SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 345 // कारिया, ताहे ते छिन्ना, तेण ते आणेउं बद्धा, न चरंति न य पाणियं पिबंति, जाहे सवहा नेच्छंति ताहे सोसावओ तेसिं भत्तं 0.3 उपोद्घातपच्चक्खाइ, नमुक्कारं च देइ, ते कालगया णागकुमारेसु उववण्णा, ओहिं पउंजंति, जाव पेच्छंति तित्थगरस्स उवसग्गं नियुक्ति:, 0.3.2 कीरमाणं, ताहे तेहिं चिंतियं- अलाहि ता अण्णेणं, सामि मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं द्वितीयद्वारम्, जुज्झइ, सो महिड्डिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ ताहे ते नागकुमारा तित्थगरस्स वीरजिनादि वक्तव्यताः। महिमं करेंति सत्तं रूवं च गायंति, एवं लोगोऽवि, ततो सामी उत्तिण्णो,तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुटुं, नियुक्तिः तेऽविपडिगया। अमुमेवार्थमुपसंहरन्नाह 469-471 चण्डनि०-सुरहिपुर सिद्धजत्तो गंगा कोसिअविऊयखेमिलओ।नागसुदाढे सीहे कंबलसबला य जिणमहिमा॥४६९॥ कौशिकः, नि०- महुराए जिणदासो आहीर विवाह गोण उववासे। भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं // 470 // कम्बलशम्बल नि०- वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं / मिच्छादिट्ठि परद्धं कंबलसबला समुत्तारे॥ 471 // प्रसंगः। पदानि- सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः, नागः सुदंष्ट्रः सिंहः कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः कारितौ, तदा तौ छिन्नौ, तेन तावानीय बद्धौ, न चरतो न च पानीयं पिबतः, यदा सर्वथा नेच्छतस्तदा स श्रावकस्तौ भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, तौल कालगतौ नागकुमारेषूत्पन्नौ, अवधिं प्रायुक्तायावत्पश्यतः तीर्थकरस्योपसर्ग क्रियमाणम्, तदा ताभ्यां चिन्तितं- अलं तावदन्येन, स्वामिनं मोचयावः, आगतौ, एकेन नौटुंहीता, एकः सुदंष्ट्रेन समं युध्यते, स महर्द्धिकः, तस्य पुनश्च्यवनकालः, इमौ चाधुनोत्पन्नौ, स ताभ्यां पराजितः, तदा तौ नागकुमारौ तीर्थकरस्य महिमानं कुरुतः सत्त्वं रूपं च गायतः, एवं लोकोऽपि, ततः स्वाम्युत्तीर्णः, तत्र देवैः सुरभिगन्धोदकवर्षा पुष्पवर्षा च वृष्टा, तावपि प्रतिगतौ। // 345 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy