________________ श्रीआवश्यक नियुक्ति| भाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 342 // मारेह, सामी तस्स अणुकंपाए अच्छइ, सामिंदट्ठण गोवालवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स 0.3 उपोद्घातपाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिटुं, तो लोगो आगंतूण सामि नियुक्तिः, 0.3.2 वंदित्ता तंपिय सप्पं महेइ, अण्णाओय घयविक्किणियाओतं सप्पं मक्खेंति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं द्वितीयद्वारम्, अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवण्णो। अमुमेवार्थमुपसंहरन्नाह वीरजिनादि वक्तव्यताः। नि०- उत्तरवाचालंतरवणसंडे चंडकोसिओ सप्यो।न डहे चिंता सरणंजोइस कोवाऽहि जाओऽहं॥ 467 // नियुक्तिः उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षर- | 467-468 चण्डगमनिका स्वबुद्ध्या कार्येति // 467 / / अनुक्तार्थं प्रतिपादयन्नाह कौशिकः, नि०- उत्तरवायाला नागसेणखीरेण भोयणं दिव्वा / सेयवियाय पएसी पंचरहे निजरायाणो॥४६८॥ कम्बलशम्बल उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पञ्चरथैः नैयका राजानः- नैयका गोत्रतः, प्रदेशे निजा प्रसंगः। इत्यपरे / शेषो भावार्थः कथानकादवसेयः तच्चेदं-तओ सामी उत्तरवाचालं गओ, तत्थ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेणेण गिहवइणा खीरभोयणेण पडिलाभिओ, पंच दिवाणि पाउब्भूयाणि, ततो सेयबियंगओ, तत्थ पदेसी राया। - मीमरम्, स्वामी तस्यानुकम्पया तिष्ठति, स्वामिनं दृष्ट्वा गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्य (उपरि) पाषाणान् क्षिपन्ति, न चलतीति 8 ईषल्लीनः काष्ठैर्घट्टितः, तथाऽपि न स्पन्दत इति तैर्लोकाय शिष्टम्, ततो लोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति, अन्याश्च घृतविक्रायिकास्तं सर्प म्रक्षयन्ति // 342 // स्पृशन्ति, स पिपीलिकाभिर्गृहीतः, तां वेदनामध्यास्य अर्धमासेन मृतः सहस्रारे उत्पन्नः। 0 ततः स्वाम्युत्तरवाचालं गतः, तत्र पक्षक्षपणपारणकेऽतिगतः, तत्र नागसेनेन गृहपतिना क्षीरभोजनेन प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेतम्बीं गतः, तत्र प्रदेशी राजा,