________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 344 // तत्तिअंगेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूड़गादि दुद्धं दहियं वा देइ, एवं तासिं दढं सोहियं 0.3 उपोद्धातजायं। अण्णया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंति, ताणि भणन्ति- अम्हे वाउलाणि ण तरामो गंतुं, जं नियुक्तिः, 0.3.2 तत्थ उवउज्जति भोयणे कडुगभंडादी वत्थाणि आभरणाणि धूवपुप्फगंधमल्लादि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव द्वितीयद्वारम्, सोभावियं,(५०००) लोगेण य सलाहियाणि, तेहिं तुढेहिं दो तिवरिसा गोणपोतलया हट्ठसरीरा उवट्ठिया कंबलसंबलत्ति वीरजिनादि वक्तव्यताः। नामेणं, ताणि नेच्छंति, बला बंधिउंगयाणि, ताहे तेण सावएण चिंतियं- जइ मुच्चिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चेवल नियुक्तिः अच्छंतु, फासुगचारी किणिऊणं दिजइ, एवं पोसिजंति, सोऽविसावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, 467-468 चण्डुतेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो कौशिकः, जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, तेरुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, कम्बलशम्बल प्रसंगः। तारिसा नत्थि अण्णस्स बइल्ला, ताहे तेण ते भंडीए जोएत्ता णीआ अणापुच्छाए, तत्थ अण्णेण अण्णेणवि समं धावं तावद्गृह्णामि, एवं तयोः संगतं जातम्, इयमपि गन्धपुटिकादि ददाति, इयमपि कूचिकादि दुग्धं दधि वा ददाति, एवं तयोदृढं सौहृदं जातम् / अन्यदा तेषां गोपानां विवाहो जातः, तदा तौ निमन्त्रयतः, तौ भणतः- आवां व्याकुलौ न शक्नुव आगन्तुम्, यत्तत्रोपयुज्यते भोजने कटाहभाण्डादि वस्त्राण्याभरणानि धूपपुष्पगन्धमाल्यादि वधूवरयोः तत्तैर्दत्तम्, तैरतीव शोभितम्, लोकेन च श्लाघितौ, ताभ्यां तुष्टाभ्यां द्वौ त्रिवर्षों गोपोतो हृष्टशरीरौ उपस्थापितौ कम्बलशम्बलाविति नाम्ना, तौ नेच्छतः,8 बलाद्बद्धा गतौ, तदा तेन श्रावकेण चिन्तितं- यदि मुच्येते तदा लोको वाहयिष्यति इति, तद् अत्रैव तिष्ठताम्, प्रासुकचारिः क्रीत्वा दीयते, एवं पोष्येते, सोऽपि श्रावकोऽष्टमीचतुर्दश्योरुपवासं करोति पुस्तकं च वाचयति, तावपि तत् श्रुत्वा भद्रकौ जातौ संज्ञिनौ च, यदिवसे श्रावको न जेमति तदिवसे तावपि न जेमतः, तस्य 8 // 344 / / श्रावकस्य भावो जातः- यथेमौ भव्यावुपशान्तौ, अभ्यधिकश्च स्नेहो जातः, तौ रूपवन्तौ, तस्य च श्रावकस्य मित्रम्, तत्र भण्डीरमणयात्रा, तादृशौ न स्तोऽन्यस्य बलीवी, तदा तेन भण्ड्यां योजयित्वा नीती अनापृच्छ्या , तत्रान्येनान्येनापि समं धावनं,