SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 221 // नामद्वारम्, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं ऊरुसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो इत्यादि, 0.3 उपोद्घातइह तु वंशनामनिबन्धनमभिधातुकाम आह नियुक्तिः, नि०- देसूणगंच वरिसंसक्कागमणंच वंसठवणाय / आहारमंगुलीए ठवंति देवा मणुण्णं तु // 189 // द्वितीयद्वारम्, देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातम्, तेन वंशस्थापना च कृता भगवत इति, सोऽयं ऋषभनाथः, वीरजिनादि वक्तव्यताः। अस्य गृहॉवासे असंस्कृत आसीदाहार इति / किं च- सर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, नियुक्ति: 289 किन्त्वाहाराभिलाषे सति स्वामेवाङ्गलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गल्यां नानारससमायुक्तं स्थापयन्ति देवा मनोजें वंशस्थापना, अङ्गल्यामामनोऽनुकूलम् / एवमतिक्रान्तबालभावास्तु अग्निपक्वंगृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् / हारक्रान्तिः। इत्यभिहितमानुषङ्गिकमिति गाथार्थः // 189 // प्रकृतमुच्यते- आह- इन्द्रेण वंशस्थापना कृता इत्यभिहितम्, सा किं नियुक्ति: 190 यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्तपूर्विका, न यादृच्छिकी, कथं? इक्षुभक्षकत्वा दिक्ष्वाकवः। नि०-सको वंसट्ठवणे इक्खु अगू तेण हुँति इक्खागा। जंच जहा जंमि वए जोगं कासी यतं सव्वं // 190 // कथानकशेष-जीतमेतंअतीतपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसट्ठवणं करेत्तएत्ति, ततो तिदसजणसंपरिवुडो आगओ, कहं रित्तहत्थोपविसामित्ति महंतं इक्खुलडिंगहाय आगतो। इओयनाभिकुलकरो उसभसामिणा Oऋषभस्य। ॐ गृहवासे.1 0 स्तनो० 10 पक्कमेव। 0 जीतमेतत् अतीतानागतवर्तमानानां शक्राणां देवेन्द्राणां प्रथमतीर्थकराणां वंशस्थापनां कर्तुमिति, ततस्त्रिदशजनसंपरिवृत आगतः, कथं रिक्तहस्तः प्रविशामीति महतीं इक्षुयष्टिं गृहित्वाऽऽगतः / इतश्च नाभिकुलकरो ऋषभस्वामिना-2 // 221 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy