________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ ०.१ज्ञानपञ्चकरूपा नन्दी , |57-58 शत्सागरान्त नि०- अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं। उक्कोसगं तु एयं, इक्को समओ जहण्णेणं // 58 // पीठिका अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य सम्बन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् त्रयस्त्रिंशत्सागराः इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणाम्, तुशब्दस्त्वेवकारार्थः, सचावधारणे, त्रयस्त्रिंशदेव, कालेनेति कालतः कालमधिकृत्य अर्थाद्विभक्तिपरिणामः / तथा दव्वे इति द्रवति गच्छति ताँस्तान् नियुक्तिः पर्यायानिति द्रव्यं तस्मिन् द्रव्ये- द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्तश्चेति समासः, अवनं अवः परि अवः | क्षेत्रद्रव्यपर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च- पर्यवप्राप्तौ चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति / अन्ये तु पर्यायकाले व्याचक्षते- पर्यायेषु सप्तम्, गुणेषु अष्टेति, सहवर्त्तिनो गुणाः शुक्लत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं | |त्रयस्त्रिंच द्रव्यगुणपर्यायाणांसूक्ष्मत्वात् स्तोकोपयोगता इतिगाथार्थः // 57 // इहलब्धितोऽवस्थानं चिन्त्यते- अद्धा-अवधिलब्धि-8 मुहूर्त सप्ताष्टकालः, अत्र अद्धायाः- कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ षट्षष्टिसागरा इति षट्षष्टिसागरो- | समयषट्षष्टिपमाणि, तुशब्दस्य विशेषणार्थत्वात्मनागधिकानिकालेनेति कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति / जघन्यमवस्थान सागराणि। माह- तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोगतोऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः // 58 // एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽह // 76 // 0 उक्कोसओ उ.10 तत्र / 0 अन्यत्र च। 0 न केवलं काल इत्यपिशब्दार्थः, आदिना आधारादिग्रहः गुणपर्यायग्रहो वा। तोपयोगत्वे। 0 गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन / 0 अनन्तरसमय इत्यर्थः /