________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 343 // समणोवासओ भगवओमहिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्थंतराए णेज्जगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो 0.3 उपोद्घातपासे, तेहिं तत्थ सामी वंदिओ पूइओ य, ततो सामी सुरभिपुरंगओ, तत्थ गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, नियुक्तिः, 0.3.2 खेमल्लो नाम सउणजाणओ, तत्थ यणावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो द्वितीयद्वारम्, खेमिलेण भणियं- जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणंतियं पावियव्वं, किं पुण? इमस्स महरिसिस्स पभावेण वीरजिनादि वक्तव्यताः। मुच्चिहामो, सा य णावा पहाविया, सुदाढेण य णागकुमारराइणा दिट्ठो भयवं णावाए ठिओ, तस्स कोवो जाओ, सो य नियुक्तिः किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउव्वेत्ता णावं ओबोले 467-468 चण्ड। इच्छइ। इओ य कंबलसंबलाणं आसणं चलियं, का पुण कंबलसंबलाण उप्पत्ती?- महुराए नगरीए जिणदासो वाणियओ कौशिकः, सड्डो, सोमदासी साविया, दोऽवि अभिगयाणि परिमाणकडाणि, तेहिं चउप्पयस्स पच्चक्खायं, ततो दिवसदेवसिअंगोरसं कम्बलशम्बल प्रसंगः। गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए सावियाए भण्णइ- मा तुमं अण्णत्थ भमाहि, जत्ति आणेसि 8 श्रमणोपासको भगवतो महिमानं करोति, ततो भगवान् सुरभिपुरं व्रजति, तत्रान्तरा नैयका राजानः पञ्चभी रथैरायान्ति प्रदेशिराज्ञः पार्थे, तैस्तत्र स्वामी वन्दितः 8 पूजितश्च, ततः स्वामी सुरभिपुरं गतः, तत्र गङ्गा उत्तरीतव्या, तत्र सिद्धयात्रो नाम नाविकः, क्षेमिलो नाम शकुनज्ञाता, तत्र च नावि लोको विलगति, कौशिकेन महाशकुनेन वासितम्, कौशिको नाम उलूकः, ततः क्षेमिलेन भणितं- यादृशं शकुनेन भणितं तादृशमस्मादृशैर्मारणान्तिकं प्राप्तव्यम्, किं पुनः ! अस्य महर्षेः प्रभावेण: मोक्ष्यामहे, सा च नौः प्रधाविता, सुदंष्ट्रेण च नागकुमारराजेन दृष्टो भगवान् नावि स्थितः, तस्य कोपो जातः, स च किल यः स सिंहः वासुदेवत्वे मारितः स संसारं भ्रान्त्वा सुदंष्ट्रो नागो जातः, स संवर्तकवातं विकुळ नावमुद्रूडयितुं इच्छति। इतश्च कम्बलशम्बलयोरासनं चलितम्, का पुनः कम्बलशम्बलयोरुत्पत्तिः?- मथुरायां नगर्यां जिनदासो वणिग् श्राद्धः, सोमदासी श्राविका, द्वे अपि अभिगतौ (जीवादिज्ञातारौ) कृतपरिमाणी, ताभ्यां चतुष्पदं प्रत्याख्यातम्, ततो दिवसदैवसिकं गोरसं. गृहीतः, तत्र चाभीरी गोरसं गृहीत्वा आगता, सा तया श्राविकया भण्यते- मा त्वमन्यत्र भ्रमीः, यावदानयसि, // 343 //