________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 346 // द्वितीयद्वारम्, वक्तव्यता:। नावमारूढस्य कृतवान् उपसर्ग मिथ्यादृष्टिः परद्धं विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ / अक्षरगमनिका स्वबुद्ध्या / 0.3 उपोद्घातकार्या / ततो भगवं दगतीराए इरियावहियं पडिक्कमइ, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति नियुक्तिः, महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ- एस चक्कवट्टी गतो एगागी, वच्चामि गं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, सामीऽवि थूणागस्स सण्णिवेसस्स बाहिं पडिमं ठिओ, वीरजिनादितत्थ सो सामिं पिच्छिऊण चिंतेइ- अहो मए पलालं अहिन्जि, एएहि लक्खणेहिं जुत्तं, एएण समणेण न होउं / इओ यह नियुक्तिः सक्को देवराया ओहिणा पलोएइ- कहिं अज्ज सामी?, ताहे सामिं पेच्छइ, तं च पूसं, आगओ सामिं वन्दित्ता भणति-भो। 469-471 चण्डपूस! तुम लक्खणं न याणसि, एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अभितरगं- गोखीरगोरंरुहिरंपसत्थं, सत्थं। कौशिकः, न होइ अलिअं, एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजणकुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिह प्रसंगः। गओ, तत्थ णालंदाए बाहिरियाएतंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अणुण्णवेत्ता पढमं मासक्खमणं उवसंपज्जित्ता ततो भगवान् दकतीरे ईर्यापथिकी प्रतिक्राम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोर्लक्षणानि दृश्यन्ते मधुसिक्थकर्दमे, तत्र पुष्पो नाम सामुद्रिकः, स तानि दृष्टा चिन्तयति- एष चक्रवर्ती गत एकाकी, व्रजामि तं व्याकरोमि, ततः ममास्माद्भोगा भविष्यन्ति, सेवे तं कुमारत्वे, स्वाम्यपि स्थूणाकस्य सन्निवेशस्य बहिर्भागे प्रतिमां स्थितः, तत्र स स्वामिनं प्रेक्ष्य चिन्तयति- अहो मया पलालमधीतम्, एतैर्लक्षणैर्युक्तः, एतेन श्रमणेन न भाव्यम्। इतश्च शक्रो देवराजोऽवधिना प्रलोकयति- क्वाद्य स्वामी?, तदा स्वामिनं प्रेक्षते, तं च पुष्पम्, आगतः स्वामिनं वन्दित्वा भणति- भोः पुष्प! त्वं लक्षणं न जानासि, एषोऽपरिमितलक्षणः, तदा वर्णयति लक्षणमभ्यन्तरं - गोक्षीरगौरं रुधिरं प्रशस्तम्, शास्त्रं न भवति अलीकम्, एष धर्मवरचातुरन्तचक्रवर्ती देवेन्द्रनरेन्द्रपूजितः भव्यजनकुमुदानन्दकारकः भविष्यति, ततः स्वामी राजगृहं गतः, तत्र नालन्दाख्यशाखापुरे तन्तुबायशालायां एकदेशे यथाप्रतिरूपमवग्रहमनुज्ञाप्य प्रथमं मासक्षपणमुपसंपद्य - कम्बलशम्बल // 346 //