________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 339 // तुब्भे अन्नत्थवि पुज्जिज्जह, अहं कहिं जामि?, ताहे अचियत्तोग्गहोत्तिकाउं सामी निग्गओ। ततो वच्चमाणस्स अंतरा दो छ 0.3 उपोद्धातवाचालाओ- दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालुगा य, ताहे सामी दक्खिण्ण नियुक्तिः, 0.3.2 वाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, द्वितीयद्वारम्, वीरजिनादिपुणोऽवि अवलोइअं, किं निमित्तं?, केई भणंति- ममत्तीए, अवरे- किं थंडिल्ले पडिअं अथंडिल्लेत्ति, केई-सहसागारेणं, वक्तव्यताः। केई - वरं सिस्साणं वत्थपत्तं सुलभं भविस्सइ?, तं च तेण धिज्जाइएण गहिअं, तुण्णागस्स उवणीअं, सयसहस्समोल्लं जायं, नियुक्ति: 466 एक्वेक्कस्स पण्णासंसहस्साणि जायाणि / अमुमेवार्थमभिधित्सुराह अङ्गुलीच्छेद श्वौर्यादि, नि०- तइअमवच्चं भज्जा कहिही नाहं तओ पिउवयंसो। दाहिणवायालसुवण्णवालुगाकंटए वत्थं // 466 // कण्टके पदानि- तृतीयमवाच्य भार्या कथयिष्यति। ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रम्, क्रियाऽध्याहारतो- वस्त्रंच। sक्षरगमनिका स्वबुद्ध्या कार्येति। ताहे सामी वच्चइ उत्तरवाचालं, तत्थ अंतरा कणगखलं नाम आसमपयं, तत्थ दो पंथाउज्जुगो वंको य, जो सो उज्जुओ सो कणगखलंमज्झेण वच्चइ, वंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्थ गोवालेहि - यूयमन्यत्रापि पूज्यिष्यध्वम्, अहं क्व यामि?, तदा अप्रीतिकावग्रह इतिकृत्वा स्वामी निर्गतः। ततो व्रजतः अन्तरा द्वे वाचाले- दक्षिणा उत्तरा च, तयोर्द्वयोरपि अन्तरा द्वे नद्यौ- सुवर्णवालुका रूप्यवालुका च, तदा स्वामी दक्षिणवाचालात् सन्निवेशात् उत्तरवाचालं व्रजति, तत्र सुवर्णवालुकाया नद्याः पुलिने कण्टिकायां तद्वस्त्र विलग्नम्, स्वामी गतः, पुनरप्यवलोकितम्, किं निमित्तं?, केचिद् भणन्ति-ममत्वेन, अपरे-किं स्थण्डिले पतितमस्थण्डिले इति, केचित्-सहसाकारेण, केचित्-परं शिष्याणां वस्त्रपात्रं सुलभं भविष्यति?, तच तेन धिम्जातीयेन गृहीतम्, तुन्नाकस्य उपनीतम्, शतसहस्रमूल्यं जातम्, एकैकस्य पञ्चाशत् सहस्राणि जातानि। 0 तदा स्वामी व्रजति उत्तरवाचालम्, तत्रान्तरा कनकखलनामाश्रमपदं तत्र द्वौ पन्थानौ- ऋजुर्वक्रश्च, योऽसौ ऋजुः स कनकखलमध्येन व्रजति, वक्रः परिहरन्, स्वामी ऋजुना प्रधावितः, तत्र गोपालै-- 1334