________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ वारिओ, एत्थ दिट्ठिविसोसप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओसंबुज्झिहिति, तओगतोजक्खघरमंडवियाए पडिमं ठिओ। सो पुण को पुवभवे आसी?, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिया, खुड्डएण परिचोइओ, ताहे सो भणति- किं इमाओऽवि मए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएण नायं-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविट्ठो, खुड्डओ चिंतेइ- नूणं से विस्सरियं, ताहे सारि, रुट्ठो आहणामित्ति उद्धाइओ खुड्डगस्स, तत्थ थंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववण्णो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्थ से कोसिओत्ति नामं कयं, सो य अतीव तेण सभावेण चंडकोधो, तत्थ अन्नेऽवि अत्थि कोसिया, तस्स चंडकोसिओत्ति नामं कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण ताणि फलाणि न देइ, ते अलभंता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुंधाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवेसेण भग्गो रितः, अत्र दृष्टिविषः सर्पः, मैतेन व्राजीः, स्वामी जानाति- जानाति यथैष भव्यः संभोत्स्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः। स पुनः कःपूर्वभवे आसीत्?, क्षपकः, पारणके गतः पर्युषितभक्ताय, तेन मण्डूकी विराद्धा, क्षुल्लकेन परिचोदितः, तदा स भणति- किमिमा अपि मया मारिताः लोकमारिता दर्शयति, तदा क्षुल्लकेन ज्ञातं- विकाले आलोचयिष्यतीति , स आवश्यके आलोचयित्वा उपविष्टः, क्षुल्लकश्चिन्तयति- नूनमस्य विस्मृतम्, ततः स्मारितम्, रुष्ट आहन्मीत्युद्धावितः क्षुल्लकाय,तत्र स्तम्भे आस्फलितो मृतो विराधितश्रामण्यः ज्योतिष्केषु उत्पन्नः, ततश्च्युतः कनकखले पञ्चानां तापसशतानां कुलपतेः तापस्या &उदरे आयातः, तदा दारको जातः, तत्र तस्य कौशिक इति नाम कृतम्, स चातीव तेन स्वभावेन चण्डक्रोधः, तत्र अन्येऽपि सन्ति कौशिकाः, तस्य चण्डकौशिक इति नाम कृतम्, स कुलपतिर्मृतः, ततश्च स कुलपतिर्जातः, स तत्र वनखण्डे मूर्छितः, तेभ्यः तापसेभ्यः तानि फलानि न ददाति, तेऽलभमाना गता दिशि दिशि, योऽपि तत्र गोपालादिक आयाति तमपि हत्वा धाटयति, तस्यादूरे श्वेतम्बीका नाम नगरी, ततो राजपुत्रैरागत्य विरहिते प्रतिनिवेशेन भग्नो - 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 466 अङ्गुलीच्छेदशौर्यादि, कण्टके वस्त्रंच। // 340 //