SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 341 // विणासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डत्ता परसुहत्थो गओ रोसेण धमधमंतो, कुमारेहिं / 0.3 उपोद्घातदिट्ठो एंतओ, तं दटूण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो कुहाडो अभिमुहो ठिओ, तत्थ / नियुक्तिः, | 0.3.2 से सिरंदो भाए कयं, तत्थ मओ तंमि चेव वणसंडे दिट्ठीविसो सप्पो जाओ, तेण रोसेण लोभेण यतंरक्खइ वणसंडं,तओ द्वितीयद्वारम्, ते तावसा सव्वे दड्डा, जे अदड्डगा ते नट्ठा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहइ, ताहे सामी तेण वीरजिनादि | वक्तव्यताः। दिट्ठो, ततो आसुरुत्तो, ममं न याणसि?, सूरं णिज्झाइत्ता पच्छा सामिं पलोएइ, सो न डज्झइ जहा अण्णे, एवं दो तिण्णि नियुक्ति: 466 वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरिं पडिहित्ति, तहवि न मरइ, एवं तिण्णि वारे, ताहे पलोएंतो अच्छति | अङ्गुलीच्छेद शौर्यादि, अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कंतिसोम्मयाए, ताहे | कण्टके सामिणा भणिअं- उवसम भो चंडकोसिया!, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पण्णं, ताहे तिक्खुत्तो वस्त्रंच। आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मणसा, तित्थगरोजाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुट्ठो संतो लोगं - विनाशितश्च, तस्मै गोपालकैः कथितम्, स कण्टकेभ्यो गतः, तांस्त्यक्त्वा परशुहस्तो गतो रोषेण धमधमायमानः, कुमारेदृष्टः आगच्छन् तं दृष्ट्वा पलायिताः, सोऽपि कुठारहस्तः प्रधाव्य गर्ते आपत्य पतितः, स कुठारः अभिमुखः स्थितः,तत्र तस्य शिरो द्विभागीकृतम्, तत्र मृतस्तस्मिन्नेव वनखण्डे दृष्टिविषः सर्पो जातः, तेन रोषेण लोभेन च तं रक्षति वनखण्डम्, ततस्ते तापसाः सर्वे दग्धाः, ये अदग्धास्ते नष्टाः, स त्रिसन्ध्यं वनखण्डं परीत्य यं कश्चन शकुनमपि पश्यति तं दहति, तदा स्वामी तेन दृष्टः, ततः क्रुद्धः, मां न जानासि?, सूर्यं निध्याय पश्चात्स्वामिनं प्रलोकयति, स न दह्यते यथाऽन्ये, एवं द्वौ त्रीन वारान्, तदा गत्वा दशति, दृष्टाऽपक्रामति- मा 8 ममोपरि पप्तत् इति तथापि न म्रियते, एवं त्रीन् वारान्, तदा प्रलोकमानस्तिष्ठति अमर्षेण, तस्य भगवतो रूपं प्रेक्षमाणस्य ते विषभृते अक्षिणी विध्याते स्वामिनः // 341 // कान्तिसौम्येन, तदा स्वामिना भणितं- उपशाम्य भोः चण्डकौशिक!, तदा तस्य ईहापोहमार्गणगवेषणां कुर्वतः जातिस्मरणं समुत्पन्नम्, तदा त्रिकृत्वः आदक्षिणप्रदक्षिणं कृत्वा भक्तं प्रत्याख्याति मनसा, तीर्थकरो जानाति, तदा स बिले तुण्डं स्थापयित्वा स्थितः, माऽहं रुष्टः सन् लोकं -
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy