________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 223 // द्वितीयद्वारम्, नि०- असिअसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरो फुल्लप्पलगंधनीसासो॥१९२॥ 0.3 उपोद्धातप्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका- न सिता असिताः- कृष्णा इत्यर्थः, शिरसि जाताः शिरोजा:- केशाः नियुक्तिः, असिताः शिरोजा यस्य स तथाविधः,शोभने नयने यस्यासौ सुनयनः, बिल्वं(म्बं)- गोल्हाफलं बिल्व(म्ब)वदोष्ठौ यस्यासो बिल्वो(म्बो)ष्ठः, धवले दन्तपङ्क्ती यस्य स धवलन्तपक्तिकः, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवन्निःश्वासो यस्येति गाथार्थः॥ वीरजिनादि वक्तव्यताः। 191-192 // इदानीं जातिस्मरणद्वारावयवार्थं विवरिषुराह- . नियुक्ति: 192 नि०- जाइस्सरो अभयवं अप्परिवडिएहि तिहि उनाणेहिं / कंतीहि य बुद्धीहि य अब्भहिओ तेहि मणुएहिं // 193 // नन्दासुमङ्गलाजातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिमा॑नः- मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव अप्रच्युतं भगवतो युतस्य वृद्धिः। नियुक्ति: 193 भवति, तथा कान्त्या च बुद्ध्या च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः॥१९३॥ इदानीं विवाहद्वारव्याचिख्यास- जातिस्मरस्त्रियेदमाह ज्ञानोऽधिक कान्तिबुद्धिः। नि०- पढमो अकालमचूतहिं तालफलेण दारओ पहओ। कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती // 194 // नियुक्ति: 194 भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनकंतालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकम- अकालमृत्युः, कन्याग्रहणंच। गमत्, तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत्, तेन दारको व्यापादितः, तदपि मिथुनकं तां दारिकां संवर्धयित्वा प्रतनुकषायं मृत्वा सुरलोक उत्पन्नम्, साचोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तांत्रिदशवधूसमानरूपांक मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्, शिष्टे च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीति O विवर्ष। 0 कंतीइ। 0 बुद्धीइ। 0 संवर्ध्य / 7 लोकमुत्पन्नम्। // 223 //