________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 222 // अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलट्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं- भयवं! किं इक्खू अगू अमू-8 0.3 उपोद्घातभक्षयसि?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंतियं- जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा नियुक्तिः, 0.3.2 इक्खागवंसो भवउ, पुव्वगा य भगवओ इक्खुरसं पिवियाइया तेण गोत्तं कासवंति। एवं सक्को वंसं ठाविऊण गओ, द्वितीयद्वारम्, पुणोवि-जं च जहा जंमि वए जोग्गं कासी य तं सव्वं ति। गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते- तत्र शक्रो देवराडिति वीरजिनादि वक्तव्यताः। वंशस्थापने प्रस्तुते इक्षु गृहीत्वा आगतः, भगवता करे प्रसारिते सत्याह-भगवन्! किं इक्खं अकु- भक्षयसि?, अकुशब्दः नियुक्ति: 190 भक्षणार्थे वर्त्तते, भगवता गृहीतम्, तेन भवन्ति इक्ष्वाका:- इक्षुभोजिनः, इक्ष्वाका ऋषभनाथवंशजा इति / एवं यच्च वस्तु यथा . इक्षुभक्षकत्वा दिक्ष्वाकवः। येन प्रकारेण यस्मिन् वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा तालफलाहयभगिणी होही पत्तीति सारवणानिक्तिः 91 लाह तभगिनी भविष्यति पत्नीति सारवणा किल भगवतो नन्दायाश्च तुल्यवयः- ख्यापनार्थमेवं पाठ इति, तदेव नन्दासुमङ्गलातालफलाहतभगिनी भगवतो बालभाव एव मिथुनकै भिसकाशमानीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना युतस्य वृद्धिः। कृतेति, तथा चानन्तरं वक्ष्यति णंदाय सुमंगला सहिओ। अन्ये तु प्रतिपादयन्ति- सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते- जम्मणे य विवढी य त्ति, अलं प्रसङ्गेन / इदानीं वृद्धिद्वारमधिकृत्याह नि०- अह वडइ सो भयवं दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइसुमंगला सहिओ॥१९१ // - ऽङ्कगतेन तिष्ठति, शक्र उपागते भगवतेक्षुयष्टौ दृष्टिः पातितेति, तदा शक्रेण भणितं-भगवन्! किमिद्धं भक्षयसि?, तदा स्वामिना हस्तः प्रसारितो हृष्टश्च, ततः // 222 // शक्रेण चिन्तितं-यस्मात् तीर्थकर इक्षुमभिलषति, तस्मादिक्ष्वाकुवंशो भवतु, पूर्वजाश्च भगवत इक्षुरसं पीतवन्तस्तेन गोत्रं काश्यपमिति / एवं शक्रो वंशं स्थापयित्वा गतः, पुनरपि- यच्च यथा यस्मिन्वयसि योम्यं अकार्षीच तत्सर्वमिति / भक्खयसि / 0 भगवं। 0 भक्षणार्थः। ००कव। 0 फलाहतम् / तदैव। (c) फलाहत /