________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 20 // नि०-धणसत्थवाह घोसण जइगमण अडविवासठाणंच / बहुवोलीणे वासे चिंता घयदाणमासि तया॥१७१॥ 0.3 उपोद्धातउत्तरकुरु सोहम्मे महाविदेहे महब्बलोराया। ईसाणे ललियंगो महाविदेहे वइरजंघो॥१॥प्रक्षिप्ता॥ नियुक्तिः, 0.3.2 नि०- उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थसुओ। रायसुय सेट्ठिमच्चासत्थाहसुया वयंसा से // 172 // द्वितीयद्वारम्, वीरजिनादिअन्या अपि उक्तसम्बन्धा एव द्रष्टव्याः तावत् यावत् पढमेण पच्छिमेण गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं वक्तव्यताः। करिष्यामः / धनः सार्थवाहो घोषणं यतिगमनं अटवी वर्षस्थानं च बहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा / उत्तरकुरौ सौधर्मे महाविदेहे / / नियुक्तिः 171-172 महाबलोराजा ईशाने ललिताङ्गो महाविदेहे च वैरजङ्घः / इयमन्यकर्तृकी गाथा सोपयोगाच / उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य धनसार्थवाहः, तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याःसे तस्य / आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः अटवीवासः, क्रियाऽध्याहारः कार्य इति, यथा- धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना घोषणं घृतदानं च। ऋषभपूर्वभवाः कारितवानित्यादि। कथानकं- तेणं कालेणं तेणं समएणं अवरविदेहे वासे धणो नाम सत्थवाहो होत्था, सो (प्र.) उत्तरखितिपतिट्ठिआओ नयराओ वसंतपुरं पट्ठिओ वणिज्जेणं, घोसणयं कारेइ-जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति, तंजहा कुरुधु, सौधर्म, विदेहेषु खाणेण वा पाणेण वा वत्थेण वा पत्तेण वा ओसहेण वा भेसज्जेण वा अण्णेण वा केणई जो जेण विसूरइत्ति तं च सोऊण वैद्यपुत्री राजपुत्रादिOधणमिहुणसुरमहब्बलललियंगयवइरजंघमिहुणे य। सोहम्मविजअच्चुअ चक्की सव्वट्ठ उसभे अ॥ 1 // (गाथेयं अव्याख्याता नियुक्तौ)। 0 इयं अन्यकर्तृकी सोपयोगा चेति वृत्तिकाराः।0 धनसा०10 तस्मिन्काले तस्मिन्समयेऽवरविदेहे वर्षे धनो नाम सार्थवाहोऽभूत्, स क्षितिप्रतिष्ठितात् नगराद्वसन्तपुरं प्रस्थितो वाणिज्येन, 8 // 203 // घोषणां कारयति-यो मया साधं याति तस्याहमुदन्तं वहामीति, तद्यथा-खादनेन वा पानेन वा वस्त्रेण वा पात्रेण वा औषधेन वा भैषज्येन वा अन्येन वा यो (विना) येन केनचिद्विषीदति इति' तच्छ्रुत्वा च. N वयस्यः /