________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 224 // कृत्वा, अयंगाथार्थः / / भगवांश्च तेन कन्याद्वयेन सार्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान्, अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति // 194 // अमुमेवार्थमुपसंहरन्नाह नि०-भोगसमत्थं नाउंवरकम्मंतस्स कासि देविंदो। दुण्हं वरमहिलाणं वहुकम्मंकासि देवीओ॥१९५॥ भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः, भावार्थस्तूक्त एव // 195 // इदानीमपत्यद्वारमभिधित्सुराह नि०- छप्पुव्वसयसहस्सा पुट्विंजायस्स जिणवरिंदस्स।तो भरहबंभिसुंदरिबाहुबली चेव जायाइं॥१९६ // निगदसिद्धैवेयम्, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातम्, तथा सुबाहुमहापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति // 196 // अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकार:___ भा०- देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं। देवीइ सुनंदाए बाहुबली सुंदरी चेव // 4 // सुगमत्वान्न विव्रियते। आह-किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, नि०- अउणापण्णंजुअले पुत्ताण सुमंगला पुणो पसवे / नीईणमइक्कमणे निवेअणं उसभसामिस्स // 197 / / एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपितानां हक्कारादिप्रभृतीनां दण्डनीतीनां ते लोकाः प्रचुरतरकषायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रिमणे सति ते लोका अभ्यधिकज्ञानादिगुणसमन्वितं भगवन्तं विज्ञाय निवेदनं कथनं ऋषभस्वामिने आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थः॥१९७ // एवं निवेदिते 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 195 विवाहः। नियुक्ति: 196 षट्पूर्वलक्षेषु भरतादिजन्म। भाष्यः४ नियुक्ति: 197 एकोनपश्चाशधुगलजन्म, नीत्यतिक्रमः, नृपयाचा, नाभेरनुज्ञा। // 224 //