________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 347 // णं विहरइ। तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुठ्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स। 0.3 उपोद्घातमाहणस्स गोसालाए पसूआ, गोण्णं नामं कयं गोसालोत्ति, संवडिओ, मंखसिप्पं अहिन्जिओ, चित्तफलयं करेइ, एक्कल्लओ नियुक्तिः, 0.3.2 विहरंतओरायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासंउवागओ।भगवंमासखमणपारणए अन्भिंतरि- द्वितीयद्वारम्, याए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिव्वाणि पाउब्भूयाणि, गोसालो सुणेत्ता आगओ, पंच वीरजिनादि वक्तव्यताः। दिवाणि पासिऊण भणति- भगवं! तुज्झं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, बितिअमासखमणं ठिओ, बितिए / नियुक्तिः आणंदस्स घरे खज्जगविहीए ततिए सुणंदस्स घरे सव्वकामगुणिएणं, ततो चउत्थं मासखमणं उवसंपज्जित्ता णं विहरइ।। 472-473 सामुद्रिक: अभिहितार्थोपसंग्रहायेदमाह पुष्यो , नि०-थूणाएँ बहिं पूसो लक्खणमब्भंतरं च देविंदो। रायगिहि तंतुसाला मासक्खमणं च गोसालो॥४७२॥ प्रसंगः। नि०- मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो। विजयाणंदसुणंदे भोअण खजे अकामगुणे // 473 // पदानि- स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुवायकशाला मासक्षपणं च गोशालः मङ्खली मङ्खः विहरति / तस्मिन् काले तस्मिन् समये मङ्गलि म मङ्गः, तस्य भद्रा भार्या गुर्विणी शरवणे नाम सन्निवेशे गोबहुलस्य ब्राह्मणस्य गोशालायां प्रसूता, गौणं नाम कृतं गोशाल इति, संवर्धितः, मङ्खशिल्पमध्यापितः, चित्रफलकं करोति, एकाकी विहरन् राजगृहे तन्तुवायशालायां स्थितः, यत्र स्वामी स्थितः, तत्र वर्षावासमुपागतःभगवान् मासक्षपणपारणके अभ्यन्तरिकायां विजयस्य गृहे विपुलेन भोजनविधिना प्रतिलम्भितः, पञ्च दिव्यानि प्रादुर्भूतानि, गोशालः श्रुत्वाऽऽगतः, पञ्च दिव्यानि दृष्ट्वा // 347 // भणति- भगवन्! तवाहं शिष्य इति, स्वामी तूष्णीको निर्गतः, द्वितीयमासक्षपणं स्थितः, द्वितीयस्मिन् आनन्दस्य गृहे खाद्यकविधिना तृतीये सुनन्दस्य गृहे सर्वकामगुणितेन, ततश्चतुर्थं मासक्षपणमुपसंपद्य विहरति / गोशालक