA, manasa iti gaathaarthH|| dvAraM 1 // idAnIM mithyAkAraviSayapratipAdanAyAha akaraNaM, ni0-saMjamajoe abbhuTThiyassa jaMkiMci vitahamAyariyaM / micchA etaMti viyANiUNa micchatti kAyavvaM // 682 // bhUyo'kAraH, karaNemAyA, saMyamayogaH-samitiguptirUpastasminviSayabhUte'bhyutthitasya sataH yatkizcidvitathaM- anyathA AcaritaM- Asevitam, bhUtamiti mithyAduSkRvAkyazeSaH, mithyA etaditi viparItametadityevaM vijJAya kiM?- micchatti kAyavvaM mithyAduSkRtaM dAtavyamityarthaH / saMyamayoga taakssraarthH| vRddhe zaikSake glaane| bAle kSapake vAdI RddhimadAdi anRddhizca // 1 // etaiH kAraNaistumbabhUtastu bhvtyaacaaryH| vaiyAvRtyaM na kuryAt karttavyaM tasya zeSaiH // 2 // yasya // 460 // kulamAyattaM taM puruSamAdareNa rakSet / naiva tumbe vinaSTe arakAH sAdhArA bhavanti // 3 // bAle sarpabhaye tathA RddhimatyAgate pAnakAdyartha gate AcArye laghutvam, evaM vAdinyapi, anIzvarapravrajitAzcaita iti janApavAdaH, zeSaM knntthym| Page #483 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 viSayAyAMca pravRttau vitathAsevane mithyAduSkRtaM doSApanayanAyAlam, na tUpetyakaraNagocarAyAM nApyasakRtkaraNagocarAyAmiti gaathaahRdyaarthH| tathA cotsargameva pratipAdayannAha ni0- jai ya paDikkamiyavvaM avassa kAUNa pAvayaM kammaM / taM cevana kAyavvaM to hoipae pddikvNto||683|| * yadica pratikrAntavyaM nivartitavyam, mithyAduSkRtaM dAtavyamityarthaH, avazyaM niyamena kRtvA pApakaM karma, tatazca tadeva pApa karma na karttavyam, tato bhavati pade utsargapadaviSaye pratikrAnta iti / athavA- pade tti prathamaM pratikrAnta iti gaathaarthH|| sAmprataM yathAbhUtasyedaM mithyAduSkRtaM sudattaM bhavati tathAbhUtamabhidhitsurAha ni0-jaMdukkaDaMti micchA taM bhujjo kAraNaM apuureto| tiviheNa paDikkato tassa khalu dukkaDaM micchA / / 684 // yadityanirdiSTasya nirdezaH, karaNamiti yogaH, tatazca yatkAraNaM yad vastu duSTha kRtaM duSkRtaM iti evaM vijJAya miccha tti sUcanAtsUtramitikRtvA mithyAduSkRtaM dattam, tad bhUyaH punaH prAguktaM duSkRtakAraNaM apUrayan akurvannanAcarannityarthaH, yo vartata iti vAkyazeSaH, tassa khalu dukkaDaM miccha tti sambaddha eva granthaH, tatra svayaM kAyenApyakurvannapUrayannabhidhIyata evetyata AhativiheNa paDikkato tti trividhena manovAkkAyalakSaNena yogena kRtakAritAnumatibhedayuktena pratikrAnto nivRtto yastasmAdduSkRtakAraNAt tasyaiva, khaluzabdo'vadhAraNe, duSkRtaM prAguktaM duSkRtaphaladAtRtvamadhikRtya mithye ti mithyA, bhavatIti kriyAdhyAhAraH athavA vyavahitayogAttasyaiva mithyAduSkRtaM bhavati nAnyasyeti gAthArthaH / sAmprataM yasya mithyAduSkRtaM dattamapi na samyag bhavati tatpratipAdanAyAha ni0-jaMdukkaDaMti micchA taMceva nisevae puNopAvaM / paJcakkhamusAvAI mAyAniyaDIpasaMgo y||685|| 0.3 upoddhAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyukti: 682 vitathe mithyA, akaraNaM, bhUyo'kAraH, karaNe mAyA, mithyaadusskRtaakssraarthH| // 461 // // 461 // Page #484 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 462 // yat pApaM kiJcidanuSThAnaM duSkRtamiti vijJAya miccha tti mithyAduSkRtaM dattamityarthaH, yastadeva niSevate punaH pApaM sa hi 0.3 upodghAta niyukti:, pratyakSamRSAvAdI varttate, kathaM?- duSkRtametadityabhidhAya punarAsevanAt, tathA mAyAnikRtiprasaGgazca tasya, sa hi duSTAntarAtmA 0.3.5 nizcayatazcetasA'nivRtta eva gurvAdiraJjanArtha mithyAduSkRtaM prayacchati, kutaH?, punarAsevanAt, tatra mAyaiva nikRtirmAyAnikRti- pazcamadvAram, dazadhAstasyAH prasaGga iti gaathaarthH|| kaH punarasya mithyAduSkRtapadasyArtha ityAzaGkayAha saamaacaarii| ni0- mitti miumaddavatte chatti ya dosANa chAyaNe hoi / mitti ya merAe~ Thio dutti duguMchAmi appANaM // 686 // | niyuktiH 686-687 mI tyevaM varNaH mRdumArdavatve varttate, tatra mRdutvaM-kAyanamratAmAIvatvaM-bhAvanamrateti, che ti ca doSasya- asaMyamayogalakSaNasya | vitathe mithyA, chAdane- sthagane bhavati, mI ti cAyaM varNaH maryAdAyAM- cAritrarUpAyAM sthito'hamityasyArthasyAbhidhAyakaH du ityayaM varNaH akaraNaM, bhUyo'kAraH, jugupsAmi-nindAmi duSkRtakarmakAriNamAtmAnamityasminnarthe varttata iti gAthArthaH / / karaNemAyA, ni0- katti kaDaM me pAvaMDatti ya Devemi taM uvasameNaM / eso micchAukkaDapayakkharattho samAseNaM / / 687 // dAraM / / mithyAduSkR taakssraarthH| 8 ka ityayaM varNaH kRtaM mayA pApamityevamabhyupagamArthe varttate, Daiti ca DevemitaM ti laGyAmi-atikramAmi tat, kenetyAhaupazamena hetubhUtena, eSaH anantaroktaH prAkRtazailyA mithyAduSkRtapadasyAkSarArtha iti samAsena saGkepeNeti gAthArthaH / AhakathamakSarANAM pratyekamuktArthateti, padavAkyorevArthadarzanAditi, atrocyate, iha yathA vAkyaikadezatvAtpadasyArtho'sti tathA padaikadezatvAdvaNrNArtho'pyavaseya iti, anyathA padasyApyarthazUnyatvaprasaGgaH, pratyekamakSareSu tadabhAvAditi, prayogazca- iha yadyatra // 462 // pratyekaM nAsti tatsamudAye'pi na bhavati, pratyekamabhAvAt, sikatAtailavaditi, iSyate ca varNasamudAyAtmakasya padasyArthaH, tasmAttadanyathA'nupapattervArtho'pi pratipattavya ityalaM prasaGgeneti ||dvaarN 2||saamprtN tathAkAro yasya dIyate tatpratipipAdayi-8 Page #485 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 463 // 8SayA''ha ni0-kappAkappe pariNiTThiyassa ThANesupaMcasu tthiyss|sNjmtvddgss u avikappeNaM thaakaaro||688|| kalpo vidhirAcAra iti paryAyAH, kalpaviparItastvakalpaH, jinasthavirakalpAdirvA kalpaH, carakAdidIkSA punarakalpa iti, kalpazcAkalpazca kalpAkalpamityekavadbhAvastasmin kalpAkalpe, pari-samantAt niSThitaH pariniSThito, jJAnaniSThAM prApta ityarthaH, tasya, tathA tiSThantyeteSu satsu zAzvate sthAne prANina iti sthAnAni- mahAvratAnyabhidhIyante, teSu sthAneSu paJcasu sthitasya, mahAvratayuktasyetyarthaH, tathA saMyamatapobhyAmADhyaH-sampanna ityanenottaraguNayuktatAmAha, tasya kimityAha- avikalpena nizcayena, kiM?- tathAkAraH, kArya iti kriyAdhyAhAra iti gAthArthaH // idAnIM tathAkAraviSayapratipAdanAyAha ni0-vAyaNapaDisuNaNAe uvaese suttatthkhnnaae|avithmeyNti tahA paDisuNNAe thkkaaro||689 ||daarN|| vAcanA- sUtrapradAnalakSaNA tasyAH pratizravaNaM- pratizravaNA tasyAM vAcanApratizravaNAyAm, tathAkAraH kAryaH, etaduktaM bhavati- gurau vAcanAM prayacchati sati sUtraM gRhNAnena tathAkAraH kAryaH, tathA sAmAnyenopadeze-cakravAlasAmAcArIpratibaddhe guroranyasya vA sambandhini tathAkAraH kAryaH, tathA suttaatthakahaNAe tti sUtrArthakathanAyAm, vyAkhyAna ityarthaH, kiM?tathAkAraH kAryaH, tathAkAra iti ko'rtha iti?, Aha- avitathametat yadAhu!yamiti, na kevalamukteSvevArtheSu tathAkArapravRttiH, tathA paDisuNaNAe tti pratipRcchottarakAlamAcArye kathayati sati pratizravaNAyAMca tathAkArapravRttiriti, cazabdalopo'tra draSTavya iti gaathaarthH|| sAmprataM svasthAne svasthAne khalvicchAkArAdiprayoktuH phalapratipAdanAyAha ni0- jassa ya icchAkAro micchAkAroya pariciyA do'vi| taio ya tahakkAro na dullabhA soggaI tassa // 690 // 0.3 upoddhAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 688-690 | tathAkArasya yogyo viSayaH, icchAdeH phlNc| // 463 // Page #486 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 464 // yasya cecchAkAro mithyAkArazca paricitau dvAvapi tRtIyazca tathAkAro na durlabhA sugatistasyeti gAthA nigadasiddhaiva // dvAraM 0.3 upoddhAta niyuktiH, 3||saamprtmaavshykiinssedhikiidvaardvyaavyvaarthmbhidhitsuH pAtanikAgAthAmAha 0.3.5 ni0- AvassiyaMcaNito jaMca aiMto nisIhiyaM kuNai / eyaM icchaM nAuMgaNivara! tubbhaMtieNiuNaM // 691 // paJcamadvAram, dazadhAziSyaH kilAha- AvassiyaM ti AvazyikI- pUrvoktA tAmAvazyikI ca ninto nirgacchan yAMca atito tti Agacchan, saamaacaarii| pravizannityarthaH, naiSedhikIM karoti, etad AvazyikInaSedhikIdvayamapi svarUpAdibhedabhinnaM icchAmi jJAtuM he gaNivara! niyuktiH 691-693 yuSmadantike nipuNaM sUkSmaM jJAtumicchAmIti kriyAvizeSaNamiti gaathaarthH|| evaM ziSyeNokte satyAhAcArya: AvazyikIni0- AvassiyaMcaNiMtojaMca aiMto NisIhiyaM kuNai / vaMjaNameyaM tu duhA attho puNa hoI socev||692|| naiSidhikyo bheMde praznaH, AvazyikI ca nirgacchan yAM ca pravizannaSedhikIM karoti, vyaJjanaM zabdarUpaM etaM tu duha tti etadeva zabdarUpaM dvidhA, arthaH / arthakya, punarbhavatyAvazyikInaSedhikyoH sa eva eka eva, yasmAdavazyakarttavyayogakriyA''vazyikI niSiddhAtmanazcAticArebhyaH kriyA guptasyeryAdi mata: gamane naSedhikIti, na hyasAvapyavazyaM karttavyaM vyApAramullaGgaya pravarttate, Aha- yadyevaM bhedopanyAsaH kimarthaM?, ucyate, kvacit / aavshyikii| sthitigamanakriyAbhedAdabhidhAnabhedAcceti gaathaarthH|| Aha- AvazyikI ca nirgacchannityuktam, tatra sAdho: kimavasthAnaM zreya utATanamiti?, ucyate, avasthAnamiti, kathaM?, yata Aha ni0- egaggassa pasaMtassana hoMti iriyAiyA guNA hoti / gaMtavvamavassaMkAraNami AvassiyA hoi||693|| ekamagraM- AlambanamasyetyekAgrastasya, sa cAprazastAlambano'pi bhavatyata Aha- prazAntasya krodharahitasya tiSThataH, kiM?, (r)gamyayapaH karmAdhAre iti paJcamI tathA cAticArAnAzrityetyarthaH / // 464 // Page #487 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 465 // na bhavanti IryAdayaH, IraNamIryA- gamanamityarthaH, ihe-kAryaM karma I-zabdena gRhyate, kAraNe kAryopacArAd, IrSyA Adau yeSAmAtmasaMyamavirAdhanAdInAM doSANAM te IryAdayo na bhavanti, tathA guNAzca svAdhyAyadhyAnAdayo bhavanti, prAptaM tarhi saMyatasyAgamanameva zreya iti tadapavAdamAha- na cAvasthAne khalUktaguNasambhavAnna gantavyameva, kintu gantavvamavassaM kAraNaMmi gantavyaM avazyaM niyogataH kAraNe guruglAnAdisambandhini, yatastatrAgacchato doSA iti, tathA ca kAraNe gacchataH AvassiyA hoi AvazyikI bhavatIti gaathaarthH|| Aha-kAraNena gacchataH kiM sarvasyaivAvazyakI bhavati uta neti?, neti, kasya tarhi?, ucyate ni0-AvassiyAu AvassaehiMsavvehiMjuttajogissa / maNavayaNakAyagutiMdiyassa AvassiyA hoi||694 / / AvazyikItu AvazyakaiH pratikramaNAdibhiH sarvairyuktayogino bhavati,zeSakAlamapi niraticArasya kriyAsthasyeti bhAvArthaH, tasya ca guruniyogAdinA pravRttikAle'pi maNa ityAdi pazcArddha manovAkkAyendriyairgupta iti samAsaH, tasya, kiM?- AvazyikI bhavati, indriyazabdasya gAthAbhaGgabhayAvyavahitopanyAsaH, kAyAtpRthagindriyagrahaNaMprAdhAnyakhyApanArtham, asti cAyaM nyAya:sAmAnyagrahaNe satyapi prAdhAnyakhyApanArthaM bhedenopanyAso yathA-brAhmaNA AyAtA vaziSTo'pyAyAta iti gAthArthaH |uktaa''vshyikii, sAmprataM naiSedhikI pratipAdayannAha ni0- senaM ThANaMca jahiMceei tahiM nisIhiyA hoi / jamhA tattha nisiddho teNaM tu nisIhiyA hoi||695|| zerate'syAmiti zayyA- zayanIyasthAnaM tAMzayyAM sthAnaM ce ti sthAnamUrdhvasthAnam, kAyotsargaH, yatra cetayate citI sajJAne 7 kAraNAt pra0 10 kimucyate pr0| 0 namuktaM pra0 / 0.3 upoddhAtaniyuktiH, 0.3.5 paJcamadvAram , dshdhaasaamaacaarii| niyuktiH 691-693 AvazyikInaiSidhikyodhaMde | praznaH, arthakyaM, guptasyeryAdimata: gamane aavshyikii| niyukti: 695 zayyAdau naSedhikI niSiddhAtmatvAt aapRcchaadyaaH(4)| // 465 // Page #488 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 466 // 0.3.5 | pacamadvAram, dazadhA tvAt anubhavarUpatayA vijAnAti vedayatItyarthaH, athavA cetayate iti karoti, zayanakriyAM ca kurvatA nizcayataH zayyA kriyA kRtA 0.3 upoddhAta niyuktiH, bhavati, tatazca yatra svapitItyarthaH, cazabdo vIrAsanAdyanuktasamuccayArthaH, athavA tuzabdArthe draSTavyaH, sa ca vizeSaNArthaH, kathaM?, pratikramaNAdyazeSakRtAvazyakaH sannanujJAto guruNA zayyAM sthAnaM ca yatra cetayate tatra evaMvidhasthitikriyAviziSTa eva sthAne naiSedhikI bhavati, nAnyatra, kimityata Aha- yasmAttatra niSiddho'sau tenaiva kAraNena naiSedhikI bhavati, niSedhAtmaka- saamaacaarii| niyukti: 696 tvAttasyA iti gAthArthaH / / pAThAntaraM vA zayyAdau ni0- senaM ThANaMca jadA ceteti tayA nisIhiyA hoi| jamhA tadA niseho nisehamaiyA ca sA jeNaM // 696 // naSedhikI iyamuktArthatvAtsugamaiva / anena granthena mUlagAthAyAH AvazyikI ca nirgacchan yAM cAgacchan naiSedhikIM karoti vyaJjanametad dvedhe / niSiddhAtmatyetAvat sthitirUpanaSedhikIpratipAdanaM vyaJjanabhedanibandhanamadhikRtya vyAkhyAtam / amumevArthamupasaJjihIrSurAha bhASyakAra: ApRcchAdhAH bhA0- AvassiyaMcaNitoca aiMto nisIhiyaM kuNai / sejjANisIhiyAeNisIhiyAabhimuho hoii||120|| 9 AvazyikIMca nirgacchan yAMcAgacchan naiSedhikIM karoti tadetad vyAkhyAtam, upalakSaNatvAtsaha tRtIyapAdena vyaJjanametad dvidhe tyaneneti / sAmprataM arthaH punarbhavati sa eve ti gAthAvayavArthaH pratipAdyate- tatretthameka evArtho bhavati- yasmAnaSedhikyapi nAvazyakarttavyavyApAragocaratAmatItya vartate, yataH pravizan saMyamayogAnupAlanAya zeSaparijJAnArthaM cetthamAha / sejjAnisIhiyAe nisIhiyAabhimuho hoi tti zayyaiva naiSedhikI tasyAM zayyAnaSedhikyAM viSayabhUtAyAm, kiM?, zarIramapi naiSedhikItyucyata // 466 // iti, ata Aha- zarIranaiSedhikyA AgamanaM pratyabhimukhastu, ataH saMvRtagAtrairbhavitavyamiti sajJAM karotIti gaathaarthH|| 0 zayyA pr0| 0 pratikramaNAdyazeSaiH kAryaiH samApitAvazyakakRtya ityarthaH / bhASya:120 Page #489 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 467 // itazcaika evArtho yata Aha___ bhA0- jo hoi nisiddhappA nisIhiyA tassa bhAvao hoi / aNisiddhassa nisIhiya kevalamettaM havai saddo // 121 // yo bhavati niSiddhAtmA- niSiddho mUlaguNottaraguNAticArebhyaH AtmA yeneti samAsaH, naiSedhikI tasya niSiddhAtmano bhAvataH paramArthato bhavati, na niSiddho'niSiddhaH uktebhya evAticArebhyaH tasya aniSiddhasya-anupayuktasyAgacchataH naiSedhikI, kiM?kevalamattaM havaI saddo kevalaM zabdamAtrameva bhavati, na bhAvata iti gaathaarthH|| Aha- yadi nAmaivaM tata ekArthatAyAH kimAyAtamiti?, ucyate, niSiddhAtmano naiSedhikI bhavatItyuktam, saca bhA0- AvassayaMmi jutto niyamaNisiddhotti hoi naayvvo|ahvaa'vi NisiddhapyA NiyamA Avassae jutto||122||daarN|| Avazyake mUlaguNottaraguNAnuSThAnalakSaNe yuktaH niyamanisiddhotti hoI nAyavvo niyamena niSiddho niyamaniSiddha iti evaM bhavati jJAtavyaH, AvazyikyapicAvazyakayuktasyaivetyata ekArthateti / athaveti prakArAntaradarzanArthaH, apizabdasya vyavahitaH sambandhaH, niSiddhAtmA'pi niyamAdAvazyake yukto yataH ato'pyekArthateti, pAThAntaraM vA ahavAvi nisiddhappA siddhANaM aMtiyaM jAi tti, asyAyamartha:- evaM kriyAyA abhedenAvazyakInaSedhikyorekArthatoktA, iha tu kAryAbhedenocyate, athavA niSiddhAtmA'pi siddhAnAmantikaM- sAmIpyaM yAti gacchati, apizabdAdAvazyakayukto'pi, ataH kAryAbhedAdekArthateti gaathaarthH|| dvAraM 45||saamprtmaapRcchaadidvaarctussttymekgaathyaiv pratipAdayannAha ni0- ApucchaNA u kabje puvvanisiddheNa hoI pddipucchaa| puvvagahieNa chaMdaNa NimaMtaNA hoagahieNaM // 697 // ApracchanamApRcchA sA ca kartumabhISTe kArye pravarttamAnena guroH kAryA- ahamidaM karomIti // dvAraM 6 // tathA pUrvaniSiddhena 0.3 upoddhAtaniyuktiH, 0.3.5 paJcamadvAram, | dshdhaasaamaacaarii| bhASyaH |121-122 niyukti: 697 zayyAdau naSedhikI niSiddhAtmatvAt ApRcchAdyAH (4) / // 467 // Page #490 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 468 // satA bhavatedaM na kAryamiti, utpanne ca prayojane kartukAmena hoti paDipuccha tti pratipRcchA karttavyA bhavati, pAThAntaraM vApuvvaniutteNa hoi paDipucchA pUrvaniyuktena satA yathA bhavatedaM kAryamiti tatkartukAmena guroH pratipRcchA karttavyA bhavati- ahaM tatkaromIti, tatra hi kadAcidasau kAryAntaramAdizati samAptaM vA tena prayojanamiti // dvAraM 7 // tathA pUrvagRhItenAzanAdinA chandanA zeSasAdhubhyaH karttavyA- idaM mayA'zanAdyAnItaM yadi kasyacidupayujyate tato'sAvicchAkAreNa grahaNaM karotviti // dvAra 8||tthaa nimantraNA bhavatyagRhItenAzanAdinA ahaMbhavato'zanAdyAnayAmIti gaathaarthH|| dvaarN9||idaaniimupsmphaaraavyvaarthH pratipAdyate- sA copasampad dvidhA bhavati- gRhasthopasampatsAdhUpasampacca, tatrAstAM tAvad gRhasthopasampat, sAdhUpasampatpratipAdyate- sA ca trividhA- jJAnAdibhedAd, Aha ca ni0- uvasaMpayA yativihANANe taha daMsaNe caritte ya / dasaNaNANe tivihA duvihA ya crittatttthaae||698 // upasampacca trividhA jJAne jJAnaviSayA tatA darzanaviSayA cAritraviSayA ca, tatra darzanajJAnayoH sambandhinI trividhA dvividhA ca cAritrArthAyeti gAthArthaH / tatra yaduktaM- darzanajJAnayostrividhe ti tatpratipAdayannAha ni0- vattaNA saMdhaNAceva, gahaNaM sutttthtdubhe| veyAvaccekhamaNe, kAle AvakahAi y||699 // varttanA sandhanA caiva grahaNamityetatritayaM suttatthatadubhae tti sUtrArthobhayaviSayamavagantavyamiti, etadarthamupasampadyate, tatra vartanA prAggRhItasyaivAsthirasya sUtrAderguNanamiti, sandhanA tu tasyaiva pradezAntaravismRtasya melanaM ghaTanA yojanA ityarthaH, grahaNaM punaH tasyaiva tatprathamatayA AdAnamiti, etatritayaM sUtrArthobhayaviSayaM draSTavyam, evaM jJAne nava bhedAH, darzane'pi darzanaprabhAvanIyazAstraviSayA eta eva draSTavyA iti, atra ca sandiSTaH sandiSTasyopasampadyate ityAdicaturbhaGgikA, prathamaH zuddhaHzeSAstvazuddhA 0.3 upodghAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 698-699 jJAnadarzanacAritropasampadaH tritridvibhedAH / // 468 // Page #491 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 469 // iti, dvividhA ca cAritrArthAye'ti yaduktaM tatpradarzanAyAha- veyAvacce khamaNe kAle AvakahAi ya cAritropasampad vaiyAvRtyaviSayA kSapaNaviSayA ca, iyaM ca kAlato yAvatkathikA ca bhavati, cazabdAditvarA ca bhavati, etaduktaM bhavati-cAritrArthamAcAryAya kazcidvaiyAvRttyakaratvaM pratipadyate,saca kAlata itvaro yAvatkathikazca bhavatIti gAthAsamAsArthaH |saamprtmymevaartho vizeSataH pratipAdyate- tatrApi sandiSTena sandiSTasyopasampaddAtavyeti mauliko'yaM guNa iti, etatprabhavatvAdupasampada iti, ataH amumevArthamabhidhitsurAha ni0- saMdiTTho saMdiTThassa ceva saMpajjaI u emaaii| caubhaMgo etthaM puNa paDhamo bhaMgo havai suddho||700|| sandiSTo guruNA'bhihitaH sandiSTasyaivAcAryasya yathA amukasya yathA amukasya sampadyatAM upasampadaM prayacchata ityarthaH, evamAdizcaturbhaGgaH, sa cAyaM- tadyathA- sandiSTaH sandiSTasyokta eva, sandiSTaH asandiSTasyAnyasyA''cAryasyeti dvitIyaH, asandiSTaH sandiSTasya, na tAvadidAnI gantavyaM gantavyaM tvamamukasyeti tRtIyaH,asandiSTaH asandiSTasya- na tAvadidAnI gantavyaM na cAmukasyeti, atra punaH prathamo bhaGgo bhavati zuddhaH, punaHzabdasya vizeSaNArthatvAt dvitIyapadenAvyavacchittinimittamanye'pi draSTavyA iti gAthArthaH // sAmprataM varttanAdisvarUpapratipAdanAyAha ni0- athirassa puvvagahiyassa vattaNA jaMihaM thirIkaraNaM / tasseva paesaMtaraNaTThassa'NusaMdhaNA ghddnnaa||701|| ni0- gahaNaM tappaDhamatayA sutte atthe ya tadubhae ceva / atthaggahaNaMmi pAyaM esa vihI hoi nnaayvvo||702|| gAthAdvayaM nigadasiddhameva / navaraM-prAyograhaNaMsUtragrahaNe'pikazcidbhavatyeva pramArjanAdiritijJApanArtham ||saamprtmdhikRt(r)aacaarysy / 0.3 upodghAtaniyuktiH, 0.3.5 pacamadvAram, dshdhaasaamaacaarii| niyuktiH 700-703 jJAnadarzanacAritropasampadaH tritridvi bhedAH / // 469 // Page #492 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 470 // vidhipradarzanAya dvAragAthAmAha ni0-majjaNaNisejjaakkhA kitikamussagga vNdnnNjetthe| bhAsaMto hoI jeTTo no pariyAeNa tovnde||703|| etadvyAcikhyAsayaivedamAha ni0- ThANaM pamajjiUNaM doNNi nisijAu hoMti kAyavvA / egA guruNo bhaNiyA bitiyA puNa hoMti akkhANaM // 704 // nigadasiddhA, navaraM- akkhANaM ti samavasaraNasya, na cAkRtasamavasaraNena vyAkhyA krttvytyutsrgH||vyaakhyaatN dvAratrayam, kRtikarmadvAravyAcikhyAsayA''ha ni0-do ceva mattAgAiM khele taha kAiyAe bIyaM tu / jAvaiyA ya suNetI savve'vi ya te tu vaMdati // 705 // nigadasiddhaiva, navaraM mAtraka-samAdhiH, kRtikarmadvAra eva ca vizeSAbhidhAnamaduSTamiti, arddhakRtavyAkhyAnotthAnAnutthAnAbhyAM palimanthA''tmavirAdhanAdayazca doSA bhAvanIyA iti dvAram / adhunA kAyotsargadvAraM vyAcikhyAsurAha ni0-savve kAussagaM kareMti savve puNo'vi vaMdati |nnaasnnnnennaaiduure guruvayaNapaDicchagA hoMti // 706 // __ sarve zrotAraH zreyAMsi bahuvighnAnI tikRtvA tadvighAtAyAnuyogaprArambhanimittaM kAyotsargaM kurvanti, taM cotsArya sarve punarapi vandante, tato nAsanne nAtidUre vyavasthitAH santaH, kiM?- guruvacanapratIcchakA bhavanti- zRNvantIti gaathaarthH|| sAmprataM zravaNavidhipratipAdanAyAha ni0-NiddAvigahAparivajiehiM guttehiM paMjaliuDehiM / bhattibahumANapuvvaM uvauttehiM suNeyavvaM / / 707 // ni0- abhikaMkhaMtehiM suhAsiyAi~vayaNAi~ atthsaaraaiN| vimhiyamuhehiM harisAgaehiM harisaMjaNaMtehiM / / 708 // | 0.3 upoddhAtaniyuktiH 0.3.5 paJcamadvAram, dazadhA| saamaacaarii| | niyuktiH 703-708 jJAnadarzanacAritropasampadaH tritridvibhedAH / // 470 // Page #493 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 471 // gAthAdvayaM nigadasiddham / navaraM harisAgaehiM ti saJjAtaharityarthaH, anyeSAM ca saMvegakAraNAdinA harSaM janayadbhiH, evaM ca 0.3 upodghAtazRNvadbhistairguroratIva paritoSo bhavatIti / tataH kimityAha niyuktiH, 0.3.5 ni0- gurupariosagaeNaM gurubhattIe taheva viNaeNaM / icchiyasuttatthANaM khippaM pAraM samuvayaMti // 709 // pacamadvAram, guruparitoSagatena guruparitoSajAtena satA gurubhaktyA tathaiva vinayena, kiM?,samyaksadbhAvaprarUpaNayA IpsitasUtrArthayoH kSipraM dazadhA saamaacaarii| zIghraM pAraM samupayAnti- niSThAM vrajantIti gaathaarthH|| niyuktiH ni0- vakkhANasamattIe jogaMkAUNa kAiyAINaM / vaMdaMti tao jeThaM aNNe puvvaM ciya bhaNanti // 710 // 709-713 jnyaandrshnnigdsiddhaa| navaram, anye AcAryA itthamabhidadhati-kila pUrvameva vyAkhyAnArambhakAle jyeSThaM vandanta iti / dvAragAthA-3 cAritropapazcArdhamAkSepadvAreNa prapaJcato vyAcikhyAsurAha tritridvini0- coeti jaihu jiTTho kahiMci sutttthdhaarnnaaviglo| vakkhANaladdhihINo niratthayaM vaMdaNaM tNmi||711|| bhedaaH| nigdsiddhaa| navaraM nirarthakaM vandanam, tasmiMstatphalasya pratyuccArakazravaNasyAbhAvAditi bhaavnaa| ni0- aha vayapariyAehi lahugo'vihubhAsao ihaM jettttho| rAyaNiyavaMdaNe puNa tassavi AsAyaNA bhaMte! // 712 // atha vayaHparyAyAbhyAM laghurapi bhASaka eveha jyeSThaH parigRhyate, ratnAdhikavandane punaH tasyApyAzAtanA bhadanta! prApnoti, tathAhina yujyata eva cirakAlapravrajitAn laghorvandanaM dApayitumiti gaathaarthH|| itthaM parAbhiprAyamAzaGkayAha ni0- jaivivayamAiehilahuo sutttthdhaarnnaapdduo| vakkhANaladdhimaMto sociya iha gheppaI jettttho||713|| prakaTArthA, AzAtanAdoSaparijihIrSayA tvAha sampadaH // 471 // Page #494 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 / 472 // ni0- AsAyaNAviNevaM paDucca jiNavayaNabhAsayaM jmhaa| vaMdaNayaM rAiNie teNa guNeNaMpi socev||714 // prakaTAthaiva / navaraM tena guNena arhadvacanavyAkhyAnalakSaNeneti / idAnIM prasaGgato vandanaviSaya eva nizcayavyavahAranayamatapradarzanAyAha ni0- navao ettha pamANaM na ya pariyAo'vi NicchayamaeNaM / vavahArao u jujjai ubhayanayamayaM puNa pamANaM // 715 // navayaH avasthAvizeSalakSaNaM atra vandanakavidhau pramANam, na ca paryAyo'pi pravrajyApratipattilakSaNaH nizcayamatena nizcayanayAbhiprAyeNa, jyeSThavandanAdivyavahAralopAtiprasaGganivRttyarthamAha-vyavahAratastu yujyate, kimatra pramANamiti sandehApanodArthamAha- ubhayanayamataM punaH pramANamiti gaathaarthH||prkRtmevaarthN samarthayannAha___ni0-nicchayao dunneyaM-ko bhAve kammi vaTTaI smnno?| vavahArao u kIrai jo puvvaThio carittaMmi // 716 / / nizcayato durjeyaM-ko bhAve kasmin- prazaste'prazaste vA varttate zramaNa iti, bhAvazceha jyeSThaH, tatazcAnatizayinaH vandanakaraNAbhAva eva prApta ityato vidhimabhidhitsurAha-vyavahAratastu kriyatevandanaM yaH pUrvasthitazcAritreyaH prathamaM pravrajitaHsannanupalabdhAticAra iti gAthArthaH / / Aha-samyak tadgatabhAvAparijJAne sati kimityetadevamiti, ucyate, vyavahAraprAmANyAta, tasyApi ca balavattvAd, Aha ca bhASyakAra: bhA0- vavahAro'vihu balavaMjaM chaumatthaMpivaMdaI arahA / jA hoi aNAbhiNNo jANato dhaMmayaM eyaM // 123 // vyavahAro'pi ca balavAneva, yad yasmAt chadmasthamapi pUrvaratnAdhikaM gurvAdi vandate arhannapi kevalyapi, apizabdo'trApi 7 prApnotItyataH pr0| 0.3 upodghAta| niyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| | niyuktiH 714-716 jJAnadarzanacAritropasampadaH tritridvi bhedaaH| bhASyaH 123 // 472 // Page #495 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 473 // sambadhyate / kiM sadA?, netyAha-jA hoi aNAbhinno tti yAvad bhavatyanabhijJAta:yathA'yaM kevalIti, kimiti vandata iti, ata Aha-jAnandharmatAmetAMvyavahAranayabalAtizayalakSaNAmiti gAthArthaH ||aah- yadyevaMsutarAMvayaHparyAyahInasya tadadhikAn vandApayitumayuktam, AzAtanAprasaGgAditi, ucyate, ni0- ettha ujiNavayaNAo suttaasaaynnbhuttdosaao|bhaasNtgjetttthgss u kAyavvaM hoi kiikammaM // 717 // __ atra tuvyAkhyAprastAvavandanAdhikAre jinavacanAt tIrthakaroktatvAt tathAca avandyamAne sUtrAzAtanAdoSabahutvAt bhASamANajyeSThasyaiva pratyuccAraNasamarthasyaivetyarthaH, kiM?, karttavyaM bhavati kRtikarma vandanamiti gaathaarthH|| evaM tAvad jJAnopasampadvidhiruktaH, darzanopasampadvidhirapyanenaiva tulyayogakSamatvAdukta eva veditavyaH, tathA ca darzanaprabhAvanIyazAstraparijJAnArthameva darzanopasampaditi // adhunA cAritropasampadvidhimabhidhAtukAma Aha ni0-duvihAya carittaMmI veyAvacce taheva khamaNe y| NiyagacchA aNNaMmiyasIyaNadosAiNA hoti // 718 // dvividhAca cAritraviSayopasampavaiyAvRttyaviSayA tathaiva kSapaNaviSayAca, Aha-kimatropasampadA?,svagaccha eva tatkasmAnna kriyata iti, ucyate, nijagacchAdanyasmin gamanaM sIdanadoSAdinA bhavati gacchasya, AdizabdAdanyabhAvAdiparigraha iti gaathaarthH|| ni0- ittariyAivibhAsA veyAvaccaMmi taheva khamaNe ya / avigiTThavigiTTami ya gaNiNo gacchassa pucchaae||719|| iha cAritrArthamAcAryasya kazcidvaiyAvRtyakaratvaM pratipadyate, sa ca kAlata itvaro yAvatkathikazca bhavati, AcAryasyApi vaiyAvRtyakaro'sti vA na vA, tatrAyaM vidhiH- yadi nAsti tato'sAviSyata eva, athAsti sa itvaro vA syAdyAvatkathiko 0.3 upodghAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 717-719 jJAnadarzanacAritropasampadaH tritridvibhedAH / 8888888888888 // 473 // Page #496 -------------------------------------------------------------------------- ________________ | 0.3.5 zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 474 // yAvatyopasampatritriddhi vA, Agantuko'pyevaM dvibheda eva, tatra yadi dvAvapi yAvatkathiko tatazca yo labdhimAn sa kAryyate, itarastUpAdhyAyAdibhyo / 0.3 upodghAtadIyate iti, atha dvAvapi labdhiyuktau tato vAstavya eva kAryate, itarastUpAdhyAyAdibhyo dIyata iti, atha necchati tato niyuktiH, vAstavya eva prItipurasparaM tebhyo dIyate, Agantukastu kAryata iti, atha prAktano'pyupAdhyAyAdibhyo necchati tata Agantuko paJcamadvAram, visayaMta eva, atha vAstavyo yAvatkathika itarastvitvara ityatrApyevameva bhedAH karttavyAH yAvadAgantuko visayaMte, nAnAtvaM dazadhA saamaacaarii| tu vAstavya upAdhyAyAdibhyo'nicchannapi prItyA vizrAmyata iti, atha vAstavyaH khalvitvaraH Agantukastu yAvatkathikaH, | niyukti: 719 tato'sau vAstavyo'vadhikAlaM yAvadupAdhyAyAdibhyo dIyate, zeSaM pUrvavat, atha dvAvapItvarau tatrApyeka upAdhyAyAdibhyaH jJAnadarzana cAritropakAryate zeSaM pUrvavad, anyatamo vA'vadhikAlaM yAvaddhAryata ityevaM yathAvidhinA vibhASA kAryeti / uktA vaiyAvRtyopasampat, | sampadaH sAmprataM kSapaNopasampatpratipAdyate-cAritranimittaM kazcitkSapaNArthamupasampadyate, saca kSapako dvividha:- itvaroyAvatkathikazca, | bhedAH / yAvatkathika uttarakAle'nazanakartA, itvarastu dvidhA- vikRSTakSapako'vikRSTakSapakazca, tatrASTamAdikSapako vikRSTakSapakaH, caturthaSaSThakSapakastvavikRSTa iti / tatrAyaM vidhiH- avikRSTakSapakaH khalvAcAryeNa praSTavyaH- he AyuSman! pAraNake tvaM kIdRzo bhavasi?, yadyasAvAha-glAnopamaH, tato'sAvabhidhAtavyaH- alaM tava kSapaNena, svAdhyAyavaiyAvRtyakaraNe yatnaM kuru, itaro'pi pRSTaH sannevameva prajJApyate, anye tu vyAcakSate- vikRSTakSapakaH pAraNakakAle glAnakalpatAmanubhavannapISyata eva, yastumAsAdikSapako yAvatkathiko vAsa iSyata eva, tatrApyAcAryeNa gacchaH praSTavyo- yathA'yaM kSapaka upasampadyata iti, anApRcchaya gacchaM saGgacchataH sAmAcArIvirAdhanA, yataste sandiSTA apyupadhipratyupekSaNAdi tasya na kurvanti, atha pRSTA bruvate- yathA'smAkaM ekaH kSapako'styeva, tasya kSapaNaparisamAptAvasya kariSyAmaH, tato'sau dhriyate, atha necchanti tatastyajyate, atha gacchastamapya // 474 // Page #497 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhAri0 vRttiyutam bhAga-1 // 475 // numanyate tato'sAviSyata eva, tasya ca vidhinA pratIcchitasyodvarttanAdi kAryam, yatpunaH pramAdato'nAbhogato vA na kurvanti ziSyAstadA''cAryeNa codanIyA ityalaM prasaGgena iti gaathaarthH|| cAritropasampadvidhivizeSapratipAdanAyAha ni0- uvasaMpannojaM kAraNaMtu taM kAraNaM apuureto| ahavAsamANiyaMmIsAraNayA vA visaggovA // 720 // daarN|| upasampanno yatkAraNaM yannimittam, tuzabdAdanyacca sAmAcAryyantargataM kimapi gRhyate, tatkAraNaM vaiyAvRttyAdi apUrayan akurvan, yadA vartata ityadhyAhAraH, kiM?- tadA sAraNayA vA visaggo vA tadA tasya sAraNA codanA vA kriyate, avinItasya punaH visargo vA- parityAgo vA kriyata iti, tathA nApUrayanneva yadA varttate tadaiva sAraNA vA visargo vA kriyate, kiMtu? ahavA samANiyaMmi tti athavA parisamAptiM nIte abhyupagataprayojane smAraNA vA kriyate, yathA- samAptam, tadvisargo veti gaathaarthH|| uktA saMyatopasampat, sAmprataM gRhasthopasampaducyate-tatra sAdhUnAmiyaMsAmAcArI-sarvatraivAdhvAdiSuvRkSAdyadho'pyanujJApya sthAtavyam, (r)yata Aha ni0- ittariyaM pina kappar3a avidinnaM khalu progghaaiisuN| ciTThittu nisiittu va taiyavvayarakkhaNaTThAe // 721 // itvaramapi svalpamapi, kAlamiti gamyate, na kalpate avidattaM khalu parAvagrahAdiSu, AdizabdaH parAvagrahAnekabhedaprakhyApakaH, kiMna kalpate iti?, Aha-sthAtuM kAyotsarga kartuM niSIdituM upaveSTum, kimityata Aha- taiyavvayarakkhaNaTThAe adattAdAnaviratyAkhyatRtIyavratarakSaNArtham, tasmAdbhikSATanAdAvapi vyAghAtasambhave kvacit sthAtukAmenAnujJApya svAminaM vidhinA sthAtavyam, aTavyAdiSvapi vizramitukAmena pUrvasthitamanujJApya sthAtavyam, tadabhAve devatAm, yasyAH so'vagraha iti gAthArthaH / uktA dazavidhasAmAcArI, sAmpratamupasaMharannAha 0.3 upodghAtaniyuktiH, 0.3.5 paJcamadvAram, dshdhaasaamaacaarii| niyuktiH 720-721 jJAnadarzanacAritropasampada: tritridvibhedAH / // 475 // Page #498 -------------------------------------------------------------------------- ________________ zrIAvazyaka niyuktibhASyazrIhArika vRttiyutam bhAga-1 // 476 // ni0- evaM sAmAyArI kahiyA dasahA samAsao esaa| saMjamatavaTyANaM nigaMthANaM maharisINaM // 722 // nigdsiddhaa| sAmAcA-sevakAnAM phalapradarzanAyAha ni0- eyaM sAmAyAriM jujaMtA caraNakaraNamAuttA / sAhU khavaMti kammaM aNegabhavasaMciyamaNaMtaM // 723 // nigadasiddhA eva / idAnIM padavibhAgasAmAcAryAH prastAvaH, sA ca kalpavyavahArarUpA bahuvistarA svasthAnAdavaseyA, ityuktaH saamaacaaryupkrmkaalH| 0.3 upoddhAtaniyuktiH, 0.3.5 pazcamadvAram, dshdhaasaamaacaarii| niyuktiH 722-723 jJAnadarzanacAritropasampadaH tritridvibhedaaH| ||iti sUripurandarabhavavirahopAdhizobhitazrImaddharibhadrasUrivihitavivRtiyutaH zrIAvazyakasUtrIyadazadhAsAmAcArImayaH prathamo vibhAgaH smaaptH|| // 476 //